ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        3. Gopālakasuttavaṇṇanā
    [33] Tatiye kosalesūti kosalā nāma janapadavāsino 1- rājakumārā,
tesaṃ nivāso ekopi janapado "kosalā"tveva vuccati, tesu kosalesu janapade.
Cārikaṃ caratīti aturitacārikāvasena janapadacārikaṃ carati. Mahatāti guṇamahattenapi
mahatā, aparicchinnasaṅkhyattā saṅkhyāmahattenapi mahatā. Bhikkhusaṃghenāti
diṭṭhisīlasāmaññasaṃhatena samaṇagaṇena. Saddhinti ekato. Maggā okkammāti
maggato apakkamitvā. Aññataraṃ rukkhamūlanti ghanapattasākhāviṭapasampannassa
sandacchāyassa mahato rukkhassa samīpasaṅkhātaṃ mūlaṃ.
    Aññataro gopālakoti eko gogaṇarakkhako, nāmena pana nando
nāma. So kira aḍḍho mahaddhano mahābhogo, yathā keṇiyo jaṭilo pabbajjāvesena,
evaṃ anāthapiṇḍikassa goyūthaṃ rakkhanto gopālakattena rājapīḷaṃ
@Footnote: 1 cha.Ma. jānapadino
Pariharanto 1- attano kuṭumbaṃ rakkhati. So kālena kālaṃ pañcagorase gahetvā
mahāseṭṭhissa santikaṃ āgantvā niyyādetvā satthu santikaṃ gantvā satthāraṃ
passati, dhammaṃ suṇāti, attano ca vasanaṭṭhānaṃ āgamanatthāya satthāraṃ yācati.
Satthā tasseva ñāṇaparipākaṃ āgamayamāno agantvā aparabhāgena mahatā
bhikkhusaṃghena parivuto janapadacārikaṃ caranto "idānissa ñāṇaṃ paripakkan"ti
ñatvā tassa vasanaṭṭhānassa avidūre maggā okkamma aññatarasmiṃ rukkhamūle
nisīdi tassa āgamanaṃ āgamayamāno. Nandopi kho "satthā kira janapadacārikaṃ
caranto ito āgacchatī"ti sutvā haṭṭhatuṭṭho vegena gantvā satthāraṃ upasaṅkamitvā
vanditvā katapaṭisanthāro ekamantaṃ nisīdi, athassa bhagavā dhammaṃ desesi. So
sotāpattiphale patiṭṭhahitvā bhagavantaṃ nimantetvā sattāhaṃ pāyāsadānaṃ adāsi,
sattame divase bhagavā anumodanaṃ katvā pakkāmi. Tena vuttaṃ "ekamantaṃ
nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassesi .pe.
Uṭaṭhāyāsanā pakkāmī"ti.
    Tattha sandassesīti "ime dhammā kusalā, ime dhammā akusalā"tiādinā 2-
kusalādidhamme kammavipāke idhalokaparaloke paccakkhato dassento anupubbikathāvasāne
cattāri ariyasaccāni sammā dassesi. Samādapesīti "saccādhigamāya ime
nāma dhammā attani uppādetabbā"ti sīlādidhamme sammā gaṇhāpetvā tesu
taṃ patiṭṭhāpesi. Samuttejesīti te dhammā samādinnā anukkamena bhāviyamānā
nibbedhabhāgiyā hutvā tikkhavisadā yathā khipapaṃ ariyamaggaṃ āvahanti, tathā sammā
uttejesi sammadeva tejesi. 3- Sampahaṃsesīti bhāvanāya pubbenāparaṃ
visesabhāvadassanena cittassa pamodāpanavasena suṭṭhu pahaṃsesi. Apicettha
@Footnote: 1 cha.Ma. apaharanto  2 abhi.saṅ. 34/1384-5/308
@3 Sī. tathā samuttejesi sammā uttejesi
Sāvajjānavajjadhammesu dukkhādīsu ca sammohavinodanena sandassanaṃ, sammāpaṭipattiyaṃ
pamādāpanodanena samādapanaṃ, cittassālasiyāpattivinodanena samuttejanaṃ,
sammāpaṭipattisiddhiyā sampahaṃsanaṃ veditabbaṃ. Evaṃ so bhagavato sāmukkaṃsikāya
dhammadesanāya sotāpattiphale patiṭṭhahi. Adhivāsesīti tena diṭṭhasaccena "adhivāsetu
me bhante bhagavā"tiādinā 1- nimantito kāyaṅgavācaṅgaṃ acopento citteneva
adhivāsesi sādiyi. Tenevāha "tuṇhībhāvenā"ti.
    Appodakapāyāsanti nirudakapāyāsaṃ. Paṭiyādāpetvāti sampādetvā
sajjetvā. Navañca sappinti navanītaṃ gahetvā tāvadeva vilīnaṃ maṇḍasappiñca
paṭiyādāpetvā. Sahatthāti ādarajāto sahattheneva parivisanto. Santappesīti
paṭiyattaṃ bhojanaṃ bhojesi. Sampavāresīti "alaṃ alan"ti vācāya paṭikkhipāpesi.
Bhuttāvinti katabhattakiccaṃ. Onītapattapāṇinti pattato apanītapāṇiṃ,
dhotapattapāṇin"tipi pāṭho, dhotapattahatthanti attho. Nīcanti anuccaṃ āsanaṃ gahetvā
āsaneyeva nisīdanaṃ ariyadesavāsīnaṃ cārittaṃ, so pana satthu santike upacāravasena
paññattassa dāruphalakāsanassa samīpe nisīdi. Dhammiyā kathāyātiādi sattame
divase kataṃ anumodanaṃ sandhāya vuttaṃ. So kira sattāhaṃ bhagavantaṃ bhikkhusaṃghañca
tattha vasāpetvā mahādānaṃ pavattesi, sattame pana divase appodakapāyāsadānaṃ
adāsi, satthā tassa tasmiṃ attabhāve uparimaggatthāya ñāṇaparipākābhāvato
anumodanameva katvā pakkāmi.
    Sīmantarikāyāti sīmantare, tassa gāmassa anantaraṃ. Gāmavāsino kira
ekaṃ taḷākaṃ nissāya tena saddhiṃ kalahaṃ akaṃsu. So te abhibhavitvā taṃ taḷākaṃ
gaṇhi. Tena baddhāghāto eko puriso taṃ satthu pattaṃ gahetvā dūre
@Footnote: 1 dī.mahā. 10/161/87, Ma.mū. 13/84/62
Anugantvā "nivattāhi upāsakā"ti vutte bhagavantaṃ vanditvā padakkhiṇaṃ
katvā bhikkhusaṃghassa ca añjaliṃ katvā yāva dassanūpacārasamatikkamā
dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi paggayha paṭinivattitvā dvinnaṃ gāmānamantare
araññapadese ekakaṃ gacchantaṃ sarena vijjhitvā māresi. Tena vuttaṃ "acirapakkantassa
.pe. Voropesī"ti. Kenacideva karaṇīyena ohiyitvā pacchā
gacchantā bhikkhū taṃ tathā mataṃ disvā bhagavato tamatthaṃ ārocesuṃ, taṃ sandhāya
vuttaṃ "atha kho sambahulā bhikkhū"tiādi.
    Etamatthaṃ viditvāti yasmā diṭṭhisampannaṃ ariyasāvakaṃ nandaṃ mārentena
purisena ānantariyakammaṃ bahulaṃ apuññaṃ pasutaṃ, tasmā yaṃ corehi verīhi ca
kattabbaṃ, tatopi ghorataraṃ imesaṃ sattānaṃ micchāpaṇihitaṃ cittaṃ karotīti imamatthaṃ
jānitvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
    Tattha diso disanti dūsako dūsanīyaṃ coro coraṃ, disvāti vacanaseso.
Yantaṃ kayirāti yaṃ tassa anayabyasanaṃ kareyya, dutiyapadepi eseva nayo. Idaṃ
vuttaṃ hoti:- eko ekassa mittadubbhī coro puttadārakhettavatthugomahiṃsādīsu
aparajjhanto yassa aparajjhati, tampi tatheva attani aparajjhantaṃ coraṃ disvā,
verī vā pana kenacideva kāraṇena baddhaveraṃ veriṃ disvā attano kakkhaḷatāya
dāruṇatāya yantassa anayabyasanaṃ kareyya, puttadāraṃ vā pīḷeyya, khettādīni
vā nāseyya, jīvitā vā voropeyya, dasasu akusalakammapathesu micchāṭhapitattā
micchāpaṇihitaṃ cittaṃ pāpiyo na tato kare, taṃ purisaṃ pāpataraṃ tato kareyya.
Vuttappakāro hi diso vā verī vā disassa vā verino vā imasmiṃyeva
attabhāve dukkhaṃ vā uppādeyya, jīvitakkhayaṃ vā kareyya. Idampana
Akusalakammapathesu micchāṭhapitaṃ cittaṃ diṭṭheva dhamme anayabyasanaṃ pāpeti,
attabhāvasatasahassesupi catūsu apāyesu khipitvā sīsamassa ukkhipituṃ na detīti.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 26 page 256-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5741              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5741              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2582              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2640              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2640              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]