ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                           4. Meghiyavagga
                         1. Meghiyasuttavaṇṇanā
    [31] Meghiyavaggassa paṭhame cālikāyanti evaṃnāmake nagare. Tassa kira
nagarassa dvāraṭṭhānaṃ muñcitvā samantato calapaṅkaṃ hoti, taṃ calapaṅkaṃ nissāya
ṭhitattā olokentānaṃ calamānaṃ viya upaṭṭhāti, tasmā "cālikā"ti vuccati.
Cālike pabbateti tassa nagarassa avidūre eko pabbato, sopi sabbasetattā
kāḷapakkhauposathadivase olokentānaṃ calamāno viya upaṭṭhāti, tasmā
"cālikapabbato"ti saṅkhyaṃ gato. Tattha bhagavato mahantaṃ vihāraṃ kārayiṃsu, bhagavā
tadā taṃ nagaraṃ gocaragāmaṃ katvā tasmiṃ cālikapabbatamahāvihāre viharati. Tena
vuttaṃ "cālikāyaṃ viharati cālike pabbate"ti. Meghiyoti tassa therassa nāmaṃ.
Upaṭṭhāko hotīti paricārako hoti. Bhagavato hi paṭhamabodhiyaṃ upaṭṭhākā
anibaddhā ahesuṃ, ekadā nāgasamālo, ekadā nāgito, ekadā upavāno,
ekadā sunakkhatto, ekadā cundo samaṇuddeso, ekadā sāgato, ekadā
meghiyo. Tadāpi meghiyattherova upaṭṭhāko. Tenāha "tena kho pana samayena
āyasmā meghiyo bhagavato upaṭṭhāko hotī"ti.
    Jantugāmanti evaṃnāmakaṃ tasseva vihārassa aparaṃ gocaragāmaṃ. "jattugāman"tipi
pāṭho. Kimikāḷāyāti kāḷakimīnaṃ bahulatāya "kimikāḷā"ti laddhanāmāya nadiyā.
Jaṅghāvihāranti ciranisajjāya jaṅghāsu uppannakilamathavinodanatthaṃ vicaraṇaṃ.
Pāsādikanti aviraḷarukkhatāya siniddhapattāya ca passantānaṃ pasādamāvahatīti
pāsādikaṃ. Sandacchāyatāya 1- manuññabhūmibhāgatāya ca manuññaṃ. Anto paviṭṭhānaṃ
@Footnote: 1 Ma. santacchāyatāya
Pītisomanassajanaṭṭhena cittaṃ rametīti ramaṇīyaṃ. Alanti pariyattaṃ, yuttantipi attho.
Padhānatthikassāti yogena 1- bhāvanāya atthikassa. Padhānāyāti samaṇadhammakaraṇāya.
Āgaccheyyāhanti āgaccheyyaṃ ahaṃ. Therena kira pubbe taṃ ṭhānaṃ anupaṭipāṭiyā
pañca jātisatāni raññā eva satā anubhūtaṃ uyyānaṃ ahosi, tenassa
diṭṭhamatteyeva tattha viharituṃ cittaṃ nami. Āgamehi tāvāti satthā therassa vacanaṃ
sutvā upadhārento "tāvassa ñāṇaṃ paripākaṃ gatan"ti ñatvā paṭikkhipanto
evamāha. Ekakamhi tāvāti idaṃ panassa "evaṃ ayaṃ gantvāpi kamme
anipphajjamāne nirāsaṅko hutvā pemavasena puna āgacchissatī"ti
cittamaddavajananatthaṃ āha. Yāva aññopi koci bhikkhu āgacchatīti añño koci
bhikkhu mama santikaṃ yāva āgacchati tāva āgamehīti attho. "koci bhikkhu
dissatī"tipi pāṭho. "āgacchatū"tipi paṭhanti, tathā "dissatū"ti.
    Natthi kiñci uttari karaṇīyanti catūsu saccesu catūhi maggehi pariññādīnaṃ
soḷasannaṃ kiccānaṃ katattā, abhisambodhiyā vā adhigatattā tato aññaṃ uttari
karaṇīyaṃ nāma natthi. Natthi katassa vā paticayoti katassa vā puna paticayopi
natthi. Na hi bhāvitamaggo puna bhāvīyati, pahīnakilesānaṃ vā puna pahānena kiccaṃ
atthi. Atthi katassa paticayoti mayhaṃ santāne nipphāditassa sīlādidhammassa
ariyamaggassa anadhigatattā tadatthaṃ puna vaḍḍhanasaṅkhāto paticayo atthi,
icchitabboti attho. Padhānanti kho meghiya vadamānaṃ kinti vadeyyāmāti
"samaṇadhammaṃ karomī"ti taṃ vadamānaṃ mayaṃ aññaṃ kiṃ nāma vadeyyāma.
    Divāvihāraṃ nisīdīti divāvihāratthāya nisīdi. Nisinno ca yasmiṃ
maṅgalasilāpaṭe pubbe anupaṭipāṭiyā pañca jātisatāni rājā hutvā uyyānakīḷaṃ
@Footnote: 1 Sī. janaviyogena
Kīḷanto vividhanāṭakaparivāro nisinnapubbo, tasmiṃyeva ṭhāne nisīdi. Athassa
nisinnakālato paṭṭhāya samaṇabhāvo vigato 1- viya ahosi, rājavesaṃ gahetvā
nāṭakaparivāraparivuto setacchattassa heṭṭhā mahārahe pallaṅke nisinno viya
jāto. Athassa taṃ sampattiṃ assādayato kāmavitakko udapādi. So tasmiṃyeva
khaṇe sahoḍḍhaṃ 2- gahite dve core ānetvā purato ṭhapite viya addasa.
Tesu ekassa vadhaṃ āṇāpanavasena byāpādavitakko uppajji, ekassa bandhanaṃ
āṇāpanavasena vihiṃsāvitakko, evaṃ so latājālena rukkho viya madhumakkhikāhi
madhughātako viya ca akusalavitakkehi parikkhitto samparikiṇṇo ahosi. Taṃ sandhāya
"atha kho āyasmato meghiyassā"tiādi vuttaṃ.
    Acchariyaṃ vata bhoti garahaṇacchariyaṃ nāma kiretaṃ yathā āyasmā ānando
bhagavato valiyagattaṃ disvā avoca "acchariyaṃ bhante abbhutaṃ bhante"ti. 3- Apare
pana "tasmiṃ samaye pupphaphalapallavādīsu lobhavasena kāmavitakko, kharassarānaṃ
pakkhiādīnaṃ saddassavanena byāpādavitakko, leḍḍuādīhi tesaṃ paṭibāhanādhippāyena 4-
vihiṃsāvitakko, "idhevāhaṃ vaseyyan"ti tattha sāpekkhatāvasena
kāmavitakko, vanacarake tattha disvā tesu cittadubbhanena byāpādavitakko,
tesaṃ viheṭhanādhippāyena vihiṃsāvitakko tassa uppajjī"tipi vadanti. Yathā vā
tathā vā tassa micchāvitakkuppattiyeva acchariyakāraṇaṃ. Anvāsattāti anulaggā
vokiṇṇā. Attani garumhi ca ekattepi bahuvacanaṃ dissati. "anusanto"tipi 5-
pāṭho.
    Yena bhagavā tenupasaṅkamīti micchāvitakkehi samparikiṇṇo kammaṭṭhānasappāyaṃ
kātuṃ asakkonto "idaṃ vata 6- disvā dīghadassī bhagavā paṭisedhesī"ti sallakkhetvā
@Footnote: 1 Sī. antarahito, ka. rahito  2 Sī. sabhaṇḍaṃ, Ma. sahotthe, ka. sahodhaṃ
@3 saṃ.mahā. 19/511/191  4 Sī. viheṭhanādhippāyena  5 Sī.,ka. anvāsattotipi
@6 Ma. imamatthaṃ
"idaṃ kāraṇaṃ dasabalassa ārocessāmī"ti nisinnāsanato vuṭṭhāya yena bhagavā
tenupasaṅkami. Upasaṅkamitvā ca "idha mayhaṃ bhante"tiādinā attano pavattiṃ
ārocesi.
    Tattha yebhuyyenāti bahulaṃ abhikkhaṇaṃ. Pāpakāti lāmakā. Akusalāti
akosallasambhūtā. Duggatisampāpanaṭṭhena vā pāpakā, kusalapaṭipakkhatāya akusalā.
Vitakketi ūhati ārammaṇaṃ cittaṃ abhiniropetīti vitakko, kāmasahagato vitakko
kāmavitakko, kilesakāmasampayutto vatthukāmārammaṇo vitakkoti attho.
Byāpādasahagato vitakko byāpādavitakko. Vihiṃsāsahagato vitakko vihiṃsāvitakko.
Tesu kāmānaṃ abhinandanavasena pavatto nekkhammapaṭipakkho kāmavitakko, "ime
sattā haññantu vā vinassantu vā mā vā ahesun"ti sattesu sampadussanavasena
pavatto mettāpaṭipakkho byāpādavitakko, pāṇileḍḍudaṇḍādīhi sattānaṃ
viheṭhetukāmatāvasena pavatto karuṇāpaṭipakkho vihiṃsāvitakko.
    Kasmā panassa bhagavā tattha gamanaṃ anujāni? "ananuññātopi cāyaṃ maṃ
Ohāya gacchissateva, `paricārakāmatāya maññe bhagavā gantuṃ na detī'ti cassa
siyā aññathattaṃ, tadassa dīgharattaṃ ahitāya dukkhāya saṃvatteyyā"ti anujāni.
   Evaṃ tasmiṃ attano pavattiṃ ārocetvā nisinne athassa bhagavā sappāyaṃ
dhammaṃ desento "aparipakkāya meghiya cetovimuttiyātiādimāha. Tattha paripakkāyāti
paripākaṃ appattāya. Cetovimuttiyāti kilesehi cetaso vimuttiyā. Pubbabhāge hi
tadaṅgavasena ceva vikkhambhanavasena ca kilesehi cetaso vimutti hoti, aparabhāge
samucchedavasena ceva paṭippassaddhivasena ca. Sāyaṃ vimutti heṭṭhā vitthārato
kathitāva, tasmā tattha vuttanayena veditabbā. Tattha vimuttiparipācanīyehi dhammehi
āsaye paripācite pabodhite vipassanāya maggagabbhaṃ gaṇhantiyā paripākaṃ
gacchantiyā cetovimutti paripakkā nāma hoti, tadabhāve aparipakkā.
    Katame pana vimuttiparipācanīyā dhammā? saddhindriyādīnaṃ visuddhikaraṇavasena
paṇṇarasa dhammā veditabbā.
    Vuttañhetaṃ:-
           "assaddhe puggale parivajjayato, saddhe puggale sevato
        bhajato payirupāsato, pasādanīye suttante paccavekkhato imehi tīhi
        ākārehi saddhindriyaṃ visujjhati.
           Kusīte puggale parivajjayato, āraddhavīriye puggale sevato
        bhajato payirupāsato, sammappadhāne paccavekkhato imehi tīhi ākārehi
        vīriyindriyaṃ visujjhati.
           Muṭṭhassatī puggale parivajjayato, upaṭṭhitassatī puggale
        sevato bhajato payirupāsato, satipaṭṭhāne paccavekkhato imehi tīhi
        ākārehi satindriyaṃ visujjhati.
           Asamāhite puggale parivajjayato, samāhite puggale sevato
        bhajato payirupāsato, jhānavimokkhe paccavekkhato imehi tīhi ākārehi
        samādhindriyaṃ visujjhati.
           Duppaññe puggale parivajjayato paññavante puggale sevato
        bhajato payirupāsato, gambhīrañāṇacariyaṃ paccavekkhato imehi tīhi
        ākārehi paññindriyaṃ visujjhati.
           Iti ime pañca puggale parivajjayato, pañca puggale
        sevato bhajato payirupāsato, pañca suttante paccavekkhato imehi
        paṇṇarasahi ākārehi imāni pañcindriyāni visujjhantī"ti. 1-
@Footnote: 1 khu.paṭi. 31/185/214
    Aparepi paṇṇarasa dhammā vimuttiparipācanīyā:- saddhāpañcamāni indriyāni,
aniccasaññā dukkhasaññā anattasaññā pahānasaññā virāgasaññāti imā
pañca nibbedhabhāgiyā saññā, kalyāṇamittatā sīlasaṃvaro abhisallekhatā
vīriyārambho nibbedhikapaññāti. Tesu vineyyadamanakusalo satthā vineyyassa
meghiyattherassa ajjhāsayavasena idha kalyāṇamittatādayo vimuttiparipācanīye
dhamme dassento "pañca dhammā paripākāya saṃvattantī"ti vatvā te vitthārento
"idha meghiya bhikkhu kalyāṇamitto hotī"tiādimāha.
    Tattha kalyāṇamittoti kalyāṇo bhaddo sundaro mitto etassāti
kalyāṇamitto. Yassa sīlādiguṇasampanno "aghassa ghātā, hitassa vidhātā"ti evaṃ
sabbākārena upakāro mitto hoti, so puggalo kalyāṇamittova. Yathāvuttehi
kalyāṇapuggaleheva sabbiriyāpathesu saha ayati pavattati, na vinā tehīti
kalyāṇasahāyo. Kalyāṇapuggalesu eva cittena ceva kāyena ca
ninnapoṇapabbhārabhāvena pavattatīti kalyāṇasampavaṅko. Padattayena kalyāṇamittasaṃsagge
ādaraṃ uppādeti.
    Tatridaṃ kalyāṇamittalakkhaṇaṃ:- idha kalyāṇamitto saddhāsampanno hoti
sīlasampanno sutasampanno cāgasampanno vīriyasampanno samādhisampanno
paññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ
kammaphalañca, tena sammāsambodhihetubhūtaṃ sattesu hitesitaṃ na pariccajati.
Sīlasampattiyā sabrahmacārīnaṃ piyo hoti manāpo garu bhāvanīyo codako pāpagarahī
vattā vacanakkhamo, sutasampattiyā saccapaṭiccasamuppādādipaṭisaṃyuttānaṃ gambhīrānaṃ
kathānaṃ kattā hoti, cāgasampattiyā appiccho hoti santuṭṭho pavivitto
Asaṃsaṭṭho, vīriyasampattiyā āraddhavīriyo hoti sattānaṃ hitappaṭipattiyā,
satisampattiyā upaṭṭhitassati hoti, samādhisampattiyā avikkhitto hoti
samāhitacitto, paññāsampattiyā aviparītaṃ jānāti. So satiyā kusalānaṃ 1- dhammānaṃ
gatisampanno samāno 2- paññāya sattānaṃ hitāhitaṃ yathābhūtaṃ jānitvā, samādhinā tattha
ekaggacitto hutvā, vīriyena satte ahitā nisedhetvā hite niyojeti.
Tenāha:-
               "piyo garu bhāvanīyo       vattā ca vacanakkhamo
                gambhīrañca kathaṃ kattā      no cāṭṭhāne niyojaye"ti. 3-
    Ayaṃ paṭhamo dhammo paripākāya saṃvattatīti ayaṃ kalyāṇamittatāsaṅkhāto
brahmacariyavāsassa ādibhāvato, sabbesañca kusalānaṃ dhammānaṃ bahukāratāya
padhānabhāvato ca imesu pañcasu ādito vuttattā paṭhamo anavajjadhammo
avisuddhānaṃ saddhādīnaṃ visuddhikaraṇavasena cetovimuttiyā paripākāya saṃvattati.
Ettha ca kalyāṇamittassa bahukāratā padhānatā ca "upaḍḍhamidaṃ bhante
brahmacariyassa yadidaṃ kalyāṇamittatā"ti vadantaṃ dhammabhaṇḍāgārikaṃ mā hevaṃ
ānandā"ti dvikkhattuṃ paṭisedhetvā "sakalameva hidaṃ ānanda brahmacariyaṃ,
yadidaṃ kalyāṇamittatā kalyāṇasahāyatā"tiādisuttapadehi 4- veditabbā.
    Puna caparanti puna ca aparaṃ dhammajātaṃ. Sīlavāti ettha kenaṭṭhena sīlaṃ
sīlanaṭṭhena sīlaṃ. Kimidaṃ sīlanaṃ nāma? samādhānaṃ, kāyakammādīnaṃ susīlyavasena
avippakiṇṇatāti attho. Atha vā upadhāraṇaṃ, jhānādikusaladhammānaṃ patiṭṭhāvasena
ādhārabhāvoti attho. Tasmā sīleti, sīlatīti vā sīlaṃ. Ayaṃ tāva saddalakkhaṇanayena
sīlattho. Apare pana "siraṭṭho sītalaṭṭho sīlaṭṭho saṃvaraṭṭho"ti niruttinayena atthaṃ
@Footnote: 1 ma kusalākusalānaṃ  2 cha.Ma. gatiyo samanvesamāno
@3 aṅ. sattaka. 23/34(37)/33 (syā)
@4 saṃ.sa. 15/129/104, saṃ.mahā. 19/2/2 (syā)
Vaṇṇenti. Tayidaṃ pāripūrito atisayato vā sīlaṃ assa atthīti sīlavā,
sīlasampannoti attho.
    Yathā ca sīlavā hoti sīlasampanno, taṃ dassetuṃ "pātimokkhasaṃvarasaṃvuto"tiādimāha.
Tattha pātimokkhanti sikkhāpadasīlaṃ. Taṃ hi yo naṃ pāti rakkhati, taṃ mokkheti
moceti pāpāyikādīhi dukkhehīti pātimokkhaṃ. Saṃvaraṇaṃ saṃvaro, kāyavācāhi
avītikkamo. Pātimokkhameva saṃvaro pātimokkhasaṃvaro, tena saṃvuto pihitakāyavācoti
pātimokkhasaṃvarasaṃvuto, idamassa tasmiṃ sīle patiṭṭhitabhāvaparidīpanaṃ. Viharatīti
tadanurūpavihārasamaṅgibhāvaparidīpanaṃ. Ācāragocarasampannoti heṭṭhā pātimokkhasaṃvarassa,
upari visesānaṃ yogassa ca upakārakadhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti
pātimokkhasīlato acavanadhammatāparidīpanaṃ. Samādāyāti sikkhāpadānaṃ anavasesato
ādānaparidīpanaṃ. Sikkhatīti sikkhāya samaṅgībhāvaparidīpanaṃ. Sikkhāpadesūti
sikkhitabbadhammaparidīpanaṃ.
    Aparo nayo:- kilesānaṃ balavabhāvato, pāpakiriyāya sukarabhāvato,
puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano.
Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭīyantaṃ viya anavaṭṭhānena paribbhamanato
gamanasīloti pātī, maraṇavasena vā 1- tamhi tamhi sattanikāye attabhāvassa
patanasīloti vā pātī, sattasantāno cittameva vā. Taṃ pātinaṃ saṃsāradukkhato
mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto "vimutto"ti vuccati.
Vuttaṃ hi "cittavodānā sattā visujjhantī"ti 2- "anupādāya āsavehi cittaṃ
vimuttan"ti 3- ca.
    Atha vā avijjādinā hetunā saṃsāre patti gacchati pavattatīti pātī,
"avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsaratan"ti 4- hi
@Footnote: 1 Sī. caraṇavasena vā  2 saṃ.khu. 17/100/119
@3 vi.mahā. 4/28/23  4 saṃ.ni. 16/124/172
Vuttaṃ. Tassa pātino sattassa taṇhādisaṅkilesattayato mokkho etenāti
pātimokkho, "kaṇṭhekālotiādīnaṃ viya samāsasiddhi veditabbā.
    Atha vā pāteti vinipāteti dukkhehīti pāti, cittaṃ. Vuttaṃ hi "cittena
niyyatī loko, cittena parikassatī"ti. 1- Tassa pātino mokkhoti etenāti
pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti,
taṇhādisaṅkilesā. Vuttaṃ hi "taṇhā janeti purisaṃ, 2- taṇhādutiyo puriso"ti 3-
ca ādi. Tato pātito mokkhoti pātimokkho.
    Atha vā patati etthāti pāti, cha ajjhattikabāhirāni āyatanāni. Vuttaṃ
hi "../../bdpicture/chasu loko samuppanno, chasu kubbati santhavan"ti. 4- Tato cha
ajjhattikabāhirāyatanasaṅkhātapātito mokkhoti pātimokkho.
    Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā patīti vuccati, muccati
etenāti mokkho, patino mokkho tena paññattattāti patimokkho. Patimokkho
eva pātimokkho. Sabbaguṇānaṃ vā tammūlabhāvato uttamaṭṭhena pati ca, so
yathāvuttaṭṭhena mokkho cāti patimokkho, patimokkho eva pātimokkho. Tathā hi
vuttaṃ "pātimokkhanti ādimetaṃ mukhametaṃ pamukhametan"ti 5- vitthāro.
    Atha vā paiti pakāre, atīti accantatthe nipāto, tasmā pakārehi
accantaṃ mokkhetīti pātimokkhaṃ. Idaṃ hi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ
paññāsahitañca vikkhambhanavasena samucchedavasena ca accantaṃ mokkheti mocetīti
pātimokkhaṃ. Pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ
mokkhoti attho. Patimokkho eva pātimokkho. Mokkhoti vā nibbānaṃ, tassa
@Footnote: 1 saṃ.sa. 15/62/44  2 saṃ.sa. 15/55 ādi/42
@3 khu.iti. 25/105/324, khu.su. 25/746/480  4 khu.su. 25/171/367
@5 cha.Ma. pātimokkhantiādimetaṃ mukhametanti, vi.mahā. 4/135/148
Mokkhassa patibimbabhūtoti patimokkho. Sīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya
nibbānassa udayabhūto tappaṭibhāgo ca yathārahaṃ saṅkilesanibbāpanato. Patimokkho
eva pātimokkho. Pativattati mokkheti dukkhanti vā patimokkhaṃ, patimokkhameva
pātimokkhanti evaṃ tāvettha pātimokkhasaddassa attho veditabbo.
    Saṃvarati pidahati etenāti saṃvaro, pātimokkhameva saṃvaro pātimokkhasaṃvaro.
Atthato pana tato tato vītikkamitabbato viratiyo cetanā ca. Tena pātimokkhasaṃvarena
upeto samannāgato pātimokkhasaṃvarasaṃvutoti vutto. Vuttañhetaṃ vibhaṅge:-
           "iminā pātimokkhasaṃvarena upeto hoti samupeto upāgato
        samupāgato upapanno samupapanno samannāgato, tena vuccati
        pātimokkhasaṃvarasaṃvuto"ti. 1-
    Viharatīti iriyāpathavihārena viharati irīyati vattati.
    Ācāragocarasampannoti veḷudānādimicchājīvassa kāyapāgabbhiyādīnañca
akaraṇena sabbaso anācāraṃ vajjetvā "kāyiko avītikkamo vācasiko avītikkamo
kāyikavācasiko avītikkamo"ti evaṃ vuttabhikkhusāruppaācārasampattiyā,
vesiyādiagocara vajjetvā piṇḍapātādiatthaṃ upasaṅkamituṃ yuttaṭṭhānasaṅkhātagocarena ca
sampannattā ācāragocarasampanno.
    Apica yo bhikkhu satthari sagāravo sappatisso sabrahmacārīsu sagāravo
sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena
paṭikkantena ālokitena vilokitena samiñjitena pasāritena iriyāpathasampanno
indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena
samannāgato appiccho santuṭṭho pavivitto asaṃsaṭṭho ābhisamācārikesu
sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācārasampanno.
@Footnote: 1 abhi.vi. 35/511/296
    Gocaro pana upanissayagocaro ārakkhagocaro upanibandhagocaroti tividho.
Tattha yo dasakathāvatthuguṇasamannāgato vuttalakkhaṇo kalyāṇamitto, yaṃ nissāya
assutaṃ, suṇāti, sutaṃ pariyodāpeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittaṃ
pasādeti, yañca anusikkhanto saddhāya vaḍḍhati, sīlena, sutena, cāgena,
paññāya vaḍḍhati, ayaṃ vuccati upanissayagocaro.
    Yo bhikkhu antaragharaṃ paviṭṭho vithiṃ paṭipanno okkhittacakkhu yugamattadassāvī
cakkhundriyasaṃvutova gacchati, na hatthiṃ olokento, na assaṃ na rathaṃ, na pattiṃ,
na itthiṃ, na purisaṃ olokento, na uddhaṃ olokento, na disāvidisaṃ
pekkhamāno gacchati, ayaṃ ārakkhagocaro.
    Upanibandhagocaro pana cattāro satipaṭṭhānā, yattha bhikkhu attano
cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā:-
           "ko ca bhikkhave bhikkhuno gocaro sako pettiko visayo
        yadidaṃ cattāro satipaṭṭhānā"ti. 1-
    Tattha upanissayagocarassa pubbe vuttattā itaresaṃ vasenettha gocaro
veditabbo. Iti yathāvuttāya ācārasampatiyā, imāya ca gocarasampattiyā
samannāgatattā ācāragocarasampanno.
    Aṇumattesu vajjesu bhayadassāvīti appamattakattā aṇuppamāṇesu
assatiyā asañciccaāpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo.
Yo hi bhikkhu paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanapamāṇādhikayojanasatasahassubbedha-
sinerupabbatarājasadisaṃ katvā passati, yopi sabbalahukaṃ dubbhāsitamattaṃ
pārājikasadisaṃ katvā passati, ayampi aṇumattesu vajjesu bhayadassāvī nāma.
@Footnote: 1 saṃ.mahā. 19/372/129
Samādāya sikkhati sikkhāpadesūti yaṅkiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbena
sabbaṃ sabbathā sabbaṃ anavasesaṃ sammā ādiyitvā sikkhati, pavattati paripūretīti
attho.
    Abhisallekhikāti ativiya kilesānaṃ sallekhaṇī, tesaṃ tanubhāvāya pahānāya
yuttarūpā. Cetovivaraṇasappāyāti cetaso paṭicchādakānaṃ nīvaraṇānaṃ dūrībhāvakaraṇena
cetovivaraṇasaṅkhātānaṃ samathavipassanānaṃ sappāyā, samathavipassanācittasseva vā
vivaraṇāya pākaṭīkaraṇāya vā sappāyā upakārikāti cetovivaraṇasappāyā.
    Idāni yena nibbidādiāvahanena ayaṃ kathā abhisallekhikā cetovivaraṇasappāyā
ca nāma hoti, taṃ dassetuṃ "ekantanibbidāyā"tiādi vuttaṃ. Tattha
ekantanibbidāyāti ekaṃseneva vaṭṭadukkhato nibbindanatthāya. Virāgāya
nirodhāyāti tasseva virajjanatthāya ca nirujjhanatthāya ca. Upasamāyāti
sabbakilesūpasamāya. Abhiññāyāti sabbassāpi abhiññeyyassa abhijānanāya.
Sambodhāyāti catumaggasambodhāya. Nibbānāyāti anupādisesanibbānāya. Etesu
hi ādito tīhi padehi vipassanā vuttā, dvīhi maggo, dvīhi nibbānaṃ vuttaṃ.
Samathavipassanā ādiṃ katvā nibbānapariyosāno ayaṃ sabbo uttarimanussadhammo
dasakathāvatthulābhino sambhavatīti 1- dasseti.
    Idāni taṃ kathaṃ vibhajitvā dassento "appicchakathā"tiādimāha. Tattha
appicchoti na iccho, tassa kathā appicchakathā, appicchabhāvappaṭisaṃyuttā kathā
vā appicchakathā. Ettha ca atriccho pāpiccho mahiccho appicchoti icchāvasena
cattāro puggalā. Tesu attanā yathāladdhena lābhena atitto uparūpari lābhaṃ
icchanto atriccho nāma. Yaṃ sandhāya vuttaṃ:-
            "catubbhi aṭṭhajjhagamā       aṭṭhabhi cāpi soḷasa
             soḷasabhi ca dvattiṃsa       atricchaṃ cakkamāsado
@Footnote: 1 cha.Ma. sijjhatīti
              Icchāhatassa posassa      cakkaṃ bhamati  matthake"ti 1-
             "atricchā atilobhena      atilobhamadena cā"ti 2- ca.
    Lābhasakkārasilokanikāmatāya asantaguṇasambhāvanādhippāyo pāpiccho. Yaṃ
sandhāya vuttaṃ:-
           "tattha katamā kuhanā, lābhasakkārasilokasannissitassa
        pāpicchassa icchāpakatassa paccayappaṭisevanasaṅkhātena vā
        sāmantajappitena vā iriyāpathassa aṭṭhapanā ṭhapanā saṇṭhapanā"tiādi. 3-
    Santaguṇasambhāvanādhippāyo paṭiggahaṇe amattaññū mahiccho. Yaṃ sandhāya
vuttaṃ:-
           "idhekacco saddho samāno `saddhoti maṃ jano jānātū'ti
        icchati, sīlavā samāno `sīlavāti maṃ jano jānātū'ti icchatī"tiādi. 4-
        Duttappiyatāyahissa 5- vijātamātāpi cittaṃ gahetuṃ na sakkoti. Tenetaṃ
        vuccati:-
             "aggikkhandho samuddo ca    mahiccho cāpi puggalo
              sakaṭehi paccaye dentu    tayopete atappiyā"ti.
    Ete pana atricchatādayo dose ārakā parivajjetvā santaguṇanigūhanādhippāyo
paṭiggahaṇe ca mattaññū appiccho. So attani vijjamānampi guṇaṃ paṭicchādetukāmatāya
saddho samāno "saddhoti maṃ jano jānātū"ti na icchati, sīlavā,
bahussuto, pavivitto, āraddhavīriyo, upaṭṭhitassati, samāhito, paññavā samāno
"paññavāti maṃ jano jānātū"ti na icchati.
@Footnote: 1 khu.jā. 27/104,796/34,180 (syā)  2 khu.jā. 27/318/90
@3 abhi.vi. 35/861/430  4 abhi.vi. 35/851/428
@5 ka. tathāhissa
    Svāyaṃ paccayappiccho dhutaṅgappiccho pariyattiappiccho adhigamappacchoti
catubbidho. Tattha catūsu paccayesu appiccho paccayadāyakaṃ deyyadhammaṃ attano thāmañca
oloketvā sacepi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa
vasena appameva gaṇhāti. Deyyadhammo ce appo, dāyako bahuṃ dātukāmo,
deyyadhammassa vasena appameva gaṇhāti. Deyyadhammopi ce bahu, dāyakopi bahuṃ dātukāmo,
attano thāmaṃ ñatvā pamāṇayuttameva gaṇhāti. Evarūpo hi bhikkhu anuppannaṃ
lābhaṃ uppādeti, uppannaṃ lābhaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti.
Dhutaṅgasamādānassa pana attani atthibhāvaṃ na jānāpetukāmo dhutaṅgappiccho. Yo
attano bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho. Yo pana
sotāpannādīsu aññataro hutvā sabrahmacārīnampi attano sotāpannādibhāvaṃ
jānāpetuṃ na icchati, ayaṃ adhigamappiccho. Evametesaṃ appicchānaṃ yā appicchatā,
tassā saddhiṃ santuṭṭhisandassanādividhinā 1- anekākāravokāraānisaṃsavibhāvanavasena
tappaṭipakkhassa atricchatādibhedassa 2- icchācārassa ādīnavavibhāvanavasena ca
pavattā kathā appicchakathā.
    Santuṭṭhikathāti ettha santuṭṭhīti sakena attanā laddhena tuṭṭhi santuṭṭhi.
Atha vā visamaṃ paccayicchaṃ pahāya samaṃ tuṭṭhi santuṭṭhi, santena vā vijjamānena
tuṭṭhi santuṭṭhi. Vuttañcetaṃ:-
               "atītaṃ nānusocanto        nappajappamanāgataṃ
                paccuppannena yāpento    santuṭṭhoti pavuccatī"ti.
    Sammā vā ñāyena bhagavatā anuññātavidhinā paccayehi tuṭṭhi santuṭṭhi.
Atthato itarītarapaccayasantoso, so dvādasavidho hoti. Kathaṃ? cīvare yathālābhasantoso
Yathābalasantoso yathāsāruppasantosoti tividho, evaṃ piṇḍapātādīsu
@Footnote: 1 cha.Ma. sandassanādividhinā  2 cha.Ma. atricchādi......
    Tatrāyaṃ pabhedasaṃvaṇṇanā:- idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ
vā, so teneva yāpeti, aññaṃ na pattheti labhantopi na gaṇhāti, ayamassa
cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto
vā, garuṃ cīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā
lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso.
Aparo paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ labhitvā "idaṃ therānaṃ cirapabbajitānaṃ,
idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ dubbalānaṃ, idaṃ appalābhīnaṃ hotū"ti
tesaṃ datvā attanā saṅkārakūṭādito nantakāni uccinitvā saṅghāṭiṃ katvā
tesaṃ vā purāṇacīvarāni gahetvā dhārentopi santuṭṭhova hoti, ayamassa cīvare
yathāsāruppasantoso.
    Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti,
aññaṃ na pattheti labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso.
Atha pana ābādhiko hoti, lūkhaṃ pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ
bhuñjitvā gāḷhaṃ rogātaṅkaṃ pāpuṇāti, so sabhāgassa bhikkhuno datvā tassa
hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti,
ayamassa piṇḍapāte yathābalasantoso. Aparo bhikkhu paṇītaṃ piṇḍapātaṃ labhati,
so "ayaṃ piṇḍapāto cirapabbajitādīnaṃ anurūpo"ti cīvaraṃ viya tesaṃ datvā tesaṃ
vā santakaṃ gahetvā attanā piṇḍāya caritvā missakāhāraṃ paribhuñjantopi
santuṭṭhova hoti, ayamassa piṇḍapāte yathāsāruppasantoso.
    Idha pana bhikkhuno senāsanaṃ pāpuṇāti manāpaṃ vā amanāpaṃ vā
antamaso tiṇakuṭikāpi tiṇasanthārakampi, so teneva santussati, puna aññaṃ
Sundarataraṃ vā pāpuṇāti, taṃ na gaṇhāti, ayamassa senāsane yathālābhasantoso.
Atha pana ābādhiko hoti dubbalo vā, so byādhiviruddhaṃ vā pakativiruddhaṃ vā
senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno
datvā tassa santake sappāyasenāsane vasitvā samaṇadhammaṃ karontopi
santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo sundaraṃ senāsanaṃ
pattampi na sampaṭicchati "paṇītasenāsanaṃ pamādaṭṭhānan"ti mahāpuññatāya vā
leṇamaṇḍapakūṭāgārādīni paṇītasenāsanāni labhati, so tāni cīvarādīni viya
cirapabbajitānaṃ datvā yattha katthaci vasantopi  santuṭṭhova hoti, ayamassa
senāsane yathāsāruppasantoso.
    Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva tussati
aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa gilānapaccaye yathālābhasantoso.
Atha pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā
tassa hatthato telaṃ gahetvā bhesajjaṃ katvā samaṇadhammaṃ karontopi santuṭṭhova
hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ
telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so tāni cīvarādīni viya cirapabbajitādīnaṃ
datvā tesaṃ ābhatena 1- yena kenaci bhesajjaṃ karontopi santuṭṭhova hoti. Yo
pana ekasmiṃ bhājane muttaharītakaṃ, ekasmiṃ catumadhuraṃ ṭhapetvā "gaṇhatha bhante
yadicchasī"ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, "idaṃ
muttaharītakaṃ nāma buddhādīhi vaṇṇitaṃ, pūtimuttabhesajjaṃ nissāya pabbajjā,
tattha te yāvajīvaṃ ussāho karaṇīyo"ti 2- vacanamanussaranto catumadhuraṃ paṭikkhipitvā
@Footnote: 1 Sī. ābhatakena, Ma. agadāmalakena  2 vi. mahā. 4/128/139
Muttaharītakena bhesajjaṃ karonto paramasantuṭṭhova hoti, ayamassa gilānapaccaye
yathāsāruppasantoso.
    So evaṃpabhedo sabbopa santoso santuṭṭhīti pavuccati. Tena vuttaṃ
"atthato itarītarapaccayasantoso"ti. Itarītarasantuṭṭhiyā saddhiṃ sandassanādividhinā
ānisaṃsavibhāvanavasena, tappaṭipakkhassa atricchatādibhedassa icchāpakatattassa
ādīnavavibhāvanavasena ca pavattā kathā santuṭṭhikathā. Ito parāsupi kathāsu
eseva nayo, visesamattameva pavakkhāma.
    Pavivekakathāti ettha kāyaviveko cittaviveko upadhivivekoti tayo vivekā. 1-
Tesu eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti,
eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko abhikkamati, eko caṅkamaṃ
adhiṭṭhāti. Eko carati, eko viharatīti evaṃ sabbiriyāpathesu sabbakiccesu
gaṇasaṅgaṇikaṃ pahāya vivittavāso kāyaviveko nāma. Aṭṭha samāpattiyo pana
cittaviveko nāma. Nibbānaṃ upadhiviveko nāma. Vuttañhetaṃ:-
           "kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko
        ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ
        puggalānaṃ visaṅkhāragatānan"ti. 2-
    Vivekoyeva paviveko, pavivekappaṭisaṃyuttā kathā pavivekakathā.
    Asaṃsaggakathāti ettha savanasaṃsaggo dassanasaṃsaggo samullapanasaṃsaggo
sambhogasaṃsaggo kāyasaṃsaggoti pañca 3- saṃsaggā. Tesu idhekacco bhikkhu suṇāti
"amukasmiṃ gāme vā nigame vā itthī abhirūpā dassanīyā pāsādikā paramāya
vaṇṇapokkharatāya samannāgatā"ti, so taṃ sutvā saṃsīdati visīdati na sakkoti brahmacariyaṃ
@Footnote: 1 khu. mahā. 29/33/29 (syā)
@2 khu. mahā. 29/33,229,701/33,172,413 (syā)
@3 Ma. kāyasaṃsaggo gihisaṃsaggoti cha
Sandhāretuṃ, 1- sikkhaṃ paccakkhāya hīnāyāvattati, evaṃ visabhāgārammaṇavasena
uppannakilesasanthavo savanasaṃsaggo nāma. Na heva kho bhikkhu suṇāti, apica
kho sāmaṃ passati itthiṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya
samannāgataṃ, so taṃ disvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ 1-
sikkhaṃ paccakkhāya hīnāyāvattati, evaṃ visabhāgārammaṇadassanena uppannakilesasanthavo
dassanasaṃsaggo nāma. Disvā pana aññamaññaṃ ālāpasallāpavasena uppanno
kilesasanthavo samullapanasaṃsaggo nāma. Saha jagghanādīnipi eteneva saṅgaṇhāti.
Attano pana santakaṃ yaṅkiñci mātugāmassa datvā vā adatvā vā tena
dinnagghiyādīnaṃ 2- paribhogavasena uppanno kilesasanthavo sambhogasaṃsaggo nāma.
Mātugāmassa hatthaggāhādivasena uppannakilesasanthavo kāyasaṃsaggo nāma. Yopi
cesa:-
           "gihīhi saṃsaṭṭho viharati ananulomikena saṃsaggena sahasokī
        sahanandī sukhitesu sukhito dukkhitesu dukkhito, uppannesu
        kiccakaraṇīyesu attanā uyyogaṃ āpajjatī"ti 3-
evaṃ vutto ananulomiko gihisaṃsaggo, yo ca sabrahmacārīhipi kilesuppattihetubhūto
saṃsaggo, taṃ sabbaṃ pahāya yvāyaṃ saṃsāre thirataraṃ saṃvegaṃ, saṅkhāresu
tibbabhayasaññaṃ, sarīre paṭikūlasaññaṃ, sabbākusalesu jigucchāpubbaṅgamaṃ hirottappaṃ,
sabbakiriyāsu satisampajaññanti sabbaṃ paccupaṭṭhapetvā kamaladale jalabindu viya
sabbattha alaggabhāvo, ayaṃ sabbasaṃsaggapaṭipakkhāya asaṃsaggo. Tappaṭisaṃyuttā kathā
asaṃsaggakathā.
    Vīriyārambhakathāti ettha vīrassa bhāvo, kammanti vā vīriyaṃ, vidhinā īrayitabbaṃ
pavattetabbanti vā  vīriyaṃ, vīriyañca taṃ akusalānaṃ dhammānaṃ pahānāya kusalānaṃ
@Footnote: 1 Sī. santānetuṃ  2 cha.Ma. dinnassa vanabhaṅgiyādino
@3 saṃ.kha. 17/3/9, khu.mahā. 29/763/468 (syā)
Dhammānaṃ upasampadāya ārambhanaṃ vīriyārambho. Svāyaṃ kāyiko cetasiko cāti duvidho.
Ārambhadhātu nikkamadhātu parakkamadhātu cāti tividho, sammappadhānavasena catubbidho.
So sabbopi yo bhikkhu gamane uppannaṃ kilesaṃ ṭhānaṃ pāpuṇituṃ na deti, ṭhāne
uppannaṃ nisajjaṃ, nisajjāyaṃ uppannaṃ sayanaṃ pāpuṇituṃ na deti, tattha tattheva
ajapadena daṇḍena kaṇhasappaṃ uppīḷetvā gaṇhanto viya, tikhiṇena asiyā
amittaṃ gīvāya paharanto viya ca sīsaṃ ukkhipituṃ adatvā vīriyabalena niggaṇhāti,
tassevaṃ 1- āraddhavīriyassa vasena veditabbo. Tappaṭisaṃyuttā kathā vīriyārambhakathā.
    Sīlakathādīsu duvidhaṃ sīlaṃ lokiyaṃ lokuttarañca. Tattha lokiyaṃ pātimokkhasaṃvarādi
catupārisuddhasīlaṃ, lokuttaraṃ maggasīlaṃ phalasīlañca.  tathā vipassanāya pādakabhūtā saha
upacārena aṭṭha samāpattiyo lokiyo samādhi, maggasampayutto panettha lokuttaro samādhi
nāma. Tathā paññāpi lokiyā sutamayā cintāmayā jhānasampayuttā vipassanāñāṇañca.
Visesato panettha vipassanāpaññā gahetabbā, lokuttarā maggapaññā phalapaññā ca.
Vimuttītipi ariyaphalavimutti nibbānañca. Apare pana tadaṅgavikkhambhanasamuccheda-
vimuttīnampi vasenettha atthaṃ vaṇṇenti. Vimuttiñāṇadassanampi ekūnavīsatividhaṃ
paccavekkhaṇañāṇaṃ. Iti imesaṃ sīlādīnaṃ saddhiṃ sandassanādividhinā
anekākāravokāraānisaṃsavibhāvanavasena ceva tappaṭipakkhānaṃ dussīlyādīnaṃ
ādīnavavibhāvanavasena ca pavattā kathā, tappaṭisaṃyuttā kathā vā sīlādikathā nāma.
    Ettha ca "attanā ca appiccho hoti, appicchakathañca paresaṃ kattā"ti 2-
"santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī"ti 3-
ca ādivacanato sayañca appicchatādiguṇasamannāgatena paresampi tadatthāya
hitajjhāsayena pavattetabbā tathārūpī kathā, yā idha abhisallekhikādibhāvena visesetvā
@Footnote: 1 Sī.,Ma. tassevaṃ vīriyārambho  2 Ma.mū. 12/252/215, aṅ. dasaka. 24/70/104
@3 saṃ.ni. 16/144/186, khu.cūḷa. 30/691/364 (syā)
Vuttā appicchakathādīti veditabbā. Kārakasseva hi kathā visesato adhippetatthasādhinī.
Tathā hi vakkhati "kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ .pe. Akasiralābhī"ti.
    Evarūpiyāti 1- īdisāya yathāvuttāya. Nikāmalābhīti yathicchitalābhī yathārucilābhī,
sabbakālaṃ imā kathā sotuṃ vicāretuñca yathāsukhaṃ labhanto. Akicchalābhīti niddukkhalābhī.
Akasiralābhīti vipulalābhī.
    Āraddhavīriyoti paggahitavīriyo. Akusalānaṃ dhammānaṃ pahānāyāti
akosallasambhūtaṭṭhena akusalānaṃ pāpadhammānaṃ pajahanatthāya. Kusalānaṃ dhammānanti
kucchitānaṃ salanādiatthena anavajjaṭṭhena ca kusalānaṃ sahavipassanānaṃ maggaphaladhammānaṃ.
Upasampadāyāti sampādanāya, attano santāne uppādanāya. Thāmavāti
ussoḷhisaṅkhātena vīriyathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo
asithilavīriyo. Anikkhittadhuroti anorohitadhuro 2- anosakkitavīriyo.
    Paññavāti vipassanāpaññāya paññavā. Udayatthagāminiyāti pañcannaṃ khandhānaṃ
udayañca vayañca paṭivijjhantiyā ariyāyāti vikkhambhanavasena kilesehi ārakā
dūre ṭhitāya niddosāya. Nibbedhikāyāti nibbedhabhāgiyāya. Sammā
dukkhakkhayagāminiyāti vaṭṭadukkhassa khepanato "dukkhakkhayo"ti laddhanāmaṃ ariyamaggaṃ
sammā hetunā ñāyena gacchantiyā.
    Imesu ca pana pañcasu dhammesu sīlaṃ vīriyaṃ paññā ca yogino ajjhattikaṃ
aṅgaṃ, itaradvayaṃ bāhiraṃ aṅgaṃ. Tathāpi kalyāṇamittasannissayeneva sesaṃ catubbidhaṃ
ijjhati, 3- kalyāṇamittassevettha bahupakārataṃ dassento satthā "kalyāṇamittassetaṃ
meghiya bhikkhuno pāṭikaṅkhan"tiādinā desanaṃ vaḍḍheti. Tattha pāṭikaṅkhanti
@Footnote: 1 cha.Ma. evarūpāYu.., khu.u. 25/31/142-3
@2 Ma. anoropitadhuro  3 ka. icchati
Ekaṃsena icchitabbaṃ, avassaṃbhāvīti attho. Yanti kiriyāparāmasanaṃ. Idaṃ vuttaṃ
hoti:- "sīlavā bhavissatī"ti ettha yadetaṃ kalyāṇamittassa bhikkhuno sīlavantatāya
bhavanaṃ sīlasampannattaṃ, tassa bhikkhuno sīlasampannattā etaṃ tassa pāṭikaṅkhaṃ,
avassaṃbhāvī ekaṃseneva tassa tattha niyojanatoti adhippāyo. Pātimokkhasaṃvarasaṃvuto
viharissatītiādīsupi eseva nayo.
    Evaṃ bhagavā sadevake loke uttamakalyāṇamittasaṅkhātassa attano vacanaṃ
anādiyitvā taṃ vanasaṇḍaṃ pavisitvā tādisaṃ vippakāraṃ pattassa āyasmato
meghiyassa kalyāṇamittatādinā sakalaṃ sāsanasampattiṃ dassetvā idānissa tattha
ādarajātassa pubbe yehi kāmavitakkādīhi upaddutattā kammaṭṭhānaṃ na sampajji,
tassa tesaṃ ujuvipaccanīkabhūtattā ca bhāvanānayaṃ pakāsetvā tato paraṃ arahattassa
kammaṭṭhānaṃ ācikkhanto "tena ca pana meghiya bhikkhunā imesu pañcasu dhammesu
patiṭṭhāya cattāro dhammā uttari bhāvetabbā"tiādimāha. Tattha tenāti evaṃ
kalyāṇamittasannissayena yathāvuttasīlādiguṇasamannāgatena. Tenevāha "imesu
pañcasu dhammesu patiṭṭhāyā"ti. Uttarīti āraddhataruṇavipassanassa rāgādiparipanthā 1-
ce uppajjeyyuṃ, tesaṃ visodhanatthaṃ tato uddhaṃ cattāro dhammā
bhāvetabbā uppādetabbā vaḍḍhetabbā ca.
    Asubhāti ekādasasu asubhakammaṭṭhānesu yathārahaṃ yattha katthaci asubhabhāvanā.
Rāgassa pahānāyāti kāmarāgassa pajahanatthāya. Ayamattho sālilāyakopamāya
vibhāvetabbo:- eko hi puriso asitaṃ gahetvā koṭito paṭṭhāya sālikkhette
sāliyo lāyati, athassa vatiṃ bhinditvā gāvo pavisiṃsu. So asitaṃ ṭhapetvā yaṭṭhiṃ
ādāya teneva maggena gāvo nīharitvā vatiṃ pākatikaṃ katvā puna asitaṃ
gahetvā  sāliyo lāyi. Tattha sālikkhettaṃ viya buddhasāsanaṃ daṭṭhabbaṃ, sālilāyako
@Footnote: 1 cha.Ma. rāgādiparissayā
Viya yogāvacaro, asitaṃ viya paññā, lāyanakālo vipassanāyaṃ kammakaraṇakālo,
yaṭṭhi viya asubhakammaṭṭhānaṃ, vati viya saṃvaro, vatiṃ bhinditvā gāvīnaṃ pavisanaṃ viya
sahasā appaṭisaṅkhāya pamādaṃ āgamma rāgassa uppajjanaṃ, asitaṃ ṭhapetvā yaṭṭhiṃ
ādāya paviṭṭhamaggeneva gāvo nīharitvā vatiṃ paṭipākatikaṃ katvā puna ṭhitaṭṭhānato
paṭṭhāya sālilāyanaṃ viya asubhakammaṭṭhānena rāgaṃ vikkhamketvā puna vipassanāya
kammakaraṇakāloti idamettha upamāsaṃsandanaṃ. Evaṃbhūtaṃ bhāvanāvidhiṃ sandhāya vuttaṃ
"asubhā bhāvetabbā rāgassa pahānāyā"ti.
    Mettāti mettākammaṭṭhānaṃ. Byāpādassa pahānāyāti vuttanayeneva
uppannassa kopassa pajahanatthāya. Ānāpānassatīti soḷasavatthukā ānāpānassati.
Vitakkupacchedāyāti vuttanayeneva uppannānaṃ vitakkānaṃ upacchedanatthāya.
Asmimānasamugghātāyāti asmīti uppajjanakassa navavidhassa mānassa samucchedanatthāya.
Aniccasaññinoti hutvā abhāvato udayabbayavantato pabhaṅguto 1- tāvakālikato
aniccapaṭikkhato ca "sabbe saṅkhārā aniccā"ti 2- pavattaaniccānupassanāvasena
aniccasaññino. Anattasaññā saṇṭhātīti asārakato avasavattanato parato rittato
suññato ca "sabbe dhammā anattā"ti 2- evaṃ pavattā anattānupassanāsaṅkhātā
anattasaññā citte saṇṭhāti, atidaḷhaṃ patiṭṭhāti. Aniccalakkhaṇe hi diṭṭhe
anattalakkhaṇaṃ diṭṭhameva hoti. Tīsu hi lakkhaṇesu ekasmiṃ diṭṭhe itaradvayaṃ
diṭṭhameva hoti. Tena vuttaṃ "aniccasaññino hi meghiya anattasaññā saṇṭhātī"ti
anattalakkhaṇe diṭṭhe asmīti uppajjanakamāno suppajahova 3- hotīti āha
"anattasaññī asmimānasamugghātaṃ pāpuṇātī"ti. Diṭṭheva dhamme nibbānanti
diṭṭheyeva dhamme imasmiṃyeva attabhāve apaccayaparinibbānaṃ pāpuṇāti. Ayamettha
saṅkhepo, vitthārato pana asubhādibhāvanānayo visuddhimagge 4- vuttanayena gahetabbo.
@Footnote: 1 Ma. pabhaṅgurato  2 Ma.mū. 12/353/316, khu.dha. 25/277-8/64,
@khu.cūḷa. 30/334/163 (syā)  3 Ma. samugghātova  4 visuddhi. 1/226 (syā)
    Etamatthaṃ viditvāti etaṃ āyasmato meghiyassa micchāvitakkacorehi
kusalabhaṇḍupacchedasaṅkhātaṃ atthaṃ jānitvā. Imaṃ udānanti imaṃ kāmavitakkādīnaṃ
avinodane vinodane ca ādīnavānisaṃsadīpakaṃ  1- udānaṃ udānesi.
     Tattha khuddāti hīnā lāmakā. Vitakkāti kāmavitakkādayo tayo pāpavitakkā. Te
hi sabbavitakkehi patikiṭṭhatāya idha khuddāti vuttā "na ca khuddamācare"tiādīsu 2-
viya. Sukhumāti ñātivitakkādayo adhippetā. Ñātivitakko janapadavitakko
amarāvitakko parānuddayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko
anavaññattipaṭisaṃyutto vitakkoti ete hi vitakkā kāmavitakkādayo viya dāruṇā
na hontīti anoḷārikasabhāvatāya sukhumāti vuttā. Anugatāti cittena anuvattitā.
Vitakke hi uppajjamāne cittaṃ tadanugatameva hoti tassa ārammaṇābhiniropanato.
"anuggatā"tipi pāḷi anuṭṭhitāti attho. Manaso ubbilāpāti 3- cetaso
ubbilāvitattakaRā. 4-
    Ete avidvā manaso vitakketi ete kāmavitakkādike manovitakke
assādādīnavanissaraṇato ñātatīraṇapahānapariññāhi yathābhūtaṃ ajānanto. Hurāhuraṃ
dhāvati bhantacittoti appahīnamicchāvitakkattā anavaṭṭhitacitto "kadāci rūpe,
kadāci sadde"tiādinā tasmiṃ tasmiṃ ārammaṇe assādādivasena aparāparaṃ
dhāvati paribbhamati. Atha vā hurāhuraṃ dhāvati bhantacittoti apariññātavitakkattā
tannimittānaṃ avijjātaṇhānaṃ vasena paribbhantamānaso 5- idhalokato paralokaṃ
ādānanikkhepehi aparāparaṃ dhāvati saṃsaratīti attho.
    Ete ca vidvā manaso vitakketi ete pana yathāvuttappabhede kāmavitakkādike
manovitakke assādādito yathābhūtaṃ jānanto. Ātāpiyoti vīriyavā. Saṃvaratīti
@Footnote: 1 Sī. avinodane ca ādīnavaṃ vinodane ānisaṃsadīpakaṃ
@2 khu.khu. 25/9(3)/14, khu.su. 25/145/362
@3 cha.Ma. uppilāvā.., khu.u. 25/31/143
@4 cha.Ma. uppilāvitattakarā  5 cha.Ma. paribbhamanamānaso
Pidahati. Satimāti satisampanno. Anuggateti dullabhavasena anuppanne. Idaṃ vuttaṃ
hoti:- ete vuttappakāre kāmavitakkādike manovitakke cittassa
ubbilāvitahetutāya 1- manaso ubbilāpe 2- vidvā vipassanāpaññāsahitāya maggapaññāya
sammadeva jānanto tassa sahāyabhūtānaṃ sammāvāyāmasatīnaṃ atthitāya ātāpiyo
satimā te ariyamaggabhāvanāya āyatiṃ uppattirahe anuggate anuppanne eva
maggakkhaṇe saṃvarati ñāṇasaṃvaravasena pidahati, āgamanapathaṃ pacchindati, evaṃbhūto ca
catusaccasambodhena 3- buddho ariyasāvako arahattādhigamena asesaṃ anavasesaṃ
ete kāmavitakkādike pajahāsi samucchindīti. Etthāpi "anugate"tipi paṭhanti,
tassattho heṭṭhā vuttoyeva.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 26 page 230-253. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5138              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5138              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2469              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2502              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2502              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]