ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         10. Lokasuttavaṇṇanā
    [30] Dasame buddhacakkhunāti ettha āsayānusayañāṇaṃ indriyaparopariyattañāṇañca
buddhacakkhu nāma. Yathāha:-
           "addasā no bhagavā buddhacakkhunā lokaṃ volokento satte
        apparajakkhe mahārajakkhe tikkhindriye mudindriye"tiādi. 2-
    Lokanti tayo lokā okāsaloko saṅkhāraloko sattalokoti. Tattha:-
           "yāvatā candimasūriyā pariharanti    disā bhanti virocanā
            tāva sahassadhā loko          ettha te vattatī vaso"ti 3-
ādīsu ākāsaloko "eko loko sabbe sattā āhāraṭṭhitikā, dve lokā
nāmañca, rūpañca tayo lokā tisso vedanā, cattāro āhārā, pañca lokā
pañcupādānakkhandhā, cha lokā cha ajjhattikāni āyatanāni, satta lokā satta
viññāṇaṭṭhitiyo, aṭṭha lokā aṭṭha lokadhammā, nava lokā nava sattāvāsā,
@Footnote: 1 ka. asippajīviādibhave  2 Ma.mū. 12/283/244, Ma.Ma. 13/339/321
@3 Ma.mū. 12/503/445

--------------------------------------------------------------------------------------------- page219.

Dasa lokā dasāyatanāni, dvādasa lokā dvādasāyatanāni, aṭṭhārasa lokā aṭṭhārasa dhātuyo"tiādīsu 1- saṅkhāraloko. "sassato loko, asassato loko"ti ādīsu 2- sattaloko vutto. Idhāpi sattaloko veditabbo. Tattha lokīyati vicittākārato dissatīti cakkavāḷasaṅkhāto loko okāsaloko, saṅkhāro lujjati palujjatīti loko, lokīyati ettha puññapāpaṃ tabbipāko cāti sattaloko. Tesu bhagavā mahākaruṇāya anukampamāno saṃsāradukkhato mocetukāmo sattalokaṃ olokesi. Katamassa pana sattāhassa accayena olokesi? paṭhamassa sattāhassa. Bhagavā hi pallaṅkasattāhassa pariyosāne pacchimayāmāvasāne "yadā have pātubhavanti dhammā .pe. Sūriyova obhāsayamantalikkhan"ti 3- imaṃ ariyamaggānubhāvadīpakaṃ udānaṃ udānetvā "ahaṃ tāva evaṃ suduttaraṃ saṃsāramahoghaṃ imāya dhammanāvāya samuttaritvā nibbānapāre ṭhito, handa dāni lokampi tāressāmi, kīdiso nu kho loko"ti lokaṃ volokesi. Taṃ sandhāya vuttaṃ "atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ volokesī"ti tattha volokesīti vividhehi ākārehi passi, hatthatale ṭhapitaāmalakaṃ viya attano ñāṇena paccakkhaṃ akāsi. Anekehi santāpehītiādi volokitākāradassanaṃ. Anekehi santāpehīti anekehi dukkhehi. Dukkhaṃ hi santāpanapīḷanaṭṭhena santāpoti vuccati. Yathāha "dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho"ti. 4- Tañca dukkhaṃ dukkhādivasena ceva jātiādivasena ca anekappakāraṃ. Tena vuttaṃ "anekehi santāpehī"ti anekehi dukkhehi santappamāne pīḷiyamāne bādhiyamāne. @Footnote: 1 khu.paṭi. 31/112/126 @2 dī.Sī. 9/421/184, Ma.mū. 12/269/230 Ma.Ma. 13/122/97 @3 vi.mahā. 4/3/3, khu.u. 25/3/96, abhi.ka. 37/321/162 @4 khu.paṭi. 31/17/21,8/318

--------------------------------------------------------------------------------------------- page220.

Pariḷāhehīti paridāhehi. Pariḍayhamāneti indhanaṃ viya agginā samantato ḍayhamāne. Rāgajehīti rāgasambhavehi. Esa nayo sesesupi. Rāgādayo hi yasmiṃ santāne uppajanti, taṃ niddahantā viya vibādhenti, tena vuttaṃ "tayome bhikkhave aggī, rāgaggi, dosaggi, mohaggī"ti. 1- Yato te cittaṃ kāyañca kilesentīti kilesāti vuccanti. Ettha ca pariḍayhamāneti etena bhagavā rāgādikilesānaṃ pavattidukkhataṃ, tena ca sattānaṃ abhibhūtataṃ dassesi. Santappamāneti iminā pana tesaṃ kālantaradukkhataṃ, tena nirantaropaddavatañca dassesi. Bhagavā hi bodhirukkhamūle aparājitapallaṅke nisinno paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā kilesamūlakaṃ vaṭṭadukkhaṃ abhiññāya saṅkhāre pariggahetvā sammasanto anukkamena vipassanaṃ vaḍḍhetvā ariyamaggādhigamena sayaṃ vigataviddhastakileso abhisambuddho hutvā paccavekkhaṇānantaraṃ anavasesānaṃ kilesānaṃ pahīnattā attano vaṭṭadukkhassa parikkhīṇabhāvadīpakaṃ sabbabuddhānaṃ avijahitaṃ "anekajātisaṃsāran"ti 2- udānaṃ udānetvā teneva pallaṅkena sattāhaṃ vimuttisukhaṃ paṭisaṃvedī nisinno sattamāya rattiyā tīsu yāmesu vuttanayena tīṇi udānāni udānetvā tatiyaudānānantaraṃ buddhacakkhunā lokaṃ volokento sakalamidaṃ sattānaṃ vaṭṭadukkhaṃ kilesamūlakaṃ, kilesā nāmete pavattidukkhā āyatimpi dukkhahetubhūtā, tehi ime sattā santappanti pariḍayhanti cā"ti passi. Tena vuttaṃ "addasā kho bhagavā .pe. Mohajehipī"ti. Etamatthaṃ viditvāti etaṃ lokassa yathāvuttasantāpapariḷāhehi abhibhuyyamānataṃ sabbākārato viditvā. Imaṃ udānanti imaṃ sabbasantāpapariḷāhato parinibbānavibhāvanaṃ mahāudānaṃ udānesi. @Footnote: 1 khu.iti. 25/93/311 2 khu.dha. 25/153/44

--------------------------------------------------------------------------------------------- page221.

Tattha ayaṃ loko santāpajātoti ayaṃ sabbopi loko jarārogamaraṇehi ceva nānāvidhabyasanehi ca kilesapariyuṭṭhānehi ca jātasantāpo, uppannakāyikacetasikadukkhābhibhavoti attho. Phassaparetoti tato eva anekehi dukkhasamphassehi parihato upadduto. Atha vā phassaparetoti sukhādisaṅkhātānaṃ tissannaṃ dukkhatānaṃ paccayabhūtehi chahi phassehi abhibhūto, tato tato dvārato tasmiṃ tasmiṃ ārammaṇe pavattivasena upassaṭṭho. Rogaṃ vadati attatoti phassapaccayā uppajjamānaṃ vedanāsaṅkhātaṃ rogaṃ dukkhaṃ, khandhapañcakameva vā yathābhūtaṃ ajānanto "ahan"ti saññāya diṭṭhiggāhavasena "ahaṃ sukhito dukkhito"ti attato vadati. "attano"tipi paṭhanti. Tassattho:- svāyaṃ 1- loko kenaci dukkhadhammena phuṭṭho abhāvitattāya adhivāsetuṃ asakkonto "aho dukkhaṃ, īdisaṃ dukkhaṃ mayhaṃ attanopi mā hotū"tiādinā vippalapanto kevalaṃ attano rogaṃ vadati, tassa pana pahānāya na paṭipajjatīti adhippāyo. Atha vā taṃ yathāvuttaṃ dukkhaṃ yathābhūtaṃ ajānanto taṇhāgāhavasena "maman"ti saññāya attato vadati, "mama idan"ti vācaṃ nicchāreti. Yena yena hi maññatīti evamimaṃ rogabhūtaṃ khandhapañcakaṃ attato attano vā vadanto loko yena yena rūpavedanādinā kāraṇabhūtena, yena vā sassatādinā pakārena diṭṭhimānataṇhāmaññanāhi maññati. Tato taṃ hoti aññathāti tato attanā parikappitākārato taṃ maññanāya vatthubhūtaṃ khandhapañcakaṃ aññathā anattānattaniyameva ca hoti, vase vattetuṃ asakkuṇeyyatāya ahaṅkāramamaṅkārattaṃ na nipphādetīti attho. Atha vā tatoti tasmā maññanāmattabhāvato taṃ khandhapañcakaṃ niccādivasena maññitaṃ aññathā aniccādisabhāvameva hoti. Na hi maññanā bhāvaññathattaṃ vā lakkhaṇaññathattaṃ vā kātuṃ sakkoti. Aññathābhāvī. @Footnote: 1 cha.Ma. yvāyaṃ

--------------------------------------------------------------------------------------------- page222.

Aññathābhāvī bhavasattoti asambhave vaḍḍhiyaṃ hitasukhe satto laggo sattaloko maññanāya yathāruci cintiyamānopi viparītapaṭipattiyā tato aññathābhāvī ahitadukkhabhāvī vighātaṃyeva pāpuṇāti. Bhavamevābhinandatīti evaṃ santepi taṃ maññanāparippitaṃ avijjamānaṃ bhavaṃ vuḍḍhiṃ abhinandati eva abhikaṅkhati eva. Athavā aññathābhāvīti "nicco me attā"tiādinā maññanāya parikappitākārato sayaṃ aññathābhāvī samāno anicco addhuvoti attho. Bhavasattoti kāmādibhavesu bhavataṇhāya satto laggo gadhito. 1- Bhavamevābhinandatīti aniccādisabhāvaṃ bhavameva niccādivasena parāmasitvā, tattha vā adhimuttisaññaṃ taṇhādiṭṭhādinandanāya 2- abhinandati, na tattha nibbindati. Yadabhinandati taṃ bhayanti yaṃ vuḍḍhisaṅkhātaṃ bhavaṃ kāmādibhavaṃ vā abhinandati, taṃ aniccādivipariṇāmasabhāvattā anekabyanānudhattā ca bhavahetubhāvato ativiya bhayānakaṭṭhena bhayaṃ. Yassa bhāyatīti yato jarāmaraṇādito bhāyati, taṃ jarāmaraṇādidukkhādhiṭṭhānabhāvato dukkhadukkhabhāvato ca dukkhaṃ. Atha vā yassa bhāyatīti bhavābhinandanena yassa visayassa bhāyati, so ucchedasaṅkhāto vibhavo, tato bhāyanañca dukkhavatthubhāvato jātiādidukkhassa anativattanato ca dukkhaṃ dukkhasabhāvamevāti attho. Atha vā yassa bhāyati taṃ dukkhanti yassa aniccādikassa bhāyataṃ taṃ nissaraṇaṃ ajānanto, taṃ bhayaṃ tassa dukkhaṃ hoti, dukkhaṃ āvahatīti attho. Ettakena vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ "bhavavippahānāya kho panidaṃ brahmacariyaṃ vussatī"ti āha. Tattha bhavavippahānāyāti kāmādibhavassa pajahanatthāya. Khoti avadhāraṇe, panāti padapūraṇe nipāto idanti āsannapaccakkhavacanaṃ. Brahmacariyanti maggabrahamcariyaṃ. Vussatīti pūressati idaṃ vuttaṃ hoti:- ekanteneva kāmādibhavassa samudayappahānena asavasesapajahanatthāya idaṃ @Footnote: 1 Sī. gathito 2 ka. taṇhādiṭṭhibhavanandanāhi

--------------------------------------------------------------------------------------------- page223.

Mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni atidukkarāni ācaritvā 1- pāramiyo pūretvā bodhimaṇḍe tiṇṇaṃ mārānaṃ matthakaṃ madditvā adhigataṃ sīlādikhandhattayasaṅgataṃ aṭṭhaṅgikamaggabrahmacariyaṃ cariyati bhāviyatīti. Evaṃ ariyamaggassa ekaṃseneva niyyānikabhāvaṃ dassetvā idāni aññamaggassa tadabhāvaṃ dassento "ye hi kecītiādimāha. Tattha yeti aniyamaniddeso. Hīti nipātamattaṃ. Kecītī ekacce padadvayenāpi tathāvādino diṭṭhigatike aniyamato pariyādiyati. Samaṇāti pabbajjūpagamanamattena samaṇā, na samitapāpā. Brāhmaṇāti jātimattena brāhmaṇā, na bāhitapāpā. Vāsaddo vikappattho. Bhavena bhavassa vippamokkhamāhaṃsūti ekacce kāmabhavena rūpabhavena vā sabbabhavato vimuttiṃ saṃsārasuddhiṃ kathayiṃsu. Ke panevaṃ vadantīti? diṭṭhadhammanibbānavādino. Tesu hi keci "uḷārehi Pañcahi kāmaguṇehi samappito 2- attā diṭṭheva dhamme paramaṃ nibbutiṃ patto hotī"ti vadanti. Keci "rūpāvacarajjhānesu paṭhamajjhānasamaṅgī .pe. Keci "dutiyatatiyacatutthajjhānasamaṅgī attā diṭṭheva dhamme paramaṃ nibbutiṃ patto hotī"ti vadanti. Yathāha:- "idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi `yato kho bho ayaṃ attā pañcahi kāmaguṇehi samappito'ti 3- vitthāro. Te pana yasmā yāvadatthaṃ pītattā suhitāya jalūkāya viya ruhirapipāsā kāmādisukhehi samappitassa tassa attano kāmesanādayo na bhavissanti, tadabhāve @Footnote: 1 Sī.,ka. ācaratā 2 Sī. santappito @3 dī.Sī. 9/94/36

--------------------------------------------------------------------------------------------- page224.

Ca bhavassa abhāvoyeva, yasmiṃ yasmiñca bhave ṭhitassa ayaṃ nayo labbhati, tena tena bhavena sabbabhavato vimutti hotīti vadanti, tasmā "bhavassa vippamokkhamāhaṃsū"ti vuttā, yesañca "ettakaṃ nāma kālaṃ saṃsaritvā bālā ca paṇḍitā ca pariyosānabhave ṭhatvā saṃsārato vimuccantī"ti laddhi, tepi bhavena bhavassa vippamokkhaṃ vadanti nāma. Vuttañhetaṃ:- "cullāsīti 1- mahākappino satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī"ti. 2- Atha vā bhavenāti bhavadiṭṭhiyā. Bhavati sassataṃ tiṭṭhatīti pavattanato sassatadiṭṭhi bhavadiṭṭhīti vuccati. Bhavadiṭṭhi evettha uttarapadalopavasena 3- bhavataṇhātiādīsu viya bhavoti vuttā. Bhavadiṭṭhivasena ca ekacce bhavavisesaṃyeva kilesānaṃ vūpasantavuttiyā āyuno ca dīghāvāsatāya 4- niccādisabhāvaṃ bhavavimokkhaṃ maññanti, seyyathāpi bako brahmā "idaṃ niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ, idaṃ avipariṇāmadhamman"ti 5- avoca. Tesameva viparītaggāhīnaṃ anissaraṇe nissaraṇadiṭṭhīnaṃ kuto bhavavimokkho. Tenāha bhagavā "sabbe te `avippamuttā bhavasmā'ti vadāmī"ti. Vibhavenāti ucchedena. Bhavassa nissaraṇamāhaṃsūti sabbabhavato niggamanaṃ nikkhantiṃ saṃsārasuddhiṃ vadiṃsu. Te hi "bhavena bhavassa vippamokkho"ti vadantānaṃ vādaṃ ananujānantā bhavūpacchedena nissaraṇaṃ paṭijāniṃsu. Vibhavenāti vā ucchedadiṭṭhiyā. Vibhavati vinassati ucchijjati attā ca loko cāti pavattanato ucchedadiṭṭhi vuttanayena "vibhavo"ti vuccati. Ucchedadiṭṭhivasena hi sattā @Footnote: 1 ka. cūḷāsīti 2 dī.Sī. 9/168/54 @3 cha.Ma.... lopena 4 Sī.,Ma. dīghatamatāya @5 Ma.mū. 12/501/442

--------------------------------------------------------------------------------------------- page225.

Adhimuccitvā tattha tattha uppannā ucchijjanti, sā eva saṃsārasuddhīti ucchedavādino. Vuttañhetaṃ:- "yato kho bho ayaṃ attā rūpī cātumahābhūtiko .pe. Nevasaññānāsaññāyatanaṃ upasampajja viharati, ettāvatā kho bho ayaṃ attā sammā samucchinno hotī"ti. 1- Tathā:- "natthi mahārāja dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, .pe. Bāle ca paṇḍite ca 2- kāyassa bhedā ucchijjanti vinassanti na honti paraṃmaraṇā"ti 3- ca. Tesampi evaṃ viparītagāhīnaṃ kuto bhavanissaraṇaṃ. Tenāha bhagavā "sabbe te `anissaṭā bhavasmā'ti vadāmī"ti na hi ariyamaggabhāvanāya anavasesakilesaṃ asamugghātetvā kadācipi bhavato nissaraṇavimutti sambhavati tathā hi tesaṃ samaṇabrāhmaṇānaṃ yathābhūtāvabodhābhāvato "atthi natthī"ti antadvayanipatitānaṃ taṇhādiṭṭhivasena samparitasitavipphanditamattaṃ, yato te diṭṭhigatikā pavattihetūsupi sammūḷhā sakkāyabhūmiyaṃ sunikhāte viparītadassanatthambhe taṇhābandhanena baddhā gaddūlabandhanā viya sā na vijahanti bandhanaṭṭhānaṃ, kuto nesaṃ vimokkho. Ye pana catusaccavibhāvanena pavattiādīsu asammohato taṃ antadvayaṃ anupagamma majjhimaṃ paṭipadaṃ samāruḷhā, tesaṃyeva bhavavippamokkho nissaraṇañcāti dassento satthā "upadhiṃ hī"tiādimāha. Tattha upadhinti khandhādiupadhiṃ. Hīti nipātamattaṃ. Paṭiccāti nissāya, paccayaṃ katvā. Dukkhanti jātiādidukkhaṃ. Kiṃ vuttaṃ hoti? yatthime diṭṭhagatikā vimokkhasaññino, tattha @Footnote: 1 dī.Sī. 9/85/33 2 ka. bālā ca paṇḍitā ca 3 dī.Sī. 9/171/55

--------------------------------------------------------------------------------------------- page226.

Khandhakilesābhisaṅkhārūpadhayo adhigatā, kuto tattha dukkhanissaraṇaṃ. Yatra hi kilesā, tatrābhisaṅkhārasambhavato bhavappabandhassa avicchedoyevāti vaṭṭadukkhassa anivatti. Tena vuttaṃ "upadhiṃ hi paṭicca dukkhamidaṃ sambhotī"ti. Idāni yaṃ paramatthato dukkhassa nissaraṇaṃ, taṃ dassetuṃ "sabbupādānakkhayā natthi dukkhassa sambhavo"ti vuttaṃ. Tattha sabbupādānakkhayāti kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti sabbesaṃ imesaṃ catunnampi upādānānaṃ ariyamaggādhigamena anavasesappahānato. Tattha diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti imāni tīṇi upādānāni sotāpattimaggena khīyanti, anuppattidhammataṃ āpajjanti. Kāmupādānaṃ apāyagamanīyaṃ paṭhamena, kāmarāgabhūtaṃ bahalaṃ dutiyena, sukhumaṃ tatiyena, rūparāgārūparāgappahānaṃ catutthenāti catūhipi maggehi khīyati, anuppattidhammataṃ āpajjatīti veditabbaṃ. Natthi dukkhassa sambhavoti evaṃ sabbaso upādānakkhayā tadekaṭṭhatāya sabbassapi kilesagahaṇassa 1- anuppādanato appamattakassapi vaṭṭadukkhassa sambhavo pātubhāvo natthi. Evaṃ bhagavā hetunā saddhiṃ pavattiṃ nivattiñca dassetvā "imaṃ nayaṃ ajānanto ayaṃ sattaloko vaṭṭatopi sīlaṃ na ukkhipatī"ti dassento "lokamimaṃ passā"tiādimāha. Tattha lokamimaṃ passāti attano buddhacakkhunā paccakkhato visayabhāvassa upagatattā "lokamimaṃ passā"ti bhagavā dassanakiriyāya niyojento attānamevālapati. Puthūti bahū, visuṃ visuṃ vā. Avijjāya paretāti "dukkhe aññāṇan"tiādinā 2- nayena vuttāya catusaccapaṭicchādikāya avijjāya abhibhūtā. Bhūtāti kammakilesehi jātā nibbattā. Bhūtaratāti bhūtesu mātāpituputtadārādisaññāya aññasattesu taṇhāya ratā, bhūte vā khandhapañcake @Footnote: 1 Sī.,ka. kilesagahanassa 2 abhi. saṅ. 34/1106/259, abhi.vi. 35/226/161

--------------------------------------------------------------------------------------------- page227.

Aniccāsubhadukkhānattasabhāve taṃsabhāvānavabodhato itthipurisādiparikappavasena niccādivasena attattaniyagāhavasena ca abhiratā. Bhavā aparimuttāti yathāvuttena taṇhādiṭṭhigāhena bhavato saṃsārato na parimattā. Ettha ca "lokamiman"ti paṭhamaṃ tāva sakalampi sattanikāyaṃ sāmaññato ekattaṃ upanento ekavacanena anodhiso gahaṇaṃ dīpetvā "svāyaṃ loko bhavayonigatiṭhitisattāvāsādivasena ceva tatthāpi taṃtaṃsattanikāyādivasena ca anekabhedabhinno paccekaṃ mayā volokito"ti attano buddhacakkhuñāṇānubhāvaṃ pakāsento satthā puna vacanabhedaṃ katvā bahuvacanena odhiso gahaṇaṃ dīpeti "puthū avijjāya paretā bhūtā"tiādinā. Evañca katvā "lokamiman"ti upayogavacanaṃ katvā "avijjāya paretā"tiādinā paccattabahuvacananiddesopi aviruddho hoti bhinnavākyattā. Keci pana ekavākyatādhippāyena "avijjāya paresaṃ bhūtaṃ bhūtarataṃ bhavā aparimuttan"ti vadanti, 1- vibhattibhedavāseneva pana purāṇapāṭho. Idāni yena upāyena bhavavippamokkho hoti, taṃ sabbaṃ titthiyānaṃ avisayabhūtaṃ buddhagocaraṃ vipassanāvīthiṃ dassento "ye hi kecī"tiādimāha. Tattha ye hi keci bhavāti kāmabhavādisaññībhavādiekavokārabhavādivibhāgena nānābhedabhinnā sātavanto vā asātavanto vā 2- dīghāyukā vā ittaralakkhaṇā vā ye hi keci bhavā. Sabbadhītī uddhaṃ adho tiriyanti ādivibhāgena sabbattha. Sabbatthatāyāti saggāpāyamanussādivibhāgena. 3- Sabbe tetiādīsu sabbepi te bhavā rūpavedanādidhammā hutvā abhāvaṭṭhena aniccā, udayabbayapaṭipīḷitattā dukkhā, jarāya maraṇena cāti dvidhā vipariṇāmetabbatāya vipariṇāmadhammā. Itisaddo ādyattho pakārattho vā. Tena anattalakkhaṇampi saṅgahetvā @Footnote: 1 cha.Ma. paṭhanti 2 Sī.,ka. sātavantasammatā sārabhinnā sātarahitā @3 ka....sabbabhāvena

--------------------------------------------------------------------------------------------- page228.

Avasavattanaṭṭhena anattā, vipariṇāmadhammatāya vā avasavattanaṭṭhena anattāti vuttā. Evaṃ lakkhaṇattayasampaṭivijjhanākārena etaṃ bhavasaṅkhātaṃ khandhapañcakaṃ yathābhūtaṃ aviparītaṃ sammappaññāya sammā ñāyena vipassanāsahitāya maggapaññāya passato pariññābhisamayādivasena paṭivijjhato "bhavo nicco"ti ādinayappavattā bhavesu taṇhā pahīyati, aggamaggappattisamakālameva anavasesaṃ nirujjhati, ucchedadiṭṭhiyā sabbaso pahīnattā vibhavaṃ vicchedaṃ nābhinandati na pattheti. Evaṃbhūtassa tassa yā kāmataṇhādivasena aṭṭhasatabhedā avatthādivibhāgena anantabhedā ca, tāsaṃ sabbaso sabbappakārena taṇhānaṃ khayā pahānā, tadekaṭṭhatāya sabbassāpi saṅkilesapakkhassa asesaṃ nissesaṃ virāgena ariyasaggena yo anuppādanirodho, taṃ nibbānanti evaṃ taṇhāya pahānamukhena saupādisesanibbānaṃ dassetvā idāni anupādisesanibbānaṃ dassento "tassa nibbutassā"tiādimāha. Tassattho:- yo so sabbaso taṇhānaṃ khayā kilesaparinibbānena nibbuto vuttanayena bhinnakileso khīṇāsavabhikkhu, tassa nibbutassa bhikkhuno anupādā upādānābhāvato kilesābhisaṅkhāramārānaṃ vā aggahaṇato punabbhavo na hoti, āyatiṃ paṭisandhivasena uppattibhavo 1- natthi. Evaṃbhūtena ca tena abhibhūto māro, ariyamaggakkhaṇe kilesamāro abhisaṅkhāramāro devaputtamāro ca carimakacittakkhaṇe khandhamāro maccumāro cāti pañcavidho māro abhibhūto parājito, puna sīsaṃ ukkhipituṃ appadānena nibbisevano kato, yato tena vijito saṅgāmo mārehi tattha tattha pavattito, evaṃ vijitasaṅgāmo pana iṭṭhādīsu sabbesu @Footnote: 1 cha.Ma. upapattibhavo

--------------------------------------------------------------------------------------------- page229.

Vikārabhāvena tādilakkhaṇappattiyā tādī arahā sabbabhavāni yathāvuttabhede sabbepi bhave upaccagā samatikkanto, yattha katthaci saṅkhaṃ na upeti, aññadatthu anupādāno viya jātavedo parinibbānato uddhaṃ apaññattikova hotīti. Iti bhagavā imaṃ mahāudānaṃ anupādisesāya nibbānadhātuyā kūṭaṃ gahetvā niṭṭhapesi. Dasamasuttavaṇṇanā niṭṭhitā. Niṭṭhitā ca nandavaggavaṇṇanā. ---------------


             The Pali Atthakatha in Roman Book 26 page 218-229. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4892&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4892&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2464              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2464              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]