ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

                         10. Lokasuttavannana
    [30] Dasame buddhacakkhunati ettha asayanusayananam indriyaparopariyattanananca
buddhacakkhu nama. Yathaha:-
           "addasa no bhagava buddhacakkhuna lokam volokento satte
        apparajakkhe maharajakkhe tikkhindriye mudindriye"tiadi. 2-
    Lokanti tayo loka okasaloko sankharaloko sattalokoti. Tattha:-
           "yavata candimasuriya pariharanti    disa bhanti virocana
            tava sahassadha loko          ettha te vattati vaso"ti 3-
adisu akasaloko "eko loko sabbe satta aharatthitika, dve loka
namanca, rupanca tayo loka tisso vedana, cattaro ahara, panca loka
pancupadanakkhandha, cha loka cha ajjhattikani ayatanani, satta loka satta
vinnanatthitiyo, attha loka attha lokadhamma, nava loka nava sattavasa,
@Footnote: 1 ka. asippajiviadibhave  2 Ma.mu. 12/283/244, Ma.Ma. 13/339/321
@3 Ma.mu. 12/503/445
Dasa loka dasayatanani, dvadasa loka dvadasayatanani, attharasa loka
attharasa dhatuyo"tiadisu 1- sankharaloko. "sassato loko, asassato loko"ti
adisu 2- sattaloko vutto. Idhapi sattaloko veditabbo.
    Tattha lokiyati vicittakarato dissatiti cakkavalasankhato loko okasaloko,
sankharo lujjati palujjatiti loko, lokiyati ettha punnapapam tabbipako cati
sattaloko. Tesu bhagava mahakarunaya anukampamano samsaradukkhato mocetukamo
sattalokam olokesi. Katamassa pana sattahassa accayena olokesi? pathamassa
sattahassa. Bhagava hi pallankasattahassa pariyosane pacchimayamavasane "yada have
patubhavanti dhamma .pe. Suriyova obhasayamantalikkhan"ti 3- imam ariyamagganubhavadipakam
udanam udanetva "aham tava evam suduttaram samsaramahogham imaya
dhammanavaya samuttaritva nibbanapare thito, handa dani lokampi taressami,
kidiso nu kho loko"ti lokam volokesi. Tam sandhaya vuttam "atha kho bhagava
tassa sattahassa accayena tamha samadhimha vutthahitva buddhacakkhuna lokam
volokesi"ti
    tattha volokesiti vividhehi akarehi passi, hatthatale  thapitaamalakam viya
attano nanena paccakkham akasi. Anekehi santapehitiadi volokitakaradassanam.
Anekehi santapehiti anekehi dukkhehi. Dukkham hi santapanapilanatthena santapoti
vuccati. Yathaha "dukkhassa pilanattho sankhatattho santapattho viparinamattho"ti. 4-
Tanca dukkham dukkhadivasena ceva jatiadivasena ca anekappakaram. Tena vuttam
"anekehi santapehi"ti anekehi dukkhehi santappamane piliyamane badhiyamane.
@Footnote: 1 khu.pati. 31/112/126
@2 di.Si. 9/421/184, Ma.mu. 12/269/230 Ma.Ma. 13/122/97
@3 vi.maha. 4/3/3, khu.u. 25/3/96, abhi.ka. 37/321/162
@4 khu.pati. 31/17/21,8/318
Parilahehiti paridahehi. Paridayhamaneti indhanam viya aggina samantato dayhamane.
Ragajehiti ragasambhavehi. Esa nayo sesesupi. Ragadayo hi yasmim santane
uppajanti, tam niddahanta viya vibadhenti, tena vuttam "tayome bhikkhave aggi,
ragaggi, dosaggi, mohaggi"ti. 1- Yato te cittam kayanca kilesentiti kilesati
vuccanti. Ettha ca paridayhamaneti etena bhagava ragadikilesanam pavattidukkhatam,
tena ca sattanam abhibhutatam dassesi. Santappamaneti imina pana tesam
kalantaradukkhatam, tena nirantaropaddavatanca dassesi.
    Bhagava hi bodhirukkhamule aparajitapallanke nisinno pathamayame pubbenivasam
anussaritva majjhimayame dibbacakkhum visodhetva pacchimayame paticcasamuppade
nanam otaretva kilesamulakam vattadukkham abhinnaya sankhare pariggahetva sammasanto
anukkamena vipassanam vaddhetva ariyamaggadhigamena sayam vigataviddhastakileso
abhisambuddho hutva paccavekkhananantaram anavasesanam kilesanam pahinatta attano
vattadukkhassa parikkhinabhavadipakam sabbabuddhanam avijahitam "anekajatisamsaran"ti 2-
udanam udanetva teneva pallankena sattaham vimuttisukham patisamvedi
nisinno sattamaya rattiya tisu yamesu vuttanayena tini udanani udanetva
tatiyaudananantaram buddhacakkhuna lokam volokento sakalamidam sattanam vattadukkham
kilesamulakam, kilesa namete pavattidukkha ayatimpi dukkhahetubhuta, tehi ime
satta santappanti paridayhanti ca"ti passi. Tena vuttam "addasa kho bhagava
.pe. Mohajehipi"ti.
    Etamattham viditvati etam lokassa yathavuttasantapaparilahehi abhibhuyyamanatam
sabbakarato viditva. Imam udananti imam sabbasantapaparilahato
parinibbanavibhavanam mahaudanam udanesi.
@Footnote: 1 khu.iti. 25/93/311  2 khu.dha. 25/153/44
    Tattha ayam loko santapajatoti ayam sabbopi loko jararogamaranehi
ceva nanavidhabyasanehi ca kilesapariyutthanehi ca jatasantapo,
uppannakayikacetasikadukkhabhibhavoti attho. Phassaparetoti tato eva anekehi
dukkhasamphassehi parihato upadduto. Atha va phassaparetoti sukhadisankhatanam tissannam
dukkhatanam paccayabhutehi chahi phassehi abhibhuto, tato tato dvarato tasmim tasmim
arammane pavattivasena upassattho. Rogam vadati attatoti phassapaccaya uppajjamanam
vedanasankhatam rogam dukkham, khandhapancakameva va yathabhutam ajananto "ahan"ti
sannaya ditthiggahavasena "aham sukhito dukkhito"ti attato vadati. "attano"tipi
pathanti. Tassattho:- svayam 1- loko kenaci dukkhadhammena phuttho abhavitattaya
adhivasetum asakkonto "aho dukkham, idisam dukkham mayham attanopi ma
hotu"tiadina vippalapanto kevalam attano rogam vadati, tassa pana pahanaya
na patipajjatiti adhippayo. Atha va tam yathavuttam dukkham yathabhutam ajananto
tanhagahavasena "maman"ti sannaya attato vadati, "mama idan"ti vacam
nicchareti.
    Yena yena hi mannatiti evamimam rogabhutam khandhapancakam attato attano
va vadanto loko yena yena rupavedanadina karanabhutena, yena va sassatadina
pakarena ditthimanatanhamannanahi mannati. Tato tam hoti annathati tato
attana parikappitakarato tam mannanaya vatthubhutam khandhapancakam annatha
anattanattaniyameva ca hoti, vase vattetum asakkuneyyataya ahankaramamankarattam
na nipphadetiti attho. Atha va tatoti tasma mannanamattabhavato tam khandhapancakam
niccadivasena mannitam annatha aniccadisabhavameva hoti. Na hi mannana
bhavannathattam va lakkhanannathattam va katum sakkoti. Annathabhavi.
@Footnote: 1 cha.Ma. yvayam
    Annathabhavi bhavasattoti asambhave vaddhiyam hitasukhe satto laggo sattaloko
mannanaya yatharuci cintiyamanopi viparitapatipattiya tato annathabhavi ahitadukkhabhavi
vighatamyeva papunati. Bhavamevabhinandatiti evam santepi tam mannanaparippitam
avijjamanam bhavam vuddhim abhinandati eva abhikankhati eva. Athava annathabhaviti
"nicco me atta"tiadina mannanaya parikappitakarato sayam annathabhavi
samano anicco addhuvoti attho. Bhavasattoti kamadibhavesu bhavatanhaya satto
laggo gadhito. 1- Bhavamevabhinandatiti aniccadisabhavam bhavameva  niccadivasena
paramasitva, tattha va adhimuttisannam tanhaditthadinandanaya 2- abhinandati, na
tattha nibbindati. Yadabhinandati tam bhayanti yam vuddhisankhatam bhavam kamadibhavam va
abhinandati, tam aniccadiviparinamasabhavatta anekabyananudhatta ca bhavahetubhavato
ativiya bhayanakatthena bhayam. Yassa bhayatiti yato jaramaranadito bhayati, tam
jaramaranadidukkhadhitthanabhavato dukkhadukkhabhavato ca dukkham. Atha va yassa bhayatiti
bhavabhinandanena yassa visayassa bhayati, so ucchedasankhato vibhavo, tato
bhayananca dukkhavatthubhavato jatiadidukkhassa anativattanato ca dukkham dukkhasabhavamevati
attho. Atha va yassa bhayati tam dukkhanti yassa aniccadikassa bhayatam tam nissaranam
ajananto, tam bhayam tassa dukkham hoti, dukkham avahatiti attho.
    Ettakena vattam dassetva idani vivattam dassetum "bhavavippahanaya
kho panidam brahmacariyam vussati"ti aha. Tattha bhavavippahanayati kamadibhavassa
pajahanatthaya. Khoti avadharane, panati padapurane nipato idanti asannapaccakkhavacanam.
Brahmacariyanti maggabrahamcariyam. Vussatiti puressati idam vuttam
hoti:- ekanteneva kamadibhavassa samudayappahanena asavasesapajahanatthaya idam
@Footnote: 1 Si. gathito  2 ka. tanhaditthibhavanandanahi
Maya satasahassakappadhikani cattari asankhyeyyani atidukkarani acaritva 1-
paramiyo puretva bodhimande tinnam maranam matthakam madditva adhigatam
siladikhandhattayasangatam atthangikamaggabrahmacariyam cariyati bhaviyatiti.
    Evam ariyamaggassa ekamseneva niyyanikabhavam dassetva idani annamaggassa
tadabhavam dassento "ye hi kecitiadimaha. Tattha yeti aniyamaniddeso.
Hiti nipatamattam. Keciti ekacce padadvayenapi tathavadino ditthigatike
aniyamato pariyadiyati. Samanati pabbajjupagamanamattena samana, na samitapapa.
Brahmanati jatimattena brahmana, na bahitapapa. Vasaddo vikappattho.
Bhavena bhavassa vippamokkhamahamsuti ekacce kamabhavena rupabhavena va sabbabhavato
vimuttim samsarasuddhim kathayimsu.
    Ke panevam vadantiti? ditthadhammanibbanavadino. Tesu hi keci "ularehi
Pancahi kamagunehi samappito 2- atta dittheva dhamme paramam nibbutim patto
hoti"ti vadanti. Keci "rupavacarajjhanesu pathamajjhanasamangi .pe. Keci
"dutiyatatiyacatutthajjhanasamangi atta dittheva dhamme paramam nibbutim patto
hoti"ti vadanti. Yathaha:-
           "idha bhikkhave ekacco samano va brahmano va evamvadi
        hoti evamditthi `yato kho bho ayam atta pancahi kamagunehi
        samappito'ti 3- vittharo.
    Te pana yasma yavadattham pitatta suhitaya jalukaya viya ruhirapipasa
kamadisukhehi samappitassa tassa attano kamesanadayo na bhavissanti, tadabhave
@Footnote: 1 Si.,ka. acarata  2 Si. santappito
@3 di.Si. 9/94/36
Ca bhavassa abhavoyeva, yasmim yasminca bhave thitassa ayam nayo labbhati, tena
tena bhavena sabbabhavato vimutti hotiti vadanti, tasma "bhavassa vippamokkhamahamsu"ti
vutta, yesanca "ettakam nama kalam samsaritva bala ca pandita
ca pariyosanabhave thatva samsarato vimuccanti"ti laddhi, tepi bhavena bhavassa
vippamokkham vadanti nama. Vuttanhetam:-
           "cullasiti 1- mahakappino satasahassani yani bale ca
        pandite ca sandhavitva samsaritva dukkhassantam karissanti"ti. 2-
      Atha va bhavenati bhavaditthiya. Bhavati sassatam titthatiti pavattanato sassataditthi
bhavaditthiti vuccati. Bhavaditthi evettha uttarapadalopavasena 3- bhavatanhatiadisu
viya bhavoti vutta. Bhavaditthivasena ca ekacce bhavavisesamyeva kilesanam vupasantavuttiya
ayuno ca dighavasataya 4- niccadisabhavam bhavavimokkham mannanti, seyyathapi bako
brahma "idam niccam, idam dhuvam, idam sassatam, idam aviparinamadhamman"ti 5-
avoca. Tesameva viparitaggahinam anissarane nissaranaditthinam kuto bhavavimokkho.
Tenaha bhagava "sabbe te `avippamutta bhavasma'ti vadami"ti.
    Vibhavenati ucchedena. Bhavassa nissaranamahamsuti sabbabhavato niggamanam
nikkhantim samsarasuddhim vadimsu. Te hi "bhavena bhavassa vippamokkho"ti vadantanam
vadam ananujananta bhavupacchedena nissaranam patijanimsu. Vibhavenati va
ucchedaditthiya. Vibhavati vinassati ucchijjati atta  ca loko cati pavattanato
ucchedaditthi vuttanayena "vibhavo"ti vuccati. Ucchedaditthivasena hi satta
@Footnote: 1 ka. culasiti  2 di.Si. 9/168/54
@3 cha.Ma.... lopena  4 Si.,Ma. dighatamataya
@5 Ma.mu. 12/501/442
Adhimuccitva tattha tattha uppanna ucchijjanti, sa eva samsarasuddhiti
ucchedavadino. Vuttanhetam:-
           "yato kho bho ayam atta rupi catumahabhutiko .pe.
        Nevasannanasannayatanam upasampajja viharati, ettavata kho bho
        ayam atta samma samucchinno hoti"ti. 1-
    Tatha:-
           "natthi maharaja dinnam, natthi yittham, natthi hutam, .pe.
        Bale ca pandite ca 2- kayassa bheda ucchijjanti vinassanti na
        honti parammarana"ti 3- ca.
    Tesampi evam viparitagahinam kuto bhavanissaranam. Tenaha bhagava "sabbe
te `anissata bhavasma'ti vadami"ti na hi ariyamaggabhavanaya anavasesakilesam
asamugghatetva kadacipi bhavato nissaranavimutti sambhavati tatha hi tesam
samanabrahmananam yathabhutavabodhabhavato "atthi natthi"ti antadvayanipatitanam
tanhaditthivasena samparitasitavipphanditamattam, yato te ditthigatika pavattihetusupi
sammulha sakkayabhumiyam sunikhate viparitadassanatthambhe tanhabandhanena baddha
gaddulabandhana viya sa na vijahanti bandhanatthanam, kuto nesam vimokkho.
     Ye pana catusaccavibhavanena pavattiadisu asammohato tam antadvayam
anupagamma majjhimam patipadam samarulha, tesamyeva bhavavippamokkho nissaranancati
dassento sattha "upadhim hi"tiadimaha. Tattha upadhinti khandhadiupadhim. Hiti
nipatamattam. Paticcati nissaya, paccayam katva. Dukkhanti jatiadidukkham. Kim
vuttam hoti? yatthime ditthagatika vimokkhasannino, tattha
@Footnote: 1 di.Si. 9/85/33  2 ka. bala ca pandita ca  3 di.Si. 9/171/55
Khandhakilesabhisankharupadhayo adhigata, kuto tattha dukkhanissaranam. Yatra hi kilesa,
tatrabhisankharasambhavato bhavappabandhassa avicchedoyevati vattadukkhassa anivatti.
Tena vuttam "upadhim hi paticca dukkhamidam sambhoti"ti.
    Idani yam paramatthato dukkhassa nissaranam, tam dassetum "sabbupadanakkhaya natthi
dukkhassa sambhavo"ti vuttam. Tattha sabbupadanakkhayati kamupadanam ditthupadanam
silabbatupadanam attavadupadananti  sabbesam imesam catunnampi upadananam
ariyamaggadhigamena anavasesappahanato. Tattha ditthupadanam silabbatupadanam
attavadupadananti imani tini upadanani sotapattimaggena khiyanti,
anuppattidhammatam apajjanti. Kamupadanam apayagamaniyam pathamena, kamaragabhutam
bahalam dutiyena, sukhumam tatiyena, ruparagaruparagappahanam catutthenati catuhipi
maggehi khiyati, anuppattidhammatam apajjatiti veditabbam. Natthi dukkhassa sambhavoti
evam sabbaso upadanakkhaya tadekatthataya sabbassapi kilesagahanassa 1-
anuppadanato appamattakassapi vattadukkhassa sambhavo patubhavo natthi.
    Evam bhagava hetuna saddhim pavattim nivattinca dassetva "imam nayam
ajananto ayam sattaloko vattatopi silam na ukkhipati"ti dassento "lokamimam
passa"tiadimaha. Tattha lokamimam passati attano buddhacakkhuna paccakkhato
visayabhavassa upagatatta "lokamimam passa"ti bhagava dassanakiriyaya niyojento
attanamevalapati. Puthuti bahu, visum visum va. Avijjaya paretati "dukkhe
annanan"tiadina 2- nayena vuttaya catusaccapaticchadikaya avijjaya abhibhuta.
Bhutati kammakilesehi jata nibbatta. Bhutaratati bhutesu
matapituputtadaradisannaya annasattesu tanhaya rata, bhute va khandhapancake
@Footnote: 1 Si.,ka. kilesagahanassa  2 abhi. san. 34/1106/259, abhi.vi. 35/226/161
Aniccasubhadukkhanattasabhave tamsabhavanavabodhato itthipurisadiparikappavasena
niccadivasena attattaniyagahavasena ca abhirata. Bhava aparimuttati yathavuttena
tanhaditthigahena bhavato samsarato na parimatta.
    Ettha ca "lokamiman"ti pathamam tava sakalampi sattanikayam samannato
ekattam upanento ekavacanena anodhiso gahanam dipetva "svayam loko
bhavayonigatithitisattavasadivasena ceva tatthapi tamtamsattanikayadivasena ca
anekabhedabhinno paccekam maya volokito"ti attano buddhacakkhunananubhavam
pakasento sattha puna vacanabhedam katva bahuvacanena odhiso gahanam dipeti
"puthu avijjaya pareta bhuta"tiadina. Evanca katva "lokamiman"ti upayogavacanam
katva "avijjaya pareta"tiadina paccattabahuvacananiddesopi aviruddho hoti
bhinnavakyatta. Keci pana ekavakyatadhippayena "avijjaya paresam bhutam bhutaratam
bhava aparimuttan"ti vadanti, 1- vibhattibhedavaseneva pana puranapatho.
    Idani yena upayena bhavavippamokkho hoti, tam sabbam titthiyanam
avisayabhutam buddhagocaram vipassanavithim dassento "ye hi keci"tiadimaha.
Tattha ye hi keci bhavati kamabhavadisannibhavadiekavokarabhavadivibhagena
nanabhedabhinna satavanto va asatavanto va 2- dighayuka va ittaralakkhana va
ye hi keci bhava. Sabbadhiti uddham adho tiriyanti adivibhagena sabbattha.
Sabbatthatayati saggapayamanussadivibhagena. 3- Sabbe tetiadisu sabbepi te
bhava rupavedanadidhamma hutva abhavatthena anicca, udayabbayapatipilitatta
dukkha, jaraya maranena cati dvidha viparinametabbataya viparinamadhamma.
Itisaddo adyattho pakarattho va. Tena anattalakkhanampi sangahetva
@Footnote: 1 cha.Ma. pathanti  2 Si.,ka. satavantasammata sarabhinna satarahita
@3 ka....sabbabhavena
Avasavattanatthena anatta, viparinamadhammataya va avasavattanatthena anattati
vutta.
    Evam lakkhanattayasampativijjhanakarena etam bhavasankhatam khandhapancakam
yathabhutam aviparitam sammappannaya samma nayena vipassanasahitaya maggapannaya
passato parinnabhisamayadivasena pativijjhato "bhavo nicco"ti adinayappavatta
bhavesu tanha pahiyati, aggamaggappattisamakalameva anavasesam nirujjhati,
ucchedaditthiya sabbaso pahinatta vibhavam vicchedam nabhinandati na pattheti.
Evambhutassa tassa ya kamatanhadivasena atthasatabheda avatthadivibhagena
anantabheda ca, tasam sabbaso sabbappakarena tanhanam khaya pahana,
tadekatthataya sabbassapi sankilesapakkhassa asesam nissesam viragena ariyasaggena
yo anuppadanirodho, tam nibbananti
    evam tanhaya pahanamukhena saupadisesanibbanam dassetva idani
anupadisesanibbanam dassento "tassa nibbutassa"tiadimaha.
    Tassattho:- yo so sabbaso tanhanam khaya kilesaparinibbanena
nibbuto vuttanayena bhinnakileso khinasavabhikkhu, tassa nibbutassa bhikkhuno
anupada upadanabhavato kilesabhisankharamaranam va aggahanato punabbhavo
na hoti, ayatim patisandhivasena uppattibhavo 1- natthi. Evambhutena ca tena
abhibhuto maro, ariyamaggakkhane kilesamaro abhisankharamaro devaputtamaro ca
carimakacittakkhane khandhamaro maccumaro cati pancavidho maro abhibhuto parajito,
puna sisam ukkhipitum appadanena nibbisevano kato, yato tena vijito sangamo
marehi tattha tattha pavattito, evam vijitasangamo pana itthadisu sabbesu
@Footnote: 1 cha.Ma. upapattibhavo
Vikarabhavena tadilakkhanappattiya tadi araha sabbabhavani yathavuttabhede
sabbepi bhave upaccaga samatikkanto, yattha katthaci sankham na upeti, annadatthu
anupadano viya jatavedo parinibbanato uddham apannattikova hotiti. Iti
bhagava imam mahaudanam anupadisesaya nibbanadhatuya kutam gahetva nitthapesi.
                       Dasamasuttavannana nitthita.
                      Nitthita ca nandavaggavannana.
                         ---------------



             The Pali Atthakatha in Roman Book 26 page 218-229. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4892&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4892&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2464              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2464              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]