ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         10. Lokasuttavaṇṇanā
    [30] Dasame buddhacakkhunāti ettha āsayānusayañāṇaṃ indriyaparopariyattañāṇañca
buddhacakkhu nāma. Yathāha:-
           "addasā no bhagavā buddhacakkhunā lokaṃ volokento satte
        apparajakkhe mahārajakkhe tikkhindriye mudindriye"tiādi. 2-
    Lokanti tayo lokā okāsaloko saṅkhāraloko sattalokoti. Tattha:-
           "yāvatā candimasūriyā pariharanti    disā bhanti virocanā
            tāva sahassadhā loko          ettha te vattatī vaso"ti 3-
ādīsu ākāsaloko "eko loko sabbe sattā āhāraṭṭhitikā, dve lokā
nāmañca, rūpañca tayo lokā tisso vedanā, cattāro āhārā, pañca lokā
pañcupādānakkhandhā, cha lokā cha ajjhattikāni āyatanāni, satta lokā satta
viññāṇaṭṭhitiyo, aṭṭha lokā aṭṭha lokadhammā, nava lokā nava sattāvāsā,
@Footnote: 1 ka. asippajīviādibhave  2 Ma.mū. 12/283/244, Ma.Ma. 13/339/321
@3 Ma.mū. 12/503/445
Dasa lokā dasāyatanāni, dvādasa lokā dvādasāyatanāni, aṭṭhārasa lokā
aṭṭhārasa dhātuyo"tiādīsu 1- saṅkhāraloko. "sassato loko, asassato loko"ti
ādīsu 2- sattaloko vutto. Idhāpi sattaloko veditabbo.
    Tattha lokīyati vicittākārato dissatīti cakkavāḷasaṅkhāto loko okāsaloko,
saṅkhāro lujjati palujjatīti loko, lokīyati ettha puññapāpaṃ tabbipāko cāti
sattaloko. Tesu bhagavā mahākaruṇāya anukampamāno saṃsāradukkhato mocetukāmo
sattalokaṃ olokesi. Katamassa pana sattāhassa accayena olokesi? paṭhamassa
sattāhassa. Bhagavā hi pallaṅkasattāhassa pariyosāne pacchimayāmāvasāne "yadā have
pātubhavanti dhammā .pe. Sūriyova obhāsayamantalikkhan"ti 3- imaṃ ariyamaggānubhāvadīpakaṃ
udānaṃ udānetvā "ahaṃ tāva evaṃ suduttaraṃ saṃsāramahoghaṃ imāya
dhammanāvāya samuttaritvā nibbānapāre ṭhito, handa dāni lokampi tāressāmi,
kīdiso nu kho loko"ti lokaṃ volokesi. Taṃ sandhāya vuttaṃ "atha kho bhagavā
tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ
volokesī"ti
    tattha volokesīti vividhehi ākārehi passi, hatthatale  ṭhapitaāmalakaṃ viya
attano ñāṇena paccakkhaṃ akāsi. Anekehi santāpehītiādi volokitākāradassanaṃ.
Anekehi santāpehīti anekehi dukkhehi. Dukkhaṃ hi santāpanapīḷanaṭṭhena santāpoti
vuccati. Yathāha "dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho"ti. 4-
Tañca dukkhaṃ dukkhādivasena ceva jātiādivasena ca anekappakāraṃ. Tena vuttaṃ
"anekehi santāpehī"ti anekehi dukkhehi santappamāne pīḷiyamāne bādhiyamāne.
@Footnote: 1 khu.paṭi. 31/112/126
@2 dī.Sī. 9/421/184, Ma.mū. 12/269/230 Ma.Ma. 13/122/97
@3 vi.mahā. 4/3/3, khu.u. 25/3/96, abhi.ka. 37/321/162
@4 khu.paṭi. 31/17/21,8/318
Pariḷāhehīti paridāhehi. Pariḍayhamāneti indhanaṃ viya agginā samantato ḍayhamāne.
Rāgajehīti rāgasambhavehi. Esa nayo sesesupi. Rāgādayo hi yasmiṃ santāne
uppajanti, taṃ niddahantā viya vibādhenti, tena vuttaṃ "tayome bhikkhave aggī,
rāgaggi, dosaggi, mohaggī"ti. 1- Yato te cittaṃ kāyañca kilesentīti kilesāti
vuccanti. Ettha ca pariḍayhamāneti etena bhagavā rāgādikilesānaṃ pavattidukkhataṃ,
tena ca sattānaṃ abhibhūtataṃ dassesi. Santappamāneti iminā pana tesaṃ
kālantaradukkhataṃ, tena nirantaropaddavatañca dassesi.
    Bhagavā hi bodhirukkhamūle aparājitapallaṅke nisinno paṭhamayāme pubbenivāsaṃ
anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde
ñāṇaṃ otāretvā kilesamūlakaṃ vaṭṭadukkhaṃ abhiññāya saṅkhāre pariggahetvā sammasanto
anukkamena vipassanaṃ vaḍḍhetvā ariyamaggādhigamena sayaṃ vigataviddhastakileso
abhisambuddho hutvā paccavekkhaṇānantaraṃ anavasesānaṃ kilesānaṃ pahīnattā attano
vaṭṭadukkhassa parikkhīṇabhāvadīpakaṃ sabbabuddhānaṃ avijahitaṃ "anekajātisaṃsāran"ti 2-
udānaṃ udānetvā teneva pallaṅkena sattāhaṃ vimuttisukhaṃ paṭisaṃvedī
nisinno sattamāya rattiyā tīsu yāmesu vuttanayena tīṇi udānāni udānetvā
tatiyaudānānantaraṃ buddhacakkhunā lokaṃ volokento sakalamidaṃ sattānaṃ vaṭṭadukkhaṃ
kilesamūlakaṃ, kilesā nāmete pavattidukkhā āyatimpi dukkhahetubhūtā, tehi ime
sattā santappanti pariḍayhanti cā"ti passi. Tena vuttaṃ "addasā kho bhagavā
.pe. Mohajehipī"ti.
    Etamatthaṃ viditvāti etaṃ lokassa yathāvuttasantāpapariḷāhehi abhibhuyyamānataṃ
sabbākārato viditvā. Imaṃ udānanti imaṃ sabbasantāpapariḷāhato
parinibbānavibhāvanaṃ mahāudānaṃ udānesi.
@Footnote: 1 khu.iti. 25/93/311  2 khu.dha. 25/153/44
    Tattha ayaṃ loko santāpajātoti ayaṃ sabbopi loko jarārogamaraṇehi
ceva nānāvidhabyasanehi ca kilesapariyuṭṭhānehi ca jātasantāpo,
uppannakāyikacetasikadukkhābhibhavoti attho. Phassaparetoti tato eva anekehi
dukkhasamphassehi parihato upadduto. Atha vā phassaparetoti sukhādisaṅkhātānaṃ tissannaṃ
dukkhatānaṃ paccayabhūtehi chahi phassehi abhibhūto, tato tato dvārato tasmiṃ tasmiṃ
ārammaṇe pavattivasena upassaṭṭho. Rogaṃ vadati attatoti phassapaccayā uppajjamānaṃ
vedanāsaṅkhātaṃ rogaṃ dukkhaṃ, khandhapañcakameva vā yathābhūtaṃ ajānanto "ahan"ti
saññāya diṭṭhiggāhavasena "ahaṃ sukhito dukkhito"ti attato vadati. "attano"tipi
paṭhanti. Tassattho:- svāyaṃ 1- loko kenaci dukkhadhammena phuṭṭho abhāvitattāya
adhivāsetuṃ asakkonto "aho dukkhaṃ, īdisaṃ dukkhaṃ mayhaṃ attanopi mā
hotū"tiādinā vippalapanto kevalaṃ attano rogaṃ vadati, tassa pana pahānāya
na paṭipajjatīti adhippāyo. Atha vā taṃ yathāvuttaṃ dukkhaṃ yathābhūtaṃ ajānanto
taṇhāgāhavasena "maman"ti saññāya attato vadati, "mama idan"ti vācaṃ
nicchāreti.
    Yena yena hi maññatīti evamimaṃ rogabhūtaṃ khandhapañcakaṃ attato attano
vā vadanto loko yena yena rūpavedanādinā kāraṇabhūtena, yena vā sassatādinā
pakārena diṭṭhimānataṇhāmaññanāhi maññati. Tato taṃ hoti aññathāti tato
attanā parikappitākārato taṃ maññanāya vatthubhūtaṃ khandhapañcakaṃ aññathā
anattānattaniyameva ca hoti, vase vattetuṃ asakkuṇeyyatāya ahaṅkāramamaṅkārattaṃ
na nipphādetīti attho. Atha vā tatoti tasmā maññanāmattabhāvato taṃ khandhapañcakaṃ
niccādivasena maññitaṃ aññathā aniccādisabhāvameva hoti. Na hi maññanā
bhāvaññathattaṃ vā lakkhaṇaññathattaṃ vā kātuṃ sakkoti. Aññathābhāvī.
@Footnote: 1 cha.Ma. yvāyaṃ
    Aññathābhāvī bhavasattoti asambhave vaḍḍhiyaṃ hitasukhe satto laggo sattaloko
maññanāya yathāruci cintiyamānopi viparītapaṭipattiyā tato aññathābhāvī ahitadukkhabhāvī
vighātaṃyeva pāpuṇāti. Bhavamevābhinandatīti evaṃ santepi taṃ maññanāparippitaṃ
avijjamānaṃ bhavaṃ vuḍḍhiṃ abhinandati eva abhikaṅkhati eva. Athavā aññathābhāvīti
"nicco me attā"tiādinā maññanāya parikappitākārato sayaṃ aññathābhāvī
samāno anicco addhuvoti attho. Bhavasattoti kāmādibhavesu bhavataṇhāya satto
laggo gadhito. 1- Bhavamevābhinandatīti aniccādisabhāvaṃ bhavameva  niccādivasena
parāmasitvā, tattha vā adhimuttisaññaṃ taṇhādiṭṭhādinandanāya 2- abhinandati, na
tattha nibbindati. Yadabhinandati taṃ bhayanti yaṃ vuḍḍhisaṅkhātaṃ bhavaṃ kāmādibhavaṃ vā
abhinandati, taṃ aniccādivipariṇāmasabhāvattā anekabyanānudhattā ca bhavahetubhāvato
ativiya bhayānakaṭṭhena bhayaṃ. Yassa bhāyatīti yato jarāmaraṇādito bhāyati, taṃ
jarāmaraṇādidukkhādhiṭṭhānabhāvato dukkhadukkhabhāvato ca dukkhaṃ. Atha vā yassa bhāyatīti
bhavābhinandanena yassa visayassa bhāyati, so ucchedasaṅkhāto vibhavo, tato
bhāyanañca dukkhavatthubhāvato jātiādidukkhassa anativattanato ca dukkhaṃ dukkhasabhāvamevāti
attho. Atha vā yassa bhāyati taṃ dukkhanti yassa aniccādikassa bhāyataṃ taṃ nissaraṇaṃ
ajānanto, taṃ bhayaṃ tassa dukkhaṃ hoti, dukkhaṃ āvahatīti attho.
    Ettakena vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ "bhavavippahānāya
kho panidaṃ brahmacariyaṃ vussatī"ti āha. Tattha bhavavippahānāyāti kāmādibhavassa
pajahanatthāya. Khoti avadhāraṇe, panāti padapūraṇe nipāto idanti āsannapaccakkhavacanaṃ.
Brahmacariyanti maggabrahamcariyaṃ. Vussatīti pūressati idaṃ vuttaṃ
hoti:- ekanteneva kāmādibhavassa samudayappahānena asavasesapajahanatthāya idaṃ
@Footnote: 1 Sī. gathito  2 ka. taṇhādiṭṭhibhavanandanāhi
Mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni atidukkarāni ācaritvā 1-
pāramiyo pūretvā bodhimaṇḍe tiṇṇaṃ mārānaṃ matthakaṃ madditvā adhigataṃ
sīlādikhandhattayasaṅgataṃ aṭṭhaṅgikamaggabrahmacariyaṃ cariyati bhāviyatīti.
    Evaṃ ariyamaggassa ekaṃseneva niyyānikabhāvaṃ dassetvā idāni aññamaggassa
tadabhāvaṃ dassento "ye hi kecītiādimāha. Tattha yeti aniyamaniddeso.
Hīti nipātamattaṃ. Kecītī ekacce padadvayenāpi tathāvādino diṭṭhigatike
aniyamato pariyādiyati. Samaṇāti pabbajjūpagamanamattena samaṇā, na samitapāpā.
Brāhmaṇāti jātimattena brāhmaṇā, na bāhitapāpā. Vāsaddo vikappattho.
Bhavena bhavassa vippamokkhamāhaṃsūti ekacce kāmabhavena rūpabhavena vā sabbabhavato
vimuttiṃ saṃsārasuddhiṃ kathayiṃsu.
    Ke panevaṃ vadantīti? diṭṭhadhammanibbānavādino. Tesu hi keci "uḷārehi
Pañcahi kāmaguṇehi samappito 2- attā diṭṭheva dhamme paramaṃ nibbutiṃ patto
hotī"ti vadanti. Keci "rūpāvacarajjhānesu paṭhamajjhānasamaṅgī .pe. Keci
"dutiyatatiyacatutthajjhānasamaṅgī attā diṭṭheva dhamme paramaṃ nibbutiṃ patto
hotī"ti vadanti. Yathāha:-
           "idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī
        hoti evaṃdiṭṭhi `yato kho bho ayaṃ attā pañcahi kāmaguṇehi
        samappito'ti 3- vitthāro.
    Te pana yasmā yāvadatthaṃ pītattā suhitāya jalūkāya viya ruhirapipāsā
kāmādisukhehi samappitassa tassa attano kāmesanādayo na bhavissanti, tadabhāve
@Footnote: 1 Sī.,ka. ācaratā  2 Sī. santappito
@3 dī.Sī. 9/94/36
Ca bhavassa abhāvoyeva, yasmiṃ yasmiñca bhave ṭhitassa ayaṃ nayo labbhati, tena
tena bhavena sabbabhavato vimutti hotīti vadanti, tasmā "bhavassa vippamokkhamāhaṃsū"ti
vuttā, yesañca "ettakaṃ nāma kālaṃ saṃsaritvā bālā ca paṇḍitā
ca pariyosānabhave ṭhatvā saṃsārato vimuccantī"ti laddhi, tepi bhavena bhavassa
vippamokkhaṃ vadanti nāma. Vuttañhetaṃ:-
           "cullāsīti 1- mahākappino satasahassāni yāni bāle ca
        paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī"ti. 2-
      Atha vā bhavenāti bhavadiṭṭhiyā. Bhavati sassataṃ tiṭṭhatīti pavattanato sassatadiṭṭhi
bhavadiṭṭhīti vuccati. Bhavadiṭṭhi evettha uttarapadalopavasena 3- bhavataṇhātiādīsu
viya bhavoti vuttā. Bhavadiṭṭhivasena ca ekacce bhavavisesaṃyeva kilesānaṃ vūpasantavuttiyā
āyuno ca dīghāvāsatāya 4- niccādisabhāvaṃ bhavavimokkhaṃ maññanti, seyyathāpi bako
brahmā "idaṃ niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ, idaṃ avipariṇāmadhamman"ti 5-
avoca. Tesameva viparītaggāhīnaṃ anissaraṇe nissaraṇadiṭṭhīnaṃ kuto bhavavimokkho.
Tenāha bhagavā "sabbe te `avippamuttā bhavasmā'ti vadāmī"ti.
    Vibhavenāti ucchedena. Bhavassa nissaraṇamāhaṃsūti sabbabhavato niggamanaṃ
nikkhantiṃ saṃsārasuddhiṃ vadiṃsu. Te hi "bhavena bhavassa vippamokkho"ti vadantānaṃ
vādaṃ ananujānantā bhavūpacchedena nissaraṇaṃ paṭijāniṃsu. Vibhavenāti vā
ucchedadiṭṭhiyā. Vibhavati vinassati ucchijjati attā  ca loko cāti pavattanato
ucchedadiṭṭhi vuttanayena "vibhavo"ti vuccati. Ucchedadiṭṭhivasena hi sattā
@Footnote: 1 ka. cūḷāsīti  2 dī.Sī. 9/168/54
@3 cha.Ma.... lopena  4 Sī.,Ma. dīghatamatāya
@5 Ma.mū. 12/501/442
Adhimuccitvā tattha tattha uppannā ucchijjanti, sā eva saṃsārasuddhīti
ucchedavādino. Vuttañhetaṃ:-
           "yato kho bho ayaṃ attā rūpī cātumahābhūtiko .pe.
        Nevasaññānāsaññāyatanaṃ upasampajja viharati, ettāvatā kho bho
        ayaṃ attā sammā samucchinno hotī"ti. 1-
    Tathā:-
           "natthi mahārāja dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, .pe.
        Bāle ca paṇḍite ca 2- kāyassa bhedā ucchijjanti vinassanti na
        honti paraṃmaraṇā"ti 3- ca.
    Tesampi evaṃ viparītagāhīnaṃ kuto bhavanissaraṇaṃ. Tenāha bhagavā "sabbe
te `anissaṭā bhavasmā'ti vadāmī"ti na hi ariyamaggabhāvanāya anavasesakilesaṃ
asamugghātetvā kadācipi bhavato nissaraṇavimutti sambhavati tathā hi tesaṃ
samaṇabrāhmaṇānaṃ yathābhūtāvabodhābhāvato "atthi natthī"ti antadvayanipatitānaṃ
taṇhādiṭṭhivasena samparitasitavipphanditamattaṃ, yato te diṭṭhigatikā pavattihetūsupi
sammūḷhā sakkāyabhūmiyaṃ sunikhāte viparītadassanatthambhe taṇhābandhanena baddhā
gaddūlabandhanā viya sā na vijahanti bandhanaṭṭhānaṃ, kuto nesaṃ vimokkho.
     Ye pana catusaccavibhāvanena pavattiādīsu asammohato taṃ antadvayaṃ
anupagamma majjhimaṃ paṭipadaṃ samāruḷhā, tesaṃyeva bhavavippamokkho nissaraṇañcāti
dassento satthā "upadhiṃ hī"tiādimāha. Tattha upadhinti khandhādiupadhiṃ. Hīti
nipātamattaṃ. Paṭiccāti nissāya, paccayaṃ katvā. Dukkhanti jātiādidukkhaṃ. Kiṃ
vuttaṃ hoti? yatthime diṭṭhagatikā vimokkhasaññino, tattha
@Footnote: 1 dī.Sī. 9/85/33  2 ka. bālā ca paṇḍitā ca  3 dī.Sī. 9/171/55
Khandhakilesābhisaṅkhārūpadhayo adhigatā, kuto tattha dukkhanissaraṇaṃ. Yatra hi kilesā,
tatrābhisaṅkhārasambhavato bhavappabandhassa avicchedoyevāti vaṭṭadukkhassa anivatti.
Tena vuttaṃ "upadhiṃ hi paṭicca dukkhamidaṃ sambhotī"ti.
    Idāni yaṃ paramatthato dukkhassa nissaraṇaṃ, taṃ dassetuṃ "sabbupādānakkhayā natthi
dukkhassa sambhavo"ti vuttaṃ. Tattha sabbupādānakkhayāti kāmupādānaṃ diṭṭhupādānaṃ
sīlabbatupādānaṃ attavādupādānanti  sabbesaṃ imesaṃ catunnampi upādānānaṃ
ariyamaggādhigamena anavasesappahānato. Tattha diṭṭhupādānaṃ sīlabbatupādānaṃ
attavādupādānanti imāni tīṇi upādānāni sotāpattimaggena khīyanti,
anuppattidhammataṃ āpajjanti. Kāmupādānaṃ apāyagamanīyaṃ paṭhamena, kāmarāgabhūtaṃ
bahalaṃ dutiyena, sukhumaṃ tatiyena, rūparāgārūparāgappahānaṃ catutthenāti catūhipi
maggehi khīyati, anuppattidhammataṃ āpajjatīti veditabbaṃ. Natthi dukkhassa sambhavoti
evaṃ sabbaso upādānakkhayā tadekaṭṭhatāya sabbassapi kilesagahaṇassa 1-
anuppādanato appamattakassapi vaṭṭadukkhassa sambhavo pātubhāvo natthi.
    Evaṃ bhagavā hetunā saddhiṃ pavattiṃ nivattiñca dassetvā "imaṃ nayaṃ
ajānanto ayaṃ sattaloko vaṭṭatopi sīlaṃ na ukkhipatī"ti dassento "lokamimaṃ
passā"tiādimāha. Tattha lokamimaṃ passāti attano buddhacakkhunā paccakkhato
visayabhāvassa upagatattā "lokamimaṃ passā"ti bhagavā dassanakiriyāya niyojento
attānamevālapati. Puthūti bahū, visuṃ visuṃ vā. Avijjāya paretāti "dukkhe
aññāṇan"tiādinā 2- nayena vuttāya catusaccapaṭicchādikāya avijjāya abhibhūtā.
Bhūtāti kammakilesehi jātā nibbattā. Bhūtaratāti bhūtesu
mātāpituputtadārādisaññāya aññasattesu taṇhāya ratā, bhūte vā khandhapañcake
@Footnote: 1 Sī.,ka. kilesagahanassa  2 abhi. saṅ. 34/1106/259, abhi.vi. 35/226/161
Aniccāsubhadukkhānattasabhāve taṃsabhāvānavabodhato itthipurisādiparikappavasena
niccādivasena attattaniyagāhavasena ca abhiratā. Bhavā aparimuttāti yathāvuttena
taṇhādiṭṭhigāhena bhavato saṃsārato na parimattā.
    Ettha ca "lokamiman"ti paṭhamaṃ tāva sakalampi sattanikāyaṃ sāmaññato
ekattaṃ upanento ekavacanena anodhiso gahaṇaṃ dīpetvā "svāyaṃ loko
bhavayonigatiṭhitisattāvāsādivasena ceva tatthāpi taṃtaṃsattanikāyādivasena ca
anekabhedabhinno paccekaṃ mayā volokito"ti attano buddhacakkhuñāṇānubhāvaṃ
pakāsento satthā puna vacanabhedaṃ katvā bahuvacanena odhiso gahaṇaṃ dīpeti
"puthū avijjāya paretā bhūtā"tiādinā. Evañca katvā "lokamiman"ti upayogavacanaṃ
katvā "avijjāya paretā"tiādinā paccattabahuvacananiddesopi aviruddho hoti
bhinnavākyattā. Keci pana ekavākyatādhippāyena "avijjāya paresaṃ bhūtaṃ bhūtarataṃ
bhavā aparimuttan"ti vadanti, 1- vibhattibhedavāseneva pana purāṇapāṭho.
    Idāni yena upāyena bhavavippamokkho hoti, taṃ sabbaṃ titthiyānaṃ
avisayabhūtaṃ buddhagocaraṃ vipassanāvīthiṃ dassento "ye hi kecī"tiādimāha.
Tattha ye hi keci bhavāti kāmabhavādisaññībhavādiekavokārabhavādivibhāgena
nānābhedabhinnā sātavanto vā asātavanto vā 2- dīghāyukā vā ittaralakkhaṇā vā
ye hi keci bhavā. Sabbadhītī uddhaṃ adho tiriyanti ādivibhāgena sabbattha.
Sabbatthatāyāti saggāpāyamanussādivibhāgena. 3- Sabbe tetiādīsu sabbepi te
bhavā rūpavedanādidhammā hutvā abhāvaṭṭhena aniccā, udayabbayapaṭipīḷitattā
dukkhā, jarāya maraṇena cāti dvidhā vipariṇāmetabbatāya vipariṇāmadhammā.
Itisaddo ādyattho pakārattho vā. Tena anattalakkhaṇampi saṅgahetvā
@Footnote: 1 cha.Ma. paṭhanti  2 Sī.,ka. sātavantasammatā sārabhinnā sātarahitā
@3 ka....sabbabhāvena
Avasavattanaṭṭhena anattā, vipariṇāmadhammatāya vā avasavattanaṭṭhena anattāti
vuttā.
    Evaṃ lakkhaṇattayasampaṭivijjhanākārena etaṃ bhavasaṅkhātaṃ khandhapañcakaṃ
yathābhūtaṃ aviparītaṃ sammappaññāya sammā ñāyena vipassanāsahitāya maggapaññāya
passato pariññābhisamayādivasena paṭivijjhato "bhavo nicco"ti ādinayappavattā
bhavesu taṇhā pahīyati, aggamaggappattisamakālameva anavasesaṃ nirujjhati,
ucchedadiṭṭhiyā sabbaso pahīnattā vibhavaṃ vicchedaṃ nābhinandati na pattheti.
Evaṃbhūtassa tassa yā kāmataṇhādivasena aṭṭhasatabhedā avatthādivibhāgena
anantabhedā ca, tāsaṃ sabbaso sabbappakārena taṇhānaṃ khayā pahānā,
tadekaṭṭhatāya sabbassāpi saṅkilesapakkhassa asesaṃ nissesaṃ virāgena ariyasaggena
yo anuppādanirodho, taṃ nibbānanti
    evaṃ taṇhāya pahānamukhena saupādisesanibbānaṃ dassetvā idāni
anupādisesanibbānaṃ dassento "tassa nibbutassā"tiādimāha.
    Tassattho:- yo so sabbaso taṇhānaṃ khayā kilesaparinibbānena
nibbuto vuttanayena bhinnakileso khīṇāsavabhikkhu, tassa nibbutassa bhikkhuno
anupādā upādānābhāvato kilesābhisaṅkhāramārānaṃ vā aggahaṇato punabbhavo
na hoti, āyatiṃ paṭisandhivasena uppattibhavo 1- natthi. Evaṃbhūtena ca tena
abhibhūto māro, ariyamaggakkhaṇe kilesamāro abhisaṅkhāramāro devaputtamāro ca
carimakacittakkhaṇe khandhamāro maccumāro cāti pañcavidho māro abhibhūto parājito,
puna sīsaṃ ukkhipituṃ appadānena nibbisevano kato, yato tena vijito saṅgāmo
mārehi tattha tattha pavattito, evaṃ vijitasaṅgāmo pana iṭṭhādīsu sabbesu
@Footnote: 1 cha.Ma. upapattibhavo
Vikārabhāvena tādilakkhaṇappattiyā tādī arahā sabbabhavāni yathāvuttabhede
sabbepi bhave upaccagā samatikkanto, yattha katthaci saṅkhaṃ na upeti, aññadatthu
anupādāno viya jātavedo parinibbānato uddhaṃ apaññattikova hotīti. Iti
bhagavā imaṃ mahāudānaṃ anupādisesāya nibbānadhātuyā kūṭaṃ gahetvā niṭṭhapesi.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                      Niṭṭhitā ca nandavaggavaṇṇanā.
                         ---------------



             The Pali Atthakatha in Roman Book 26 page 218-229. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4892              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4892              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2464              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2464              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]