ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       8. Piṇḍapātikasuttavaṇṇanā
    [28] Aṭṭhame pacchābhattanti ekāsanikakhalupacchābhattikānaṃ pātova bhuttānaṃ
antomajjhantikopi pacchābhattameva, idha pana pakatibhattasseva pacchato pacchābhattanti
veditabbaṃ. Piṇḍapātapaṭikkantānanti piṇḍapātato paṭikkantānaṃ, piṇḍapātaṃ
pariyesitvā bhattakiccassa niṭṭhāpanavasena tato nivattānaṃ. Karerimaṇḍalamāḷeti
@Footnote: 1 aṅ. catukka. 21/27/31, khu.iti. 25/101/320
@2 Ma.,ka. āmisaṃ gaṇhantena  3 Ma. abharaṇataṃ

--------------------------------------------------------------------------------------------- page214.

Ettha karerīti varuṇarukkhassa nāmaṃ. So kira gandhakuṭiyā maṇḍapassa sālāya ca antare hoti, tena gandhakuṭīpi "karerikuṭikā"ti vuccati, maṇḍapopi sālāpi "karerimaṇḍalamāḷo"ti. Tasmā karerirukkhassa avidūre kate nisīdanasālasaṅkhāte maṇḍalamāḷe. Tiṇapaṇṇacchadanaṃ anovassakaṃ "maṇḍalamāḷo"ti vadanti, atimuttakāditāmaṇḍapo "maṇḍalamāḷo"ti apare. Kālena kālanti kāle kāle antarantarā, tasmiṃ tasmiṃ samayeti attho. Manāpiketi manavaḍḍhake, piyarūpe iṭṭheti attho. Iṭṭhāniṭṭhabhāvo ca puggalavasena ca dvāravasena ca gahetabbo. Ekaccassa aniṭṭho hoti, ekaccassa aniṭṭhasammato 1- ekaccassa iṭṭho. Tathā ekassa dvārassa iṭṭho aññassa aniṭṭho. Vipākavasena panettha vinicchayo veditabbo. Kusalavipāko hi ekantena iṭṭho, akusalavipāko aniṭṭho evāti. Cakkhunā rūpe passitunti gāmaṃ piṇḍāya paviṭṭho upāsakehi gehaṃ pavesetvā pūjāsakkārakaraṇatthaṃ upanītesu āsanavitānādīsu nānāvirāgasamujjalavaṇṇasaṅkhāte rajanīye aññe ca saviññāṇakarūpe cakkhudvārikaviññāṇehi passituṃ. Saddeti tatheva issarajanānaṃ gehaṃ paviṭṭho tesaṃ payutte gītavāditasadde sotuṃ. Gandheti tathā tehi pūjāsakkāravasena upanīte pupphadhūpādigandhe ghāyituṃ. Raseti tehi dinnāhāraparibhoge nānaggarase sāyituṃ. Phoṭṭhabbeti mahagghapaccattharaṇesu āsanesu nisinnakāle sukhasamphasse phoṭṭhabbe phusituṃ. Evañca pañcadvārikaiṭṭhārammaṇappaṭilābhaṃ kittetvā idāni manodvārikaiṭṭhārammaṇappaṭilābhaṃ dassetuṃ "sakkato"tiādi vuttaṃ. Taṃ heṭṭhā vuttatthameva. Kiṃ pana apiṇḍapātikānaṃ ayaṃ nayo na labbhatīti? labbhati. Tesampi hi Nimantanasalākabhattādiatthaṃ gāmaṃ gatakāle uḷāravibhavā upāsakā tathā sakkārasammānaṃ karontiyeva, taṃ pana aniyataṃ. Piṇḍapātikānaṃ pana tadā niccameva @Footnote: 1 cha.Ma. aniṭṭhābhimato

--------------------------------------------------------------------------------------------- page215.

Tattha pūjāsakkāraṃ kariyamānaṃ disvā sakkāragarutāya anissaraṇamagge ṭhatvā ayonisomanasikāravasena te bhikkhū evamāhaṃsu. Tenevāha "handāvuso mayampi piṇḍapātikā homā"tiādi. Tattha handāti vossaggatthe nipāto. Lacchāmāti labhissāma. Tenupasaṅkamīti tattha surabhigandhakuṭiyaṃ nisinno tesaṃ taṃ kathāsallāpaṃ sutvā "ime bhikkhū mādisassa nāma buddhassa sāsane pabbajitvā mayā saddhiṃ ekavihāre vasantāpi evaṃ ayonisomanasikāravasena kathaṃ pavattenti, sallekhe na vattanti, handa te tato nivāretvā sallekhavihāre niyojessāmī"ti maṇḍalamāḷaṃ upasaṅkami. Sesaṃ heṭṭhā vuttanayameva. Etamatthaṃ viditvāti "appicchatāsantuṭṭhitāsallekhānaṃ vasena kilese dhunituṃ taṇhaṃ visosetuṃ paṭipannoti piṇḍapātikassa sato devāpi pihayanti, tassa paṭipattiyā ādarajātā piyāyanti, na ito aññathā"ti imamatthaṃ viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi. Tattha no ce saddasilokanissitoti "aho ayyo appiccho santuṭṭho paramasallekhavuttī"tiādinā parehi kattitabbasaddasaṅkhātaṃ silokaṃ taṇhāya nissito na hoti ceti attho. Saddo vā sammukhā vaṇṇabhaṇanathutighoso, siloko parammukhabhūtā pasaṃsā patthaṭayasatā vā. Sesaṃ anantarasutte vuttanayameva. Aṭṭhamasuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 26 page 213-215. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4786&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4786&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=82              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2347              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2370              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2370              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]