ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        7. Sakkudānasuttavaṇṇanā
    [27] Sattame sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ samādhiṃ
samāpajjitvāti ettha keci tāva āhu "arahattaphalasamādhi idha `aññataro
samādhī'ti adhippeto"ti. Taṃ hi so āyasmā bahulaṃ samāpajjati diṭṭhadhammasukhavihāratthaṃ,
pahoti ca sattāhampi phalasamāpattiyā vītināmetuṃ. Tathāhi bhagavatā:-
           "ahaṃ bhikkhave yāvadeva 1- ākaṅkhāmi vivicceva kāmehi vivicca
        akusalehi dhammehi .pe. Viharāmi. Kassapopi bhikkhave yāvadeva 1-
        ākaṅkhati vivicceva kāmehi .pe. Viharatī"ti. 2-
Ādinā navānupubbavihārachaḷabhiññādibhede uttarimanussadhamme attanā samasamaṭṭhāne
ṭhapito, na cettha "yadi evaṃ thero yamakapāṭihāriyampi kareyyā"ti vattabbaṃ
sāvakasādhāraṇānaṃyeva jhānādīnaṃ adhippetattāti.
@Footnote: 1 cha.Ma. yāvade  2 saṃ.ni. 16/152/202

--------------------------------------------------------------------------------------------- page207.

Porāṇā panāhu:- aññataraṃ samādhiṃ samāpajjitvāti nirodhasamāpattiṃ 1- samāpajjitvā. Kathaṃ pana nirodhasamāpatti samādhīti vuttā? samādhānaṭṭhena. Ko panāyaṃ samādhānaṭṭho? sammadeva ādhātabbatā. Yā hi esā paccanīkadhammehi akampanīyā balappattiyā samathabalaṃ vipassanābalanti imehi dvīhi balehi, aniccadukkhānattanibbidāvirāganirodhapaṭinissaggavivaṭṭānupassanā cattāri maggañāṇāni cattāri ca phalañāṇānīti imesaṃ soḷasannaṃ ñāṇānaṃ vasena soḷasahi ñāṇacariyāhi, paṭhamajjhāṇasamādhiādayo aṭṭha samādhī ekajjhaṃ katvā gahito tesaṃ upacārasamādhi cāti imesaṃ navannaṃ samādhīnaṃ vasena navahi samādhicariyāhi kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāroti imesaṃ tiṇṇaṃ saṅkhārānaṃ tattha tattha paṭippassaddhiyā tathā viharitukāmena yathāvuttesu ṭhānesu vasībhāvappattena arahatā anāgāminā vā yathādhippetaṃ kālaṃ cittacetasikasantānassa sammadeva appavatti ādhātabbā, tassā tathā samādhātabbatā idha samādhānaṭṭho, tenāyaṃ vihāro samādhīti vutto, na avikkhepaṭṭhena. Etenassa samāpattiatthopi vuttoti veditabbo. Imaṃ hi nirodhasamāpattiṃ sandhāya paṭisambhidāmagge:- "kathaṃ dvīhi balehi samannāgatattā tiṇṇaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāya paññānirodhasamāpattiyā ñāṇan"ti 2- pucchitvā "dvīhi balehī"ti dve balāni samathabalaṃ vipassanābalanti vitthāro. Sāyaṃ nirodhasamāpattikathā visuddhimagga 3- saṃvaṇṇitāva. Kasmā panāyaṃ thero phalasamāpattiṃ asamāpajjitvā nirodhaṃ samāpajji? sattesu anukampāya. Ayaṃ hi mahāthero sabbāpi samāpattiyo vaḷañjeti, sattānuggahena pana yebhuyyena @Footnote: 1 ka. nirodhaṃ 2 khu.paṭi. 31/83/102 @3 visuddhi. 3/361 (syā)

--------------------------------------------------------------------------------------------- page208.

Nirodhaṃ samāpajjati. Taṃ hi samāpajjitvā vuṭṭhitassa kato appakopi sakkāro visesato mahapphalo mahānisaṃso hotīti. Vuṭṭhāsīti arahattaphalacittuppattiyā 1- vuṭṭhāsi. Nirodhaṃ samāpanno hi arahā ce arahattaphalassa, anāgāmī ce anāgāmiphalassa uppādena vuṭṭhito nāma hoti. Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hotīti kathaṃ tassa dātukāmatā jātā? yāni "tāni pañcamattāni devatāsatānī"ti vuttāni, tā sakkassa devarañño paricārikā kakuṭapādiniyo pubbe "ayyo mahākassapo rājagahaṃ piṇḍāya pavisati, gacchatha therassa dānaṃ dethā"ti sakkena pesitā upagantvā dibbāhāraṃ dātukāmā ṭhitā therena paṭikkhittā devalokameva gatā. Idāni purimappaṭikkhepaṃ cintetvā "kadāci gaṇheyyā"ti samāpattito vuṭṭhitassa therassa dānaṃ dātukāmā sakkassa anārocetvā sayameva āgantvā dibbabhojanāni 2- upanentiyo purimanayeneva therena paṭikkhittā devalokaṃ gantvā sakkena "kahaṃ gatatthā"ti puṭṭhā tamatthaṃ ārocetvā "dinno vo therassa piṇḍapāto"ti sakkena vutte "gaṇhituṃ na icchatī"ti. Kiṃ kathesīti, "duggatānaṃ saṅgahaṃ karissāmī"ti āha devāti. Tumhe kenākārena gatāti. Imināva devāti. Sakko "tumhādisiyo therassa piṇḍapātaṃ kiṃ dassantī"ti sayaṃ dātukāmo jarājiṇṇo khaṇḍadanto palitakeso obhaggasarīro mahallako tantavāyo hutvā sujampi asuradhītaraṃ tathārūpimeva mahallikaṃ katvā ekaṃ pesakāravīthiṃ māpetvā tantaṃ pasārento acchi, sujātā 3- tasaraṃ pūreti. Tena vuttaṃ "tena kho pana samayena sakko devānamindo .pe. Tasaraṃ pūretī"ti. @Footnote: 1 Ma. arahatataphalacitpavattiyā 2 ka. dibbabhojanaṃ 3 cha.Ma. sujā

--------------------------------------------------------------------------------------------- page209.

Tattha tantaṃ vinātīti pasāritatantaṃ vinanto viya hoti. Tasaraṃ pūretīti tasaravaṭṭiṃ vaḍḍhentī viya. 1- Yena sakkassa devānamindassa nivesanaṃ tenupasaṅkamīti thero nivāsetvā pattacīvaraṃ ādāya "duggatajanasaṅgahaṃ karissāmī"ti nagarābhimukho gacchanto bahinagare sakkena māpitaṃ pesakāravīthiṃ paṭipajjitvā olokento addasa oluggaviluggajiṇṇasālaṃ tattha ca te jayampatike yathāvuttarūpe tantavāyakammaṃ karonte, disvā cintesi "ime mahallakakālepi kammaṃ karonti, imasmiṃ nagare imehi duggatatarā 2- natthi maññe, imehi dinnaṃ sākamattampi gahetvā imesaṃ saṅgahaṃ karissāmī"ti. So tesaṃ gehābhimukho agamāsi. Sakko taṃ āgacchantaṃ disvā sujaṃ āha "bhadde mayhaṃ ayyo ito āgacchati, taṃ tvaṃ apassantī viya tuṇhī hutvā nisīda, khaṇeneva vañcetvā piṇḍapātaṃ dassāmā"ti. Thero gantvā gehadvāre aṭṭhāsi, tepi apassantā viya attano kammameva karontā thokaṃ āgamayiṃsu. Atha sakko "gehadvāre ṭhito eko thero viya khāyati, upadhārehi tāvā"ti āha. Tumhe gantvā upadhāretha sāmīti. So gehā nikkhamitvā theraṃ pañcapatiṭṭhitena vanditvā ubhohi hatthehi jannukāni olumbitvā nitthunanto uṭṭhāya "kataratthero nu kho ayyo"ti thokaṃ osakkitvā "akkhīni me dhūmāyantī"ti vatvā nalāṭe hatthaṃ ṭhapetvā uddhaṃ ulloketvā "aho dukkhaṃ ayyo no mahākassapattherova cirassaṃ me kuṭidvāraṃ āgato, atthi nu kho kiñci gehe"ti āha. Sujātā 3- thokaṃ ākulā viya hutvā "atthi sāmī"ti paṭivacanaṃ adāsi. Sakko "bhante lūkhaṃ vā paṇītaṃ vāti acintetvā saṅgahaṃ no karothā"ti pattaṃ gaṇhi. Thero pattaṃ dento "imesaṃ eva duggatānaṃ jarājiṇṇānaṃ mayā saṅgaho kātabbo"ti cintesi. So anto pavisitvā ghaṭiodanaṃ nāma ghaṭito uddharitvā pattaṃ pūretvā therassa hatthe ṭhapesi. Tena vuttaṃ "addasā kho sakko devānamindo .pe. Adāsī"ti @Footnote: 1 Ma. tasaraṃ bandhentī viya 2 ka. duggatataro 3 cha.Ma. sujā, evamuparipi

--------------------------------------------------------------------------------------------- page210.

Tattha ghaṭiyāti bhattaghaṭito. "ghaṭiodanan"tipi pāṭho, tassa ghaṭiodanaṃ nāma devānaṃ koci āhāravisesoti atthaṃ vadanti. Uddharitvāti kutoci bhājanato uddharitvā. Anekasūpo so eva āhāro patte pakkhipitvā therassa hatthe ṭhapanakāle kapaṇānaṃ upakappanakalūkhāhāro viya paññāyittha, hatthe ṭhapitamatte pana attano dibbasabhāveneva aṭṭhāsi. Anekasūpoti muggamāsādisūpehi ceva khajjavikatīhi ca anekavidhasūPo. Anekabyañjanoti nānāvidhauttaribhaṅgo. Anekarasasūpabyañjanoti anekehi sūpehi ceva byañjanehi ca madhurādimūlarasānañceva sambhinnarasānañca abhibyañjako, nānaggarasasūpabyañjanoti attho. So kira piṇḍapāto therassa hatthe ṭhapitakāle rājagahanagaraṃ attano dibbagandhena ajjhotthari, tato thero cintesi "ayaṃ puriso appesakkho, piṇḍapāto ativiya paṇīto sakkassa bhojanasadiso, ko nu kho eso"ti. Atha naṃ "sakko"ti ñatvā āha "bhāriyante kosiya kammaṃ kataṃ duggatānaṃ sampattiṃ vilumpantena, ajja mayhaṃ dānaṃ datvā kocideva duggato senāpatiṭṭhānaṃ vā seṭṭhiṭṭhānaṃ vā labheyyā"ti. Ko mayā duggatataro atthi bhanteti. Kathaṃ tvaṃ duggato devarajjasiriṃ anubhavantoti. Bhante evaṃ nāmetaṃ, mayā pana anuppanne buddhe kalyāṇakammaṃ kataṃ buddhuppāde kataṃ, buddhuppāde pana vattamāne puññakammaṃ katvā cūḷarathadevaputto mahārathadevaputto anekavaṇṇadevaputtoti ime tayo devaputtā mama āsannaṭṭhāne nibbattā mahātejavantataRā. Ahaṃ tesu devaputtesu "nakkhattaṃ kīḷissāmā"ti paricārikāyo gahetvā antaravīthiṃ otiṇṇesu palāyitvā gehaṃ pavisāmi. Tesaṃ hi sarīrato tejo mama sarīraṃ ottharati, mama sarīrato tejo tesaṃ sarīraṃ na ottharati, ko mayā duggatataro bhanteti. Evaṃ santepi ito paṭṭhāya mayhaṃ mā evaṃ vañcetvā dānamadāsīti. Vañcetvā tumhākaṃ dāne dinne mayhaṃ kusalaṃ atthi natthīti. Atthi āvusoti.

--------------------------------------------------------------------------------------------- page211.

"evaṃ sante kusalakaraṇaṃ nāma mayhaṃ bhāro bhante"ti vatvā theraṃ vanditvā sujaṃ ādāya theraṃ padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā "aho dānaṃ paramadānaṃ, kassape suppatiṭṭhitan"ti tikkhattuṃ udānaṃ udānesi. Tena vuttaṃ "atha kho āyasmato mahākassapassa etadahosī"ti. Tattha kosiyāti sakkaṃ devānamindaṃ gottena ālapati. Puññena atthoti puññena payojanaṃ. Atthīti vacanaseso. Vehāsaṃ abbhuggantvāti paṭhavito vehāsaṃ abhiuggantvā. Ākāse antalikkheti ākāsameva pariyāyasaddena antalikkheti vadanti. Atha vā antalikkhasaṅkhāte ākāse, na kasiṇugghāṭimādiākāseti visesento vadati. Aho dānanti ettha ahoti acchariyatthe nipāto. Sakko hi devānamindo "yasmā nirodhā vuṭṭhitassa ayyassa mahākassapattherassa sakkaccaṃ sahatthena cittīkatvā anapaviddhaṃ kālena paresaṃ anupahacca sammādiṭṭhiṃ purakkhatvā idamīdisaṃ mayā dibbabhojanadānaṃ dinnaṃ, tasmā khettasampatti deyyadhammasampatti cittasampattīti tividhāyapi sampattiyā samannāgatattā sabbaṅgasampannaṃ vata mayā dānaṃ pavattitan"ti acchariyabbhutacittajāto tadā attano hadayabbhantaragataṃ pītisomanassaṃ samuggiranto "aho dānan"ti vatvā tassa dānassa vuttanayena uttamadānabhāvaṃ khettaṅgatabhāvañca pakāsento "paramadānaṃ kassape suppatiṭṭhitan"ti udānaṃ udānesi. Evaṃ pana sakkassa udānentassa bhagavā vihāre ṭhitoyeva dibbasotena saddaṃ sutvā "passatha bhikkhave sakkaṃ devānamindaṃ udānaṃ udānetvā ākāsena gacchantan"ti bhikkhūnaṃ vatvā tehi "kiṃ pana bhante tena katan"ti puṭṭho "mama puttassa kassapassa vañcetvā dānaṃ adāsi, tena ca attamano udānesī"ti āha. Tena vuttaṃ "assosi kho bhagavā dibbāya sotadhātuyā"tiādi.

--------------------------------------------------------------------------------------------- page212.

Tattha dibbāya sotadhātuyāti dibbasadisattā dibbā. Devatānaṃ hi sucaritakammanibbattā pittasemharudhirādīhi apalibuddhā upakkilesavinimuttatāya dūrepi ārammaṇaṃ gahetuṃ samatthā dibbapasādasotadhātu hoti, ayañcāpi bhagavato vīriyabhāvanābalanibbattā ñāṇamayā sotadhātu tādisā evāti dibbasadisattā dibbā. Apica dibbavihāravasena paṭiladdhattā attanā ca dibbavihāra- sannissitattāpi dibbā. Savanaṭṭhena ca sabhāvadhāraṇaṭṭhena ca sotadhātu, sotadhātuyāpi kiccakaraṇena sotadhātu viyāti sotadhātu, tāya dibbāya sotadhātuyā. Visuddhāyāti parisuddhāya nirupakkilesāya. Atikkantamānusikāyāti manussūpacāraṃ atikkamitvā saddassavanena mānusikamaṃsasotadhātuṃ atikkamitvā ṭhitāya. Etamatthaṃ viditvāti "sammāpaṭipattiyā guṇavisese patiṭṭhitaṃ purisātisayaṃ devāpi manussāpi ādarajātā ativiya pihayantī"ti imamatthaṃ viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi. Tatra piṇḍapātikaṅgasaṅkhātaṃ dhutaṅgaṃ samādāya tassa paripūraṇena piṇḍapātikassa. Nanu cāyaṃ gāthā āyasmantaṃ mahākassapaṃ nimittaṃ katvā bhāsitā, thero ca sabbesaṃ dhutavādānaṃ aggo terasadhutaṅgadharo, so kasmā ekeneva dhutaṅgena kittitoti? aṭṭhuppattivasenāyaṃ niddeso. Atha vā desanamattametaṃ, iminā desanāsīsena sabbepissa dhutaṅgā vuttāti veditabbā. Atha vā "yathāpi bhamaro pupphan"ti 1- gāthāya vuttanayena paramappicchatāya kulānuddayatāya cassa sabbaṃ piṇḍapātikavattaṃ akhaṇḍetvā tattha sātisayaṃ paṭipattiyā pakāsanatthaṃ "piṇḍapātikassā"ti vuttaṃ. Piṇḍapātikassāti ca pihayantīti padaṃ apekkhitvā sampadānavacanaṃ, taṃ upayogatthe daṭṭhabbaṃ. Attabharassāti "appāni ca tāni sulabhāni @Footnote: 1 khu.dha. 25/49/25

--------------------------------------------------------------------------------------------- page213.

Anavajjānī"ti 1- evaṃ vuttehi appānavajjasulabharūpehi catūhi paccayehi attānameva bharantassa. Anaññaposinoti āmisasaṅgaṇhanena 2- aññe sissādike posetuṃ anussukkatāya anaññaposino. Padadvayenassa kāyaparihārike cīvarena kucchiparihārikena piṇḍapātena vicaraṇato sallahukavuttitaṃ subharataṃ paramañca santuṭṭhiṃ dasseti. Atha vā attabharassāti ekavacanicchāya attabhāvasaṅkhātaṃ ekaṃyeva imaṃ attānaṃ bharati, na ito paraṃ aññanti attabharo, tato eva attanā aññassa posetabbassa abhāvato anaññaposī, tassa attabharassa anaññaposino. Padadvayenāpi khīṇāsavabhāvena āyatiṃ anādānataṃ 3- dasseti. Devā pihayanti .pe. Satīmatoti taṃ aggaphalādhigamena sabbakilesadarathapariḷāhānaṃ vūpasamena paṭippassaddhiyā upasantaṃ, sativepullappattiyā niccakālaṃ satokāritāya satimantaṃ, tato eva iṭṭhāniṭṭhādīsu tādilakkhaṇappattaṃ khīṇāsavaṃ sakkādayo devā pihayanti patthenti, tassa sīlādiguṇavisesesu bahumānaṃ uppādentā ādaraṃ janenti, pageva manussāti. Sattamasuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 26 page 206-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4622&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4622&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=79              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2307              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2327              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2327              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]