ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         3. Yasojasuttavaṇṇanā
    [23] Tatiye yasojappamukhānīti ettha yasojoti tassa therassa nāmaṃ,
taṃ pubbaṅgamaṃ katvā pabbajitattā vicaraṇato ca tāni pañca bhikkhusatāni
"yasojappamukhānī"ti vuttāni.
    Tesaṃ ayaṃ pubbayogo:- atīte kira kassapadasabalassa sāsane aññataro
bhikkhu āraññako araññe piṭṭhipāsāṇe katapaṇṇakuṭiyaṃ viharati. Tasmiñca samaye
pañcasatā corā gāmaghātakādīni katvā corikāya jīvantā corakammaṃ katvā
janapadamanussehi anubaddhā palāyantā araññaṃ pavisitvā tattha kiñci gahaṇaṃ
vā paṭisaraṇaṃ vā apassantā avidūre taṃ bhikkhuṃ pāsāṇe nisinnaṃ disvā
vanditvā taṃ pavattiṃ ācikkhitvā "amhākaṃ bhante paṭisaraṇaṃ hothā"ti yāciṃsu.
Thero "tumhākaṃ sīlasadisaṃ paṭisaraṇaṃ natthi, sabbe pañca sīlāni samādiyathā"ti
āha. Te "sādhū"ti sampaṭicchitvā sīlāni samādiyiṃsu. Thero "tumhe idāni
sīlesu patiṭṭhitā, attano jīvitaṃ vinassantesupi mā hiṃsanena saṅkopayitthā"ti 1-
kakacūpamavidhiṃ 2- ācikkhi. Te "sādhū"ti sampaṭicchiṃsu. Atha te jānapadā taṃ sampattā
ito cito ca gavesantā te core disvā sabbeva jīvitā voropesuṃ. Te tesu
manopadosamattampi akatvā akhaṇḍasīlā kālaṃ katvā kāmāvacaradevesu
nibbattiṃsu. Tesu jeṭṭhacoro jeṭṭhadevaputto ahosi, itare tasseva parivāRā.
    Te aparāparaṃ saṃsarantā ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ
bhagavato kāle devalokato cavitvā jeṭṭhadevaputto sāvatthinagaradvāre kevaṭṭagāme
pañcasatakulagāmajeṭṭhakassa kevaṭṭassa putto hutvā nibbatti, yasojotissa
nāmaṃ akaṃsu. Itarepi avasesakevaṭṭānaṃ puttā hutvā nibbattiṃsu. Te
pubbasannivāsena sabbepi sahāyakā hutvā sahapaṃsukīḷitaṃ kīḷantā anupubbena
@Footnote: 1 cha.Ma. mā manaṃ padosayitthāti  2 Ma.mū. 12/222-233/186-195
Vayappattā ahesuṃ, yasojo tesaṃ aggo ahosi. Te sabbeva ekato hutvā
jālāni gahetvā naditaḷākādīsu macche bandhantā vicaranti.
    Athekadivasaṃ aciravatiyā nadiyā jāle khitte suvaṇṇavaṇṇo maccho
antojāle pāvisi, taṃ disvā sabbepi kevaṭṭā "amhākaṃ puttā macche
bandhantā suvaṇṇavaṇṇaṃ macchaṃ bandhiṃsū"ti haṭṭhatuṭṭhā ahesuṃ. Atha te
pañcasatāpi sahāyakā macchaṃ nāvāya pakkhipitvā nāvaṃ ukkhipitvā rañño
dassesuṃ. Rājā taṃ disvā "bhagavā etassa suvaṇṇavaṇṇakāraṇaṃ jānissatī"ti
macchaṃ gāhāpetvā bhagavato dassesi. Satthā "ayaṃ kassapasammāsambuddhassa
sāsane osakkamāne pabbajitvā micchāpaṭipajjanto sāsanaṃ osakkāpetvā
niraye nibbatto ekaṃ buddhantaraṃ niraye paccitvā tato cuto aciravatiyaṃ maccho
hutvā nibbatto"ti vatvā tassa mātubhaginīnañca niraye nibbattabhāvaṃ, tassa
bhātikattherassa parinibbutabhāvañca teneva kathāpetvā imissā aṭṭhuppattiyā
kapilasuttaṃ desesi.
    Satthu desanaṃ sutvā te pañcasatā kevaṭṭaputtā saṃvegajātā hutvā bhagavato
santike pabbajitvā upasampannā hutvā vivekavāsaṃ vasantā bhagavantaṃ dassanāya
āgamiṃsu. Tena vuttaṃ "tena kho pana samayena yasojappamukhāni pañcamattāni
bhikkhusatānī"tiādi.
    Tattha tedhāti te idha. Nevāsikehīti nibaddhavāsaṃ vasamānehi. Paṭisammodamānāti
nevāsikabhikkhūhi "kaccāvuso khamanīyan"tiādinā paṭisanthāravasena sammodanāya
katāya "āma āvuso khamanīyan"tiādinā puna sammodamānā tehi saddhiṃ
samappavattamodā. Senāsanāni paññāpayamānāti ācariyupajjhāyānaṃ attano ca
pāpuṇakāni senāsanāni pucchitvā tehi nevāsikehi tesaṃ "idaṃ tumhākaṃ ācariyānaṃ,
Idaṃ tumhākaṃ upajjhāyānaṃ, idaṃ tumhākaṃ pāpuṇātī"ti senāsanāni saṃvidhāpetvā
attanā ca tattha gantvā dvārakavāṭāni vivaritvā mañcapīṭhakaṭasārakādīni nīharitvā
papphoṭetvā yathāṭhānaṃ ṭhapanādivasena paññāpentā ca.
    Pattacīvarāni paṭisāmayamānāti "bhante imaṃ me pattaṃ ṭhapetha, idaṃ cīvaraṃ,
idaṃ thālakaṃ, idaṃ udakatumbaṃ, idaṃ me kattarayaṭṭhin"ti evaṃ samaṇaparikkhāraṃ
saṅgopayamānā. Uccāsaddā mahāsaddāti uddhaṃ gataṭṭhena ucco saddo yesante
uccāsaddā akārassa ākāraṃ katvā. Samantato patthaṭaṭṭhena mahanto saddo
yesante mahāsaddā. Kevaṭṭā maññe macchavilopeti kevaṭṭā viya macchavilumpane.
Yathā nāma kevaṭṭā udake vaṭṭanato macchaggahaṇatthaṃ pavattanato "kevaṭṭā"ti
laddhanāmā macchabandhā macchaggahaṇatthaṃ jale jālaṃ pakkhipitvā "paviṭṭho na
paviṭṭho, gahito na gahito"tiādinā uccāsaddamahāsaddā honti. Yathā ca te
macchapacchiādīni ṭhapitaṭṭhāne mahājane gantvā "mayhaṃ ekaṃ macchaṃ detha, mayhaṃ
ekaṃ macchaphālaṃ detha, amukassa dinno mahanto, mayhaṃ khuddako"tiādīni vatvā
vilumpamāne tesaṃ paṭisedhanādivasena uccāsaddamahāsaddā ca honti, evamete
bhikkhūti dasseti. Teteti te ete. Kinnūti kissa nu, kimatthaṃ nūti attho.
Temeti te ime. Paṇāmemīti nīharāmi. Voti te tumhe. 1- Na vo mama santike
vatthabbanti tumhehi mayhaṃ santike na vasitabbaṃ. Ye tumhe mādisassa buddhassa
vasanaṭṭhānaṃ āgantvā evaṃ mahāsaddaṃ karotha, attano dhammatāya vasantā kiṃ
nāma sāruppaṃ karissatha, tumhādisānaṃ mama santike vasanakiccaṃ natthīti dīpeti.
Evaṃ paṇāmitesu ca bhagavatā tesu ekabhikkhupi "bhagavā tumhe mahāsaddamattakena
amhe paṇāmethā"ti vā aññaṃ vā kiñci paṭivacanaṃ avatvā buddhagāravena sabbe
@Footnote: 1 Sī.,ka. teti te tumhe
Bhagavato vacanaṃ sampaṭicchantā "evaṃ bhante"ti vatvā nikkhamiṃsu. Evaṃ pana tesaṃ
ahosi "mayaṃ satthāraṃ passissāma, dhammaṃ sossāma, satthu santike vasissāmāti
āgatā, evarūpassa pana garuno satthu santikaṃ āgantvā mahāsaddaṃ karimhā,
amhākameva dosoyaṃ, paṇāmitamhā tato, na laddhaṃ satthu santike vatthuṃ,
samantapāsādikaṃ suvaṇṇavaṇṇaṃ sarīraṃ oloketuṃ, madhurassarena desitaṃ dhammaṃ sotun"ti.
Te balavadomanassajātā hutvā pakkamiṃsu.
    Saṃsāmetvāti suguttaṃ katvā. Vajjīti evaṃnāmako janapado, vajjī nāma
jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena "vajjī"tveva
vuccati. Tena vuttaṃ "vajjīsū"ti. Vaggumudāti evaṃnāmā lokassa puññasammatā
ekā nadī. "vaggamudā"tipi pāṭho. Atthakāmenāti kiñci payojanaṃ anapekkhitvā
atthameva icchantena. Hitesināti atthaṃ icchantena, "kinti me sāvakā vaṭṭadukkhā
parimucceyyun"ti tassa atthasaṅkhātassa atthassa vā hetubhūtassa hitassa esanasīlena.
Tato eva attano sarīrakhedaṃ agaṇetvā dūrepi veneyyasantikaṃ gantvā anukampanato
anukampakena. Tameva anukampaṃ upādāya mayaṃ paṇāmitā, na attano
veyyāvaccādipaccāsiṃsāya. Yasmā dhammagaruno buddhā bhagavanto sammāpaṭipattiyāva
pūjetabbā, ye uccāsaddakaraṇamattepi paṇāmenti, tasmā handa mayaṃ āvuso tathā vihāraṃ
kappema sabbattha satisampajaññayogena apaṇṇakappaṭipadaṃ pūrentā yathāgahitaṃ
kammaṭṭhānaṃ matthakaṃ pāpentā catuiriyāpathavihāraṃ kappema viharāma. Yathā no
viharatanti yathā amhesu viharantesu bhagavā attamano assa sammāpaṭipattipūjāya
ārādhito bhaveyyāti. Attho.
    Tenevantaravassenāti tasmiṃyeva antaravasse mahāpavāraṇaṃ anatikkamitvāva.
Sabbeyeva tisso vijjā sacchākaṃsūti sabbeyeva te pañcasatā bhikkhū
Pubbenivāsānussatiñāṇaṃ dibbacakkhuñāṇaṃ āsavakkhayañāṇanti imā tisso
pubbenivutthakkhandhapaṭicchādakamohakkhandhādīnaṃ vinivijjhanaṭṭhena vijjā attapaccakkhā
akaṃsu. Lokiyābhiññāsu imāyeva dve abhiññā āsavakkhayañāṇassa bahūpakārā, na tathā
dibbasotacetopariyaiddhividhañāṇānīti dassanatthaṃ vijjāttayamettha tesaṃ bhikkhūnaṃ
adhigamadassanavasena uddhaṭaṃ. Tathā hi verañjasutte 1- bhagavā verañjabrāhmaṇassa
attano adhigamaṃ dassento vijjāttayameva desesi, na dibbasotañāṇādīnaṃ
abhāvato. Evaṃ tesampi bhikkhūnaṃ vijjamānānipi dibbasotañāṇādīni na uddhaṭāni.
Chaḷabhiññā hi te bhikkhū. Evañca katvā "vaggumudāya nadiyā tīre antarahitā
mahāvane kūṭāgārasālāyaṃ bhagavato sammukhe pāturahesun"ti tesaṃ bhikkhūnaṃ iddhivaḷañjanaṃ
vakkhati.
    Yathābhirantanti yathābhiratiṃ yathājjhāsayaṃ. Buddhānaṃ hi ekasmiṃ ṭhāne vasantānaṃ
chāyūdakavipattiṃ vā aphāsukasenāsanaṃ vā manussānaṃ assaddhādibhāvaṃ vā āgamma anabhirati
nāma natthi. Tesaṃ sampattiyā "phāsuṃ viharāmā"ti ciravihāropi natthi. Yattha pana
bhagavati viharante manussā saraṇesu vā patiṭṭhahanti, sīlāni vā samādiyanti
pabbajanti, sotāpattimaggādīni vā pāpuṇanti, satthā tāsu sampattīsu tesaṃ
patiṭṭhāpanatthaṃ vasati, tadabhāve pakkamati. Tadā hi sāvatthiyaṃ kattabbabuddhakiccaṃ
nāhosi. Tena vuttaṃ "atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena vesālī
tena cārikaṃ pakkāmī"ti.
    Cārikañcaramānoti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato
duvidhā turitacārikā aturitacārikāti. Tattha thūrepi bodhaneyyapuggalaṃ disvā tassa
bodhanatthaṃ sahasā gamanaṃ turitacārikā nāma, sā mahākassapapaccuggamanādīsu daṭṭhabbā.
Yā pana gāmanigamarājadhānīpaṭipāṭiyā devasikaṃ yojanaḍḍhayojanavasena
@Footnote: 1 aṅa. aṭṭhaka. 23/11/174 (syā)
Piṇḍapātacariyādīhi lokaṃ anuggaṇhanto gacchati, ayaṃ aturitacārikā nāma, ayameva
idhādhippetā. Tadavasarīti tena avasari, taṃ vā avasari. Tattha avasari, pāvisīti attho.
    Tatrāti tassaṃ. Sudanti nipātamattaṃ. Vesāliyanti tikkhattuṃ visālībhūtattā 1-
"vesālī"ti laddhanāme licchavirājūnaṃ nagare. Mahāvaneti mahāvanaṃ nāma sayaṃjātaṃ
aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena
saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ tādisaṃ na
hoti, saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālāyanti tasmiṃ mahāvane
bhagavanataṃ uddissa kate ārāme kūṭāgāraṃ anto katvā haṃsavaṭṭakacchannena
katā sabbākārasampannā buddhassa bhagavato gandhakuṭi kūṭāgārasālā nāma, tassaṃ
kūṭāgārasālāyaṃ. Vaggumudātīriyānanti vaggumudātīravāsīnaṃ. Cetasā ceto paricca
manasikaritvāti attano cittena tesaṃ cittaṃ paricchijja manasikaritvā, cetopariyañāṇena
vā sabbaññutañāṇena vā tehi adhigatavisesaṃ jānitvāti attho.
    Ālokajātā viyāti sañjātālokā viya, itaraṃ tasseva vevacanaṃ.
Candasahassasūriyasahassehi obhāsitā viyāti attho. Yasmā te yasojappamukhā pañcasatā
bhikkhū sabbaso avijjandhakāravidhamanena ālokabhūtā obhāsabhūtā hutvā viharanti,
tasmā bhagavā tehi ṭhitadisāya "ālokajātā viya me ānanda esā disā"tiādinā
vaṇṇabhaṇanāpadesena te bhikkhū pasaṃsati. Tena vuttaṃ "yassaṃ disāyaṃ vaggumudātīriyā
bhikkhū viharantī"ti. Appaṭikūlāti na paṭikūlā, manāpā manoharāti attho. Yasmiṃ
hi padese sīlādiguṇasampannā mahesino viharanti, taṃ kiñcāpi
ukkūlavikūlavisamaduggākāraṃ, 2- atha kho manuññaṃ ramaṇīyameva. Vuttañhetaṃ:-
               "gāme vā yadi vāraññe     ninne vā yadi vā thale
                yattha arahanto viharanti      taṃ bhūmirāmaṇeyyakan"ti. 3-
@Footnote: 1 Sī. visālīkattā  2 Ma. ukkūlavikūlavisamanadīviduggaṃ 3 khu.dha. 25/98/34
    Pahiṇeyyāsīti peseyyāsi. Satthā āyasmantānaṃ dassanakāmoti tesaṃ
bhikkhūnaṃ santike paheṇākāradassanaṃ iti bhagavā yadatthaṃ te bhikkhū paṇāmesi,
tamatthaṃ matthakappattaṃ disvā āraddhacitto tesaṃ dassanakāmataṃ therassa ārocesi.
Evaṃ kirassa ahosi "ahaṃ ime uccāsaddamahāsaddakaraṇe paṇāmessāmi, atha te
bhadro assājāniyo viya kasābhighātena, tena coditā saṃvegappattā mamārādhanatthaṃ 1-
araññaṃ pavisitvā ghaṭentā vāyamantā khippameva arahattaṃ sacchikarissantī"ti.
Idāni te aggaphalappatte disvā tāya arahattappattiyā ārādhitacitto tesaṃ
dassanakāmo hutvā evaṃ dhammabhaṇḍāgārikaṃ āṇāpesi.
   So bhikkhūti ānandattherena tathā āṇatto chaḷabhiñño eko bhikkhu.
Pamukheti sammukhe. Āneñjasamādhināti catutthajjhānapādakena aggaphalasamādhinā,
"arūpajjhānapādakenā"tipi vadanti. "āneñjena samādhinā"tipi pāṭho.
Kasmā pana bhagavā tesaṃ bhikkhūnaṃ āgamanaṃ jānanto paṭisanthāraṃ akatvā
samāpattiṃyeva samāpajji? tesaṃ attanā samāpannasamāpattiṃ jānitvā
samāpajjanatthaṃ, tesaṃ pubbe paṇāmitānaṃ idāni attanā samānasambhogadassanatthaṃ,
ānubhāvadīpanatthaṃ, vinā vacībhedena aññabyākaraṇadīpanatthañca. Apare panāhu
"pubbe paṇāmitānaṃ idāni attano santikaṃ āgatānaṃ anuttarasukhuppādanena
anaññasādhāraṇapaṭisanthārakaraṇatthan"ti. Tepi āyasmanto bhagavato ajjhāsayaṃ
ñatvā taṃyeva samāpattiṃ samāpajjiṃsu. Tena vuttaṃ "katamena nu kho bhagavā
vihārena etarahi viharatī"tiādi. Ettha ca rūpāvacaracatutthajjhānaṃ kosajjādīnaṃ
pāripantikadhammānaṃ suvidūrabhāvato iddhiyā mūlabhūtehi anoṇamanādīhi soḷasahi
vodānadhammehi  samannāgamanato āneñjappattaṃ sayaṃ aniñjaṭṭhena āneñjanti
vuccati. Vuttañhetaṃ:-
@Footnote: 1 Ma. sammāpaṭipajjanatthaṃ
           "anoṇataṃ cittaṃ kosajje na iñjatīti āneñjaṃ, anuṇṇataṃ
        cittaṃ uddhacce na iñjatīti āneñjaṃ, anabhirataṃ cittaṃ rāge na
        iñjatīti āneñjaṃ, anapanataṃ cittaṃ byāpāde na iñjatīti āneñjaṃ,
        anissitaṃ cittaṃ diṭṭhiyā na iñjatīti āneñjaṃ, appaṭibaddhaṃ cittaṃ
        chandarāge na iñjatīti āneñjaṃ, vippamuttaṃ cittaṃ kāmarāge na
        iñjatīti āneñjaṃ, visaṃyuttaṃ cittaṃ kilese na iñjatīti āneñjaṃ,
        vimariyādikataṃ cittaṃ kilesamariyādāya na iñjatīti āneñjaṃ, ekattagataṃ
        cittaṃ nānattakilese na iñjatīti āneñjaṃ, saddhāya pariggahitaṃ
        cittaṃ assaddhiye na iñjatīti āneñjaṃ, vīriyena pariggahitaṃ cittaṃ
        kosajje na iñjatīti āneñjaṃ, satiyā pariggahitaṃ cittaṃ pamāde
        na iñjatīti āneñjaṃ, samādhinā pariggahitaṃ cittaṃ uddhacce na iñjatīti
        āneñjaṃ, paññāya pariggahitaṃ cittaṃ avijjāya na iñjatīti
        āneñjaṃ, obhāsagataṃ cittaṃ avijjandhakāre na iñjatīti āneñjan"ti. 1-
    Rūpāvacaracatutthajjhānameva ca rūpavirāgabhāvanāvasena pavattitaṃ, ārammaṇavibhāgena
catubbidhaṃ arūpāvacarajjhānanti etesaṃ pañcannaṃ jhānānaṃ āneñjavohāro,
tesaṃ yaṅkiñci pādakaṃ katvā samāpannā arahattaphalasamāpatti āneñjasamādhīti
porāṇā.
    Abhikkantāyāti atītāya. Nikkhanteti niggate, apagateti attho. Tuṇhī
ahosīti bhagavā ariyena tuṇhībhāvena tuṇhī ahosi. Uddhaste aruṇeti uggate
aruṇe, aruṇo nāma puratthimadisāya sūriyodayato puretarameva uṭṭhitobhāso.
Nandimukhiyāti rattiyā aruṇassa uggatattā eva aruṇappabhāya sūriyālokūpajīvino
satte nandāpanamukhiyā viya rattiyā jātāya, vibhāyamānāyāti attho.
@Footnote: 1 khu.paṭi. 31/9/418
    Tamhā samādhimhā vuṭṭhahitvāti yathāparicchedaṃ tato āneñjasamādhito
arahattaphalasamāpattito uṭṭhāya. Sace kho tvaṃ ānanda jāneyyāsīti bhagavā
"ime ca bhikkhū ettakaṃ kālaṃ iminā nāma samāpattisukhena vītināmentī"ti
ānanda yadi tvaṃ jāneyyāsi. Ettakampi te nappaṭibhāseyyāti lokiyapaṭisammodanaṃ
sandhāya yadidaṃ te "abhikkantā bhante rattī"tiādinā tikkhattuṃ paṭibhānaṃ
upaṭṭhitaṃ, tayidaṃ ettakampi te na upaṭṭhaheyya. Yasmā ca kho tvaṃ ānanda sekkho
asekkhaṃ samāpattivihāraṃ na jānāsi, tasmā maṃ imesaṃ bhikkhūnaṃ lokiyapaṭisammodanaṃ
kāretuṃ ussukkaṃ āpajji. Ahaṃ pana imehi bhikkhūhi saddhiṃ lokuttarapaṭisammodaneneva
tiyāmarattiṃ vītināmesinti dassento bhagavā āha "ahañcānanda
imāni ca pañca bhikkhusatāni sabbeva āneñjasamādhinā nisinnamhā"ti. 1-
    Etamatthaṃ viditvāti etaṃ bhikkhūnaṃ attanā samaṃ āneñjasamādhisamāpajja-
samatthatāsaṅkhātaṃ vasībhāvatthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ tesaṃ
bhikkhūnaṃ anavasesarāgādippahānasaṃsiddhitādisabhāvadīpanaṃ 2- udānesi.
    Tattha yassa jito kāmakaṇṭakoti kusalapakkhavijjhanaṭṭhena kaṇṭakabhūto
kilesakāmo yena ariyapuggalena anavasesaṃ jito pahīno, etenassa anunayābhāvaṃ
dasseti. "gāmakaṇṭako"tipi pāṭho. Tassattho:- gāme kaṇṭako kaṇṭakaṭṭhāniyo
sakalo vatthukāmo yassa jitoti. Jayo cassa tappaṭibaddhacchandarāgappahāneneva
veditabbo, tena tesaṃ anāgāmimaggo vutto hoti. Akkoso ca jitoti
sambandho. Vadho ca bandhanañcāti etthāpi eseva nayo. Tesu akkosajayena
vacīduccaritābhāvo, itarena kāyaduccaritābhāvo dassito. Tena tannimittakassa
byāpādassa anavasesappahānena tatiyamaggo vutto hoti. Athavā akkosādijayavacanena
@Footnote: 1 cha.Ma. nisīdimhāti  2 Sī.....pahānasamiddhi....
Tatiyamaggo vutto hoti,  akkosādīnaṃ accantakhamanaṃ tattha pakāsitaṃ hoti,
ubhayathāpi nesaṃ virodhābhāvaṃ dasseti. Pabbato viya so ṭhito anejoti ejā
vuccati calanakilesaparipantho, ejāhetūnaṃ avasesakilesānaṃ abhāvena anejo,
anejattāyeva sabbakilesehi paravādavātehi ca akampanīyattā ṭhito ekagghanapabbatasadiso.
Sukhadukkhesu na vedhati sa bhikkhūti so bhinnakileso bhikkhu sukhadukkhanimittaṃ
na kampatīti heṭṭhā vuttanayeneva attho veditabbo.
    Iti bhagavā tesaṃ pañcasatānaṃ bhikkhūnaṃ arahattādhigamena tādibhāvappattiṃ
ekajjhaṃ katvā ekapuggalādhiṭṭhānaṃ udānaṃ udānesīti.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 189-198. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4234              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4234              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=71              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2162              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2175              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2175              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]