ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        10. Bhaddiyasuttavaṇṇanā
    [20] Dasame anupiyāyanti evaṃnāmake nagare. Ambavaneti tassa nagarassa
avidūre mallarājūnaṃ ekaṃ ambavanaṃ ahosi, tattha mallarājūhi bhagavato vihāro
kārito, so "ambavanan"tveva vuccati. Anupiyaṃ gocaragāmaṃ katvā tattha bhagavā
viharati, tena vuttaṃ "anupiyāyaṃ viharati ambavane"ti. Bhaddiyoti tassa therassa
nāmaṃ. Kāḷigodhāya puttoti kāḷigodhā 2- nāma sākiyānī sakkarājadevī
ariyasāvikā āgataphalā viññātasāsanā, tassā ayaṃ putto. Tassa pabbajjāvidhi
khandhake 3- āgatova. So pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño
ahosi, terasapi dhutaṅgāni samādāya vattati. Bhagavatā ca "etadaggaṃ bhikkhave
mama sāvakānaṃ bhikkhūnaṃ uccakulikānaṃ, yadidaṃ bhdadiyo kāḷigodhāya putto"ti 4-
uccakulikabhāve etadagge ṭhapito asītiyā sāvakānaṃ abbhantaro.
    Suññāgāragato "ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññan"ti
vuttaṃ araññaṃ rukkhamūlañca ṭhapetvā aññaṃ pabbatakandarādi pabbajitasāruppaṃ
@Footnote: 1 khu.dha. 25/203/52  2 cha.Ma. kāḷīgodhāyaputtoti kāḷīgodhā, evamuparipi
@3 vi.cūḷa. 7/331/115  4 aṅa.ekaka. 20/193/23

--------------------------------------------------------------------------------------------- page169.

Nivāsaṭṭhānaṃ janasambādhābhāvato idha suññāgāranti adhippetaṃ. Athavā jhānakaṇṭakānaṃ saddānaṃ abhāvato vivittaṃ yaṅkiñci agārampi suññāgāranti veditabbaṃ. Taṃ suññāgāraṃ upagato. Abhikkhaṇanti bahulaṃ. Udānaṃ udānesīti so hi āyasmā araññe divāvihāraṃ upagatopi rattivāsūpagatopi yebhuyyena phalasamāpattisukhena nirodhasukhena ca vītināmeti, tasmā taṃ sukhaṃ sandhāya pubbe attanā anubhūtaṃ sabhayaṃ sapariḷāhaṃ rajjasukhaṃ jigucchitvā "aho sukhaṃ aho sukhan"ti somanassasahagataṃ 1- ñāṇasamuṭṭhānaṃ pītisamuṭṭhānaṃ 2- samuggirati. Sutvāna tesaṃ 3- etadahosīti tesaṃ 3- sambahulānaṃ bhikkhūnaṃ tassa āyasmato "aho sukhaṃ aho sukhan"ti udānentassa udānaṃ sutvā "nissaṃsayaṃ esa anabhirato brahmacariyaṃ caratī"ti evaṃ parivitakkitaṃ ahosi. Te bhikkhū puthujjanā tassa āyasmato vivekasukhaṃ sandhāya udānaṃ ajānantā evaṃ amaññiṃsu, tena vuttaṃ "nissaṃsayan"tiādi. Tattha nissaṃsayanti asandehena, ekantenāti attho. "yaṃ so pubbe agāriyabhūto samāno"ti pāḷiṃ vatvā "anubhavī"ti vacanasesena keci atthaṃ vaṇṇenti, apare "yaṃ sā"ti paṭhanti, "yaṃsa pubbe agāriyabhūtassā"ti pana pāḷi. Tattha yaṃsāti yaṃ assa sandhivasena hi akārasakāralopo "evaṃsa te 4- , pupphaṃsā uppajjī"tiādīsu 5- viya. Tassattho:- assa āyasmato bhaddiyassa pabbajitato pubbe agāriyabhūtassa gahaṭṭhassa sato yaṃ rajjasukhaṃ anubhūtaṃ. So tamanussaramānoti so taṃ sukhaṃ etarahi ukkaṇṭhanavasena anussaranto. Te bhikkhū bhagavantaṃ etadavocunti te sambahulā bhikkhū ullapanasabhāvasaṇṭhitā tassa anuggahaṇādhippayena bhagavantaṃ etadavocuṃ, na ujjhānavasena. @Footnote: 1 cha.Ma.... sahitaṃ 2 Sī. pītisamuggāraṃ 3 cha.Ma. nesaṃ @4 Ma.mū. 12/24/15, aṅa.chakka. 22/329 (58)/434 (syā) @5 vi.mahāvi. 1/36/22

--------------------------------------------------------------------------------------------- page170.

Aññataranti nāmagottena apākaṭaṃ ekaṃ bhikkhuṃ. Āmantesīti āṇāpesi te bhikkhū saññāpetukāmo. Evanti vacanasampaṭiggahe, sādhūti attho. Puna evanti paṭiññāya. Abhikkhaṇaṃ "aho sukhaṃ aho sukhan"ti imaṃ udānaṃ udānesīti yathā te bhikkhū vadanti, taṃ evaṃ tathevāti attano udānaṃ paṭijānāti. Kiṃ pana tvaṃ bhaddiyāti kasmā bhagavā pucchati, kiṃ tassa cittaṃ na jānātīti? no na jānāti, teneva pana tamatthaṃ vadāpetvā te bhikkhū saññāpetuṃ pucchati. Vuttañhetaṃ "jānantāpi tathāgatā pucchanti, jānantāpi na pucchantī"tiādi. Atthavasanti kāraṇaṃ. Antepureti itthāgārassa sañcaraṇaṭṭhānabhūte 1- rājagehassa abbhantare, yattha rājā nhānabhojanasayanādiṃ kappeti. Rakkhā susaṃvihitāti ārakkhādhikatapurisehi gutti suṭṭhu samantato vihitā. Bahipi antepureti aṭṭakaraṇaṭṭhānādike 2- antepurato bahibhūte rājagehe. Evaṃ rakkhito gopito santoti evaṃ rājageharājadhānirajjadesesu anto ca bahi ca anekesu ṭhānesu anekasatehi susaṃvihitarakkhāvaraṇaguttiyā mameva nibbhayatthaṃ phāsuvihāratthaṃ rakkhito gopito samāno. Bhītotiādīni padāni aññamaññavevacanāni. Athavā bhītoti pararājūhi bhāyamāno. Ubbiggoti sakarajjepi pakatito 3- uppajjanakabhayubbegena ubbiggo calito. Ussaṅkīti "raññā nāma sabbakālaṃ avissatthena bhavitabban"ti vacanena sabbattha avissāsavasena tesaṃ tesaṃ kiccakaraṇīyānaṃ paccayaparisaṅkāya ca uddhamukhaṃ saṅkamāno. Utrāsīti "santikāvacarehipi ajānantasseva me kadāci anattho bhaveyyā"ti uppannena sarīrakampaṃ uppādanasamatthena tāsena utrāSī. "utrasto"tipi paṭhanti. Vihāsinti evaṃbhūto hutvā vihariṃ. @Footnote: 1 Sī. saṃvaraṇaṭṭhānabhūte 2 Sī. atthakaraṇaṭṭhānādike, cha.Ma. aḍḍakaraṇaṭṭhānādike @3 Sī. sakalarajjepi pakatito

--------------------------------------------------------------------------------------------- page171.

Etarahīti idāni pabbajitakālato paṭṭhāya. Ekoti asahāyo, tena vūpakaṭṭhakāyataṃ 1- dasseti. Abhītotiādīnaṃ padānaṃ vuttavipariyāyena attho veditabbo. Bhayādinimittassa pariggahassa tannimittassa ca kilesassa abhāvenevassa abhītāditāti. Etena cittavivekaṃ dasseti. Appossukkoti sarīraguttiyaṃ nirussukko. Pannalomoti lomahaṃsuppādakassa chambhitattassa abhāvena anuggatalomo. Padadvayenāpi serivihāraṃ dasseti. Paradattavuttoti 2- parehi dinnena cīvarādinā vattamāno, etena sabbaso saṅgābhāvadīpanamukhena anavasesabhayahetuvirahaṃ dasseti. Migabhūtena cetasāti vissatthavihāritāya migassa viya jātena cittena. Migo hi amanussapathe araññe vasamāno vissattho tiṭṭhati nisīdati nipajjati yenakāmañca pakkamati appaṭihatacāro, evaṃ ahampi viharāmīti dasseti. Vuttañhetaṃ paccekabuddhena:- "migo araññamhi yathā abaddho yenicchakaṃ gacchati gocarāya viññū naro seritaṃ pekkhamāno eko care khaggavisāṇakappo"ti. 3- Imaṃ kho ahaṃ bhante atthavasanti bhante bhagavā yadidaṃ mama etarahi paramaṃ vivekasukhaṃ phalasamāpattisukhaṃ, idameva kāraṇaṃ sampassamāno "aho sukhaṃ aho sukhan"ti udānaṃ udānesinti. Etamatthanti etaṃ bhaddiyattherassa puthujjanavisayātītaṃ vivekasukhasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ sahetukabhayasokavigamānubhāvadīpakaṃ udānaṃ udānesīti. 4- Tattha yassantarato na santi kopāti yassa ariyapuggalassa antarato abbhantare attano citte cittakālussiyakaraṇato cittappakopā rāgādayo @Footnote: 1 Sī.,Ma. vivekaṭṭhakāyataṃ 2 Sī.,ka. paradavuttoti @3 khu.su. 25/39/342, khu. apa. 32/95/12 4 cha.Ma. udānesi

--------------------------------------------------------------------------------------------- page172.

Āghātavatthuādikāraṇabhedato anekabhedā dosakopā eva 1- kopā na santi maggena pahīnattā na vijjanti. Ayaṃ hi antarasaddo kiñcāpi "mañca tvañca kimantaran"tiādīsu 2- kāraṇe dissati. "antaraṭṭhake himapātasamaye"tiādīsu 3- vemajjhe, "antarā ca sāvatthiṃ antarā ca jetavanan"tiādīsu vivare, 4- "bhayamantarato jātan"tiādīsu 5- citte, idhāpi citteeva daṭṭhabbo. Tena vuttaṃ "antarato attano citte"ti. Itibhavābhavatañca vītivattoti yasmā bhavoti sampatti, abhavoti vipatti. Tathā bhavoti vuḍḍhi, abhavoti hāni. Bhavoti vā sassataṃ, abhavoti ucchedo. Bhavoti vā puññaṃ, abhavoti pāpaṃ. Bhavoti vā sugati, abhavoti duggati. Bhavoti vā khuddako, abhavoti mahanto. Tasmā yā sā sampattivipattivuḍḍhihānisassatucchedapuññapāpasugatiduggati- khuddakamahantaupapattibhavānaṃ vasena iti anekappakārā bhavābhavatā vuccati, catūhipi ariyamaggehi yathāsambhavaṃ tena tena nayena taṃ itibhavābhavatañca vītivatto atikkanto hoti. Atthavasena vibhatti vipariṇāmetabbā. Taṃ vigatabhayanti taṃ evarūpaṃ yathāvuttaguṇasamannāgataṃ khīṇāsavaṃ cittakopābhāvato itibhavābhavasamatikkamato ca bhayahetuvigamena vigatabhayaṃ, vivekasukhena aggaphalasukhena sukhiṃ, vigatabhayattā eva asokaṃ. Devā nānubhavanti dassanāyāti adhigatamagge ṭhapetvā sabbepi uppattidevā vāyamantāpi cittacāradassanavasena dassanāya daṭṭhuṃ nānubhavanti na abhisambhuṇanti na sakkonti, pageva manussā. Sekkhāpi hi puthujjanā viya arahato cittappavattiṃ na jānanti. Dasamasuttavaṇṇanā niṭṭhitā. Muccalindavaggavaṇṇanā samattā --------------- @Footnote: 1 Sī.,Ma. dosakopā evāti pāṭho na dissati 2 saṃ.sa. 15/228/242 @3 vi.mahā. 5/346/149 4 khu.u. 25/13/107, khu.u. 25/44/163 @5 khu.iti. 25/88/305, khu.mahā. 29/22/17 (syā)


             The Pali Atthakatha in Roman Book 26 page 168-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3768&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3768&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1996              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2004              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2004              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]