ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        10. Bhaddiyasuttavaṇṇanā
    [20] Dasame anupiyāyanti evaṃnāmake nagare. Ambavaneti tassa nagarassa
avidūre mallarājūnaṃ ekaṃ ambavanaṃ ahosi, tattha mallarājūhi bhagavato vihāro
kārito, so "ambavanan"tveva vuccati. Anupiyaṃ gocaragāmaṃ katvā tattha bhagavā
viharati, tena vuttaṃ "anupiyāyaṃ viharati ambavane"ti. Bhaddiyoti tassa therassa
nāmaṃ. Kāḷigodhāya puttoti kāḷigodhā 2- nāma sākiyānī sakkarājadevī
ariyasāvikā āgataphalā viññātasāsanā, tassā ayaṃ putto. Tassa pabbajjāvidhi
khandhake 3- āgatova. So pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño
ahosi, terasapi dhutaṅgāni samādāya vattati. Bhagavatā ca "etadaggaṃ bhikkhave
mama sāvakānaṃ bhikkhūnaṃ uccakulikānaṃ, yadidaṃ bhdadiyo kāḷigodhāya putto"ti 4-
uccakulikabhāve etadagge ṭhapito asītiyā sāvakānaṃ abbhantaro.
    Suññāgāragato "ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññan"ti
vuttaṃ araññaṃ rukkhamūlañca ṭhapetvā aññaṃ pabbatakandarādi pabbajitasāruppaṃ
@Footnote: 1 khu.dha. 25/203/52  2 cha.Ma. kāḷīgodhāyaputtoti kāḷīgodhā, evamuparipi
@3 vi.cūḷa. 7/331/115  4 aṅa.ekaka. 20/193/23
Nivāsaṭṭhānaṃ janasambādhābhāvato idha suññāgāranti adhippetaṃ. Athavā jhānakaṇṭakānaṃ
saddānaṃ abhāvato vivittaṃ yaṅkiñci agārampi suññāgāranti veditabbaṃ.
Taṃ suññāgāraṃ upagato. Abhikkhaṇanti bahulaṃ. Udānaṃ udānesīti so hi āyasmā
araññe divāvihāraṃ upagatopi rattivāsūpagatopi yebhuyyena phalasamāpattisukhena
nirodhasukhena ca vītināmeti, tasmā taṃ sukhaṃ sandhāya pubbe attanā anubhūtaṃ
sabhayaṃ sapariḷāhaṃ rajjasukhaṃ jigucchitvā "aho sukhaṃ aho sukhan"ti somanassasahagataṃ 1-
ñāṇasamuṭṭhānaṃ pītisamuṭṭhānaṃ 2- samuggirati.
    Sutvāna tesaṃ 3- etadahosīti tesaṃ 3- sambahulānaṃ bhikkhūnaṃ tassa āyasmato
"aho sukhaṃ aho sukhan"ti udānentassa udānaṃ sutvā "nissaṃsayaṃ esa
anabhirato brahmacariyaṃ caratī"ti evaṃ parivitakkitaṃ ahosi. Te bhikkhū puthujjanā
tassa āyasmato vivekasukhaṃ sandhāya udānaṃ ajānantā evaṃ amaññiṃsu, tena vuttaṃ
"nissaṃsayan"tiādi. Tattha nissaṃsayanti asandehena, ekantenāti attho. "yaṃ
so pubbe agāriyabhūto samāno"ti pāḷiṃ vatvā "anubhavī"ti vacanasesena keci atthaṃ
vaṇṇenti, apare "yaṃ sā"ti paṭhanti, "yaṃsa pubbe agāriyabhūtassā"ti pana pāḷi.
Tattha yaṃsāti yaṃ assa sandhivasena hi akārasakāralopo "evaṃsa te 4- , pupphaṃsā
uppajjī"tiādīsu 5- viya. Tassattho:- assa āyasmato bhaddiyassa pabbajitato
pubbe agāriyabhūtassa gahaṭṭhassa sato yaṃ rajjasukhaṃ anubhūtaṃ. So tamanussaramānoti
so taṃ sukhaṃ etarahi ukkaṇṭhanavasena anussaranto.
    Te bhikkhū bhagavantaṃ etadavocunti te sambahulā bhikkhū ullapanasabhāvasaṇṭhitā
tassa anuggahaṇādhippayena bhagavantaṃ etadavocuṃ, na ujjhānavasena.
@Footnote: 1 cha.Ma.... sahitaṃ  2 Sī. pītisamuggāraṃ  3 cha.Ma. nesaṃ
@4 Ma.mū. 12/24/15, aṅa.chakka. 22/329 (58)/434 (syā)
@5 vi.mahāvi. 1/36/22
Aññataranti nāmagottena apākaṭaṃ ekaṃ bhikkhuṃ. Āmantesīti āṇāpesi te
bhikkhū saññāpetukāmo. Evanti vacanasampaṭiggahe, sādhūti attho. Puna evanti
paṭiññāya. Abhikkhaṇaṃ "aho sukhaṃ aho sukhan"ti imaṃ udānaṃ udānesīti yathā
te bhikkhū vadanti, taṃ evaṃ tathevāti attano udānaṃ paṭijānāti. Kiṃ pana
tvaṃ bhaddiyāti kasmā bhagavā pucchati, kiṃ tassa cittaṃ na jānātīti? no na
jānāti, teneva pana tamatthaṃ vadāpetvā te bhikkhū saññāpetuṃ pucchati.
Vuttañhetaṃ "jānantāpi tathāgatā pucchanti, jānantāpi na pucchantī"tiādi.
Atthavasanti kāraṇaṃ.
    Antepureti itthāgārassa sañcaraṇaṭṭhānabhūte 1- rājagehassa abbhantare, yattha
rājā nhānabhojanasayanādiṃ kappeti. Rakkhā susaṃvihitāti ārakkhādhikatapurisehi gutti
suṭṭhu samantato vihitā. Bahipi antepureti aṭṭakaraṇaṭṭhānādike 2- antepurato
bahibhūte rājagehe. Evaṃ rakkhito gopito santoti evaṃ rājageharājadhānirajjadesesu
anto ca bahi ca anekesu ṭhānesu  anekasatehi susaṃvihitarakkhāvaraṇaguttiyā
mameva nibbhayatthaṃ phāsuvihāratthaṃ rakkhito gopito samāno. Bhītotiādīni padāni
aññamaññavevacanāni. Athavā bhītoti pararājūhi bhāyamāno. Ubbiggoti sakarajjepi
pakatito 3- uppajjanakabhayubbegena ubbiggo calito. Ussaṅkīti "raññā nāma
sabbakālaṃ avissatthena bhavitabban"ti vacanena sabbattha avissāsavasena tesaṃ
tesaṃ kiccakaraṇīyānaṃ paccayaparisaṅkāya ca uddhamukhaṃ saṅkamāno. Utrāsīti
"santikāvacarehipi ajānantasseva me kadāci anattho bhaveyyā"ti uppannena
sarīrakampaṃ uppādanasamatthena tāsena utrāSī. "utrasto"tipi paṭhanti. Vihāsinti
evaṃbhūto hutvā vihariṃ.
@Footnote: 1 Sī. saṃvaraṇaṭṭhānabhūte  2 Sī. atthakaraṇaṭṭhānādike, cha.Ma. aḍḍakaraṇaṭṭhānādike
@3 Sī. sakalarajjepi pakatito
    Etarahīti idāni pabbajitakālato paṭṭhāya. Ekoti asahāyo, tena vūpakaṭṭhakāyataṃ 1-
dasseti. Abhītotiādīnaṃ padānaṃ vuttavipariyāyena attho veditabbo. Bhayādinimittassa
pariggahassa tannimittassa ca kilesassa abhāvenevassa abhītāditāti. Etena
cittavivekaṃ dasseti. Appossukkoti sarīraguttiyaṃ nirussukko. Pannalomoti
lomahaṃsuppādakassa chambhitattassa abhāvena anuggatalomo. Padadvayenāpi serivihāraṃ
dasseti. Paradattavuttoti 2- parehi dinnena cīvarādinā vattamāno, etena sabbaso
saṅgābhāvadīpanamukhena anavasesabhayahetuvirahaṃ dasseti. Migabhūtena cetasāti
vissatthavihāritāya migassa viya jātena cittena. Migo hi amanussapathe araññe
vasamāno vissattho tiṭṭhati nisīdati nipajjati yenakāmañca pakkamati appaṭihatacāro,
evaṃ ahampi viharāmīti dasseti. Vuttañhetaṃ paccekabuddhena:-
               "migo araññamhi yathā abaddho
                yenicchakaṃ gacchati gocarāya
                viññū naro seritaṃ pekkhamāno
                eko care khaggavisāṇakappo"ti. 3-
    Imaṃ kho ahaṃ bhante atthavasanti bhante bhagavā yadidaṃ mama etarahi paramaṃ
vivekasukhaṃ phalasamāpattisukhaṃ, idameva kāraṇaṃ sampassamāno "aho sukhaṃ aho
sukhan"ti udānaṃ udānesinti.
    Etamatthanti etaṃ bhaddiyattherassa puthujjanavisayātītaṃ vivekasukhasaṅkhātaṃ atthaṃ
sabbākārato viditvā. Imaṃ udānanti imaṃ sahetukabhayasokavigamānubhāvadīpakaṃ udānaṃ
udānesīti. 4-
    Tattha yassantarato na santi kopāti yassa ariyapuggalassa antarato
abbhantare attano citte cittakālussiyakaraṇato cittappakopā rāgādayo
@Footnote: 1 Sī.,Ma. vivekaṭṭhakāyataṃ  2 Sī.,ka. paradavuttoti
@3 khu.su. 25/39/342, khu. apa. 32/95/12  4 cha.Ma. udānesi
Āghātavatthuādikāraṇabhedato anekabhedā dosakopā eva 1- kopā na santi maggena
pahīnattā  na vijjanti. Ayaṃ hi antarasaddo kiñcāpi "mañca tvañca
kimantaran"tiādīsu 2- kāraṇe dissati. "antaraṭṭhake himapātasamaye"tiādīsu 3-
vemajjhe, "antarā ca sāvatthiṃ antarā ca jetavanan"tiādīsu vivare, 4-
"bhayamantarato jātan"tiādīsu 5- citte, idhāpi citteeva daṭṭhabbo. Tena
vuttaṃ "antarato attano citte"ti.
    Itibhavābhavatañca vītivattoti yasmā bhavoti sampatti, abhavoti vipatti. Tathā
bhavoti vuḍḍhi, abhavoti hāni. Bhavoti vā sassataṃ, abhavoti ucchedo. Bhavoti vā puññaṃ,
abhavoti pāpaṃ. Bhavoti vā sugati, abhavoti duggati. Bhavoti vā khuddako, abhavoti
mahanto. Tasmā yā sā sampattivipattivuḍḍhihānisassatucchedapuññapāpasugatiduggati-
khuddakamahantaupapattibhavānaṃ vasena iti anekappakārā bhavābhavatā
vuccati, catūhipi ariyamaggehi yathāsambhavaṃ tena tena nayena taṃ
itibhavābhavatañca vītivatto atikkanto hoti. Atthavasena vibhatti vipariṇāmetabbā.
Taṃ vigatabhayanti taṃ evarūpaṃ yathāvuttaguṇasamannāgataṃ khīṇāsavaṃ cittakopābhāvato
itibhavābhavasamatikkamato ca bhayahetuvigamena vigatabhayaṃ, vivekasukhena aggaphalasukhena
sukhiṃ, vigatabhayattā eva asokaṃ. Devā nānubhavanti dassanāyāti adhigatamagge
ṭhapetvā sabbepi uppattidevā vāyamantāpi cittacāradassanavasena dassanāya
daṭṭhuṃ nānubhavanti na abhisambhuṇanti na sakkonti, pageva manussā. Sekkhāpi
hi puthujjanā viya arahato cittappavattiṃ na jānanti.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                      Muccalindavaggavaṇṇanā samattā
                         ---------------
@Footnote: 1 Sī.,Ma. dosakopā evāti pāṭho na dissati  2 saṃ.sa. 15/228/242
@3 vi.mahā. 5/346/149  4 khu.u. 25/13/107, khu.u. 25/44/163
@5 khu.iti. 25/88/305, khu.mahā. 29/22/17 (syā)



             The Pali Atthakatha in Roman Book 26 page 168-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3768              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3768              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1996              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2004              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2004              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]