ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

                        5. Upasakasuttavannana
      [15] Pancame icchanangalakoti icchanangalanamako kosalesu eko
brahmanagamo, tannivasitaya tattha va jato bhavoti va icchanangalako.
Upasakoti tihi saranagamanehi bhagavato santike upasakabhavassa paveditatta
upasako pancasikkhapadiko buddhamamako dhammamamako samghamamako. Kenacideva
karaniyenati uddharasodhapanadina 1- kenacideva kattabbena. Tiretvati
nitthapetva. Ayam kira upasako pubbe abhinham bhagavantam upasankamitva payirupasati,
so katipayam kalam bahukaraniyataya satthu dassanam nabhisambhosi. Tenaha bhagava
"cirassam kho tvam upasaka imam pariyayamakasi, yadidam idhagamanaya"ti.
      Tattha cirassanti cirena. Pariyayanti varam. Yadidanti nipato, yo ayanti
attho, idam vuttam hoti:- idha mama santike agamanaya yo ayam ajja kato
@Footnote: 1 Si.,ka. dharanakehi ularasodhapanadina
Varo, tam imam cirena papancam katva akasiti. Cirapatikahanti cirapatiko aham,
cirakalato patthaya aham upasankamitukamoti sambandho. Kehici kehiciti ekaccehi
ekaccehi. Athava kehici kehiciti yehi va tehi va. Tattha adarabhavam 1- dasseti.
Satthari abhippasannassa hi satthu dassanadhammassavanesu viya na annattha adaro hoti.
Kiccakaraniyehiti ettha avassam katabbam kiccam, itaram karaniyam. Pathamam va katabbam
kiccam, paccha katabbam karaniyam. Khuddakam va kiccam, mahantam karaniyam. Byavatoti
ussukko. Evahanti evam imina pakarena aham nasakkhim upasankamitum, na
agaravadinati  adhippayo.
      Etamattham viditvati dullabhe buddhuppade manussattalabhe ca sattanam
sakincanabhavena kiccapasutataya kusalantarayo hoti, na akincanassati etamattham
sabbakarato viditva. Imam udananti tadatthaparidipanameva imam udanam
udanesi.
      Tattha sukham vata tassa na hoti kinciti yassa puggalassa kinci rupadisu
ekavatthumpi "mametan"ti tanhaya pariggahitabhavena na hoti natthi na vijjati,
sukham vata tassa puggalassa, aho sukhamevati attho. "na hosi"tipi patho, tassa
atitakalavasena attho veditabbo. Keci pana na hoti kinciti padassa "ragadikincanam
yassa na hoti"ti attham vannenti, tam na sundaram pariggahadhammavasena
desanaya agatatta. Ragadikincananti pariggahetabbassapi sangahe sati
yuttameva vuttam siya athava yassa puggalassa kinci appampi kincanam
palibodhajatam ragadikincanabhavato eva na hoti, tam tassa akincanattam sukhassa
paccayabhavato sukham vata, aho sukhanti attho. Kassa pana na hoti kincananti
ce, aha "sankhatadhammassa bahussutassa"ti. Yo catuhipi maggasankhahi
@Footnote: 1 cha.Ma. garavam
Solasakiccanipphattiya sankhatadhammo katakicco, tato eva pativedhabahusaccena
bahussuto, tassa.
      Iti bhagava akincanabhave anisamsam dassetva sakincanabhave adinavam
dassetum "sakincanam passa"tiadimaha. Tassattho:- ragadikincananam
amisakincanananca atthitaya sakincanam, sakincanatta eva aladdhananca laddhananca
kamanam pariyesanarakkhanahetu kiccakaraniyavasena "aham mama"ti gahanavasena ca
vihannamanam vighatam apajjamanam passati dhammasamvegappatto sattha attano
cittam vadati. Jano janasmim patibandharupoti 1- sayam anno jano samano annasmim
jane "aham issa, mama ayan"ti tanhavasena patibaddhasabhavo hutva vihannati
vighatam apajjati. "patibaddhacitto"tipi patho. Ayanca attho:-
           "putta matthi dhanamatthi        iti balo vihannati
            atta hi attano natthi      kuto putta kuto dhanan"ti-
adihi 2- suttapadehi dipetabboti.
                       Pancamasuttavannana nitthita.
                         --------------



             The Pali Atthakatha in Roman Book 26 page 119-121. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2668&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2668&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=55              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1800              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1801              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1801              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]