ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        4. Sakkārasuttavaṇṇanā
      [14] Catutthe tena kho pana samayena bhagavā sakkato hotīti kappānaṃ
satasahassādhikesu catūsu asaṅkhyeyyesu paripūritassa puññasambhāravisesassa phalabhūtena
"ito paraṃ mayhaṃ okāso natthī"ti ussāhajātena viya uparūpari vaḍḍhamānena
sakkārādinā bhagavā sakkato hoti. Sabbadisāsu hi yamakamahāmegho vuṭṭhahitvā
mahoghaṃ viya sabbapāramiyo "ekasmiṃ attabhāve vipākaṃ dassāmā"ti sampiṇḍitā
viya bhagavato lābhasakkāramahoghaṃ nibbattayiṃsu. Tato annapānavatthayāna-
mālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā "kahaṃ buddho, kahaṃ bhagavā,
kadaṃ devadevo, kahaṃ narāsabho, kahaṃ purisasīho"ti bhagavantaṃ pariyesanti. Sakaṭasatehi
paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇepi sakaṭadhurena
sakaṭadhuraṃ āhacca tiṭṭhanti ceva anubandhanti ca andhakavindabrāhmaṇādayo viya.
Sabbantaṃ khandhake 1- tesu tesu ca suttesu āgatanayena veditabbaṃ. Yathā ca
bhagavato, evaṃ bhikkhusaṃghassāti. Vuttañhetaṃ:-
           "yāvatā kho cunda etarahi saṃghā vā gaṇā vā loke
        uppannā, nāhaṃ cunda aññaṃ ekasaṃghampi samanupassāmi evaṃ
        lābhaggayasaggappattaṃ, yatharivāyaṃ cunda bhikkhusaṃgho"ti. 2-
@Footnote: 1 vi.mahā. 5/282/53  2 dī.pā. 11/176/107
    Svāyaṃ bhagavato ca bhikkhusaṃghassa ca uppanno lābhasakkāro ekato hutvā
dvinnaṃ mahānadīnaṃ udakogho viya appameyyo ahosi. Tena vuttaṃ "tena kho
pana samayena bhagavā sakkato hoti .pe. Parikkhārānaṃ, bhikkhusaṃghopi sakkato
.pe. Parikkhārānan"ti.
      Titthiyā pana pubbe akatapuññatāya ca duppaṭipannatāya ca asakkatā
agarukatā, buddhuppādena pana visesato vipannasobhā sūriyuggamane khajjopanakā
viya nippabhā nittejā hatalābhasakkārā ahesuṃ. Te tādisaṃ bhagavato saṃghassa ca
lābhasakkāraṃ asahamānā issāpakatā "evaṃ ime pharusāhi vācāhi ghaṭetvāva
palāpessāmā"ti usūyā visuggāraṃ 1- uggirantā tattha tattha bhikkhū akkosantā
paribhāsantā vicariṃsu. Tena vuttaṃ "aññatitthiyā pana paribbājakā asakkatā
honti .pe. Parikkhārānaṃ. Athakho te aññatitthiyā paribbājakā bhagavato
sakkāraṃ asahamānā bhikkhusaṃghassa ca, gāme ca araññe ca bhikkhū disvā asabbhāhi
pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesentī"ti.
      Tattha asabbhāhīti asabhāyoggāhi sabhāyaṃ sādhujanasamūhe vattuṃ ayuttāhi,
duṭṭhullāhīti attho. Pharusāhīti kakkhaḷāhi mammacchedikāhi. Akkosantīti
jātiādīhi akkosavatthūhi khuṃsenti. Paribhāsantīti bhaṇḍanavasena bhayaṃ uppādentā
tajjenti. Rosentīti yathā parassa roso hoti, evaṃ anuddhaṃsanavasena rosaṃ
uppādenti. Vihesentīti viheṭhenti vividhehi ākārehi aphāsukaṃ karonti.
      Kathampanete samantapāsādike bhagavati bhikkhusaṃghe ca akkosādīni
pavattesunti? bhagavato uppādato pahīnalābhasakkāratāya upahatacittā paṭhaviṃ khaṇitvā
pakkhalantā viya avaṇe veḷuriyamaṇimhi vaṇaṃ uppādentā viya ca sundarikaṃ
@Footnote: 1 ka. visūkāni
Nāma paribbājikaṃ saññāpetvā tāya satthu bhikkhūnañca avaṇṇaṃ vuṭṭhāpetvā
akkosādīni pavattesuṃ. Tampanetaṃ sundarīvatthu parato sundarīsutte 1- pāḷiyaṃyeva
āgamissati tasmā yamettha vattabbaṃ, taṃ tattheva vaṇṇayissāma.
      Bhikkhū bhagavato santikaṃ upasaṅkamitvā taṃ pavattiṃ ārocesuṃ. Tena vuttaṃ
"athakho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu .pe. Vihesentī"ti. Taṃ
vuttatthameva.
      Etamatthaṃ viditvāti etaṃ issāpakatānaṃ titthiyānaṃ vippaṭipattiṃ sabbākārato
viditvā. Imaṃ udānanti imaṃ tehi kate vippakāre pasannacittehi ca parehi
kate upakāre tādibhāvānubhāvadīpakaṃ udānaṃ udānesi.
      Tattha gāme araññe sukhadukkhaphuṭṭhoti gāme vā araññe vā yattha
katthaci sukhena dukkhena ca phuṭṭho sukhadukkhāni anubhavanto, tesaṃ vā paccayehi
samaṅgībhūto. Nevattato no parato dahethāti "ahaṃ sukhito, ahaṃ dukkhito, mama
sukhaṃ, mama dukkhaṃ, parenidaṃ mayhaṃ sukhadukkhaṃ uppāditan"ti ca neva attato na
parato taṃ sukhadukkhaṃ ṭhapetha. Kasmā? na hettha khandhapañcake ahanti vā mamanti
vā paroti vā parassāti vā passitabbayuttakaṃ kiñci atthi, kevalaṃ saṅkhārā
eva pana yathāpaccayaṃ uppajjitvā khaṇe khaṇe bhijjantīti. Sukhadukkhaggahaṇañcettha
desanāsīsaṃ, sabbassāpi lokadhammassa vasena attho veditabbo. Iti
bhagavā "nāhaṃ kvacani, kassaci kiñcanatasmiṃ, na ca mama kvacani, katthaci
kiñcanatatthī"ti catukoṭikaṃ suññataṃ vibhāvesi.
      Idāni tassa attato parato ca adahanassa kāraṇaṃ dasseti "phusanti
phassā upadhiṃ paṭiccā"ti. Ete sukhavedanīyā dukkhavedanīyā ca phassā nāma
@Footnote: 1 khu.u. 25/38/152
Khandhapañcakasaṅkhātaṃ upadhiṃ paṭicca tasmiṃ sati yathāsakaṃ visayaṃ phusanti, tattha
pavattantiyeva. Adukkhamasukhā hi vedanā santasabhāvatāya sukhe eva saṅgahaṃ gacchatīti
duvidhasamphassavasenevāyaṃ atthavaṇṇanā katā.
      Yathā pana te phassā na phusanti, taṃ dassetuṃ "nirupadhiṃ kena phuseyyuṃ
phassā"ti vuttaṃ. Sabbaso hi khandhūpadhiyā asati kena kāraṇena te phassā
phuseyyuṃ, na taṃ kāraṇaṃ atthi. Yadi hi tumhe akkosādivasena uppajjanasukhadukkhaṃ
na icchatha, sabbaso nirupadhibhāveyeva yogaṃ kareyyāthāti anupādisesanibbānadhātuyā
gāthaṃ niṭṭhapesi. Evaṃ iminā udānena vaṭṭavivaṭṭaṃ kathitaṃ.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 26 page 116-119. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2597              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2597              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=54              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1769              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1768              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1768              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]