ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         3. Daṇḍasuttavaṇṇanā
      [13] Tatiye kumārakāti dārakā. Antarā ca sāvatthiṃ antarā ca
jetavananti antarāsaddo "tadantaraṃ ko jāneyya, aññatara tathāgatā"ti, 1-
"janā saṅgamma mantenti, mañca tvañca kimantaran"tiādīsu 2- kāraṇe āgato.
"addasā maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ dhovantī"tiādīsu 3- khaṇe.
"yassantarato na santi kopā"tiādīsu 4- citte. "antarā vosānamāpādī"tiādīsu 5-
vemajjhe. "apicāyaṃ bhikkhave tapodā dvinnaṃ mahānirayānaṃ antarikāya
āgacchatī"tiādīsu 6- vivare. Svāyamidhāpi vivare veditabbo. Tasmā sāvatthiyā ca
jetavanassa ca vivareti evamettha attho veditabbo. Antarāsaddayogato cettha
upayogavacanaṃ "antarā ca sāvatthiṃ antarā ca jetavanan"ti. Īdisesu ṭhānesu
akkharacintakā "antarā gāmañca nadiñca gacchatī"ti ekameva antarāsaddaṃ 7-
payuñjanti, so dutiyapadenapi yojetabbo hoti, idha pana yojetvā vutto.
      Ahiṃ daṇḍena hanantīti bilato nikkhamitvā gocarāya gacchantaṃ kaṇhasappaṃ
chātajjhattaṃ 8- anubandhitvā yaṭṭhīhi pothenti. Tena ca samayena bhagavā sāvatthiṃ
piṇḍāya gacchanto antarāmagge te dārake ahiṃ daṇḍena hanante disvā
"kasmā kumārakā imaṃ ahiṃ daṇḍena hanathā"ti pucchitvā "ḍaṃsanabhayena
bhante"ti ca vutte "ime attano sukhaṃ karissāmāti imaṃ paharantā
nibbattaṭṭhāne dukkhaṃ anubhavissanti, aho avijjāya nikatikosallan"ti dhammasaṃvegaṃ
uppādesi, teneva ca dhammasaṃvegena udānaṃ udānesi. Tena vuttaṃ "athakho
bhagavā"tiādi.
@Footnote: 1 aṅ.chakka. 22/315/391 (syā), aṅ.dasaka. 24/75/112
@2 saṃ.sa. 15/228/242  3 Ma.Ma. 13/149/122
@4 vi.cūḷa. 7/332/117, khu.u. 25/20/119  5 aṅa.dasaka. 24/84/126
@6 vi. mahāvi. 1/231/164  7 su.vi. 1/1/34  8 ka. chātajjhappattaṃ
      Tattha etamatthaṃ viditvāti "ime dārakā attasukhāya paradukkhaṃ karontā
sayaṃ parattha sukhaṃ 1- na labhissantī"ti etamatthaṃ jānitvāti evameke vaṇṇenti.
Aññesaṃ duppaṭipannānaṃ sukhapariyesanaṃ āyatiṃ dukkhāya saṃvattati, supaṭipannānaṃ
ekantena sukhāya saṃvattati. Tasmā "paravihesāvinimuttā accantameva sukhabhāgino
vata mayhaṃ ovādappaṭikarā"ti somanassavasenevetampi satthā udānaṃ udānesīti
vadanti. Apare pana bhaṇanti "evaṃ tehi kumārakehi pavattitaṃ paraviheṭhanaṃ
sabbākārena ādīnavato viditvā paravihesāya parānukampāya ca yathākkamaṃ
ādīnavānisaṃsavibhāvanaṃ imaṃ udānaṃ udānesī"ti.
      Tattha sukhakāmānīti ekanteneva attano sukhassa icchanato sukhānugiddhāni.
Bhūtānīti pāṇino. Yo daṇḍena vihiṃsatīti ettha daṇḍenāti desanāmattaṃ,
daṇḍena vā leḍḍusatthappāṇippahārādīhi vāti attho. Athavā daṇḍenāti
daṇḍanena. Idaṃ vuttaṃ hoti:- yo sukhakāmāni sabbabhūtāni jātiādinā
ghaṭṭanavasena vacīdaṇḍena vā pāṇimuggarasatthādīhi pothanatāḷanacchedanādivasena
sarīradaṇḍena vā sataṃ vā sahassaṃ vā ṭhāpanavasena 2- dhanadaṇḍena vāti imesu
daṇḍesu yena kenaci daṇḍena vihiṃsati vibādheti 3- dukkhaṃ pāpeti. Attano
sukhamesāno, pecca so na labhate sukhanti so puggalo attano sukhaṃ esanto
gavesanto patthento pecca paraloke manussasukhaṃ dibbasukhaṃ nibbānasukhaṃ tividhampi
sukhaṃ na labhati, aññadatthu tena daṇḍena dukkhameva labhatīti attho.
      Pecca so labhate sukhanti yo khantimettānuddayasampanno "yathāhaṃ
sukhakāmo dukkhappaṭikūlo, evaṃ sabbepī"ti cintetvā sampattaviratiādīsu ṭhito
vuttanayena kenaci daṇḍena sabbānipi bhūtāni na hiṃsati na bādhati, so
@Footnote: 1 Sī.,ka. paramatthasukhaṃ  2 Ma. ṭhānavasena  3 cha.Ma. viheṭheti
Puggalo paraloke manussabhūto manussasukhaṃ, devabhūto dibbasukhaṃ, ubhayaṃ atikkamanto
nibbānasukhaṃ labhatīti. Ettha ca tādisassa puggalassa avassaṃ bhāvitāya taṃ sukhaṃ
paccuppannaṃ viya hotīti dassanatthaṃ "labhate"ti vuttaṃ. Purimagāthāyapi eseva nayo.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 114-116. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2546              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2546              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=53              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1753              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1756              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1756              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]