ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         2. Rājasuttavaṇṇanā
      [12] Dutiye sambahulānanti vinayapariyāyena tayo janā "sambahulā"ti
vuccanti, tato paraṃ saṃgho. Suttantapariyāyena pana tayo tayo eva, tato uddhaṃ
sambahulā. Tasmā idhāpi suttantapariyāyena sambahulāti veditabbā.
Upaṭṭhānasālāyanti dhammasabhāmaṇḍape. Sā hi dhammaṃ desetuṃ āgatassa tathāgatassa bhikkhūnaṃ
upaṭṭhānakaraṇaṭṭhānanti "upaṭṭhānasālā"ti vuccati. Athavā yattha bhikkhū vinayaṃ
vinicchinanti, dhammaṃ kathenti, sākacchaṃ samāpajjanti, sannipatanavasena pakatiyā
upatiṭṭhanti, sā sālāpi maṇḍapopi "upaṭṭhānasālātveva vuccati. Tatthāpi hi
buddhāsanaṃ niccaṃ paññattameva hoti. Idaṃ hi buddhānaṃ dharamānakāle bhikkhūnaṃ
cārittaṃ. Sannisinnānanti nisajjanavasena saṅgamma nisinnānaṃ. Sannipatitānanti
tato tato āgantvā sannipatanavasena sannipatitānaṃ. Athavā buddhāsanaṃ purato
Katvā satthu sammukhe viya ādaruppattiyā sakkaccaṃ nisīdanavasena sannisinnānaṃ,
samānajjhāsayattā aññamaññasmiṃ ajjhāsayena suṭṭhu sammā ca nipatanavasena
sannipatitānaṃ. Ayanti idāni vuccamānaṃ niddisati. Antarākathāti
kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā kathā, athavā majjhantike
laddhassa sugatovādassa, sāyaṃ labhitabbassa dhammassavanassa ca antarā pavattattā
antarākathā, samaṇasamācārasseva vā antarā pavattā aññā ekā kathāti
antarākathā. Udapādīti uppannā.
      Imesaṃ dvinnaṃ rājūnanti niddhāraṇe sāmivacanaṃ. Mahaddhanataro vātiādīsu
paṭhaviyaṃ nikhaṇitvā ṭhapitaṃ sattaratananicayasaṅkhātaṃ mahantaṃ dhanaṃ etassāti mahaddhano,
dvīsu ayaṃ atisayena mahaddhanoti mahaddhanataro. Vāsaddo vikappattho. Sesapadesupi
eseva nayo. Ayampana viseso:- niccaparibbayavasena mahanto bhogo
etassāti mahābhogo. Devasikaṃ pavisanaāyabhūto mahanto koso etassāti
mahākoso. Apare pana "devasikaṃ pavisanaāyabhūtaṃ maṇisārapheggugumbādibhedabhinnaṃ
pariggahavatthudhanaṃ, tadeva sāragabbhādīsu nihitaṃ koso"ti vadanti. Vajiro mahānīlo
indanīlo marakato veḷuriyo padumarāgo phussarāgo kakketano pulāko 1- vimalo
lohitaṅko phaliko pavālo jotiraso 2- gomuttako gomedako sogandhiko muttā
saṅkho añjanamūlo rājapaṭṭo amataṃsako 3- piyako 4- brāhmaṇī cāti catuvīsati
maṇi nāma. Satta lohāni kahāpaṇo ca sāro nāma. Sayanacchādanapāvuraṇarattacelādīni 5-
pheggu nāma. Candanāgarukuṅkumatagarakappūrādi gumbā nāma. Tattha
purimena ādisaddena sālivīhiādimuggamāsādipubbaṇṇāparaṇṇabhedaṃ dhaññavikatiṃ
ādiṃ katvā yaṃ sattānaṃ upabhogaparibhogabhūtaṃ vatthu, taṃ sabbaṃ saṅgayhati. Mahantaṃ
@Footnote: 1 Sī.,ka. phulāko.  2 Sī. jotiraṅgo  3 Sī. amataṃsuko
@4 ka. sassako  5 cha.Ma.... gajadantasilādīni
Vijitaṃ raṭṭhaṃ etassāti mahāvijito. Mahanto hatthiassādivāhano etassāti
mahāvāhano. Mahantaṃ senābalañceva thāmabalañca etassāti mahabbalo.
Icchitanipphattisaṅkhātā puññakammanipphannā mahatī iddhi etassāti mahiddhiko.
Tejasaṅkhāto ussāhamantapabhusattisaṅkhāto vā mahanto ānubhāvo etassāti
mahānubhāvo.
      Ettha ca paṭhamena āyasampadā, dutiyena cittūpakaraṇasampadā, tatiyena
vibhavasampadā, catutthena janapadasampadā, pañcamena yānasampadā, chaṭṭhena
parivārasampadāya saddhiṃ attasampadā, sattamena puññakammasampadā, aṭṭhamena
pabhāvasampadā tesaṃ rājūnaṃ pakāsitā hoti. Tena yā sā sāmisampatti amaccasampatti
senāsampatti raṭṭhasampatti vibhavasampatti mittasampatti duggasampattīti
satta pakatisampadā rājūnaṃ icchitabbā, tā sabbā yathārahaṃ paridīpitāti
veditabbā.
      Dānādīhi catūhi saṅgahavatthūhi parisaṃ rañjetīti rājā. Magadhānaṃ issaroti
māgadho. Mahatiyā senāya samannāgatattā seniyagottattā vā seniyo. Bimbi
vuccati suvaṇṇaṃ, tasmā sārabimbivaṇṇatāya bimbisāro. Keci pana "nāmamevetaṃ
tassa rañño"ti vadanti. Paccāmittaṃ 1- parasenaṃ jinātīti pasenadi. Kosalaraṭṭhassa
adhipatīti kosalo. Ayañcarahīti ettha carahīti nipātamattaṃ. Vippakatāti apariyositā,
ayaṃ tesaṃ bhikkhūnaṃ antarākathā aniṭṭhitāti attho.
      Sāyanhasamayanti sāyanhe ekaṃ samayaṃ. Paṭisallānā vuṭṭhitoti tato tato
rūpādiārammaṇato cittassa paṭisaṃharaṇato paṭisallānasaṅkhātāya phalasamāpattito
yathākālaparicchedaṃ vuṭṭhito. Bhagavā hi pubbaṇhasamayaṃ bhikkhusaṃghaparivuto sāvatthiṃ
@Footnote: 1 Ma. paccuddhaṃ
Pavisitvā bhikkhūnaṃ sulabhapiṇḍapātaṃ katvā katabhattakicco bhikkhūhi saddhiṃ sāvatthito
nikkhamitvā vihāraṃ pavisitvā gandhakuṭipamukhe ṭhatvā vattaṃ dassetvā ṭhitānaṃ
bhikkhūnaṃ yathāsamuṭṭhitaṃ sugatovādaṃ datvā tesu araññarukkhamūlādidivāṭṭhānaṃ
uddissa gatesu gandhakuṭiṃ pavisitvā phalasamāpattisukhena divasabhāgaṃ vītināmetvā
yathākālaparicchede samāpattito vuṭṭhāya "mayhaṃ upagamanaṃ āgamayamānā catasso parisā
sakalavihāraṃ paripūrentiyo nisinnā, idāni me dhammadesanatthaṃ dhammasabhāmaṇḍalaṃ
upagantuṃ kālo"ti āsanato uṭṭhāya 1- kesarasīho viya kāñcanaguhāya
surabhigandhakuṭito nikkhamitvā yūthaṃ upasaṅkamanto mattavaravāraṇo viya akāyacāpallena
cāruvikkantagamano asītianubyañjanapaṭimaṇḍitabāttiṃsamahāpurisalakkhaṇasamujjalāya
byāmappabhāya parikkhepavilāsasampannāya pabhassaraketumālālaṅkatāya
nīlapītalohitodātamañjiṭṭhapabhassarānaṃ vasena chabbaṇṇabuddharaṃsiyo vissajjentiyā
acinteyyānubhāvāya anupamāya buddhalīlāya samannāgatāya rūpakāyasampattiyā sakalavihāraṃ
ekālokaṃ kurumāno upaṭṭhānasālaṃ upasaṅkami. Tena vuttaṃ "athakho bhagavā .pe.
Tenupasaṅkamī"ti.
      Evaṃ upasaṅkamitvā vattaṃ dassetvā nisinne te bhikkhū tuṇhībhūte disvā
"mayi akathente ime bhikkhū buddhagāravena kappampi na kathessantī"ti
kathāsamuṭṭhāpanatthaṃ "kāya nuttha bhikkhave"tiādimāha. Tattha kāya nutthāti katamāya nu
bhavatha. "kāya notthā"tipi pāḷi, so evattho, "kāya nevatthā"tipi paṭhanti,
tassa katamāya nu etthāti attho. Tatrāyaṃ saṅkhepattho:- bhikkhave katamāya
nāma kathāya idha sannisinnā bhavatha, katamā ca tumhākaṃ kathā mamāgamanapaccayā
aniṭṭhitā, taṃ niṭṭhāpessāmīti 2- evaṃ sabbaññupavāraṇāya pavāresi.
@Footnote: 1 cha.Ma. vuṭṭhāya  2 Sī.,ka. niṭṭhapeyyāthāti
      Na khvetanti na kho etaṃ, ayameva vā pāṭho. "na khotan"tipi paṭhanti,
na kho etaṃ icceva padavibhāgo. Kulaputtānanti jātiācārakulaputtānaṃ. Saddhāti
saddhāya, kammaphalasaddhāya ratanattayasaddhāya ca. Agārasmāti gharato, gahaṭṭhabhāvatoti 1-
attho. Anagāriyanti pabbajjaṃ. Pabbajitānanti upagatānaṃ. Yanti
kiriyāparāmasanaṃ. Tatthāyaṃ padayojanā:- bhikkhave tumhe neva rājābhinītā na
corābhinītā na iṇaṭṭā na jīvitapakatā pabbajitā, athakho saddhāya agārato nikkhamitvā
mama sāsane pabbajitā, tumhe etarahi evarūpiṃ rājapaṭisaṃyuttaṃ tiracchānakathaṃ
katheyyātha, yaṃ evarūpāya kathāya kathanaṃ, etaṃ tumhākaṃ na kho paṭirūpaṃ na
yuttamevāti.
      Evaṃ sannipatitānaṃ pabbajitānaṃ appatirūpaṃ paṭikkhipitvā idāni nesaṃ
patirūpaṃ paṭipattiṃ anujānanto "sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī
vā kathā ariyo vā tuṇhībhāvo"ti āha. Tattha voti tumhākaṃ. Karaṇīyanti hi
padaṃ apekkhitvā kattari sāmivacanametaṃ, tasmā tumhehīti attho. Dvayaṃ karaṇīyanti
dve kattabbā. Dhammī kathāti catusaccadhammato anapetā kathā, pavattinivattiparidīpinī
dhammadesanāti attho. Dasakathāvatthusaṅkhātāpi hi dhammakathā tadekadesā evāti.
Ariyoti ekantahitāvahattā ariyo, visuddho uttamoti vā ariyo. Tuṇhībhāvoti
samathavipassanābhāvanābhūtaṃ akathanaṃ. Keci pana "vacīsaṅkhārapaṭipakkhabhāvato dutiyajjhānaṃ
ariyo tuṇhībhāvo"ti vadanti. Apare "catutthajjhānaṃ ariyo tuṇhībhāvo"ti
vadanti. Ayampanettha attho:- bhikkhave cittavivekassa paṭibyūhanatthaṃ vivekaṭṭhakāyā
suññāgāre viharantā sace kahāci sannipatatha, evaṃ sannipatitehi tumhehi
"assutaṃ sāveti sutaṃ vā pariyodapetī"ti vuttanayena aññamaññupakārāya 2-
@Footnote: 1 cha.Ma. gahaṭṭhabhāvāti  2 cha.Ma. aññamaññassūpakārāya
Khandhādīnaṃ aniccatādipaṭisaṃyuttā dhammakathā vā pavattetabbā, aññamaññaṃ
abyābādhanatthaṃ jhānasamāpattiyā vā viharitabbanti.
      Tattha purimena karaṇīyavacanena anotiṇṇānaṃ sāsane otaraṇūpāyaṃ
dasseti, pacchimena otiṇṇānaṃ saṃsārato nissaraṇūpāyaṃ. Purimena vā āgamaveyyattiye
niyojeti, pacchimena adhigamaveyyattiye. Athavā purimena sammādiṭṭhiyā
paṭhamaṃ uppattihetuṃ dīpeti, dutiyena dutiyaṃ. Vuttañhetaṃ:-
           "dveme bhikkhave hetū dve paccayā sammādiṭṭhiyā
        uppādāya parato ca ghoso, paccattañca yoniso manasikāro"ti. 1-
      Purimena vā lokiyasammādiṭṭhiyā mūlakāraṇaṃ vibhāveti, pacchimena
lokuttarasammādiṭṭhiyā mūlakāraṇantievamādinā yojanā veditabbā.
      Etamatthaṃ viditvāti tehi bhikkhūhi kittitakāmasampattito jhānādisampatti
santatarā ceva paṇītatarā cāti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti
imaṃ ariyavihārasukhānubhāvadīpakaṃ udānaṃ udānesi.
      Tattha yañca kāmasukhaṃ loketi lokasaddo "khandhaloko āyatanaloko
dhātuloko"tiādīsu 2- saṅkhāresu āgato.
       "yāvatā candimasūriyā pariharanti    disā bhanti virocanā
        tāva sahassadhā loko          ettha te vattatī vaso"ti-
ādīsu 3- okāse āgato. "addasā kho bhagavā buddhacakkhunā lokaṃ volokento"ti-
ādīsu 4- sattesu. Idha pana sattaloke okāsaloke ca veditabbo. Tasmā avīcito
@Footnote: 1 aṅa.duka. 20/127/83
@2 khu.mahā. 29/14/10, khu.cūḷa. 30/58,170,505/8,87,246 (syā)
@3 Ma.mū. 12/503/445  4 vi.mahā. 4/9/9, Ma.mū. 12/283/244
Paṭṭhāya upari brahmalokato 1- heṭṭhā etasmiṃ loke yaṃ vatthukāme paṭicca
kilesakāmavasena uppajjanato kāmasahagataṃ sukhaṃ. Yañcidaṃ diviyaṃ sukhanti yañca idaṃ
divi bhavaṃ dibbavihāravasena ca laddhabbaṃ brahmānaṃ manussānañca rūpasamāpattisukhaṃ.
Taṇhakkhayasukhassāti yaṃ āgamma taṇhā khīyati, taṃ nibbānaṃ ārammaṇaṃ katvā
taṇhāya ca paṭipassambhanavasena pavattaphalasamāpattisukhaṃ taṇhakkhayasukhaṃ nāma, tassa
taṇhakkhayasukhassa. Eteti liṅgavipallāsena niddeso, etāni sukhānīti attho.
Keci ubhayampi sukhasāmaññena gahetvā "etna"ti paṭhanti, tesaṃ "kalaṃ nagghatī"ti
pāṭhena bhavitabbaṃ.
      Soḷasinti soḷasannaṃ pūraṇiṃ. Ayaṃ hettha saṅkhepattho:- cakkavattisukhaṃ
ādiṃ katvā sabbasmiṃ manussaloke manussasukhaṃ, nāgasupaṇṇādiloke nāgādīhi
anubhavitabbaṃ sukhaṃ, cātumahārājikādidevaloke chabbidhaṃ kāmasukhanti yaṃ ekādasavidhe
kāmaloke uppajjantaṃ kāmasukhaṃ, yañca idaṃ  rūpārūpadevesu dibbavihārabhūtesu
rūpārūpajjhānesu ca uppannattā "diviyan"ti laddhanāmaṃ lokiyajjhānasukhaṃ,
sakalampi tadubhayaṃ taṇhakkhayasukhasaṅkhātaṃ phalasamāpattisukhaṃ soḷasa bhāge katvā tato
ekabhāgaṃ soḷasabhāgaguṇe laddhaṃ ekabhāgasaṅkhātaṃ kalaṃ na agghatīti.
      Ayañca atthavaṇṇanā phalasamāpattisāmaññena vuttā. Pāḷiyaṃ avisesena
taṇhakkhayassa āgatattā paṭhamaphalasamāpattisukhassāpi kalaṃ lokiyaṃ nagghati eva.
Tathāhi vuttaṃ:-
           "paṭhabyā ekarajjena      saggassa gamanena vā
            sabbalokādhipaccena       sotāpattiphalaṃ varan"ti. 2-
      Sotāpattisaṃyuttepi vuttaṃ:-
           "kiñcāpi bhikkhave rājā cakkavattī catunnaṃ dīpānaṃ
        issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ
@Footnote: 1 Sī..ka. rūpibrahmalokato  2 khu.dha. 25/178/48
        Lokaṃ upapajjati devānaṃ tāvatiṃsānaṃ sahabyataṃ, so tattha nandavane
        accharāsaṅghaparivuto dibbehi ca pañcahi kāmaguṇehi samappito
        samaṅgībhūto paricāreti, so catūhi dhammehi asamannāgato, athakho so
        aparimuttova nirayā, aparimutto tiracchānayoniyā, aparimutto
        pettivisayā, aparimutto apāyaduggativinipātā. Kiñcāpi bhikkhave
        ariyasāvako piṇḍiyālopena yāpeti, nantakāni ca dhāreti.
        So catūhi dhammehi samannāgato, athakho so parimutto nirayā,
        parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto
        apāyaduggativinipātā.
           Katamehi catūhi? idha bhikkhave ariyasāvako buddhe
        Aveccappasādena samannāgato hoti `itipi so bhagavā arahaṃ .pe.
        Buddho bhagavā'ti. Dhamme aveccappasādena .pe. Viññūhīti. Saṃghe
        aveccappasādena .pe. Puññakkhettaṃ lokassā'ti. Ariyakantehi
        sīlehi samannāgato hoti akhaṇḍehi .pe. Samādhisaṃvattanikehi.
        Imehi catūhi dhammehi samannāgato hoti, yo ca bhikkhave catunnaṃ
        dīpānaṃ paṭilābho, yo catunnaṃ dhammānaṃ paṭilābho, catunnaṃ dīpānaṃ
        paṭilābho catunnaṃ dhammānaṃ paṭilābhassa kalaṃ nagghati soḷasin"ti. 1-
      Evaṃ bhagavā sabbattha lokiyasukhaṃ sauttaraṃ sātisayaṃ, lokuttarasukhameva
anuttaranti atisayanti bhājesīti.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 saṃ.mahā. 19/997/295-6



             The Pali Atthakatha in Roman Book 26 page 106-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2378              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2378              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=52              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1722              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1724              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1724              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]