ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        10. Bāhiyasuttavaṇṇanā
      [10] Dasame bāhiyoti tassa nāmaṃ. Dārucīriyoti dārumayacīro. Suppāraketi 3-
evaṃnāmake paṭṭane vasati. Ko panāyaṃ bāhiyo, kathañca dārucīriyo 4- ahosi,
kathaṃ suppārake paṭṭane paṭivasatīti?
      tatrāyaṃ anupubbīkathā:- ito kira kappasatasahassamatthake
padumuttarasammāsambuddhakāle eko kulaputto haṃsavatīnagare dasabalassa dhammadesanaṃ
suṇanto satthāraṃ ekaṃ bhikkhuṃ khippābhiññānaṃ etadagge ṭhapentaṃ disvā
"mahā vatāyaṃ 5- bhikkhu, yo satthārā evaṃ etadagge ṭhapīyati, aho vatāhampi
anāgate evarūpassa sammāsambuddhassa sāsane pabbajitvā satthārā edise
ṭhāne etadagge ṭhapetabbo bhaveyyaṃ yathāyaṃ bhikkhū"ti taṃ ṭhānantaraṃ patthetvā
tadanurūpaṃ adhikārakammaṃ katvā yāvajīvaṃ puññaṃ katvā saggaparāyaṇo hutvā
devamanussesu saṃsaranto kassapadasabalassa sāsane pabbajitvā paripuṇṇasīlo
samaṇadhammaṃ karonatova jīvitakkhayaṃ patvā devaloke nibbatti. So ekaṃ buddhantaraṃ
devaloke vasitvā imasmiṃ buddhuppāde bāhiyaraṭṭhe kulagehe paṭisandhiṃ gaṇhi,
taṃ bāhiyaraṭṭhe jātattā bāhiyoti sañjāniṃsu. So vayappatto gharāvāsaṃ
vasanto vaṇijjatthāya bahūnaṃ bhaṇḍānaṃ nāvaṃ pūretvā samuddaṃ pavisitvā
aparāparaṃ sañcaranto satta vāre saddhiṃyeva parisāya attano 6- nagaraṃ upagañchi.
@Footnote: 1 khu.dha. 25/176/48                2 khu.dha. 25/306/69
@3 Ma. suppādaketi, khu.u. 25/10/101   4 Ma.,ka. dārucīradharo
@5 Ma. lābhā vatāyaṃ, ka. uḷāro vatāyaṃ
@6 Sī. siddhatthova attano, ka.siddhiyātro ca attano

--------------------------------------------------------------------------------------------- page82.

Aṭṭhamavāre pana "suvaṇṇabhūmiṃ gamissāmī"ti āropitabhaṇḍo nāvaṃ abhiruhi. Nāvā mahāsamuddaṃ ajjhogāhetvā icchitappadesaṃ appatvāva samuddamajjhe vipannā. Mahājano macchakacchapabhakkho ahosi. Bāhiyo pana ekaṃ nāvāphalakaṃ gahetvā taranto ūmivegena mandamandaṃ khipamāno sattame divase suppārakapaṭṭanasamīpe tīraṃ pāpuṇi. So vatthānaṃ bhassitvā 1- samudde patitattā jātarūpeneva samuddatīre nipanno parissamaṃ vinodetvā assāsamattaṃ labhitvā uṭṭhāya lajjāya gumbantaraṃ pavisitvā acchādanaṃ 2- aññaṃ kiñci apassanto akkanāḷāni chinditvā vākehi paliveṭhetvā nivāsanapārupanāni 3- katvā acchādesi. Keci pana "dāruphalakāni vijjhitvā vākena āvuṇitvā nivāsanapārupanaṃ katvā acchādesī"ti vadanti. Evaṃ sabbathāpi dārumayacīradhāritāya "dārucīriyo"ti purimavohārena "bāhiyo"ti ca paññāyittha. Taṃ ekaṃ kapālaṃ gahetvā vuttaniyāmena suppārakapaṭṭane piṇḍāya carantaṃ disvā manussā cintesuṃ "sace loke arahanto nāma honti, evaṃvidhehi bhavitabbaṃ, kinnu kho ayaṃ ayyo vatthaṃ dīyamānaṃ gaṇheyya, udāhu appicchatāya na gaṇheyyā"ti vīmaṃsantā nānādisāhi vatthāni upanesuṃ. So cintesi "sacāhaṃ iminā niyāmena nāgamissaṃ, nayime evaṃ mayi pasīdeyyuṃ, yannūnāhaṃ imāni paṭikkhipitvā imināva nīhārena vihareyyaṃ, evaṃ me lābhasakkāro uppajjissatī"ti. So evaṃ cintetvā kohaññe ṭhatvā vatthāni na paṭiggaṇhi. Manussā "aho appiccho vatāyaṃ ayyo"ti bhiyyoso mattāya pasannamānasā mahantaṃ sakkārasammānaṃ kariṃsu. Sopi bhattakiccaṃ katvā avidūraṭṭhāne ekaṃ devāyatanaṃ agamāsi. Mahājano tena saddhiṃ eva gantvā taṃ devāyatanaṃ paṭijaggitvā adāsi. So "ime mayhaṃ @Footnote: 1 Ma. galitvā 2 ka. kopinacchādanaṃ @3 cha.Ma. nivāsanapāvuraṇāni, evamuparipi

--------------------------------------------------------------------------------------------- page83.

Cīradhāraṇamatte pasīditvā evaṃvidhaṃ sakkārasammānaṃ karonti, etesaṃ mayā ukkaṭṭhavuttinā bhavituṃ vaṭṭatī"ti sallahukaparikkhāro appicchova hutvā vihāsi. "arahā"ti pana tehi sambhāvīyamāno "arahā"ti attānaṃ amaññi, uparūpari cassa sakkāragarukāro abhivaḍḍhi, lābhī ca ahosi uḷārānaṃ paccayānaṃ. Tena vuttaṃ "tena kho pana samayena bāhiyo dārucīriyo suppārake paṭivasati samuddatīre sakkato hoti 1- garukato"tiādi. Tattha sakkatoti sakkaccaṃ ādarena upaṭṭhānavasena sakkato. Garukatoti guṇavisesayuttoti adhippāyena pāsāṇacchattaṃ viya garukaraṇavasena garukato. Mānitoti manasā sambhāvanavasena mānito. Pūjitoti pupphagandhādīhi pūjāvasena pūjito. Apacitoti abhippasannacittehi maggadānaāsanābhiharaṇādivasena apacito. Lābhī cīvara .pe. Parikkhārānanti paṇītappaṇītānaṃ uparūpari upanīyamānānaṃ cīvarādīnaṃ catunnaṃ paccayānaṃ labhanavasena lābhī. Aparo nayo:- sakkatoti sakkārappatto. Garukatoti garukārappatto. Mānitoti bahumānito manasā piyāyito ca. Pūjitoti catupaccayābhipūjāya pūjito. Apacitoti apacāyanappatto. Yassa hi cattāro paccaye sakkatvā suabhisaṅkhate paṇītappaṇīte denti, so sakkato. Yasmiṃ garubhāvaṃ paccupaṭṭhapetvā denti, so garukato, yaṃ manasā piyāyanti bahumaññanti ca, so mānito. Yassa sabbametaṃ 2- pūjanavasena karonti, so pūjito. Yassa abhivādanapaccuṭṭhānañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Bāhiyassa pana te sabbametaṃ 2- akaṃsu. Tena vuttaṃ "bāhiyo dārucīriyo suppārake paṭivasati sakkato"tiādi. Ettha ca cīvaraṃ so aggaṇhantopi "ehi bhante imaṃ vatthaṃ paṭiggaṇhāhī"ti upanāmanavasena cīvarassāpi "lābhī"tveva vutto. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. sabbampetaṃ

--------------------------------------------------------------------------------------------- page84.

Rahogatassāti rahasi gatassa. Paṭisallīnassāti ekībhūtassa bahūhi manussehi "arahā"ti vuccamānassa tassa idāni vuccamānākārena cetaso parivitakko udapādi cittassa micchāsaṅkappo uppajji. Kathaṃ? ye kho keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataroti. Tassattho:- ye imasmiṃ sattaloke kilesārīnaṃ hatattā pūjāsakkārādīnañca arahabhāvena arahanto, ye kilesārīnaṃ 1- hananena arahattamaggaṃ samāpannā, tesu ahaṃ ekoti. Purāṇasālohitāti purimasmiṃ bhave sālohitā bandhusadisā 2- ekato katasamaṇadhammā devatā. Keci pana "purāṇasālohitāti purāṇakāle bhavantare sālohitā mātubhūtā ekā devatā"ti vadanti, taṃ aṭṭhakathāyaṃ paṭikkhipitvā purimoyevattho gahito. Pubbe kira kassapadasabalassa sāsane osakkamāne sāmaṇerādīnaṃ vippakāraṃ disvā satta bhikkhū saṃvegappattā "yāva sāsanaṃ na antaradhāyati, tāva attano patiṭṭhaṃ karissāmā"ti suvaṇṇacetiyaṃ vanditvā araññaṃ paviṭṭhā ekaṃ pabbataṃ disvā "jīvite sālayā nivattantu, nirālayā imaṃ pabbataṃ abhiruhantū"ti vatvā nisseṇiṃ bandhitvā sabbe taṃ pabbataṃ abhiruyha nisseṇiṃ pātetvā samaṇadhammaṃ kariṃsu. Tesu saṃghatthero ekarattātikkameneva arahattaṃ pāpuṇi. So uttarakuruto piṇḍapātaṃ ānetvā te bhikkhū āha "āvuso ito piṇḍapātaṃ paribhuñjathā"ti. Te "tumhe bhante attano ānubhāvena evaṃ akattha, mayampi sace tumhe viya visesaṃ nibbattessāma, sayameva āharitvā bhuñjissāmā"ti bhuñjituṃ na icchiṃsu. Tato dutiyadivase dutiyatthero anāgāmiphalaṃ pāpuṇi, sopi tatheva piṇḍapātamādāya tattha gantvā itare nimantesi, tepi tatheva paṭikkhipiṃsu. @Footnote: 1 ka. vā tesaṃ kilesārīnaṃ 2 Sī. purimasmiṃ bhave lohitabaddhaparisā

--------------------------------------------------------------------------------------------- page85.

Tesu arahattappatto parinibbāyi, anāgāmī suddhāvāsabhūmiyaṃ nibbatti. Itare pana pañca janā ghaṭentā vāyamantāpi visesaṃ nibbattetuṃ nāsakkhiṃsu. Te asakkontā tattheva parisussitvā devaloke nibbattā ekaṃ buddhantaraṃ devesuyeva saṃsaritvā imasmiṃ buddhuppāde devalokato cavitvā tattha tattha kulaghare nibbattiṃsu. Tesu hi eko pukkusāti 1- rājā ahosi, eko kumārakassapo, eko dabbo mallaputto, eko sabhiyo paribbājako, eko bāhiyo dārucīriyo. Tattha yo so anāgāmī brahmaloke nibbatto, taṃ sandhāyetaṃ vuttaṃ "purāṇasālohitā devatā"ti. Devaputtopi hi devadhītā viya devo eva devatāti katvā devatāti vuccati "athakho aññatarā devatā"tiādīsu viya. Idha pana brahmā devatāti adhippeto. Tassa hi brahmuno tattha nibbattasamanantarameva attano brahmasampattiṃ oloketvā āgataṭṭhānaṃ āvajjentassa sattannaṃ janānaṃ pabbataṃ āruyha samaṇadhammakaraṇaṃ, tatthekassa parinibbutabhāvo, anāgāmiphalaṃ patvā attano ca ettha nibbattabhāvo upaṭṭhāsi. So "kattha nu kho itare pañca janā"ti āvajjento kāmāvacaradevaloke tesaṃ nibbattabhāvaṃ ñatvā aparabhāge kālānukālaṃ "kinnu kho karontī"ti tesaṃ pavattiṃ oloketiyeva. Imasmiṃ pana kāle "kahaṃ nu kho"ti āvajjento bāhiyaṃ suppārakapaṭṭanaṃ upanissāya dārucīradhāriṃ kohaññena jīvikaṃ kappentaṃ disvā "ayaṃ mayā saddhiṃ pubbe nisseṇiṃ bandhitvā pabbataṃ abhiruhitvā samaṇadhammaṃ karonto atisallekhavuttiyā jīvite anapekkho arahatāpi ābhataṃ piṇḍapātaṃ aparibhuñjitvā idāni sambhāvanādhippāyo anarahāva arahattaṃ paṭijānitvā vicarati lābhasakkārasilokaṃ nikāmayamāno, dasabalassa ca nibbattabhāvaṃ na jānāti, handa naṃ saṃvejetvā buddhuppādaṃ @Footnote: 1 cha.Ma. pakkusāti

--------------------------------------------------------------------------------------------- page86.

Jānāpessāmī"ti tāvadeva brahmalokato otaritvā rattibhāge suppārakapaṭṭane dārucīriyassa 1- sammukhe pāturahosi. Bāhiyo attano vasanaṭṭhāne uḷārobhāsaṃ disvā "kinnu kho etan"ti bahi nikkhamitvā olokento ākāse ṭhitaṃ mahābrahmānaṃ disvā añjaliṃpaggayha "ke tumhe"ti pucchi. Athassa so brahmā "ahante porāṇakasahāyo tadā anāgāmiphalaṃ patvā brahmaloke nibbatto, tvampana kiñci visesaṃ nibbattetuṃ asakkonto tadā puthujjanakālakiriyaṃ katvā saṃsaranto idāni titthiyavesadhārī anarahāva samāno `arahā ahan'ti imaṃ laddhiṃ gahetvā vicarasīti ñatvā āgato, neva kho tvaṃ bāhiya arahā, paṭinissajjetaṃ pāpakaṃ diṭṭhigataṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāya, sammāsambuddho loke uppanno. So hi bhagavā arahā, gaccha naṃ payirupāsassū"ti āha. Tena vuttaṃ "athakho bāhiyassa dārucīriyassa purāṇasālohitā devatā"tiādi. Tattha anukampikāti anuggahasīlā karuṇādhikā. Atthakāmāti hitakāmā mettādhikā. Purimapadena cettha bāhiyassa dukkhāpanayanakāmataṃ tassā devatāya dasseti, pacchimena hitūpasaṃhāraṃ. Cetasāti attano cittena, cetosīsena cettha cetopariyañāṇaṃ gahitanti veditabbaṃ. Cetoparivitakkanti tassa cittappavattiṃ. Aññāyāti jānitvā. Tenupasaṅkamīti veyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva brahmaloke antarahito bāhiyassa purato pātubhavanavasena upasaṅkami. Etadavocāti "ye kho keci loke arahanto vā"tiādipavattamicchaparivitakkaṃ bāhiyaṃ sahoḍhaṃ 2- coraṃ gaṇaṃhanto viya "neva kho tvaṃ bāhiya arahā"tiādikaṃ etaṃ idāni vuccamānaṃ vacanaṃ brahmā avoca. Neva kho tvaṃ bāhiya arahāti etena tadā bāhiyassa asekkhabhāvaṃ paṭikkhipati, nāpi arahattamaggaṃ vā samāpannoti etena sekkhabhāvaṃ, @Footnote: 1 ka. dāruācīrikassa 2 Sī. sabhaṇḍaṃ

--------------------------------------------------------------------------------------------- page87.

Ubhayenapissa anariyabhāvameva dīpeti. Sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpannoti iminā panassa kalyāṇaputhujjanabhāvampi paṭikkhipati. Tattha paṭipadāti sīlavisuddhiādayo cha visuddhiyo. Paṭipajjati etāya ariyamaggeti paṭipadā. Assāti bhaveyyāsi. Ayañcassa arahattādhimāno kiṃ nissāya uppannoti? "appicchatāya Santuṭṭhitāya sallekhatāya dīgharattaṃ katādhikārattā tadaṅgappahānavasena kilesānaṃ vihatattā arahattādhimāno uppanno"ti keci vadanti. Apare panāhu "bāhiyo paṭhamādijjhānacatukkalābhī, tasmāssa vikkhambhanappahānena kilesānaṃ asamudācārato arahattādhimāno uppajjatī"ti. Tadubhayampi tesaṃ matimattameva "sambhāvanādhippāyo lābhasakkārasilokaṃ nikāmayamāno"ti ca aṭṭhakathāyaṃ āgatattā. Tasmā vuttanayenevettha attho veditabbo. Atha bāhiyo ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi "aho bhāriyaṃ vata kammaṃ, yamahaṃ arahāti cintesiṃ, ayañca `arahattagāminī paṭipadāpi te natthī'ti vadati, atthi nu kho loke koci arahā"ti. Atha naṃ pucchi. Tena vuttaṃ "atha ke carahi devate 1- loke arahanto vā arahattamaggaṃ vā samāpannā"ti. Tattha athāti pucchārambhe nipāto. Ke carahīti ke etarahi. Loketi okāsaloke ayaṃ hettha adhippāyo:- bhājanalokabhūte sakalajambudīpatale kasmiṃ ṭhāne 2- arahanto vā arahattamaggaṃ vā samāpānnā etarahi viharanti, yattha mayante upasaṅkamitvā tesaṃ ovāde ṭhatvā vaṭṭadukkhato muñcissāmāti. Uttaresūti suppārakapaṭṭanato pubbuttaradisābhāgaṃ sandhāya vuttaṃ. @Footnote: 1 Ma. sadevake 2 Ma. asukasmiṃ ṭhāne

--------------------------------------------------------------------------------------------- page88.

Arahanti ārakattā arahaṃ. Ārakā hi so sabbakilesehi suvidūravidūre ṭhito maggena savāsanānaṃ kilesānaṃ viddhaṃsitattā. Arīnaṃ vā hatattā arahaṃ. Bhagavatā hi kilesārayo anavasesato ariyamaggena hatā samucchinnāti. Arānaṃ vā hatattā arahaṃ. Yañca avijjābhavataṇhāmayanābhi puññādiabhisaṅkhārāraṃ jarāmaraṇanemi āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālappavattaṃ saṃsāracakkaṃ, tassānena bodhimaṇḍe vīriyapādehi sīlapaṭhaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakarañāṇapharasuṃ gahetvā sabbepi arā hatā vihatā viddhaṃsitāti. Arahatīti vā arahaṃ. Bhagavā hi sadevake loke aggadakkhiṇeyyattā uḷāre cīvarādipaccaye pūjāvisesañca arahati. Rahābhāvato vā arahaṃ. Tathāgato hi sabbaso samucchinnarāgādikilesattā pāpakilesassāpi asambhavato pāpakaraṇe rahābhāvatopi arahanti vuccati. Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho. Bhagavā hi abhiññeyye dhamme abhiññeyyato, pariññeyye dhamme pariññeyyato, pahātabbe dhamme pahātabbato, sacchikātabbe dhamme sacchikātabbato, bhāvetabbe bhāvetabbato abhisambujjhi. Vuttañhetaṃ:- "abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ pahātabbaṃ pahīnamme tasmā buddhosmi brāhmaṇā"ti 1- apica kusale dhamme anavajjasukhavipākato, akusale dhamme sāvajjadukkhavipākatotiādinā sabbattikadukādivasena 2- ayamattho netabbo. Iti aviparītaṃ sayambhuñāṇena sabbākārato sabbadhammānaṃ abhisambuddhattā sammāsambuddhoti ayamettha saṅkhePo. Vitthāro pana visuddhimagge 3- āgatanayeneva veditabbo. Arahattāyāti aggaphalapaṭilābhāya. Dhammaṃ desetīti ādikalyāṇādiguṇavisesayuttaṃ @Footnote: 1 khu.su. 25/564/448,Ma.Ma. 13/399/385 2 Sī. sabbākāravasena @3 visudadhi. 1/258 (syā)

--------------------------------------------------------------------------------------------- page89.

Sīlādipaṭipadādhammaṃ samathavipassanādhammameva vā veneyyajjhāsayānurūpaṃ upadisati katheti. Saṃvejitoti "dhiratthu vata bho puthujjanabhāvassa, yenāhaṃ anarahāva samāno arahāti amaññiṃ, sammāsambuddhañca loke uppajjitvā dhammaṃ desentaṃ na jāniṃ, dujjānaṃ kho panid jīvitaṃ, dujjānaṃ maraṇan"ti saṃvegamāpādito, devatāvacanena yathāvuttenākārena saṃviggamānasoti attho. Tāvadevāti tasmiṃyeva khaṇe. Suppārakā pakkāmīti buddhoti nāmasavanena 1- uppannāya buddhārammaṇāya pītiyā saṃvegena ca codiyamānahadayo suppārakapaṭṭanato sāvatthiṃ uddissa pakkanto. Sabbattha ekarattiparivāsenāti sabbasmiṃ magge ekarattivāseneva agamāsi. Suppārakapaṭkanato hi sāvatthī vīsayojanasate hoti, tañcāyaṃ ettakaṃ addhānaṃ ekarattivāsena agamāsi. Yathā suppārakato nikkhanto, tadaheva sāvatthiṃ sampattoti. Kathampanāyaṃ evaṃ agamāsi? devatānubhāvena, "buddhānubhāvenā"tipi vadanti. "sabbattha ekarattiparivāsenā"ti pana vuttattā maggassa ca vīsayojanasatikattā antarāmagge gāmanigamarājadhānīsu yattha yattha rattiyaṃ vasati, tattha tattha dutiyaṃ aruṇaṃ anuṭṭhāpetvā sabbattha ekarattivāseneva sāvatthiṃ upasaṅkamīti ayamattho dīpito hotīti. Nayidaṃ evaṃ daṭṭhabbaṃ. Sabbasmimpi 2- vīsayojanasatike magge ekarattivāsenāti issa atthassa adhippetattā. Ekarattimattaṃ so sakalasmiṃ tasmiṃ magge vasitvā pacchimadivase pubbaṇhasamaye sāvatthiṃ anuppattoti. Bhagavāpi bāhiyassa āgamanaṃ ñatvā "na tāvassa indriyāni paripākaṃ gatāni. Khaṇantare pana paripākaṃ gamissantī"ti tassa indriyānaṃ paripākaṃ āgamayamāno mahābhikkhusaṃghaparivuto tasmiṃ khaṇe sāvatthiṃ piṇḍāya pāvisi. So ca @Footnote: 1 cha.Ma. nāmampi savanena 2 cha.Ma. sabbasmiṃ

--------------------------------------------------------------------------------------------- page90.

Jetavanaṃ pavisitvā bhuttapātarāse kāyālasiyavimocanatthaṃ abbhokāse caṅkamante sambahule bhikkhū passitvā "kahaṃ nu kho etarahi bhagavā"ti pucchi. Bhikkhū "bhagavā sāvatthiṃ piṇḍāya paviṭiṭho"ti vatvā pucchiṃsu "tvaṃ pana kuto āgato"ti. Suppārakapaṭṭanato āgatomhīti. Dūratosi āgato, nisīda tāva pāde dhovitvā makkhetvā thokaṃ vissamāhi, āgatakāle satthāraṃ dakkhasīti. "ahambhante attano jīvitantarāyaṃ na jānāmi, ekarattenevamhi 1- katthacipi ciraṃ aṭṭhatvā anisīditvā vīsayojanasatikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmī"ti vatvā taramānarūpo sāvatthiṃ pavisitvā anopamāya buddhasiriyā virocamānaṃ bhagavantaṃ passi. Tena vuttaṃ "tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Athakho bāhiyo dārucīriyo yena te bhikkhū tenupasaṅkamī"tiādi. Tattha kahanti kattha. Nūti saṃsaye, khoti padapūraṇe, kasmiṃ nu kho padeseti attho. Dassanakāmamhāti daṭṭhukāmā amha. 2- Mayaṃ hi taṃ bhagavantaṃ andho viya cakkhuṃ, badhiro viya sotaṃ, mūgo viya kalyāṇavākkaraṇaṃ, hatthapādavikalo viya hatthapāde, daliddo viya dhanasampadaṃ, 3- kantāraddhānaṃ paṭipanno viya khemantabhūmiṃ, rogābhibhūto viya ārogyaṃ, mahāsamudde bhinnanāvo viya mahākullaṃ passituṃ upasaṅkamituñca icchāmāti dasseti. Taramānarūpoti taramānākāro. Pāsādikanti battiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāketumālālaṅkatāya samantapāsādikāya attano sarīrasobhāsampattiyā rūpakāyadassanabyāvaṭassa janassa sabbabhāgato pasādāvahaṃ. Pasādanīyanti dasabalacatuvesārajjachaasādhāraṇañāṇa- aṭṭhārasaāveṇikabuddhadhammappabhutiaparimāṇaguṇagaṇasamannāgatāya dhammakāyasampattiyā sarikkhakajanassa pasādanīyaṃ pasīditabbayuttaṃ pasādārahaṃ vā. Santindriyanti @Footnote: 1 ka. katipayadivasehi 2 ka. dassanakāmāti daṭṭhukāmā 3 Sī. ratanasampadaṃ

--------------------------------------------------------------------------------------------- page91.

Cakkhvādipañcindriyalolabhāvāpagamanena vūpasantapañcindriyaṃ. Santamānasanti chaṭṭhassa manindriyassa nibbisevanabhāvūpagamanena vūpasantamānasaṃ. Uttamadamathasamathamanuppattanti lokuttarapaññāvimutticetovimuttisaṅkhātaṃ uttamaṃ damathaṃ samathañca anuppatvā adhigantvā ṭhitaṃ. Dantanti suparisuddhakāyasamācāratāya ceva hatthapādakukkuccābhāvato davādiabhāvato 1- ca kāyena dantaṃ. Guttanti suparisuddhavacīsamācāratāya ceva niratthakavācābhāvato davādiabhāvato 2- ca vācāya guttaṃ. Yatindriyanti suparisuddhamanosamācāratāya ariyiddhiyogena abyāvaṭaappaṭisaṅkhānupekkhābhāvato ca manindriyavasena yatindriyaṃ. Nāganti chandādivasena agamanato, pahīnānaṃ rāgādikilesānaṃ punānāgamanato, kassacipi āgussa sabbathāpi akaraṇato, punabbhavassa ca agamanatoti imehi kāraṇehi nāgaṃ. Ettha ca pāsādikanti iminā rūpakāyena bhagavato pamāṇabhūtataṃ dīpeti, pasādanīyanti iminā dhammakāyena, santindriyantiādinā sesehi pamāṇabhūtataṃ dīpeti. Tena catuppamāṇike lokasannivāse anavasesato sattānaṃ bhagavato pamāṇabhāvo pakāsitoti veditabbo. Evaṃbhūtañca bhagavantaṃ antaravīthiyaṃ gacchantaṃ disvā "cirassaṃ vata me sammāsambuddho diṭṭho"ti haṭṭhatuṭṭho pañcavaṇṇāya pītiyā nirantaraṃ phuṭṭhasarīro pītivipphāritavivaṭaniccalalocano diṭṭhaṭṭhānato paṭṭhāya oṇatasarīro bhagavato sarīrappabhāvemajjhaṃ ajjhogāhetvā tattha nimmujjanto bhagavato samīpaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā bhagavato pāde sambāhanto paricumbanto "desetu me bhante bhagavā dhamman"ti āha. Tena vuttaṃ "bhagavato pāde sirasā nipatitvā bhagavantaṃ etadavoca `desetu me bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā"ti. @Footnote: 1 Sī. tādibhāvato 2 Sī. davāravābhāvato

--------------------------------------------------------------------------------------------- page92.

Tattha sugatoti sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammāgatattā, sammāgadattā sugto. Gamanampi hi gatanti vuccati, tañca bhagavato sobhanaṃ parisuddhaṃ anavajjaṃ. Kiṃ pana tanti? ariyamaggo. Tena hesa gamanena khemaṃ disaṃ asajjamāno gato, aññepi gametīti sobhanagamanattā sugato. Sundarañcesa ṭhānaṃ amataṃ nibbānaṃ gatoti sundaraṃ ṭhānaṃ gatattā sugato. Sammā ca gatattā sugato tena tena maggena pahīne kilese puna apaccāgamanato. Vuttañhetaṃ:- "sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato. Sakadāgāmi .pe. Arahattamaggena .pe. Na paccāgacchatīti sugato"ti. 1- Athavā sammā gatattāti tīsupi avatthāsu sammāpaṭipattiyā gatattā, supaṭipannattāti attho. Dīpaṅkarapādamūlato hi paṭṭhāya yāva mahābodhimaṇḍā, tāva samatiṃsapāramipūritāya sammāpaṭittiyā ñātatthacariyāya lokatthacariyāya buddhatthacariyāya koṭiṃ pāpuṇitvā sabbalokassa hitasukhameva paribrūhanto sassataṃ ucchedaṃ kāmasukhaṃ attakilamathanti ime ante anupagacchantiyā anuttarāya bojjhaṅgabhāvanāsaṅkhātāya majjhimāya paṭipadāya ariyasaccesu tato paraṃ samadhigatadhammādhipateyyo 2- sabbasattesu avisayāya sammāpaṭipattiyā ca gato paṭipannoti evampi sammāgatattā sugato. Sammā cesa gadati yuttaṭṭhāne yuttameva vācaṃ bhāsatīti sugato. Vuttampi cetaṃ:- "kālavādī bhūtavādī atthavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitan"ti. 3- @Footnote: 1 khu. cūḷa. 30/192/99 2 Sī. samadhigatadhammādhipateyyāya 3 dī.Sī. 9/9/5, @Ma.u. 14/14/13

--------------------------------------------------------------------------------------------- page93.

Aparampi vuttaṃ:- "yā sā vācā abhūtā atacchā anatthasañhitā, yā ca paresaṃ appiyā amanāpā, na tathāgato taṃ vācaṃ bhāsatī"tiādi. 1- Evaṃ sammā gadattāpi sugato. Yaṃ mamassa dīgharattaṃ hitāya sukhāyāti yaṃ dhammassa upadisanaṃ cirakālaṃ mama jhānavimokkhādihitāya tadadhigantabbasukhāya ca siyā. Akālo kho tāva bāhiyāti tava dhammadesanāya na tāva kāloti attho. Kiṃ pana bhagavato sattahitapaṭipattiyā akālopi nāma atthi, 2- yato bhagavā kālavādīti? vuccate:- kāloti cettha veneyyānaṃ indriyaparipākakālo adhippeto. Yasmā pana tadā bāhiyassa attano indriyānaṃ paripakkāparipakkabhāvo dubbiññeyyo, tasmā bhagavā taṃ avatvā attano antaravīthiyaṃ ṭhitabhāvamassa kāraṇaṃ apadisanto "antaragharaṃ paviṭṭhamhā"ti āha. Dujjānanti dubbiññeyyaṃ. Jīvitantarāyānanti jīvitassa antarāyakaradhammānaṃ vattanaṃ avattanaṃ vāti vattukāmo sambhamavasena "jīvitantarāyānan"ti āha. Tathā hi anekapaccayapaṭibaddhavuttijīvaṃ anekarūpā ca tadantarāyā. 3- Vuttaṃ hi:- "ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve na hi no saṅgarantena mahāsenena maccunā"ti. 4- Kasmā panāyaṃ jīvitantarāyameva tāva purakkharoti? nimittaññutāya adiṭṭhakosallena vā"ti 5- keci. Apare "devatāya santike jīvitantarāyassa sutattā"ti vadanti. Antimabhavikattā pana upanissayasampattiyā codiyamāno evamāha. Na hi tesaṃ appattārahattānaṃ jīvitakkhayo hoti. Kiṃ pana kāraṇā bhagavā tassa @Footnote: 1 Ma.Ma. 13/86/63 2 Ma. natthi 3 Sī. bādhakantarāyā @4 Ma.u. 14/272/241 5 ariṭṭhakosallalena cāti (?)

--------------------------------------------------------------------------------------------- page94.

Dhammaṃ desetukāmova dvikkhattuṃ paṭikkhipi? evaṃ kirassa ahosi "imassa maṃ diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ phuṭṭhaṃ, 1- atibalavā pītivego, dhammaṃ sutvāpi na tāva sakkhissati paṭivijjhituṃ. Yāva pana majjhattupekkhā saṇṭhāti, tāva tiṭṭhatu, vīsayojanasataṃ maggaṃ āgatattā darathopissa kāye balavā, sopi tāva paṭipassambhatū"ti. Tasmā dvikkhattuṃ paṭikkhipi. Keci pana "dhammassavane ādarajananatthaṃ bhagavā evamakāsī"ti vadanti. Tatiyavāraṃ yācito pana majjhattupekkhaṃ darathapaṭipassaddhiṃ paccupaṭṭhitañcassa jīvitantarāyaṃ disvā "idāni dhammadesanāya kālo"ti cintetvā "tasmā tihā"tiādinā 2- dhammadesanaṃ ārabhi. Tattha tasmāti yasmā tvaṃ ussukkajāto hutvā ativiya maṃ yācasi, yasmā vā jīvitantarāyānaṃ dujjānataṃ vadasi, indriyāni ca te paripākaṃ gatāni, tasmā. Tihāti nipātamattaṃ. Teti tayā. Evanti idāni vattabbākāraṃ vadati. Sikkhitabbanti adhisīlasikkhādīnaṃ tissannampi sikkhānaṃ vasena sikkhanaṃ kātabbaṃ. Yadā pana sikkhitabbaṃ, taṃ dassento "diṭṭhe diṭṭhamattaṃ bhavissatī"tiādimāha. Tattha diṭṭhe diṭṭhamattanti rūpāyatane cakkhuviññāṇena diṭṭhamattaṃ. Yathā hi cakkhuviññāṇaṃ rūpe rūpamattameva passati, na aniccādisabhāvaṃ, evaṃ sesaṃ. Cakkhudvārikaviññāṇena hi me diṭṭhamattameva bhavissatīti sikkhitabbanti attho. Athavā diṭṭhe diṭṭhaṃ nāma cakkhuviññāṇena rūpavijānananti attho. Mattanti pamāṇaṃ. Diṭṭhā mattā etassāti diṭṭhamattaṃ, cakkhuviññāṇamattameva cittaṃ bhavissatīti attho. Idaṃ vuttaṃ hoti:- yathā āpāthagate rūpe cakkhuviññāṇaṃ na rajjati na dussati na muyhati, evaṃ rāgādivirahena cakkhuviññāṇamattameva 3- me javanaṃ bhavissati, cakkhuviññāṇappamāṇeneva javanaṃ ṭhapessāmīti. @Footnote: 1 cha.Ma. phuṭaṃ 2 khu.u. 25/10/102 3 Sī..Ma.,ka. cakkhuviññāṇena rajjanamattameva

--------------------------------------------------------------------------------------------- page95.

Athavā diṭṭhaṃ nāma cakkhuviññāṇena diṭṭhaṃ rūpaṃ, diṭṭhamattaṃ nāma tatheva uppannaṃ sampaṭicchanasantīraṇavoṭṭhabbanasaṅkhātaṃ cittattayaṃ. Yathā taṃ na rajjati na dussati na muyhati, evaṃ āpāthagate rūpe teneva sampaṭicchanādippamāṇena javanaṃ uppādessāmi, nāhantaṃ pamāṇaṃ atikkamitvā rajjanādivasena uppajjituṃ dassāmīti evamettha attho veditabbo. 1- Eseva nayo sutamute. Mutanti ca tadārammaṇaviññāṇehi saddhiṃ gandharasaphoṭṭhabbāyatanaṃ veditabbaṃ. Viññāte viññātamattanti ettha pana viññātaṃ nāma manodvārāvajjanena viññātārammaṇaṃ. Tasmiṃ viññāte viññātamattanti āvajjanappamāṇaṃ. Yathā āvajjanaṃ na rajjati na dussati na muyhati, evaṃ rajjanādivasena ca uppajjituṃ adatvā āvajjanappamāṇeneva cittaṃ ṭhapessāmīti ayamettha attho. Evañhi te bāhiya sikkhitabbanti evaṃ imāya paṭipadāya tayā bāhiya tissannaṃ sikkhānaṃ anuvattanavasena sikkhitabbaṃ. Iti bhagavā bāhiyassa saṅkhittarucitāya 2- chahi viññāṇakāyehi saddhiṃ chaḷārammaṇabhedabhinnaṃ vipassanāya visayaṃ diṭṭhādīhi catūhi koṭṭhāsehi vibhajitvā tatthassa ñātatīraṇapariññaṃ dasseti. Kathaṃ? ettha hi rūpāyatanaṃ passitabbaṭṭhena diṭṭhaṃ nāma, cakkhuviññāṇaṃ pana saddhiṃ taṃdvārikaviññāṇehi dassanaṭṭhena, tadubhayampi yathāpaccayaṃ pavattamānaṃ dhammamattameva, na ettha koci kattā vā kāretā vā, yato taṃ hutvā abhāvaṭṭhena aniccaṃ, udayabbayapaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattāti kuto tattha paṇḍitassa rajjanādīnaṃ okāsoti. Ayaṃ hettha 3- adhippāyo sutādīsupi. Idāni ñātatīraṇapariññāsu patiṭṭhitassa upari saha maggamalena 4- pahānapariññaṃ dassetuṃ "yato kho te bāhiyā"tiādi āraddhaṃ. Tattha yatoti yadā, @Footnote: 1 cha.Ma. daṭṭhabbo 2 Sī. cittarucitāya @3 cha.Ma. ayamettha 4 Sī. uparibhāgena, ka. upari saha malena

--------------------------------------------------------------------------------------------- page96.

Yasmā vā. Teti tava. Tatoti tadā, tasmā vā. Tenāti tena diṭṭhādinā, diṭṭhādipaṭibaddhena rāgādināvā. Idaṃ vuttaṃ hoti:- bāhiya tava yasmiṃ kāle yena vā kāraṇena diṭṭhādīsu mayā vuttavidhiṃ paṭipajjantassa aviparītasabhāvāvabodhena diṭṭhādimattaṃ bhavissati, tasmiṃ kāle tena vā kāraṇena diṭṭhādipaṭibaddhena rāgādinā saha na bhavissasi, ratto vā duṭṭho vā muḷho vā na bhavissasi, pahīnarāgādikattā tena vā diṭṭhādinā saha paṭibaddho na bhavissasīti. Tato tvaṃ bāhiya na tatthāti yadā yasmā vā tvaṃ tena rāgena vā ratto dosena vā duṭṭho mohena vā muḷho na bhavissasi, tadā tasmā vā tvaṃ tattha diṭṭhādike na bhavissasi, tasmiṃ diṭṭhe vā sutamutaviññāte vā "etaṃ mama, esohamasmi, eso me attā"ti taṇhāmānadiṭṭhīhi allīno patiṭṭhito na bhavissasi. Ettāvatā pahānapariññaṃ matthakaṃ pāpetvā khīṇāsavabhūmi dassitā. Tato tvaṃ bāhiya nevidha na huraṃ na ubhayamantarenāti yadā tvaṃ bāhiya tena rāgādinā tattha diṭṭhādīsu paṭibaddho na bhavissasi, tadā tvaṃ neva idhaloke na paraloke na ubhayatthāpi. Esevanto dukkhassāti kilesadukkhassa ca vaṭṭadukkhassa ca ayameva hi anto ayaṃ paricchedo 1- parivaṭumabhāvoti ayameva hi ettha attho. Ye pana "ubhayamantarenā"ti padaṃ gahetvā antarābhavaṃ nāma icchanti, tesaṃ taṃ micchā. Antarābhavassa hi bhāvo abhidhamme paṭikkhittoyeva. Antarenāti vacanaṃ pana vikappantaradīpanaṃ, tasmā ayamettha attho "neva idha na huraṃ aparo vikappo na ubhayan"ti. Athavā antarenāti vacanaṃ pana vikappantarābhāvadīpanaṃ, tassattho "neva idha na huraṃ ubhayamantare pana na aññaṃ ṭhānaṃ atthī"ti. Yepi ca @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page97.

"antarāparinibbāyī sambhavesī"ti ca imesaṃ suttapadānaṃ atthaṃ ayoniso gahetvā "atthiyeva antarābhavo"ti vadanti, tepi yasmā avihādīsu tattha tattha āyuvemajjhaṃ anatikkamitvā antarā aggamaggādhigamena anavasesakilesaparinibbānena parinibbāyatīti antarāparinibbāyī, na antarābhavabhūtoti purissa suttapadassa attho. Pacchimassa ca ye bhūtā eva, na bhavissanti, te khīṇāsavā purimapade bhūtāti vuttā. Tabbiruddhatāya sambhavamesantīti sambhavesino, appahīnabhavasaṃyojanattā sekkhā puthujjanā ca. Catūsu vā yonīsu aṇḍajajalābujasattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesī nāma, aṇḍakosato vatthikosato ca bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī nāma, dutiyacittakkhaṇato paṭṭhāya bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesino, tato paraṃ bhūtāti attho. Tasmā natthīti paṭikkhipitabbā. Sati hi ujuke pāḷianugate atthe kiṃ aniddhāritasāmatthiyena antarābhavena parikappitena payojananti. Ye pana "santānavasena pavattamānānaṃ dhammānaṃ avicchedena desantaresu pātubhāvo diṭṭho, yathā taṃ vīhiādiaviññāṇakasantāne, evaṃ saviññāṇakasantānepi avicchedena desantaresu pātubhāvena bhavitabbaṃ. Ayañca nayo sati antarābhave yujjati, na aññathā"ti yuttiṃ vadanti. Tena hi iddhimato cetovasippattassa cittānugatikaṃ kāyaṃ adhiṭṭhahantassa khaṇena brahmalokato idhūpasaṅkamanena ito vā brahmalokagamanena yutti vattabbā. Yadi sabbattheva avicchinnadese dhammānaṃ pavatti icchitā, yadipi siyā iddhimantānaṃ iddhivisayo acinteyyoti. Taṃ idhāpi samānaṃ 1- "kammavipāko acinteyyo"ti vacanato. 2- Tasmā taṃ tesaṃ matimattameva. Acinteyyasabhāvā hi sabhāvadhammā, te katthaci paccayavasena @Footnote: 1 Ma. pamāṇaṃ 2 aṅa. catukka. 21/77/91

--------------------------------------------------------------------------------------------- page98.

Vicchinnadese pātubhavanti, katthaci avicchinnadese. Tathāhi mukhaghosādīhi paccayehi aññasmiṃ dese ādāsapabbatadesādike paṭibimbapaṭighosādikaṃ paccayuppannaṃ nibbattamānaṃ dissati, tasmā na sabbaṃ sabbattha upanetabbanti ayamettha saṅkhePo. Vitthāro pana paṭibimbassa udāharaṇabhāvasādhanādiko antarābhavakathāvicāro kathāvatthupakaraṇassa 1- ṭīkāyaṃ gahetabbo. Apare pana "idhāti kāmabhavo, huranti arūpabhavo, ubhayamantarenāti rūpabhavo vutto"ti. Aññe "idhāti ajjhattikāyatanāni, huranti bāhirāyatanāni, ubhayamantarenāti cittacetasikā"ti. "idhāti vā paccayadhammā, huranti paccayuppannadhammā, ubhayamantarenāti paṇṇattidhammā vuttā"ti vadanti. Taṃ sabbaṃ aṭṭhakathāsu natthi. Evaṃ tāva "diṭṭhe diṭṭhamattaṃ bhavissatī"tiādinā diṭṭhādivasena catudhā tebhūmakadhammā saṅgahetabbā. Tattha subhasukhaniccaattaggāhaparivajjanamukhena asubhadukkhāniccānattānupassanā dassitāti heṭṭhimāhi visuddhīhi saddhiṃ saṅkhepeneva vipassanā kathitā. "tato tvaṃ bāhiya na tenā"ti iminā rāgādīnaṃ samucchedassa adhippetattā maggo. "tato tvaṃ bāhiya na tatthā"ti iminā phalaṃ. "nevidhā"tiādinā anupādisesā nibbānadhātu kathitāti daṭṭhabbaṃ. Tena vuttaṃ "athakho bāhiyassa .pe. Āsavehi cittaṃ vimuccī"ti. Imāya saṅkhittapadāya desanāya tāvadevāti tasmiṃyeva khaṇe, na kālantare. Anupadāyāti aggahetvā. Āsavehīti ābhavaggaṃ āgotrabhuṃ savanato pavattanato cirapārivāsiyaṭṭhena madirādiāsavasadisatāya ca "āsavā"ti laddhanāmehi kāmarāgādīhi. Vimuccīti samucchedavimuttiyā ca paṭipassaddhivimuttiyā ca vimucci nissajji. So hi satthu dhammaṃ suṇanto eva sīlāni sodhetvā yathāladdhaṃ cittasamādhiṃ nissāya vipassanaṃ paṭṭhapetvā khippābhiññatāya tāvadeva sabbāsave khepetvā saha @Footnote: 1 abhi. 37/505/305

--------------------------------------------------------------------------------------------- page99.

Paṭisambhidāhi arahattaṃ pāpuṇi. So saṃsārasotaṃ chinditvā katavaṭṭapariyanto antimadehadharo hutvā ekūnavīsatiyā paccavekkhaṇāsu pavattāsu dhammatāya codiyamāno bhagavantaṃ pabbajjaṃ yāci. "paripuṇṇante pattacīvaran"ti puṭṭho "na paripuṇṇan"ti āha. Atha naṃ satthā "tenahi pattacīvaraṃ pariyesā"ti vatvā pakkāmi. Tena vuttaṃ "athakho bhagavā .pe. Pakkāmī"ti. So kira kassapadasabalassa sāsane vīsavassasahassāni samaṇadhammaṃ karonto "bhikkhunā nāma attanā paccaye labhitvā yathādānaṃ karontena attanāva paribhuñjituṃ vaṭṭatī"ti ekassa bhikkhussapi pattena vā cīvarena vā saṅgahaṃ nākāsi, tenassa ehibhikkhuupasampadāya upanissayo nāhosi. Keci panāhu "so kira buddhasuññe loke coro hutvā dhanukalāpaṃ sannayhitvā araññe corikaṃ karonto ekaṃ paccekabuddhaṃ disvā pattacīvaralobhena taṃ usunā vijjhitvā pattacīvaraṃ gaṇhi, tenassa iddhimayapattacīvaraṃ na uppajjissatīti, satthā taṃ ñatvā ehibhikkhubhāvena pabbajjaṃ na adāsī"ti. Tampi pattacīvarapariyesanaṃ caramānaṃ ekā dhenu vegena āpatantī paharitvā jīvitakkhayaṃ pāpesi. Taṃ sandhāya vuttaṃ "athakho acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ gāvī taruṇavacchā adhipatitvā jīvitā voropesī"ti. Tattha acirapakkantassāti na ciraṃ pakkantassa bhagavato. Gāvī taruṇavacchāti ekā yakkhinī taruṇavacchadhenurūpā. Adhipatitvāti abhibhavitvā madditvā. Jīvitā voropesīti purimasmiṃ attabhāve laddhāghātatāya diṭṭhamatteneva vericittaṃ uppādetvā siṅgena paharitvā jīvitā voropesi. Satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ nagarato nikkhamanto bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā bhikkhū

--------------------------------------------------------------------------------------------- page100.

Āṇāpesi "bhikkhave ekasmiṃ gehadvāre ṭhatvā mañcakaṃ āharāpetvā idaṃ sarīraṃ nagarato nīharitvā jhāpetvā thūpaṃ karothā"ti, bhikkhū tathā akaṃsu. Katvā ca pana vihāraṃ gantvā satthāraṃ upasaṅkamitvā attanā katakiccaṃ ārocetvā tassa abhisamparāyaṃ pucchiṃsu. Atha nesaṃ bhagavā tassa parinibbutabhāvaṃ ācikkhi. Bhikkhū "tumhe bhante `bāhiyo dārucīriyo arahattaṃ patto'ti vadatha, kadā so arahattaṃ patto"ti pucchiṃsu "mama dhammaṃ sutakāle"ti ca vutte "kadā panassa tumhehi dhammo kathito"ti. Piṇḍāya carantena ajjeva antaravīthiyaṃ ṭhatvāti. Appamattako so bhante tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo, kathaṃ so tāvatakena visesaṃ nibbattesīti. "kiṃ bhikkhave mama dhammaṃ `appaṃ vā bahuṃ vā'ti pamiṇatha, anekāni gāthāsahassānipi anatthasañhitāni na seyyo, atthanissitampana ekampi gāthāpadaṃ seyyo"ti dassento:- "sahassampi ce gāthā anatthapadasañhitā ekaṃ gāthāpadaṃ seyyo yaṃ sutvā upasammatī"ti 1- dhammapade imaṃ gāthaṃ vatvā "na kevalaṃ so parinibbānamattena, athakho mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ aggabhāvenapi pūjāraho"ti dassento "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ, yadidaṃ bāhiyo dārucīriyo"ti 2- taṃ āyasmantaṃ etadagge ṭhapesi. Taṃ sandhāya vuttaṃ "athakho bhagavā sāvatthiyaṃ piṇḍāya caritvā .pe. Parinibbuto bhikkhave bāhiyo dārucīriyo"ti. Tattha pacchābhattanti bhattakiccato pacchā. Piṇḍapātapaṭikkantoti piṇḍa- pātapariyesanato paṭinivatto. Padadvayenāpi katabhattakiccoti vuttaṃ hoti. Nīharitvāti nagarato bahi netvā. Jhāpethāti dahatha. Thūpañcassa karothati assa bāhiyassa @Footnote: 1 khu.dha. 25/101/35 2 aṅ. ekaka. 20/216/25

--------------------------------------------------------------------------------------------- page101.

Sarīradhātuyo gahetvā cetiyañca karotha. Tattha kāraṇamāha "sabrahmacārī vo bhikkhave kālakato"ti. Tassattho:- yaṃ tumhe seṭṭhaṭṭhena brahmaṃ adhisīlādipaṭipattidhammaṃ sandiṭṭhaṃ caratha, taṃ so tumhehi samānaṃ brahmaṃ acarīti sabrahmacārī maraṇakālassa pattiyāva kālakato, tasmā taṃ mañcakena nīharitvā jhāpetha, thūpañcassa karothāti. Tassa kā gatīti pañcasu gatīsu tassa katamā gati upapattibhavabhūtā, gatīti vā nibbatti, ariyo puthujjano vāti kā niṭṭhāti attho. Abhisamparāyoti pecca bhavasampatti 1- bhavanirodho vā. Kiñcāpi tassa thūpakaraṇāṇattiyāva parinibbutabhāvo atthato pakāsito hoti, ye pana bhikkhū tattakena na jāniṃsu, te "tassa kā gatī"ti pucchiṃsu. Pākaṭataraṃ vā kārāpetukāmā tathā bhagavantaṃ pucchiṃsu. Paṇḍitoti aggamaggapaññāya adhigatattā paṇḍena ito gato pavattoti paṇḍito. Paccapādīti paṭipajji. Dhammassāti lokuttaradhammassa. Anudhammanti sīlavisuddhiādipaṭipadādhammaṃ. Athavā dhammassāti nibbānadhammassa. Anudhammanti ariyamaggaphaladhammaṃ. Na ca maṃ dhammādhikaraṇanti dhammadesanāhetu na ca maṃ vihesesi yathānusiṭṭhaṃ paṭipannattā. Yo hi satthu santike dhammaṃ sutvā kammaṭṭhānaṃ vā gahetvā yathānusiṭṭhaṃ na paṭipajjati, so satthāraṃ viheseti nāma. Yaṃ sandhāya vuttaṃ "vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme"ti. 2- Athavā na camaṃ dhammādhikaraṇanti na ca imaṃ dhammādhikaraṇaṃ. Idaṃ vuttaṃ hoti:- vaṭṭadukkhato niyyānahetubhūtaṃ imaṃ mama sāsanadhammaṃ supaṭipannattā na viheseti. Duppaṭipanno hi sāsanaṃ bhindanto satthu dhammasarīre pahāraṃ deti nāma. @Footnote: 1 Sī. pañcabhavuppatti, cha.Ma. pecca bhavuppatti @2 vi.mahā. 4/9/9, Ma.mū. 12/283/244, Ma.Ma. 13/339/321

--------------------------------------------------------------------------------------------- page102.

Ayampana sammāpaṭipattiṃ matthakaṃ pāpetvā anupādisesāya nibbānadhātuyā parinibbāyi. Tena vuttaṃ "parinibbuto bhikkhave bāhiyo dārucīriyo"ti. Etamatthaṃ viditvāti etaṃ therassa bāhiyassa anupādisesāya nibbānadhātuyā parinibbutabhāvaṃ, tathā parinibbutānañca khīṇāsavānaṃ gatiyā pacurajanehi 1- dubbiññeyyabhāvaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ patiṭṭhitaparinibbānānubhāvadīpakaṃ udānaṃ udānesi. Tattha yatthāti yasmiṃ nibbāne 2- āpo ca na gādhati, paṭhavī ca tejo ca vāyo ca na gādhati na patiṭṭhāti. Kasmā? nibbānassa asaṅkhatasabhāvattā. Na hi tattha saṅkhatadhammānaṃ lesopi sambhavati. Sukkāti sukkavaṇṇatāya 3- sukkāti laddhanāmā gahanakkhattārakā. Na jotantīti na bhāsanti. Ādicco nappakāsatīti tīsu dīpesu ekasmiṃ khaṇe ālokapharaṇasamattho ādiccopi ābhāvasena 4- na dippati. 5- Na tattha candimā bhātīti satipi bhāsurabhāve 6- kantasītalakiraṇo candopi tasmiṃ nibbāne abhāvato eva attano juṇhaviddhaṃsanena 7- na virocati. Yadi tattha candimasūriyādayo natthi, lokantaro viya niccandhakārameva taṃ bhaveyyāti āsaṅkaṃ sandhāyāha "tamo tattha na vijjatī"ti. Sati hi rūpagate 8- tamo nāma na siyā. Yadā ca attanā vedi, muni monena brāhmaṇoti catusaccamunanato monanti laddhanāmena maggañāṇena kāyamoneyyādīhi ca samannāgatattā "munī"ti laddhanāmo ariyasāvakabrāhmaṇo teneva monasaṅkhātena paṭivedhañāṇena yadā yasmiṃ kāle aggamaggakkhaṇe attanā sayameva anussavādike pahāya @Footnote: 1 Sī. puthujjanehi 2 Sī. yassaṃ nibbānadhātuyaṃ 3 ka. sukkabharatāya @4 Sī. abhāvena 5 cha.Ma. na dibbati 6 Sī. sātabhāve @7 cha.Ma. juṇhāvibhāsanena 8 Sī.,cha.Ma. rūpābhāve

--------------------------------------------------------------------------------------------- page103.

Attapaccakkhaṃ katvā nibbānaṃ vedi paṭivijjhi. "avedī"tipi pāṭho, aññasīti attho. Atha rūpā arūpā ca, sukhadukakhā pamuccatīti athāti tassa nibbānassa jānanato pacchā. Rūpāti rūpadhammā, tena pañcavokārabhavo ekavokārabhavo ca gahito hoti. Arūpāti arūpadhammā, tena rūpenāmissīkato arūpabhavo gahito hoti. So "catuvokārabhavo"tipi vuccati. Sukhadukkhāti sabbattha uppajjanakasukhadukkhatopi vaṭṭato. Athavā rūpāti rūpalokapaṭisandhito. Arūpāti arūpalokapaṭisandhito. Sukhadukkhāti kāmāvacarapaṭisandhito. Kāmabhavo hi byāmissasukhadukkho. Evametasmā sakalatopi vaṭṭato accantameva muccatīti gāthādvayenāpi bhagavā "mayhaṃ puttassa evarūpā nibbānagatī"ti dasseti. Dasamasuttavaṇṇanā niṭṭhitā. Niṭṭhitā ca bodhivaggavaṇṇanā. ---------------


             The Pali Atthakatha in Roman Book 26 page 81-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1814&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1814&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=47              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1607              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1604              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1604              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]