ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

                        10. Bahiyasuttavannana
      [10] Dasame bahiyoti tassa namam. Daruciriyoti darumayaciro. Supparaketi 3-
evamnamake pattane vasati. Ko panayam bahiyo, kathanca daruciriyo 4- ahosi,
katham supparake pattane pativasatiti?
      tatrayam anupubbikatha:- ito kira kappasatasahassamatthake
padumuttarasammasambuddhakale eko kulaputto hamsavatinagare dasabalassa dhammadesanam
sunanto sattharam ekam bhikkhum khippabhinnanam etadagge thapentam disva
"maha vatayam 5- bhikkhu, yo satthara evam etadagge thapiyati, aho vatahampi
anagate evarupassa sammasambuddhassa sasane pabbajitva satthara edise
thane etadagge thapetabbo bhaveyyam yathayam bhikkhu"ti tam thanantaram patthetva
tadanurupam adhikarakammam katva yavajivam punnam katva saggaparayano hutva
devamanussesu samsaranto kassapadasabalassa sasane pabbajitva paripunnasilo
samanadhammam karonatova jivitakkhayam patva devaloke nibbatti. So ekam buddhantaram
devaloke vasitva imasmim buddhuppade bahiyaratthe kulagehe patisandhim ganhi,
tam bahiyaratthe jatatta bahiyoti sanjanimsu. So vayappatto gharavasam
vasanto vanijjatthaya bahunam bhandanam navam puretva samuddam pavisitva
aparaparam sancaranto satta vare saddhimyeva parisaya attano 6- nagaram upaganchi.
@Footnote: 1 khu.dha. 25/176/48                2 khu.dha. 25/306/69
@3 Ma. suppadaketi, khu.u. 25/10/101   4 Ma.,ka. daruciradharo
@5 Ma. labha vatayam, ka. ularo vatayam
@6 Si. siddhatthova attano, ka.siddhiyatro ca attano
      Atthamavare pana "suvannabhumim gamissami"ti aropitabhando navam abhiruhi.
Nava mahasamuddam ajjhogahetva icchitappadesam appatvava samuddamajjhe
vipanna. Mahajano macchakacchapabhakkho ahosi. Bahiyo pana ekam navaphalakam
gahetva taranto umivegena mandamandam khipamano sattame divase supparakapattanasamipe
tiram papuni. So vatthanam bhassitva 1- samudde patitatta jatarupeneva
samuddatire nipanno parissamam vinodetva assasamattam labhitva utthaya
lajjaya gumbantaram pavisitva acchadanam 2- annam kinci apassanto akkanalani
chinditva vakehi palivethetva nivasanaparupanani 3- katva acchadesi. Keci
pana "daruphalakani vijjhitva vakena avunitva nivasanaparupanam katva
acchadesi"ti vadanti. Evam sabbathapi darumayaciradharitaya "daruciriyo"ti
purimavoharena "bahiyo"ti ca pannayittha.
      Tam ekam kapalam gahetva vuttaniyamena supparakapattane pindaya carantam
disva manussa cintesum "sace loke arahanto nama honti, evamvidhehi
bhavitabbam, kinnu kho ayam ayyo vattham diyamanam ganheyya, udahu appicchataya
na ganheyya"ti vimamsanta nanadisahi vatthani upanesum. So cintesi "sacaham
imina niyamena nagamissam, nayime evam mayi pasideyyum, yannunaham imani
patikkhipitva iminava niharena vihareyyam, evam me labhasakkaro uppajjissati"ti.
So evam cintetva kohanne thatva vatthani na patigganhi. Manussa "aho
appiccho vatayam ayyo"ti bhiyyoso mattaya pasannamanasa mahantam
sakkarasammanam karimsu.
      Sopi bhattakiccam katva aviduratthane ekam devayatanam agamasi. Mahajano
tena saddhim eva gantva tam devayatanam patijaggitva adasi. So "ime mayham
@Footnote: 1 Ma. galitva  2 ka. kopinacchadanam
@3 cha.Ma. nivasanapavuranani, evamuparipi
Ciradharanamatte pasiditva evamvidham sakkarasammanam karonti, etesam maya
ukkatthavuttina bhavitum vattati"ti sallahukaparikkharo appicchova hutva vihasi.
"araha"ti pana tehi sambhaviyamano "araha"ti attanam amanni, uparupari
cassa sakkaragarukaro abhivaddhi, labhi ca ahosi ularanam paccayanam. Tena
vuttam "tena kho pana samayena bahiyo daruciriyo supparake pativasati samuddatire
sakkato hoti 1- garukato"tiadi.
      Tattha sakkatoti sakkaccam adarena upatthanavasena sakkato. Garukatoti
gunavisesayuttoti adhippayena pasanacchattam viya garukaranavasena garukato.
Manitoti manasa sambhavanavasena manito. Pujitoti pupphagandhadihi pujavasena
pujito. Apacitoti abhippasannacittehi maggadanaasanabhiharanadivasena apacito.
Labhi civara .pe. Parikkharananti panitappanitanam uparupari upaniyamananam
civaradinam catunnam paccayanam labhanavasena labhi.
      Aparo nayo:- sakkatoti sakkarappatto. Garukatoti garukarappatto.
Manitoti bahumanito manasa piyayito ca. Pujitoti catupaccayabhipujaya pujito.
Apacitoti apacayanappatto. Yassa hi cattaro paccaye sakkatva suabhisankhate
panitappanite denti, so sakkato. Yasmim garubhavam paccupatthapetva denti, so
garukato, yam manasa piyayanti bahumannanti ca, so manito. Yassa sabbametam 2-
pujanavasena karonti, so pujito. Yassa abhivadanapaccutthananjalikammadivasena
paramanipaccakaram karonti, so apacito. Bahiyassa pana te
sabbametam 2- akamsu. Tena vuttam "bahiyo daruciriyo supparake pativasati
sakkato"tiadi. Ettha ca civaram so agganhantopi "ehi bhante imam vattham
patigganhahi"ti upanamanavasena civarassapi "labhi"tveva vutto.
@Footnote: 1 cha.Ma. ayam patho na dissati  2 cha.Ma. sabbampetam
      Rahogatassati rahasi gatassa. Patisallinassati ekibhutassa bahuhi manussehi
"araha"ti vuccamanassa tassa idani vuccamanakarena cetaso parivitakko
udapadi cittassa micchasankappo uppajji. Katham? ye kho keci loke
arahanto va arahattamaggam va samapanna, aham tesam annataroti. Tassattho:-
ye imasmim sattaloke kilesarinam hatatta pujasakkaradinanca arahabhavena
arahanto, ye kilesarinam 1- hananena arahattamaggam samapanna, tesu aham ekoti.
      Puranasalohitati purimasmim bhave salohita bandhusadisa 2- ekato
katasamanadhamma devata. Keci pana "puranasalohitati puranakale bhavantare
salohita matubhuta eka devata"ti vadanti, tam atthakathayam patikkhipitva
purimoyevattho gahito.
      Pubbe kira kassapadasabalassa sasane osakkamane samaneradinam
vippakaram disva satta bhikkhu samvegappatta "yava sasanam na antaradhayati, tava
attano patittham karissama"ti suvannacetiyam vanditva arannam pavittha ekam
pabbatam disva "jivite salaya nivattantu, niralaya imam pabbatam abhiruhantu"ti
vatva nissenim bandhitva sabbe tam pabbatam abhiruyha nissenim patetva
samanadhammam karimsu. Tesu samghatthero ekarattatikkameneva arahattam papuni. So
uttarakuruto pindapatam anetva te bhikkhu aha "avuso ito pindapatam
paribhunjatha"ti. Te "tumhe bhante attano anubhavena evam akattha, mayampi
sace tumhe viya visesam nibbattessama, sayameva aharitva bhunjissama"ti
bhunjitum na icchimsu. Tato dutiyadivase dutiyatthero anagamiphalam papuni, sopi
tatheva pindapatamadaya tattha gantva itare nimantesi, tepi tatheva patikkhipimsu.
@Footnote: 1 ka. va tesam kilesarinam  2  Si. purimasmim bhave lohitabaddhaparisa
Tesu arahattappatto parinibbayi, anagami suddhavasabhumiyam nibbatti. Itare
pana panca jana ghatenta vayamantapi visesam nibbattetum nasakkhimsu. Te
asakkonta tattheva parisussitva devaloke nibbatta ekam buddhantaram
devesuyeva samsaritva imasmim buddhuppade devalokato cavitva tattha tattha
kulaghare nibbattimsu. Tesu hi eko pukkusati 1- raja ahosi, eko kumarakassapo,
eko dabbo mallaputto, eko sabhiyo  paribbajako, eko bahiyo daruciriyo.
Tattha yo so anagami brahmaloke nibbatto, tam sandhayetam vuttam "puranasalohita
devata"ti. Devaputtopi hi devadhita viya devo eva devatati katva
devatati vuccati "athakho annatara devata"tiadisu viya. Idha pana brahma
devatati adhippeto.
      Tassa hi brahmuno tattha nibbattasamanantarameva attano brahmasampattim
oloketva agatatthanam avajjentassa sattannam jananam pabbatam aruyha
samanadhammakaranam, tatthekassa parinibbutabhavo, anagamiphalam patva attano ca
ettha nibbattabhavo upatthasi. So "kattha nu kho itare panca jana"ti
avajjento kamavacaradevaloke tesam nibbattabhavam natva aparabhage kalanukalam
"kinnu kho karonti"ti tesam pavattim oloketiyeva. Imasmim pana kale "kaham
nu kho"ti avajjento bahiyam supparakapattanam upanissaya daruciradharim
kohannena jivikam kappentam disva "ayam maya saddhim pubbe nissenim
bandhitva pabbatam abhiruhitva samanadhammam karonto atisallekhavuttiya jivite
anapekkho arahatapi abhatam pindapatam aparibhunjitva idani sambhavanadhippayo
anarahava arahattam patijanitva vicarati labhasakkarasilokam nikamayamano,
dasabalassa ca nibbattabhavam na janati, handa nam samvejetva buddhuppadam
@Footnote: 1 cha.Ma. pakkusati
Janapessami"ti tavadeva brahmalokato otaritva rattibhage supparakapattane
daruciriyassa 1- sammukhe paturahosi. Bahiyo attano vasanatthane ularobhasam
disva "kinnu kho etan"ti bahi nikkhamitva olokento akase thitam
mahabrahmanam disva anjalimpaggayha "ke tumhe"ti pucchi. Athassa so brahma
"ahante poranakasahayo tada anagamiphalam patva brahmaloke nibbatto,
tvampana kinci visesam nibbattetum asakkonto tada puthujjanakalakiriyam katva
samsaranto idani titthiyavesadhari anarahava samano `araha ahan'ti imam laddhim
gahetva vicarasiti natva agato, neva kho tvam bahiya araha, patinissajjetam
papakam ditthigatam, ma te ahosi digharattam ahitaya dukkhaya, sammasambuddho
loke uppanno. So hi bhagava araha, gaccha nam payirupasassu"ti aha. Tena
vuttam "athakho bahiyassa daruciriyassa puranasalohita devata"tiadi.
      Tattha anukampikati anuggahasila karunadhika. Atthakamati hitakama
mettadhika. Purimapadena cettha bahiyassa dukkhapanayanakamatam tassa devataya
dasseti, pacchimena hitupasamharam. Cetasati attano cittena, cetosisena cettha
cetopariyananam gahitanti veditabbam. Cetoparivitakkanti tassa cittappavattim.
Annayati janitva. Tenupasankamiti veyyathapi nama balava puriso saminjitam
va baham pasareyya, pasaritam va baham saminjeyya, evameva brahmaloke
antarahito bahiyassa purato patubhavanavasena upasankami. Etadavocati "ye kho
keci loke arahanto va"tiadipavattamicchaparivitakkam bahiyam sahodham 2- coram
ganamhanto viya "neva kho tvam bahiya araha"tiadikam etam idani vuccamanam
vacanam brahma avoca. Neva kho tvam bahiya arahati etena tada bahiyassa
asekkhabhavam patikkhipati, napi arahattamaggam va samapannoti etena sekkhabhavam,
@Footnote: 1 ka. daruacirikassa  2 Si. sabhandam
Ubhayenapissa anariyabhavameva dipeti. Sapi te patipada natthi, yaya tvam araha
va assa arahattamaggam va samapannoti imina panassa kalyanaputhujjanabhavampi
patikkhipati. Tattha patipadati silavisuddhiadayo cha visuddhiyo. Patipajjati etaya
ariyamaggeti patipada. Assati bhaveyyasi.
      Ayancassa arahattadhimano kim nissaya uppannoti? "appicchataya
Santutthitaya sallekhataya digharattam katadhikaratta tadangappahanavasena kilesanam
vihatatta arahattadhimano uppanno"ti keci vadanti. Apare panahu "bahiyo
pathamadijjhanacatukkalabhi, tasmassa vikkhambhanappahanena kilesanam asamudacarato
arahattadhimano uppajjati"ti. Tadubhayampi tesam matimattameva "sambhavanadhippayo
labhasakkarasilokam nikamayamano"ti ca atthakathayam agatatta. Tasma
vuttanayenevettha attho veditabbo.
      Atha bahiyo akase thatva kathentam mahabrahmanam oloketva cintesi
"aho bhariyam vata kammam, yamaham arahati cintesim, ayanca `arahattagamini
patipadapi te natthi'ti vadati, atthi nu kho loke koci araha"ti. Atha nam pucchi.
Tena vuttam "atha ke carahi devate 1- loke arahanto va arahattamaggam va
samapanna"ti.
      Tattha athati puccharambhe nipato. Ke carahiti ke etarahi. Loketi okasaloke
ayam hettha adhippayo:- bhajanalokabhute sakalajambudipatale kasmim thane 2-
arahanto va arahattamaggam va samapanna etarahi viharanti, yattha mayante
upasankamitva tesam ovade thatva vattadukkhato muncissamati. Uttaresuti
supparakapattanato pubbuttaradisabhagam sandhaya vuttam.
@Footnote: 1 Ma. sadevake  2 Ma. asukasmim thane
      Arahanti   arakatta araham. Araka hi so sabbakilesehi suviduravidure
thito maggena savasananam kilesanam viddhamsitatta. Arinam va hatatta araham.
Bhagavata hi kilesarayo anavasesato ariyamaggena hata samucchinnati. Aranam va
hatatta araham. Yanca avijjabhavatanhamayanabhi punnadiabhisankhararam jaramarananemi
asavasamudayamayena akkhena vijjhitva tibhavarathe samayojitam anadikalappavattam
samsaracakkam, tassanena bodhimande viriyapadehi silapathaviyam patitthaya saddhahatthena
kammakkhayakarananapharasum gahetva sabbepi ara hata vihata viddhamsitati. Arahatiti
va araham. Bhagava hi sadevake loke aggadakkhineyyatta ulare civaradipaccaye
pujavisesanca arahati. Rahabhavato va araham. Tathagato hi sabbaso
samucchinnaragadikilesatta papakilesassapi asambhavato papakarane rahabhavatopi arahanti
vuccati.
      Samma samanca sabbadhammanam buddhatta sammasambuddho. Bhagava hi
abhinneyye dhamme abhinneyyato, parinneyye dhamme parinneyyato, pahatabbe
dhamme pahatabbato, sacchikatabbe dhamme sacchikatabbato, bhavetabbe bhavetabbato
abhisambujjhi. Vuttanhetam:-
             "abhinneyyam abhinnatam      bhavetabbanca bhavitam
              pahatabbam pahinamme       tasma buddhosmi brahmana"ti 1-
      apica kusale dhamme anavajjasukhavipakato, akusale dhamme
savajjadukkhavipakatotiadina sabbattikadukadivasena 2- ayamattho netabbo. Iti
aviparitam sayambhunanena sabbakarato sabbadhammanam abhisambuddhatta sammasambuddhoti
ayamettha sankhePo. Vittharo pana visuddhimagge 3- agatanayeneva veditabbo.
Arahattayati aggaphalapatilabhaya. Dhammam desetiti adikalyanadigunavisesayuttam
@Footnote: 1 khu.su. 25/564/448,Ma.Ma. 13/399/385  2 Si. sabbakaravasena
@3 visudadhi. 1/258 (sya)
Siladipatipadadhammam samathavipassanadhammameva va veneyyajjhasayanurupam upadisati
katheti.
      Samvejitoti "dhiratthu vata bho puthujjanabhavassa, yenaham anarahava samano
arahati amannim, sammasambuddhanca loke uppajjitva dhammam desentam na janim,
dujjanam kho panid jivitam, dujjanam maranan"ti samvegamapadito, devatavacanena
yathavuttenakarena samviggamanasoti attho. Tavadevati tasmimyeva khane. Supparaka
pakkamiti buddhoti namasavanena 1- uppannaya buddharammanaya pitiya samvegena
ca codiyamanahadayo supparakapattanato savatthim uddissa pakkanto. Sabbattha
ekarattiparivasenati sabbasmim magge ekarattivaseneva agamasi. Supparakapatkanato
hi savatthi visayojanasate hoti, tancayam ettakam addhanam ekarattivasena
agamasi. Yatha supparakato nikkhanto, tadaheva savatthim sampattoti.
      Kathampanayam evam agamasi? devatanubhavena, "buddhanubhavena"tipi vadanti.
"sabbattha ekarattiparivasena"ti pana vuttatta maggassa ca visayojanasatikatta
antaramagge gamanigamarajadhanisu yattha yattha rattiyam vasati, tattha tattha dutiyam
arunam anutthapetva sabbattha ekarattivaseneva savatthim upasankamiti ayamattho
dipito hotiti. Nayidam evam datthabbam. Sabbasmimpi 2- visayojanasatike magge
ekarattivasenati issa atthassa adhippetatta. Ekarattimattam so sakalasmim
tasmim magge vasitva pacchimadivase pubbanhasamaye savatthim anuppattoti.
      Bhagavapi bahiyassa agamanam natva "na tavassa indriyani paripakam
gatani. Khanantare pana paripakam gamissanti"ti tassa indriyanam paripakam
agamayamano mahabhikkhusamghaparivuto tasmim khane savatthim pindaya pavisi. So ca
@Footnote: 1 cha.Ma. namampi savanena  2 cha.Ma. sabbasmim
Jetavanam pavisitva bhuttapatarase kayalasiyavimocanattham abbhokase cankamante
sambahule bhikkhu passitva "kaham nu kho etarahi bhagava"ti pucchi. Bhikkhu "bhagava
savatthim pindaya pavititho"ti vatva pucchimsu "tvam pana kuto agato"ti.
Supparakapattanato agatomhiti. Duratosi agato, nisida tava pade dhovitva makkhetva
thokam vissamahi, agatakale sattharam dakkhasiti. "ahambhante attano jivitantarayam
na janami, ekarattenevamhi 1- katthacipi ciram atthatva anisiditva visayojanasatikam
maggam agato, sattharam passitvava vissamissami"ti vatva taramanarupo savatthim
pavisitva anopamaya buddhasiriya virocamanam bhagavantam passi. Tena vuttam "tena
kho pana samayena sambahula bhikkhu abbhokase cankamanti. Athakho bahiyo
daruciriyo yena te bhikkhu tenupasankami"tiadi.
      Tattha kahanti kattha. Nuti samsaye, khoti padapurane, kasmim nu kho
padeseti attho. Dassanakamamhati datthukama amha. 2- Mayam hi tam bhagavantam andho
viya cakkhum, badhiro viya sotam, mugo viya kalyanavakkaranam, hatthapadavikalo viya
hatthapade, daliddo viya dhanasampadam, 3- kantaraddhanam patipanno viya khemantabhumim,
rogabhibhuto viya arogyam, mahasamudde bhinnanavo viya mahakullam passitum
upasankamitunca icchamati dasseti. Taramanarupoti taramanakaro.
      Pasadikanti battimsamahapurisalakkhanaasitianubyanjanabyamappabhaketumalalankataya
samantapasadikaya attano sarirasobhasampattiya rupakayadassanabyavatassa
janassa sabbabhagato pasadavaham. Pasadaniyanti dasabalacatuvesarajjachaasadharananana-
attharasaavenikabuddhadhammappabhutiaparimanagunaganasamannagataya dhammakayasampattiya
sarikkhakajanassa pasadaniyam pasiditabbayuttam pasadaraham va. Santindriyanti
@Footnote: 1 ka. katipayadivasehi  2 ka. dassanakamati datthukama  3 Si. ratanasampadam
Cakkhvadipancindriyalolabhavapagamanena vupasantapancindriyam. Santamanasanti chatthassa
manindriyassa nibbisevanabhavupagamanena vupasantamanasam. Uttamadamathasamathamanuppattanti
lokuttarapannavimutticetovimuttisankhatam uttamam damatham samathanca anuppatva
adhigantva thitam. Dantanti suparisuddhakayasamacarataya ceva hatthapadakukkuccabhavato
davadiabhavato 1- ca kayena dantam. Guttanti suparisuddhavacisamacarataya ceva
niratthakavacabhavato davadiabhavato 2- ca vacaya guttam. Yatindriyanti
suparisuddhamanosamacarataya ariyiddhiyogena abyavataappatisankhanupekkhabhavato ca
manindriyavasena yatindriyam. Naganti chandadivasena agamanato, pahinanam ragadikilesanam
punanagamanato, kassacipi agussa sabbathapi akaranato, punabbhavassa ca agamanatoti imehi
karanehi nagam. Ettha ca pasadikanti imina rupakayena bhagavato pamanabhutatam
dipeti, pasadaniyanti imina dhammakayena, santindriyantiadina sesehi
pamanabhutatam dipeti. Tena catuppamanike lokasannivase anavasesato sattanam
bhagavato pamanabhavo pakasitoti veditabbo.
      Evambhutanca bhagavantam antaravithiyam gacchantam disva "cirassam vata me
sammasambuddho dittho"ti hatthatuttho pancavannaya pitiya nirantaram phutthasariro
pitivippharitavivataniccalalocano ditthatthanato patthaya onatasariro bhagavato
sarirappabhavemajjham ajjhogahetva tattha nimmujjanto bhagavato samipam upasankamitva
pancapatitthitena vanditva bhagavato pade sambahanto paricumbanto "desetu
me bhante bhagava dhamman"ti aha. Tena vuttam "bhagavato pade sirasa
nipatitva bhagavantam etadavoca `desetu me bhante bhagava dhammam, desetu sugato
dhammam, yam mamassa digharattam hitaya sukhaya"ti.
@Footnote: 1 Si. tadibhavato  2 Si. davaravabhavato
      Tattha sugatoti sobhanagamanatta, sundaram thanam gatatta, sammagatatta,
sammagadatta sugto. Gamanampi hi gatanti vuccati, tanca bhagavato sobhanam parisuddham
anavajjam. Kim pana tanti? ariyamaggo. Tena hesa gamanena khemam disam asajjamano
gato, annepi gametiti sobhanagamanatta sugato. Sundarancesa thanam amatam nibbanam
gatoti sundaram thanam gatatta sugato. Samma ca gatatta sugato tena tena
maggena pahine kilese puna apaccagamanato. Vuttanhetam:-
           "sotapattimaggena ye kilesa pahina, te kilese na
        puneti na pacceti na paccagacchatiti sugato. Sakadagami .pe.
        Arahattamaggena .pe. Na paccagacchatiti sugato"ti. 1-
      Athava samma gatattati tisupi avatthasu sammapatipattiya gatatta,
supatipannattati attho. Dipankarapadamulato hi patthaya yava mahabodhimanda, tava
samatimsaparamipuritaya sammapatittiya natatthacariyaya lokatthacariyaya buddhatthacariyaya
kotim papunitva sabbalokassa hitasukhameva paribruhanto sassatam ucchedam kamasukham
attakilamathanti ime ante anupagacchantiya anuttaraya bojjhangabhavanasankhataya
majjhimaya patipadaya ariyasaccesu tato param samadhigatadhammadhipateyyo 2-
sabbasattesu avisayaya sammapatipattiya ca gato patipannoti evampi sammagatatta
sugato. Samma cesa gadati yuttatthane yuttameva vacam bhasatiti sugato. Vuttampi
cetam:-
           "kalavadi bhutavadi atthavadi vinayavadi nidhanavatim vacam
        bhasita kalena sapadesam pariyantavatim atthasanhitan"ti. 3-
@Footnote: 1 khu. cula. 30/192/99  2 Si. samadhigatadhammadhipateyyaya 3 di.Si. 9/9/5,
@Ma.u. 14/14/13
      Aparampi vuttam:-
           "ya sa vaca abhuta ataccha anatthasanhita, ya ca
        paresam appiya amanapa, na tathagato tam vacam bhasati"tiadi. 1-
      Evam samma gadattapi sugato.
      Yam mamassa digharattam hitaya sukhayati yam dhammassa upadisanam cirakalam mama
jhanavimokkhadihitaya tadadhigantabbasukhaya ca siya. Akalo kho tava bahiyati
tava dhammadesanaya na tava kaloti attho. Kim pana bhagavato sattahitapatipattiya
akalopi nama atthi, 2- yato bhagava kalavaditi? vuccate:- kaloti cettha
veneyyanam indriyaparipakakalo adhippeto. Yasma pana tada bahiyassa attano
indriyanam paripakkaparipakkabhavo dubbinneyyo, tasma bhagava tam avatva
attano antaravithiyam thitabhavamassa karanam apadisanto "antaragharam pavitthamha"ti
aha. Dujjananti dubbinneyyam. Jivitantarayananti jivitassa antarayakaradhammanam
vattanam avattanam vati vattukamo sambhamavasena "jivitantarayanan"ti aha. Tatha
hi anekapaccayapatibaddhavuttijivam anekarupa ca tadantaraya. 3- Vuttam hi:-
         "ajjeva kiccamatappam      ko janna maranam suve
          na hi no sangarantena     mahasenena maccuna"ti. 4-
      Kasma panayam jivitantarayameva tava purakkharoti? nimittannutaya
aditthakosallena va"ti 5- keci. Apare "devataya santike jivitantarayassa
sutatta"ti vadanti. Antimabhavikatta pana upanissayasampattiya codiyamano evamaha.
Na hi tesam appattarahattanam jivitakkhayo hoti. Kim pana karana bhagava tassa
@Footnote: 1 Ma.Ma. 13/86/63  2 Ma. natthi  3 Si. badhakantaraya
@4 Ma.u. 14/272/241  5 aritthakosallalena cati (?)
Dhammam desetukamova dvikkhattum patikkhipi? evam kirassa ahosi "imassa mam
ditthakalato patthaya sakalasariram pitiya nirantaram phuttham, 1- atibalava pitivego,
dhammam sutvapi na tava sakkhissati pativijjhitum. Yava pana majjhattupekkha santhati,
tava titthatu, visayojanasatam maggam agatatta darathopissa kaye balava, sopi tava
patipassambhatu"ti. Tasma dvikkhattum patikkhipi. Keci pana "dhammassavane adarajananattham
bhagava evamakasi"ti vadanti. Tatiyavaram yacito pana majjhattupekkham darathapatipassaddhim
paccupatthitancassa jivitantarayam disva "idani dhammadesanaya kalo"ti cintetva
"tasma tiha"tiadina 2- dhammadesanam arabhi.
      Tattha tasmati yasma tvam ussukkajato hutva ativiya mam yacasi, yasma
va jivitantarayanam dujjanatam vadasi, indriyani ca te paripakam gatani, tasma.
Tihati nipatamattam. Teti taya. Evanti idani vattabbakaram vadati.
      Sikkhitabbanti adhisilasikkhadinam tissannampi sikkhanam vasena sikkhanam
katabbam. Yada pana sikkhitabbam, tam dassento "ditthe ditthamattam
bhavissati"tiadimaha.
      Tattha ditthe ditthamattanti rupayatane cakkhuvinnanena ditthamattam. Yatha
hi cakkhuvinnanam rupe rupamattameva passati, na aniccadisabhavam, evam sesam.
Cakkhudvarikavinnanena hi me ditthamattameva bhavissatiti sikkhitabbanti attho. Athava
ditthe dittham nama cakkhuvinnanena rupavijanananti attho. Mattanti pamanam.
Dittha matta etassati ditthamattam, cakkhuvinnanamattameva cittam bhavissatiti
attho. Idam vuttam hoti:- yatha apathagate rupe cakkhuvinnanam na rajjati na dussati
na muyhati, evam ragadivirahena cakkhuvinnanamattameva 3- me javanam bhavissati,
cakkhuvinnanappamaneneva javanam thapessamiti.
@Footnote: 1 cha.Ma. phutam  2 khu.u. 25/10/102  3 Si..Ma.,ka. cakkhuvinnanena rajjanamattameva
      Athava dittham nama cakkhuvinnanena dittham rupam, ditthamattam nama tatheva
uppannam sampaticchanasantiranavotthabbanasankhatam cittattayam. Yatha tam na rajjati
na dussati na muyhati, evam apathagate rupe teneva sampaticchanadippamanena
javanam uppadessami, nahantam pamanam atikkamitva rajjanadivasena uppajjitum
dassamiti evamettha attho veditabbo. 1- Eseva nayo sutamute. Mutanti ca
tadarammanavinnanehi saddhim gandharasaphotthabbayatanam veditabbam. Vinnate
vinnatamattanti ettha pana vinnatam nama manodvaravajjanena vinnatarammanam.
Tasmim vinnate vinnatamattanti avajjanappamanam. Yatha avajjanam na rajjati na
dussati na muyhati, evam rajjanadivasena ca uppajjitum adatva avajjanappamaneneva
cittam thapessamiti ayamettha attho. Evanhi te bahiya sikkhitabbanti
evam imaya patipadaya taya bahiya tissannam sikkhanam anuvattanavasena sikkhitabbam.
      Iti bhagava bahiyassa sankhittarucitaya 2- chahi vinnanakayehi saddhim
chalarammanabhedabhinnam vipassanaya visayam ditthadihi catuhi kotthasehi vibhajitva
tatthassa natatiranaparinnam dasseti. Katham? ettha hi rupayatanam passitabbatthena
dittham nama, cakkhuvinnanam pana saddhim tamdvarikavinnanehi dassanatthena, tadubhayampi
yathapaccayam pavattamanam dhammamattameva, na ettha koci katta va kareta va,
yato tam hutva abhavatthena aniccam, udayabbayapatipilanatthena dukkham,
avasavattanatthena anattati kuto tattha panditassa rajjanadinam okasoti. Ayam
hettha 3- adhippayo sutadisupi.
      Idani natatiranaparinnasu patitthitassa upari saha maggamalena 4- pahanaparinnam
dassetum "yato kho te bahiya"tiadi araddham. Tattha yatoti yada,
@Footnote: 1 cha.Ma. datthabbo  2 Si. cittarucitaya
@3 cha.Ma. ayamettha  4 Si. uparibhagena, ka. upari saha malena
Yasma va. Teti tava. Tatoti tada, tasma va. Tenati tena ditthadina,
ditthadipatibaddhena ragadinava. Idam vuttam hoti:- bahiya tava yasmim kale
yena va karanena ditthadisu maya vuttavidhim patipajjantassa aviparitasabhavavabodhena
ditthadimattam bhavissati, tasmim kale tena va karanena ditthadipatibaddhena
ragadina saha na bhavissasi, ratto va duttho va mulho va na bhavissasi,
pahinaragadikatta tena va ditthadina saha patibaddho na bhavissasiti. Tato
tvam bahiya na tatthati yada yasma va tvam tena ragena va ratto dosena
va duttho mohena va mulho na bhavissasi, tada tasma va tvam tattha
ditthadike na bhavissasi, tasmim ditthe va sutamutavinnate va "etam mama,
esohamasmi, eso me atta"ti tanhamanaditthihi allino patitthito na
bhavissasi. Ettavata pahanaparinnam matthakam papetva khinasavabhumi dassita.
      Tato tvam bahiya nevidha na huram na ubhayamantarenati yada tvam bahiya
tena ragadina tattha ditthadisu patibaddho na bhavissasi, tada tvam neva
idhaloke na paraloke na ubhayatthapi. Esevanto dukkhassati kilesadukkhassa ca
vattadukkhassa ca ayameva hi anto ayam paricchedo 1- parivatumabhavoti ayameva hi
ettha attho. Ye pana "ubhayamantarena"ti padam gahetva antarabhavam nama
icchanti, tesam tam miccha. Antarabhavassa hi bhavo abhidhamme patikkhittoyeva.
Antarenati vacanam pana vikappantaradipanam, tasma ayamettha attho "neva idha na
huram aparo vikappo na ubhayan"ti.
      Athava antarenati vacanam pana vikappantarabhavadipanam, tassattho "neva
idha na huram ubhayamantare pana na annam thanam atthi"ti. Yepi ca
@Footnote: 1 cha.Ma. ayam patho na dissati
"antaraparinibbayi sambhavesi"ti ca imesam suttapadanam attham ayoniso gahetva
"atthiyeva antarabhavo"ti vadanti, tepi yasma avihadisu tattha tattha ayuvemajjham
anatikkamitva antara aggamaggadhigamena anavasesakilesaparinibbanena
parinibbayatiti antaraparinibbayi, na antarabhavabhutoti purissa suttapadassa attho.
Pacchimassa ca ye bhuta eva, na bhavissanti, te khinasava purimapade bhutati
vutta. Tabbiruddhataya sambhavamesantiti sambhavesino, appahinabhavasamyojanatta
sekkha puthujjana ca. Catusu va yonisu andajajalabujasatta yava andakosam
vatthikosanca na bhindanti, tava sambhavesi nama, andakosato vatthikosato ca
bahi nikkhanta bhuta nama. Samsedaja opapatika ca pathamacittakkhane sambhavesi
nama, dutiyacittakkhanato patthaya bhuta nama. Yena va iriyapathena jayanti,
yava tato annam na papunanti, tava sambhavesino, tato param bhutati attho.
Tasma natthiti patikkhipitabba. Sati hi ujuke palianugate atthe kim
aniddharitasamatthiyena antarabhavena parikappitena payojananti.
      Ye pana "santanavasena pavattamananam dhammanam avicchedena desantaresu
patubhavo dittho, yatha tam vihiadiavinnanakasantane, evam
savinnanakasantanepi avicchedena desantaresu patubhavena bhavitabbam. Ayanca nayo sati
antarabhave yujjati, na annatha"ti yuttim vadanti. Tena hi iddhimato
cetovasippattassa cittanugatikam kayam adhitthahantassa khanena brahmalokato
idhupasankamanena ito va brahmalokagamanena yutti vattabba. Yadi sabbattheva
avicchinnadese dhammanam pavatti icchita, yadipi siya iddhimantanam iddhivisayo
acinteyyoti. Tam idhapi samanam 1- "kammavipako acinteyyo"ti vacanato. 2- Tasma
tam tesam matimattameva. Acinteyyasabhava hi sabhavadhamma, te katthaci paccayavasena
@Footnote: 1 Ma. pamanam  2 ana. catukka. 21/77/91
Vicchinnadese patubhavanti, katthaci avicchinnadese. Tathahi mukhaghosadihi paccayehi
annasmim dese adasapabbatadesadike patibimbapatighosadikam paccayuppannam
nibbattamanam dissati, tasma na sabbam sabbattha upanetabbanti ayamettha
sankhePo. Vittharo pana patibimbassa udaharanabhavasadhanadiko antarabhavakathavicaro
kathavatthupakaranassa 1- tikayam gahetabbo.
      Apare pana "idhati kamabhavo, huranti arupabhavo, ubhayamantarenati
rupabhavo vutto"ti. Anne "idhati ajjhattikayatanani, huranti bahirayatanani,
ubhayamantarenati cittacetasika"ti. "idhati va paccayadhamma, huranti
paccayuppannadhamma, ubhayamantarenati pannattidhamma vutta"ti vadanti. Tam sabbam
atthakathasu natthi. Evam tava "ditthe ditthamattam bhavissati"tiadina ditthadivasena
catudha tebhumakadhamma sangahetabba. Tattha subhasukhaniccaattaggahaparivajjanamukhena
asubhadukkhaniccanattanupassana dassitati hetthimahi visuddhihi saddhim sankhepeneva
vipassana kathita. "tato tvam bahiya na tena"ti imina ragadinam
samucchedassa adhippetatta maggo. "tato tvam bahiya na tattha"ti imina phalam.
"nevidha"tiadina anupadisesa nibbanadhatu kathitati datthabbam. Tena vuttam
"athakho bahiyassa .pe. Asavehi cittam vimucci"ti.
      Imaya sankhittapadaya desanaya tavadevati tasmimyeva khane, na kalantare.
Anupadayati aggahetva. Asavehiti abhavaggam agotrabhum savanato pavattanato
ciraparivasiyatthena madiradiasavasadisataya ca "asava"ti laddhanamehi kamaragadihi.
Vimucciti samucchedavimuttiya ca patipassaddhivimuttiya ca vimucci nissajji. So
hi satthu dhammam sunanto eva silani sodhetva yathaladdham cittasamadhim nissaya
vipassanam patthapetva khippabhinnataya tavadeva sabbasave khepetva saha
@Footnote: 1 abhi. 37/505/305
Patisambhidahi arahattam papuni. So samsarasotam chinditva katavattapariyanto
antimadehadharo hutva ekunavisatiya paccavekkhanasu pavattasu dhammataya
codiyamano bhagavantam pabbajjam yaci. "paripunnante pattacivaran"ti puttho
"na paripunnan"ti aha. Atha nam sattha "tenahi pattacivaram pariyesa"ti vatva
pakkami. Tena vuttam "athakho bhagava .pe. Pakkami"ti.
      So kira kassapadasabalassa sasane visavassasahassani samanadhammam karonto
"bhikkhuna nama attana paccaye labhitva yathadanam karontena attanava
paribhunjitum vattati"ti ekassa bhikkhussapi pattena va civarena va sangaham
nakasi, tenassa ehibhikkhuupasampadaya upanissayo nahosi. Keci panahu "so
kira buddhasunne loke coro hutva dhanukalapam sannayhitva aranne corikam
karonto ekam paccekabuddham disva pattacivaralobhena tam usuna vijjhitva
pattacivaram ganhi, tenassa iddhimayapattacivaram na uppajjissatiti, sattha tam
natva ehibhikkhubhavena pabbajjam na adasi"ti. Tampi pattacivarapariyesanam
caramanam eka dhenu vegena apatanti paharitva jivitakkhayam papesi. Tam sandhaya
vuttam "athakho acirapakkantassa bhagavato bahiyam daruciriyam gavi tarunavaccha
adhipatitva jivita voropesi"ti.
      Tattha acirapakkantassati na ciram pakkantassa bhagavato. Gavi tarunavacchati
eka yakkhini tarunavacchadhenurupa. Adhipatitvati abhibhavitva madditva. Jivita
voropesiti purimasmim attabhave laddhaghatataya ditthamatteneva vericittam
uppadetva singena paharitva jivita voropesi.
      Sattha pindaya caritva katabhattakicco sambahulehi bhikkhuhi saddhim
nagarato nikkhamanto bahiyassa sariram sankaratthane patitam disva bhikkhu
Anapesi "bhikkhave ekasmim gehadvare thatva mancakam aharapetva idam
sariram nagarato niharitva jhapetva thupam karotha"ti, bhikkhu tatha akamsu. Katva
ca pana viharam gantva sattharam upasankamitva attana katakiccam arocetva
tassa abhisamparayam pucchimsu. Atha nesam bhagava tassa parinibbutabhavam acikkhi.
Bhikkhu "tumhe bhante `bahiyo daruciriyo arahattam patto'ti vadatha, kada so
arahattam patto"ti pucchimsu "mama dhammam sutakale"ti ca vutte "kada panassa
tumhehi dhammo kathito"ti. Pindaya carantena ajjeva antaravithiyam thatvati.
Appamattako so bhante tumhehi antaravithiyam thatva kathitadhammo, katham so tavatakena
visesam nibbattesiti. "kim bhikkhave mama dhammam `appam va bahum va'ti paminatha,
anekani gathasahassanipi anatthasanhitani na seyyo, atthanissitampana ekampi
gathapadam seyyo"ti dassento:-
              "sahassampi ce gatha       anatthapadasanhita
               ekam gathapadam seyyo     yam sutva upasammati"ti 1-
dhammapade imam gatham vatva "na kevalam so parinibbanamattena, athakho mama
savakanam bhikkhunam khippabhinnanam aggabhavenapi pujaraho"ti dassento
"etadaggam bhikkhave mama savakanam bhikkhunam khippabhinnanam, yadidam bahiyo
daruciriyo"ti 2- tam ayasmantam etadagge thapesi. Tam sandhaya vuttam "athakho
bhagava savatthiyam pindaya caritva .pe. Parinibbuto bhikkhave bahiyo
daruciriyo"ti.
      Tattha pacchabhattanti bhattakiccato paccha. Pindapatapatikkantoti pinda-
patapariyesanato patinivatto. Padadvayenapi katabhattakiccoti vuttam hoti. Niharitvati
nagarato bahi netva. Jhapethati dahatha. Thupancassa karothati assa bahiyassa
@Footnote: 1 khu.dha. 25/101/35  2 an. ekaka. 20/216/25
Sariradhatuyo gahetva cetiyanca karotha. Tattha karanamaha "sabrahmacari vo bhikkhave
kalakato"ti. Tassattho:- yam tumhe setthatthena brahmam adhisiladipatipattidhammam
sandittham caratha, tam so tumhehi samanam brahmam acariti sabrahmacari
maranakalassa pattiyava kalakato, tasma tam mancakena niharitva jhapetha,
thupancassa karothati.
      Tassa ka gatiti pancasu gatisu tassa katama gati upapattibhavabhuta, gatiti
va nibbatti, ariyo puthujjano vati ka nitthati attho. Abhisamparayoti
pecca bhavasampatti 1- bhavanirodho va. Kincapi tassa thupakarananattiyava
parinibbutabhavo atthato pakasito hoti, ye pana bhikkhu tattakena na janimsu,
te "tassa ka gati"ti pucchimsu. Pakatataram va karapetukama tatha bhagavantam
pucchimsu.
      Panditoti aggamaggapannaya adhigatatta pandena ito gato pavattoti
pandito. Paccapaditi patipajji. Dhammassati lokuttaradhammassa. Anudhammanti
silavisuddhiadipatipadadhammam. Athava dhammassati nibbanadhammassa. Anudhammanti
ariyamaggaphaladhammam. Na ca mam dhammadhikarananti dhammadesanahetu na ca mam vihesesi
yathanusittham patipannatta. Yo hi satthu santike dhammam sutva kammatthanam va
gahetva yathanusittham na patipajjati, so sattharam viheseti nama. Yam sandhaya
vuttam "vihimsasanni pagunam na bhasim, dhammam panitam manujesu brahme"ti. 2-
Athava na camam dhammadhikarananti na ca imam dhammadhikaranam. Idam vuttam hoti:-
vattadukkhato niyyanahetubhutam imam mama sasanadhammam supatipannatta na viheseti.
Duppatipanno hi sasanam bhindanto satthu dhammasarire paharam deti nama.
@Footnote: 1 Si. pancabhavuppatti, cha.Ma. pecca bhavuppatti
@2 vi.maha. 4/9/9, Ma.mu. 12/283/244, Ma.Ma. 13/339/321
Ayampana sammapatipattim matthakam papetva anupadisesaya nibbanadhatuya
parinibbayi. Tena vuttam "parinibbuto bhikkhave bahiyo daruciriyo"ti.
      Etamattham viditvati etam therassa bahiyassa anupadisesaya nibbanadhatuya
parinibbutabhavam, tatha parinibbutananca khinasavanam gatiya pacurajanehi 1-
dubbinneyyabhavam sabbakarato viditva. Imam udananti imam
patitthitaparinibbananubhavadipakam udanam udanesi.
      Tattha yatthati yasmim nibbane 2- apo ca na gadhati, pathavi ca tejo
ca vayo ca na gadhati na patitthati. Kasma? nibbanassa asankhatasabhavatta.
Na hi tattha sankhatadhammanam lesopi sambhavati. Sukkati sukkavannataya 3- sukkati
laddhanama gahanakkhattaraka. Na jotantiti na bhasanti. Adicco nappakasatiti
tisu dipesu ekasmim khane alokapharanasamattho adiccopi abhavasena 4- na
dippati. 5- Na tattha candima bhatiti satipi bhasurabhave 6- kantasitalakirano
candopi tasmim nibbane abhavato eva attano junhaviddhamsanena 7- na
virocati. Yadi tattha candimasuriyadayo natthi, lokantaro viya niccandhakarameva
tam bhaveyyati asankam sandhayaha "tamo tattha na vijjati"ti. Sati hi rupagate 8-
tamo nama na siya.
      Yada ca attana vedi, muni monena brahmanoti catusaccamunanato
monanti laddhanamena maggananena kayamoneyyadihi ca samannagatatta
"muni"ti laddhanamo ariyasavakabrahmano teneva monasankhatena pativedhananena
yada yasmim kale aggamaggakkhane attana sayameva anussavadike pahaya
@Footnote: 1 Si. puthujjanehi  2 Si. yassam nibbanadhatuyam  3 ka. sukkabharataya
@4 Si. abhavena  5 cha.Ma. na dibbati  6 Si. satabhave
@7 cha.Ma. junhavibhasanena  8 Si.,cha.Ma. rupabhave
Attapaccakkham katva nibbanam vedi pativijjhi. "avedi"tipi patho, annasiti
attho. Atha rupa arupa ca, sukhadukakha pamuccatiti athati tassa nibbanassa
jananato paccha. Rupati rupadhamma, tena pancavokarabhavo ekavokarabhavo ca gahito
hoti. Arupati arupadhamma, tena rupenamissikato arupabhavo gahito hoti.
So "catuvokarabhavo"tipi vuccati. Sukhadukkhati sabbattha uppajjanakasukhadukkhatopi
vattato. Athava rupati rupalokapatisandhito. Arupati arupalokapatisandhito.
Sukhadukkhati kamavacarapatisandhito. Kamabhavo hi byamissasukhadukkho. Evametasma
sakalatopi vattato accantameva muccatiti gathadvayenapi bhagava "mayham puttassa
evarupa nibbanagati"ti dasseti.
                       Dasamasuttavannana nitthita.
                      Nitthita ca bodhivaggavannana.
                         ---------------



             The Pali Atthakatha in Roman Book 26 page 81-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1814&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1814&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=47              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1607              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1604              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1604              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]