ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                         9. Jaṭilasuttavaṇṇanā
      [9] Navame gayāyanti ettha gayāti gāmopi titthampi vuccati. Gayāgāmassa
hi avidūre viharanto bhagavā "gayāyaṃ viharatī"ti vuccati, tathā gayātitthassa.
Gayātitthanti hi gayāgāmassa avidūre ekā pokkharaṇī atthi nadīpi, tadubhayaṃ
"pāpapavāhanatitthan"ti lokiyamahājano samudācarati. Gayāsīseti gajasīsasadisasikharo 1-
tattha eko pabbato gayāsīsanāmako, yattha hatthikumbhasadiso piṭṭhipāsāṇo
bhikkhusahassassa okāso pahoti, tatra bhagavā viharati. Tena vuttaṃ "gayāyaṃ
viharati gayāsīse"ti.
@Footnote: 1 Sī.... sikhare
      Jaṭilāti tāpasā. Te hi jaṭādhāritāya idha "jaṭilā"ti vuttā. Antaraṭṭhake
himapātasamayeti hemantassa utuno abbhantarabhūte māghamāsassa avasāne cattāro,
phagguṇamāsassa ādimhi cattāroti aṭṭhadivasaparimāṇe himapātanakāle. Gayāyaṃ
ummujjantīti keci tasmiṃ titthasammate udake paṭhamaṃ nimuggasakalasarīrā tato
ummujjanti vuṭṭhahanti uppilavanti. Nimmujjantīti sasīsaṃ udake osīdanti.
Ummujjanimmujjampi karontīti punappunaṃ ummujjananimmujjanānipi karonti.
    Tattha hi keci "ekummujjaneneva pāpasuddhi hotī"ti evaṃdiṭṭhikā, te
ummujjanameva katvā gacchanti. Ummujjanaṃ pana nimmujjanamantarena natthīti
avinābhāvato nimmujjanampi te karontiyeva. Yepi "ekanimmujjaneneva pāpasuddhi
hotī"ti evaṃdiṭṭhikā, tepi ekavārameva nimmujjitvā vuttanayena avinābhāvato
ummujjanampi katvā pakkamanti. Ye pana "tasmiṃ titthe 1- nimmujjaneneva
pāpasuddhi hotī"ti evaṃdiṭṭhikā, te tattha nimmujjitvā assāse sannirumbhitvā
maruppapātapatitā 2- viya tattheva jīvitakkhayaṃ pāpuṇanti. Apare "punappunaṃ
ummujjananimmujjanāni katvā nhāte pāpasuddhi hotī"ti evaṃdiṭṭhikā, te
kālena kālaṃ ummujjananimmujjanāni karonti. Te sabbepi sandhāya vuttaṃ
"ummujjantipi nimmujjantipi ummujjanimmujjampi 3- karontī"ti. Ettha ca
kiñcāpi nimmujjanapubbakaṃ ummujjanaṃ, nimmujjanameva pana karontā katipayā,
ummujjanaṃ tadubhayañca karontā bahūti tesaṃ yebhuyyabhāvadassanatthaṃ ummujjanaṃ
paṭhamaṃ vuttaṃ. Tathā sambahulā jaṭilāti jaṭilānaṃ yebhuyyatāya vuttaṃ,
muṇḍasikhaṇḍinopi ca brāhmaṇā udakasuddhikā tasmiṃ kāle tattha tathā karonti.
@Footnote: 1 ka. tiṭṭhe  2 Sī.,Ma. assāsapassāse sannirujjhitvā
@3 ka. ummujjananimmujjanampi, khu.u. 25/9/10
      Osiñcantīti keci gayāya udakaṃ hatthena gahetvā attano sīse ca
sarīre ca osiñcanti, apare ghaṭehi udakaṃ gahetvā tīre ṭhatvā tathā karonti.
Aggiṃ juhantīti keci gayātīre vediṃ sajjetvā dhūmadabbipūjādike upakaraṇe
upanetvā aggihutaṃ juhanti aggihutaṃ paricaranti. 1- Iminā suddhīti iminā
gayāyaṃ ummujjanādinā aggiparicaraṇena ca pāpamalato suddhi pāpapavāhanā saṃsārasuddhi
eva vā hotīti evaṃdiṭṭhikā hutvāti attho.
      Ummujjanādi cettha nidassanamattaṃ vuttanti daṭṭhabbaṃ. Tesu hi keci
udakavāsaṃ vasanti, keci udakañjaliṃ denti, keci tasmiṃ udake ṭhatvā candimasūriye
anuparivattanti, keci anekasahassavāraṃ sāvittiādike japanti, keci "inda
āgacchā"tiādinā vijjājapaṃ 2- avhāyanti, keci mahatupaṭṭhānaṃ karonti, evañca
karontā keci otaranti, keci uttaranti, keci uttaritvā suddhikaācamanaṃ
karonti, keci antoudake ṭhitā tantī vādenti, vīṇaṃ 3- vādentīti evamādikā
nānappakārakiriyā dassenti. Yasmā vā te evarūpā vikārakiriyā karontāpi
tasmiṃ udake nimmujjanummujjanapubbakameva karonti, tasmā taṃ sabbaṃ
nimmujjanummujjanantogadhameva katvā "ummujjantī"tipiādi vuttaṃ. Evaṃ tattha
ākulabyākule vattamāne uparipabbate ṭhito bhagavā tesaṃ taṃ kolāhalaṃ sutvā "kinnu
kho etan"ti olokento taṃ kiriyāvikāraṃ addasa, taṃ sandhāya vuttaṃ "addasā
kho bhagavā .pe. Iminā suddhī"ti, taṃ vuttatthameva.
      Etamatthaṃ viditvāti etaṃ atthaṃ udakorohanādiasuddhimagge tesaṃ
suddhimaggaparāmasanaṃ saccādike ca suddhimagge attano aviparītāvabodhaṃ sabbākārato
viditvā. Imaṃ udānanti imaṃ udakasuddhiyā asuddhimaggabhāvadīpakaṃ 4-
saccādidhammānañca yāthāvato suddhimaggabhāvadīpakaṃ udānaṃ udānesi.
@Footnote: 1 Sī. parijjahanti  2 si. visamucchājapaṃ, ka. viccojasaṃ
@3 ka. sītagaddhitā dantavīṇaṃ  4 ka. udakasuddhikamaggabhāvadīpakaṃ
      Tattha na udakena suci hotīti ettha udakenāti udakummujjanādinā.
Udakummujjanādi hi idha uttarapadalopena "udakan"ti vuttaṃ yathā rūpabhavo
rūpanti. Athavā udakenāti ummujjanādikiriyāya sādhanabhūtena udakena suci
sattassa suddhi nāma na hoti, natthīti attho. Athavā sucīti tena yathāvuttena
udakena suci pāpamalato suddho nāma satto na hoti. Kasmā? bahvettha
nhāyatī jano. Yadi hi udakorohanādinā yathāvuttena pāpasuddhi nāma siyā,
bahu ettha udake jano nhāyati, mātughātādipāpakammakārī añño ca
gomahiṃsādiko antamaso macchakacchape upādāya, tassa sabbassāpi pāpasuddhi
siyā, na panevaṃ hoti. Kasmā? nhānassa pāpahetūnaṃ appaṭipakkhabhāvato. Yaṃ
hi yaṃ vināseti, so tassa paṭipakkho yathā āloko andhakārassa, vijjā ca
avijjāya, na evaṃ nhānaṃ pāpassa. Tasmā niṭṭhamettha gantabbaṃ "na udakena
suci hotī"ti.
      Yena pana suci hoti, taṃ dassetuṃ "yamhi saccañcā"tiādimāha. Tattha
yamhīti yasmiṃ puggale. Saccanti vacīsaccañceva viratisaccañca.  athavā saccanti
ñāṇasaccañceva paramatthasaccañca. Dhammoti ariyamaggadhammo phaladhammo ca, so
sabbopi yasmiṃ puggale upalabbhati, so suci so ca brāhmaṇoti so
ariyapuggalo visesato khīṇāsavo accantasuddhiyā suci ca brāhmaṇo cāti.
Kasmā panettha saccaṃ dhammato visuṃ katvā gahitaṃ? saccassa bahūpakārattā. Tathā
Hi "saccaṃ ve amatā vācā. 1- Saccaṃ have sādhutaraṃ rasānaṃ, 2- sacce atthe ca
dhamme ca, āhu santo patiṭṭhitā. 1- Sacce ṭhitā samaṇabrāhmaṇā cā"tiādinā 3-
anekesu suttapadesu saccaguṇā pakāsitā. Saccavipariyassa ca "ekaṃ dhammaṃ
@Footnote: 1 khu.su. 25/456/419  2 saṃ.sa. 15/246/258, khu.su. 25/184/370
@3 khu.jā. 28/358/140 (syā)
Atītassa, musāvādissa jantuno. 1- Abhūtavādī nirayaṃ upetī"ti 2- ca ādinā
pakāsitāti.
                       Navamasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 26 page 77-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1732              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1732              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=46              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1591              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1592              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1592              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]