ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        8. Saṅgāmajisuttavaṇṇanā
      [8] Aṭṭhame saṅgāmajīti evaṃnāmo. Ayaṃ hi āyasmā sāvatthiyaṃ aññatarassa
mahāvibhavassa seṭṭhino putto, vayappattakāle mātāpitūhi patirūpena dārena
niyojetvā sāpateyyaṃ niyyātetvā gharabandhanena baddho hoti. So ekadivasaṃ
sāvatthivāsino upāsake pubbaṇhasamayaṃ dānaṃ datvā sīlaṃ samādiyitvā
sāyanhasamaye suddhavatthe suddhuttarāsaṅge gandhamālādihatthaṃ dhammassavanatthaṃ
jetavanābhimukhe gacchante disvā "kattha tumhe gacchathā"ti pucchitvā
"dhammassavanatthaṃ jetavane satthu santikan"ti vutte "tenahi ahampi gamissāmī"ti
tehi saddhiṃ jetavanaṃ agamāsi. Tena ca samayena bhagavā kāñcanaguhāyaṃ sīhanādaṃ
@Footnote: 1 Sī. paramatthāya paramatthabrāhmaṇo  2 Sī. tāsanatthamāgataṃ, Ma. vibhiṃsāpanatthamāgataṃ
@3 cha.Ma. akampanīyassa bhagavato
Nadanto kesarasīho viya saddhammamaṇḍape paññattapavarabuddhāsane nisīditvā
catuparisamajjhe dhammaṃ deseti.
      Athakho te upāsakā bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu, saṅgāmajipi
kulaputto tassā parisāya pariyante dhammaṃ suṇanto nisīdi. Bhagavā anupubbikathaṃ
kathetvā cattāri saccāni pakāsesi, saccapariyosāne anekesaṃ pāṇasahassānaṃ
dhammābhisamayo ahosi. Saṅgāmajipi kulaputto sotāpattiphalaṃ patvā parisāya
vuṭṭhitāya bhagavantaṃ upasaṅkamitvā vanditvā pabbajjaṃ yāci "pabbājetha maṃ
bhagavā"ti. Anuññātosi pana tvaṃ mātāpitūhi pabbajjāyāti. Nāhaṃ bhante
anuññātoti. Na kho saṅgāmaji tathāgatā mātāpitūhi ananuññātaṃ puttaṃ
pabbājentīti. Sohaṃ bhante tathā karissāmi, yathā maṃ mātāpitaro
pabbajitumanujānantīti. So bhagavantaṃ vanditvā padakkhiṇaṃ katvā mātāpitaro
upasaṅkamitvā "ammatātā anujānātha maṃ pabbajitun"ti āha. Tato paraṃ
raṭṭhapālasutte 1- āgatanayena veditabbaṃ.
      Atha so "pabbajitvā attānaṃ dassessāmī"ti paṭiññaṃ datvā anuññāto
mātāpitūhi bhagavantaṃ upasaṅkamitvā pabbajjaṃ yāci. Alattha kho ca bhagavato
santike pabbajjaṃ upasampadañca, acirupasampanno ca pana so uparimaggatthāya
ghaṭento vāyamanto aññatarasmiṃ araññāvāse vassaṃ vasitvā chaḷabhiñño hutvā
vutthavasso bhagavantaṃ dassanāya mātāpitūnañca paṭissavamocanatthaṃ 2- sāvatthiṃ agamāsi.
Tena vuttaṃ "tena kho pana samayena āyasmā saṅgāmaji sāvatthiṃ anuppatto
hotī"ti.
      So hi āyasmā dhuragāme piṇḍāya caritvā pacchābhattaṃ piṇḍapāta-
paṭikkanto jetavanaṃ pavisitvā bhagavantaṃ upasaṅkamitvā bhagavatā saddhiṃ
@Footnote: 1 Ma.Ma. 13/293/268  2 Sī. paṭiññāpamocanatthaṃ
Katapaṭisanthāro 1- aññaṃ byākaritvā puna bhagavantaṃ vanditvā padakkhiṇaṃ katvā
nikkhamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Athassa mātāpitaro
ñātimittā cassa āgamanaṃ sutvā "saṅgāmaji kira idhāgato"ti haṭṭhatuṭṭhā
turitaturitā vihāraṃ gantvā pariyesantā naṃ tattha nisinnaṃ disvā upasaṅkamitvā
paṭisanthāraṃ katvā "mā aputtakaṃ sāpateyyaṃ rājāno hareyyuṃ, appiyā
dāyādā vā gaṇheyyuṃ, nālaṃ pabbajjāya, ehi tāta vibbhamā"ti yāciṃsu. Taṃ
sutvā thero "ime mayhaṃ kāmehi anatthikabhāvaṃ na jānanti, gūthadhārī 2- viya
gūthapiṇḍe kāmesuyeva allīyanaṃ icchanti, nayime sakkā dhammakathāya
saññāpetun"ti assuṇanto viya nisīdi. Te nānappakāraṃ yācitvā attano vacanaṃ
aggaṇhantaṃ disvā gharaṃ pavisitvā puttena saddhiṃ tassa bhariyaṃ saparivāraṃ
uyyojesuṃ "mayaṃ nānappakāraṃ taṃ yācantāpi tassa manaṃ alabhitvā āgatamhā, 3-
gaccha tvaṃ bhadde tava bhattāraṃ puttasandassanena yācitvā saññāpehī"ti. Tāya
kira āpannasattāya ayaṃ āyasmā pabbajito. Sā "sādhū"ti sampaṭicchitvā
dārakamādāya mahatā parivārena jetavanaṃ agamāsi. Taṃ sandhāya vuttaṃ "assosi
kho āyasmato saṅgāmajissā"tiādi.
      Tattha purāṇadutiyikāti pubbe gihikāle pādaparicaraṇavasena dutiyikā, 4-
bhariyāti attho. Ayyoti "ayyaputto"ti vattabbe pabbajitānaṃ anucchavikavohārena
vadati. Kirāti anussavanatthe nipāto, tassa anuppatto kirāti sambandho
veditabbo. Khuddaputtaṃ hi 5- samaṇa posa manti āpannasattameva maṃ chaḍḍetvā
pabbajito, sāhaṃ etarahi khuddaputtā, daharaputtā 6- tādisaṃ maṃ chaḍḍetvāva
@Footnote: 1 ka.... paṭisaṇṭhāro, evamuparipi  2 Ma. gūthakhādī
@3 cha.Ma. āgatā  4 Sī. pādaparicārikāvasena dutiyā, cha.Ma. pādaparicaraṇavasena dutiyikā
@5 Sī. khuddaputtāmhi  6 cha.Ma. ayaṃ pāṭho na dissati
Tava samaṇadhammakaraṇaṃ ayuttaṃ, tasmā samaṇa puttadutiyaṃ maṃ ghāsacchādanādīhi
bharassūti. Āyasmā pana saṅgāmaji indriyāni okkhipitvā taṃ neva oloketi,
nāpi ālapati. Tena vuttaṃ "evaṃ vutte āyasmā saṅgāmaji tuṇhī ahosī"ti.
      Sā tikkhattuṃ tatheva vatvā tuṇhībhūtameva taṃ disvā "purisā nāma bhariyāsu
nirapekkhāpi puttesu sāpekkhā honti, puttasineho pitu aṭṭhimiñjaṃ āhacca
tiṭṭhati, tasmā puttapemenāpi mayhaṃ vase vatteyyā"ti maññamānā puttaṃ
therassa aṅke nikkhipitvā ekamantaṃ apakkamma "eso te samaṇa putto,
posa nan"ti vatvā thokaṃ agamāsi. Sā kira samaṇatejenassa sammukhe ṭhātuṃ
nāsakkhi. Thero dārakampi neva oloketi nāpi ālapati. Atha sā itthī
avidūre ṭhatvā mukhaṃ parivattetvā olokentī therassa ākāraṃ ñatvā
paṭinivattitvā "puttenapi ayaṃ samaṇo anatthiko"ti dārakaṃ gahetvā pakkāmi.
Tena vuttaṃ "athakho āyasmato saṅgāmajissa purāṇadutiyikā"tiādi.
      Tattha puttenapīti ayaṃ samaṇo attano orasaputtenapi anatthiko, pageva
aññehīti adhippāyo. Dibbenāti ettha dibbasadisattā dibbaṃ. 1- Devatānaṃ hi
sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ dūrepi ārammaṇa-
sampaṭicchanasamatthaṃ 2- dibbaṃ pasādacakkhu hoti. Idampi catutthajjhānasamādhinibbattaṃ
abhiññācakkhuṃ tādisanti dibbaṃ viyāti dibbaṃ, dibbavihārasannissayena laddhattā
vā dibbaṃ, mahājutikattā mahāgatikattā vā dibbaṃ, tena dibbena. Visuddhenāti
nīvaraṇādisaṅkilesavigamena suparisuddhena. Atikkantamānusakenāti manussānaṃ
visayātītena. 3- Imaṃ evarūpaṃ vippakāranti imaṃ evaṃ vippakāraṃ yathāvuttaṃ
pabbajitesu asāruppaṃ aṅke puttaṭṭhapanasaṅkhātaṃ virūpaṃ kiriyaṃ.
@Footnote: 1 Sī. dibbe bhavaṃ dibbaṃ  2 Sī. ālocanasamatthaṃ  3 Ma. visayātikkamena
      Etamatthanti etaṃ āyasmato saṅgāmajissa puttadārādīsu sabbattha
nirapekkhabhāvasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānaṃ udānesīti imaṃ
tassa iṭṭhāniṭṭhādīsu tādibhāvadīpakaṃ udānaṃ udānesi.
      Tattha āyantinti āgacchantiṃ, purāṇadutiyikanti adhippāyo. Nābhinandatīti
daṭṭhuṃ maṃ āgatāti na nandati na tussati. Pakkamantinti sā ayaṃ mayā
asammoditāva gacchatīti gacchantiṃ. Na socatīti na cittasantāpamāpajjati. Yena
pana kāraṇena thero evaṃ nābhinandati na socati, taṃ dassetuṃ "saṅgā saṅgāmajiṃ
muttan"ti vuttaṃ. Tattha saṅgāti rāgasaṅgo dosamohamānadiṭṭhisaṅgoti pañcavidhāpi
saṅgā samucchedapaṭipassaddhivimuttīhi vimuttaṃ saṅgāmajiṃ bhikkhuṃ. Tamahaṃ brūmi
brāhmaṇanti taṃ tādibhāvappattaṃ khīṇāsavaṃ ahaṃ sabbaso bāhitapāpattā
brāhmaṇanti vadāmīti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 73-77. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1640              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1640              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=45              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1564              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1561              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1561              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]