ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       6. Mahākassapasuttavaṇṇanā
      [6] Chaṭṭhe rājagaheti evaṃnāmake nagare. Taṃ hi mahāmandhātumahāgovindādīhi
pariggahitattā "rājagahan"ti vuccati. "durabhibhavanīyattā 4-
@Footnote: 1 Sī.,ka. chasativihāravasena, Ma. chasatatavihārīvasena  2 cha.Ma. parikkhīṇasaṃyojanā
@3 Sī.,Ma. brāhmaṇasaṅkhātadhammena  4 Sī. durabhibādhanīyattā naṃ
Paṭirājūnaṃ gahabhūtanti rājagahan"tiādinā aññenettha pakārena vaṇṇayanti,
kintehi, nāmametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle cakkavattikāle ca
nagaraṃ hoti, sesakāle suññaṃ yakkhapariggahitaṃ tesaṃ vasanavanaṃ 1- hutvā tiṭṭhati.
Veḷuvane kalandakanivāpeti veḷuvananti tassa vihārassa nāmaṃ. Taṃ kira aṭṭhārasa-
hatthubbedhena pākārena parikkhittaṃ buddhassa bhagavato vasanānucchavikāya mahatiyā
gandhakuṭiyā aññehi ca pāsādakuṭileṇamaṇḍapacaṅkamavārakoṭṭhakādīhi paṭimaṇḍitaṃ
bahi veḷūhi parikkhittaṃ ahosi nīlobhāsaṃ manoramaṃ, tena "veḷuvanan"ti vuccati.
Kalandakānaṃ cettha nivāpaṃ adaṃsu, tasmā "kalandakanivāpo"ti vuccati. Pubbe
kira aññataro rājā taṃ uyyānaṃ kīḷanatthaṃ paviṭṭho surāmadamatto divāseyyaṃ
upagato supi, parijanopissa "sutto rājā"ti pupphaphalādīhi palobhiyamāno ito
cito ca pakkāmi. Atha surāgandhena aññatarasmā rukkhasusirā kaṇhasappo
nikkhamitvā rañño abhimukho āgacchati, taṃ disvā rukkhadevatā "rañño jīvitaṃ
dassāmī"ti kalandakavesena gantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi,
kaṇhasappo nivatto. So taṃ disvā "imāya kāḷakāya mama jīvitaṃ dinnan"ti
kāḷakānaṃ nivāpaṃ tattha paṭṭhapesi, abhayaghosañca ghosāpesi. Tasmā tato paṭṭhāya
taṃ "kalandakanivāpan"ti saṅkhaṃ gataṃ. Kalandakāti hi kāḷakānaṃ nāmaṃ, tasmiṃ
veḷuvane kalandakanivāpe.
      Mahākassapoti mahantehi sīlakkhandhādīhi samannāgatattā mahanto kassapoti
mahākassapo, apica kumārakassapattheraṃ upādāya ayaṃ mahāthero "mahākassapo"ti
vuccati. Pipphaliguhāyanti 2- tasmā kira guhāya dvārasamīpe eko pipphalirukkho
ahosi, tena sā "pipphaliguhā"ti paññāyittha. Tassaṃ pipphaliguhāyaṃ.
@Footnote: 1 cha.Ma. vasanaṭṭhānaṃ  2 cha.Ma. pippaliguhāyaṃ, evamuparipi
Ābādhikoti ābādho assa atthīti ābādhiko, byādhikoti attho. Dukkhitoti
kāyasannissitaṃ dukkhaṃ sañjātaṃ etassāti dukkhito, dukkhappattoti attho.
Bāḷhagilānoti adhimattagelañño, taṃ pana gelaññaṃ sato sampajāno hutvā
adhivāseti. Athassa bhagavā taṃ pavuttiṃ ñatvā tattha gantvā bojjhaṅgaparittaṃ
abhāsi, teneva therassa so ābādho vūpasami. Vuttañhetaṃ bojjhaṅgasaṃyutte:-
           "tena kho pana samayena āyasmā mahākassapo
        pipphaliguhāyaṃ viharati ābādhiko dukkhito bāḷhagilāno. Athakho bhagavā
        sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo
        tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja
        kho bhagavā .pe. Etadavoca 1- :- `kacci te kassapa khamanīyaṃ,
        kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti,
        paṭikkamosānaṃ paññāyati no abhikkamo'ti. Na me bhante khamanīyaṃ,
        na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no
        paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.
           Sattime kassapa bojjhaṅgā mayā sammadakkhātā bhāvitā
        bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame
        satta, satisambojjhaṅgo kho kassapa mayā sammadakkhāto bhāvito
        bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati .pe.
        Upekkhāsambojjhaṅgo kho kassapa mayā sammadakkhāto bhāvito
        bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho
        kassapa satta bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā
@Footnote: 1 ka. āmantesi, saṃ.mahā. 19/195/22
        Abhiññāya sambodhāya nibbānāya saṃvattantīti. Taggha bhagavā
        bojjhaṅgā, taggha sugata bojjhaṅgāti.
           Idamavoca bhagavā. Attamano āyasmā mahākassapo
        bhagavato bhāsitaṃ abhinandi. Vuṭṭhahi cāyasmā mahākassapo tamhā
        ābādhā, tathā pahīno cāyasmato mahākassapassa so ābādho
        ahosī"ti. 1-
      Tena vuttaṃ "athakho āyasmā mahākassapo aparena samayena tamhā
ābādhā vuṭṭhāsī"ti.
      Etadahosīti pubbe gelaññadavesesu saddhivihārikehi upanītaṃ piṇḍapātaṃ
paribhuñjitvā vihāre eva ahosi, athassa tamhā ābādhā vuṭṭhitassa etaṃ
"yannūnāhaṃ rājagahaṃ piṇḍāya paviseyyan"ti parivitakko ahosi. Pañcamattāni
devatāsatānīti sakkassa devarañño paricārikā pañcasatā kakuṭapādiniyo
accharāyo. Ussukkaṃ āpannāni hontīti therassa piṇḍapātaṃ dassāmāti
pañcapiṇḍapātasatāni sajjetvā suvaṇṇabhājanehi ādāya antarāmagge ṭhatvā
"bhante imaṃ piṇḍapātaṃ gaṇhatha, saṅgahaṃ no karothā"ti vadamānā
piṇḍapātadāne yuttappayuttāni honti. Tena vuttaṃ "āyasmato mahākassapassa
piṇḍapātapaṭilābhāyā"ti.
      Sakko kira devarājā therassa cittappavattiṃ ñatvā tā accharāyo
uyyojesi "gacchatha tumhe ayyassa mahākassapattherassa piṇḍapātaṃ datvā
attano patiṭṭhaṃ karothā"ti. Evaṃ hissa ahosi "imāsu sabbāsu gatāsu kadāci
ekissāpi hatthato piṇḍapātaṃ thero paṭiggaṇheyya, taṃ tassā bhavissati
@Footnote: 1 saṃ.mahā. 19/195/71-2
Dīgharattaṃ hitāya sukhāyā"ti. Paṭikkhipi thero "bhante mayhaṃ piṇḍapātaṃ gaṇhatha,
mayhaṃ piṇḍapātaṃ gaṇhathā"ti vadantiyo "gacchatha tumhe katapuññā mahābhogā,
ahaṃ duggatānaṃ saṅgahaṃ karissāmī"ti vatvā "bhante mā no nāsetha, saṅgahaṃ no
karothā"ti vadantiyo punapi paṭikkhipitvā punapi apagantuṃ anicchamānā yācantiyo
"na attano pamāṇaṃ jānātha, apagacchathā"ti vatvā accharaṃ pahari. Tā therassa
accharāsaddaṃ sutvā santajjitā ṭhātuṃ asakkontiyo palāyitvā devalokameva
gatā. Tena vuttaṃ "pañcamattāni devatāsatāni paṭikkhipitvā"ti.
      Pubbaṇhasamayanti pubbaṇhe ekaṃ samayaṃ, ekasmiṃ kāle. Nivāsetvāti
vihāranivāsanaparivattanavasena nivāsanaṃ daḷhaṃ nivāsetvā. Pattacīvaramādāyāti cīvaraṃ
pārupitvā pattaṃ hatthena gahetvā. Piṇḍāya pāvisīti piṇḍapātatthāya pāvisi.
Daliddavisikhāti duggatamanussānaṃ vasanāvāso. 1- Kapaṇavisikhāti bhogapārijuññappattiyā
dīnamanussānaṃ vāso. 2- Pesakāravisikhāti tantavāyavāso. 3-  Addasā kho
bhagavāti kathaṃ addasa? "ābādhā vuṭṭhito mama putto kassapo kiṃ nu kho
karotī"ti āvajjento veḷuvane nisinno eva bhagavā dibbacakkhunā addasa.
      Etamatthaṃ viditvāti yāyaṃ āyasmato mahākassapassa pañcahi accharāsatehi
upanītaṃ anekasūpaṃ anekabyañjanaṃ dibbapiṇḍapātaṃ paṭikkhipitvā
kapaṇajanānuggahapaṭipatti vuttā, etamatthaṃ jānitvā. Imaṃ udānanti imaṃ
paramappicchatādassanamukhena khīṇāsavassa tādībhāvānubhāvadīpakaṃ 4- udānaṃ udānesi.
      Tattha anaññaposinti aññaṃ posetīti aññaposī, na aññaposī anaññaposī,
attanā posetabbassa aññassa abhāvena adutiyo, ekakoti 5- attho.
@Footnote: 1 Sī. vasanavāṭo cha.Ma. vasanokāso  2 Sī. vāṭo  3 Sī. tantavāyavāṭo
@4 ka. tādibhāvānubhāvabhāvanaṃ  5 Sī.,Ma. ekaposīti
Tena therassa subharataṃ dasseti. Thero hi kāyaparihārikena cīvarena
kucchiparihārikena cīvarena kucchiparihārikena ca piṇḍapātena attānameva posento
paramappiccho hutvā viharati, aññaṃ ñātimittādīsu kañci na poseti katthaci
alaggabhāvato. Athavā aññena aññatarena posetabbatāya abhāvato anaññapoSī.
Yo hi ekasmiṃyeva paccayadāyake paṭibaddhacatupaccayo, so anaññaposī nāma na
hoti ekāyattavuttitāya. 1- Thero pana "yathāpi bhamaro pupphan"ti 2- gāthāya
vuttanayena jaṅghābalaṃ nissāya piṇḍāya caranto kulesu niccanavo hutvā
missakabhattena yāpeti. Tathā hi naṃ bhagavā candūpamapaṭipadāya thomesi. Aññātanti
abhiññātaṃ, yathābhuccaguṇehi patthaṭayasaṃ, teneva vā anaññaposibhāvena
appicchatāsantuṭṭhitāhi ñātaṃ. Athavā aññātanti sabbaso pahīnataṇhatāya
lābhasakkārasilokanikāmanahetu attānaṃ jānāpanavasena na ñātaṃ. Avītataṇho hi pāpiccho
kuhakatāya sambhāvanādhippāyena attānaṃ jānāpeti. Dantanti chaḷaṅgupekkhāvasena
indriyesu  uttamadamanena 3- dantaṃ. Sāre patiṭṭhitanti vimuttisāre avaṭṭhitaṃ,
asekkhasīlakkhandhādike vā sīlādisāre patiṭṭhitaṃ. Khīṇāsavaṃ vantadosanti
kāmāsavādīnaṃ catunnaṃ āsavānaṃ anavasesaṃ pahīnattā khīṇāsavaṃ, tato eva
rāgādidosānaṃ sabbaso vantattā vantadosaṃ. Tamahaṃ brūmi brāhmaṇanti taṃ
yathāvuttaguṇaṃ paramatthabrāhmaṇaṃ ahaṃ brāhmaṇanti vadāmīti. Idhāpi heṭṭhā
vuttanayeneva desanānānattaṃ veditabbaṃ.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. ekāyattavuttito  2 khu.dha. 25/49/25
@3 ka. uttamadamaṭṭhena



             The Pali Atthakatha in Roman Book 26 page 61-66. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1377              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1377              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=43              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1531              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1531              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1531              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]