ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       4. Nihuhuṃkasuttavaṇṇanā 5-
      [4] Catutthe ajapālanigrodheti tassa kira chāyāyaṃ ajapālā gantvā
nisīdanti, tenassa "ajapālanigrodho "tveva nāmaṃ udapādi. Keci pana "yasmā
tattha vede sajjhāyituṃ asamatthā mahallakabrāhmaṇā pākāraparikkhepayuttāni
nivesanāni katvā sabbe vasiṃsu, tasmā ajapālanigrodhoti nāmaṃ jātan"ti vadanti.
Tatrāyaṃ vacanattho:- na japantīti ajapā, mantānaṃ anajjhāyakāti attho, ajapā
lanti ādiyanti nivāsaṃ etthāti ajapāloti. Yasmā vā majjhantike samaye
anto paviṭṭhe aje attano chāyāya pāleti rakkhati, tasmā `ajapālo'tissa
@Footnote: 1 Sī.Ma. sattamāya rattiyā  2 vi.mahā. 4/1/1  3 vi.A. 3/7 (syā)
@4 Ma. paccayanirodhapaccavekkhaṇavasena  5 cha.Ma. huṃhuṅkasutta... khu.u. 25/4/96
Nāmaṃ ruḷhanti apare. Sabbathāpi nāmametaṃ tassa rukkhassa. Tassa samīpe. Samīpatthe
hi etaṃ bhummaṃ "ajapālanigrodhe"ti.
      Vimuttisukhapaṭisaṃvedīti 1- tatrāpi dhammaṃ vicinanto 2- vimuttisukhañca
paṭisaṃvedento nisīdi. Bodhirukkhato puratthimadisābhāge esa rukkho hoti.
Sattāhanti ca idaṃ na pallaṅkasattāhato anantarasattāhaṃ. Bhagavā hi
pallaṅkasattāhato aparānipi tīṇi sattāhāni bodhisamīpeyeva vītināmesi.
      Tatrāyaṃ anupubbikathā:- bhagavati kira sammāsambodhiṃ patvā sattāhaṃ
ekapallaṅkena nisinne "na bhagavā vuṭṭhāti, kinnu kho aññepi 3- buddhattakarā
dhammā atthī"ti ekaccānaṃ devatānaṃ kaṅkhā udapādi. Atha bhagavā aṭṭhame divase
samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse uppatitvā
yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhametvā pallaṅkato īsakaṃ pācīnanissite
uttaradisābhāge ṭhatvā cattāri asaṅkhyeyyāni kappasatasahassañca upacitānaṃ pāramīnaṃ
phalādhigamaṭṭhānaṃ 4- pallaṅkaṃ bodhirukkhañca animisehi cakkhūhi olokayamāno sattāhaṃ
vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ. Atha pallaṅkassa ca ṭhitaṭṭhānassa
ca antarā puratthimato ca pacchimato ca āyate ratanacaṅkame caṅkamanto sattāhaṃ
vītināmesi, taṃ ṭhāna 5- ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā
ratanagharaṃ māpayiṃsu, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato anantanayaṃ
samantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ.
Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe
bodhirukkhamūlato 6- ajapālanigrodhaṃ upasaṅkamitvā tassa mūle pallaṅkena nisīdi.
@Footnote: 1 ka. vimuttisukhaṃ paṭisaṃvedīti  2 Ma. vicinantoye antarantarā  3 Ma. ajjāpi
@4 Sī. puññādigamanīyaṭṭhānaṃ phalasamāpattādigamaṭṭhānaṃ, Ma. puññādigamanīyaṭṭhānaṃ
@balādigamanīyaṭṭhānaṃ  5 cha.Ma. ayaṃ pāṭho na dissati  6 cha.Ma. bodhirukkhato
      Tamhā samādhamhā vuṭṭhāsīti tato laphasamāpattisamādhito yathākālaparicchedaṃ
hi, vuṭṭhahitvā ca pana tattha evaṃ nisinne bhagavati eko brāhmaṇo taṃ gantvā
pañhaṃ pucchi. Tena vuttaṃ "athakho aññataro"tiādi. Tattha aññataroti
nāmagottavasena anabhiññāto apākaṭo eko. Huṃhuṅkajātikoti 1- so kira diṭṭhamaṅgaliko
mānathaddho mānavasena kodhavasena ca sabbaṃ avokkhajātikaṃ passitvā jigucṭanto
"huṃhun"ti karonto vicarati, tasmā "huṃhuṅkajātiko"ti vuccati "huhukkajātiko"tipi
pāṭho. Brāhmaṇoti jātiyā brāhmaṇo.
      Yena bhagavāti yassaṃ disāyaṃ bhagavā nisinno. Bhummatthe hi etaṃ karaṇavacanaṃ.
Yena vā disābhāgena bhagavā upasaṅkamitabbo, tena disābhāgena upasaṅkami. Athavā
yenāti hetuatthe karaṇavacanaṃ, yena kāraṇena bhagavāā devamanussehi upasaṅkamitabbo,
tena kāraṇena upasaṅkamīti attho. Kena ca kāraṇena bhagavā upasaṅkamitabbo?
nānappakārarogadukkhābhipīḷitattā āturakāyehi mahājanehi mahānubhāvo bhisakko
viya rogatikicchanatthaṃ, nānāvidhakilesabyādhipīḷitattā āturacittehi devamanussehi
kilesabyādhitikicchanatthaṃ, dhammassavanapañhapucchanādikāraṇehi bhagavā upasaṅkamitabbo.
Tena ayampi brāhmaṇo attano kaṅkhaṃ chinditukāmo upasaṅkami.
      Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Athavā yaṃ ṭhānaṃ upasaṅkami,
tatopi bhagavato samīpabhūtaṃ āsannataraṃ ṭhānaṃ upagantvāti attho. Sammodīti samaṃ
sammā vā modi. Bhagavā cānena, sopi 2- bhagavatā "kacci bhoto khamanīyaṃ kacci
yāpanīyan"tiādinā paṭisanthārakaraṇavasena samappavattamodo ahosi. Sammodanīyanti
sammodanārahaṃ sammodajananayoggaṃ. Kathanti kathāsallāpaṃ. Sāraṇīyanti saritabbayuttaṃ
sādhujanehi pavattetabbaṃ, kālantare vā cintetabbaṃ vītisāretvāti niṭṭhāpetvā.
@Footnote: 1 Sī.,ka. huhuṅkajātiko  2 Sī. bhagavato vacanena modi
Ekamantanti bhāvanapuṃsakaniddeso. Ekasmiṃ ṭhāne, abhisammukhādike cha nisajjadose
vajjetvā ekasmiṃ padeseti attho. Etadavocāti etaṃ idāni vattabbaṃ
"kittāvatā nu kho"tiādivacanaṃ avoca.
      Tattha kittāvatāti kittakena pamāṇena. Nūti saṃsayatthe nipāto. Khoti
padapūraṇe bhoti brāhmaṇānaṃ jātisamudāgataṃ ālapanaṃ. Tathā hi vuttaṃ "bhovādi
nāma so hoti, sace hoti sakiñcano"ti. 1- Gotamāti bhagavantaṃ gottena ālapati.
Kathaṃ panāyaṃ brāhmaṇo sampatisamāgato bhagavato gottaṃ jānātīti? nāyaṃ
Sampatisamāgato, chabbassāni padhānakaraṇakāle upaṭṭhahantehi pañcavaggiyehi saddhiṃ
caramānopi, aparabhāge taṃ vattaṃ chaḍḍetvā uruvelāyaṃ senanigame 2- eko adutiyo
hutvā piṇḍāya caramānopi tena brāhmaṇena diṭṭhapubbo ceva sallapitapubbo
ca. Tena so pubbe pañcavaggiyehi gayhamānaṃ bhagavato gottaṃ anussaranto "bho
gotamā"ti bhagavantaṃ gottena ālapati. Yato paṭṭhāya vā bhagavā mahābhinikkhamanaṃ
nikkhamanto anomanadītīre pabbajito, tato pabhuti "samaṇo gotamo"ti cando
viya sūriyo viya ca pākaṭo paññāto, na tassa gottajānane kāraṇaṃ gavesitabbaṃ.
      Brāhmaṇakaraṇāti brāhmaṇaṃ karonatīti brāhmaṇakaraṇā, brāhmaṇabhāvakarāti
attho. Ettha ca kittāvatāti etena yehi dhammehi brāhmaṇo hoti, tesaṃ
dhammānaṃ parimāṇaṃ pucchati. Katame ca panāti iminā tesaṃ sarūpaṃ pucchati.
     Etamatthaṃ viditvāti etaṃ tena puṭṭhassa pañhassa sikhāpattaṃ atthaṃ 3- viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi, na pana tassa brāhmaṇassa dhammaṃ desesi. Kasmā?
dhammadesanāya abhājanabhāvato. Tathāhi tassa brāhmaṇassa imaṃ gāthaṃ sutvā na
saccābhisamayo ahosi. Yathā ca imassa, evaṃ upakassa ājīvakassa buddhaguṇappakāsanaṃ.
@Footnote: 1 Ma.Ma. 13/457/449  2 Sī. senānīnigame  3 Sī. siyāpattataṃ
Dhammacakkappavattanato hi pubbabhāge bhagavatā bhāsitaṃ paresaṃ 1- suṇantānampi
tapussabhallikānaṃ 2- saraṇadānaṃ viya vāsanābhāgiyameva jātaṃ, na sekkhabhāgiyaṃ, na
nibbedhabhāgiyaṃ. Esā hi dhammatāti.
      Tattha yo brāhmaṇoti yo bāhitapāpadhammatāya brāhmaṇo, na diṭṭhamaṅgalikatāya
huhuṅkārakasāvādipāpadhammayutto hutvā kevalaṃ jātimattakena brahmaññaṃ
paṭijānāti. So brāhmaṇo bāhitapāpadhammattā huhuṅkārappahānena nihuhuṅko,
rāgādikasāvābhāvena nikkasāvo, bhāvanānuyogayuttacittatāya yatatto, sīlasaṃyamena
vā saṃyatacittatāya yatatto, catumaggañāṇasaṅkhātehi vedehi antaṃ saṅkhārapariyosānaṃ
nibbānaṃ, vedānaṃ vā antaṃ gatattā vedantagū. Maggabrahmacariyassa vusitattā
vusitabrahmacariyo, dhammena so brahmavādaṃ vadeyya "brāhmaṇo ahan"ti
etaṃ vādaṃ dhammena ñāyena vadeyya, yassa sakalalokasannivāsepi kuhiñci
ekārammaṇepi rāgussado dosussado mohussado mānussado diṭṭhussadoti ime
ussadā natthi, anavasesaṃ pahīnāti attho.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 26 page 53-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1193              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1193              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=41              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1493              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1496              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1496              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]