ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page51.

3. Tatiyabodhisuttavaṇṇanā [3] Tatiye anulomapaṭilomanti anulomañca paṭilomañca, paṭilomañca, yathāvuttaanulomavasena ceva paṭilomavasena cāti attho. Nanu ca pubbepi anulomavasena paṭilomavasena ca paṭiccasamuppāde manasikārappavatti suttadvaye vuttā, idha kasmā punapi tadubhayavasena manasikārappavatti vuccatīti? tadubhayavasena tatiyavāraṃ tattha manasikārassa pavattitattā. Kathaṃ pana tadubhayavasena manasikāro pavattito. Na hi sakkā apubbaṃ acarimaṃ anulomapaṭilomaṃ paṭiccasamuppādassa manasikāraṃ pavattetunti? na kho panetaṃ evaṃ daṭṭhabbaṃ "tadubhayaṃ ekajjhaṃ manasākāsī"ti, athakho vārena. Bhagavā hi paṭhamaṃ anulomavasena paṭiccasamuppādaṃ manasikaritvā tadanurūpaṃ paṭhamaṃ udānaṃ udānesi. Dutiyampi paṭilomavasena taṃ manasikaritvā tadanurūpameva udānaṃ udānesi. Tatiyavāre pana kālena anulomaṃ kālena paṭilomaṃ manasikaraṇavasena anulomapaṭilomaṃ manasākāsi. Tena vuttaṃ "anulomapaṭilomanti anulomañca paṭilomañca, yathāvuttaanulomavasena ceva paṭilomavasena cā"ti. Iminā manasikārassa paguṇabalavabhāvo ca vasībhāvo ca pakāsito hoti, ettha ca "anulomaṃ manasi karissāmi, paṭilomaṃ manasi karissāmi, anulomapaṭilomaṃ manasi karissāmī"ti evaṃ pavattānaṃ pubbābhogānaṃ 1- vasena nesaṃ vibhāgo veditabbo. Tattha avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā, aggamaggena anavasesaanuppādappahānāti attho. Saṅkhāranirodhoti sabsesaṃ saṅkhārānaṃ anavasesaṃ anuppādanirodho. Heṭṭhimena hi maggattayena keci saṅkhārā nirujjhanti, keci na nirujjhanti avijjāya @Footnote: 1 Sī. pubbabhāgānaṃ

--------------------------------------------------------------------------------------------- page52.

Sāvasesanirodhā. Aggamaggena panassā anavasesanirodhā na keci saṅkhārā na nirujjhantīti. Etamatthaṃ viditvāti yvāyaṃ avijjādivasena saṅkhārādikassa dukkhakkhandhassa samudayo nirodho ca avijjādīnaṃ samudayā nirodhā ca hotīti vutto, sabbākārena etamatthaṃ viditvā. Imaṃ udānaṃ udānesīti idaṃ yena maggena yo dukkhakkhandhassa samudayanirodhasaṅkhāto attho kiccavasena ārammaṇakiriyāya ca vidito, tassa ariyamaggassa ānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesīti attho. Tatrāyaṃ saṅkhepattho:- yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa, tato 1- so brāhmaṇo tehi uppannehi bodhipakkhiyadhammehi, yassa vā ariyamaggassa catusaccadhammā pātubhūtā, tena ariyamaggena vidhūpayaṃ tiṭṭhati mārasenaṃ, "kāmā te paṭhamā senā"tiādinā 2- nayena vuttapkāraṃ mārasenaṃ vidhūpayanto vidhamento viddhaṃsento tiṭṭhati. Kathaṃ? sūrova 3- obhāsayamantalikkhaṃ, yathā sūriyo abbhuggato attano pabhāya antalikkhaṃ obhāsentova andhakāraṃ vidhamento tiṭṭhati, evaṃ sopi khīṇāsavabrāhmaṇo tehi dhammehi tena vā maggena saccāni paṭivijjhantova mārasenaṃ vidhūpayanto tiṭṭhatīti. Evaṃ bhagavatā paṭhamaṃ paccayākārapajānanassa, dutiyaṃ paccayakkhayādhigamassa, tatiyaṃ ariyamaggassa ānubhāvappakāsanāni imāni tīṇi udānāni tīsu yāmesu bhāsitāni. Katarāya rattiyā? abhisambodhito sattamāya rattiyā. Bhagavā hi visākhapuṇṇamāya rattiyā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā nānānayehi tebhūmake saṅkhāre sammasitvā "idāni aruṇo uggamissatī"ti sammāsambodhiṃ pāpuṇi, @Footnote: 1 cha.Ma. tadā 2 khu.su. 25/439/416, khu.mahā. 29/134/114 (syā) @3 cha.Ma. sūriyova, khu.u. 25/3/96

--------------------------------------------------------------------------------------------- page53.

Sabbaññutappattisamanantarameva ca aruṇo uggacchīti. Tato teneva pallaṅkena bodhirukkhamūle sattāhaṃ vītināmento sampattāya pāṭipadarattiyā 1- tīsu yāmesu vuttanayena paṭiccasamuppādaṃ manasikatvā yathākkamaṃ imāni udānāni udānesi. Khandhake pana tīsupi vāresu "paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsī"ti 2- āgatattā khandhakaṭṭhakathāyaṃ 3- "tīsupi yāmesu evaṃ manasikatvā paṭhamaṃ udānaṃ paccayākārapaccavekkhaṇavasena, dutiyaṃ nibbānapaccavekkhaṇavasena 4- tatiyaṃ maggapaccavekkhaṇavasenāti evaṃ imāni bhagavā udānāni udānesī"ti vuttaṃ, tampi na virujjhati. Bhagavā hi ṭhapetvā ratanagharasattāhaṃ sesesu chasu sattāhesu antarantarā dhammaṃ paccavekkhitvā yebhuyyena vimuttisukhapaṭisaṃvedī vihāsi, ratanagharasattāhe pana abhidhammaparicayavaseneva vihāsīti. Tatiyabodhisuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 26 page 51-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1136&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1136&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=40              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1465              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1469              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1469              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]