ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        2. Dutiyabodhisuttavaṇṇanā
      [2] Dutiye paṭilomanti "avijjānirodhā saṅkhāranirodho"tiādinā nayena
vutto avijjādikoyeva paccayākāro anuppādanirodhena nirujjhamāno attano
kattabbakiccassa akaraṇato paṭilomoti vuccati. Pavattiyā vā vilomanato paṭilomo,
antato pana majjhato vā paṭṭhāya ādiṃ pāpetvā avuttattā ito
aññenatthenettha paṭilomatā na yujjati. Paṭilomanti ca "visamaṃ candimasūriyā
parivattantī"tiādīsu viya bhāvanapuṃsakaniddeso. Imasmiṃ asati idaṃ na hotīti imasmiṃ
@Footnote: 1 vi. mahāvi. 1/92/62  2 dī.Sī. 9/285/103  3 Sī. pāvacanavasena
@4 cha.Ma. vutto guṇoti pāṭhā na dissanti  5 Ma.mū. 12/30/18

--------------------------------------------------------------------------------------------- page49.

Avijjādike paccaye asati maggena pahīne idaṃ saṅkhārādikaṃ phalaṃ na hoti nappavattati. Imassa nirodhā idaṃ nirujjhatīti imassa avijjādikassa paccayassa nirodhā maggena anuppattidhammataṃ āpāditattā idaṃ saṅkhārādikaṃ phalaṃ nirujjhati, nappavattatīti attho. Idhāpi yathā "imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī"ti ettha "imasmiṃ satiyeva, na asati, imassa uppādā eva, na sati, imassa nirodhā eva, na uppādāti antogadhaniyamatā lakkhaṇā dassitāti veditabbaṃ. Sesamettha yaṃ vattabbaṃ, taṃ paṭhamabodhisuttavaṇṇanāya vuttanayānusārena veditabbaṃ. Evaṃ yathā bhagavā paṭilomapaṭiccasamuppādaṃ manasi akāsi, taṃ saṅkhepena dassetvā idāni vitthārena dassetuṃ "avijjānirodhā saṅkhāranirodho"tiādi vuttaṃ. Tattha avijjānirodhāti ariyamaggena avijjāya anavasesanirodhā, anusayappahānavasena aggamaggena avijjāya accantasamugghātatoti attho. Yadipi heṭṭhimamaggehi pahīyamānā avijjā accantasamugghātavaseneva pahīyati, tathāpi na anavasesato pahīyati. Apāyagāminiyā hi avijjā paṭhamamaggena pahīyati. Tathā sakideva imasmiṃ loke sabbattha ca anariyabhūmiyaṃ upapattipaccayabhūtā avijjā yathākkamaṃ dutiyatatiyamaggehi pahīyati, na itarāti. Arahattamaggeneva hi sā anavasesaṃ pahīyatīti. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇaṃ, viññāṇādīnañca nirodhā nāmarūpādīni niruddhāni eva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodho"tiādiṃ vatvā "evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti vuttaṃ. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Apicettha kiñcāpi "avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho"ti ettāvatāpi sakalassa dukkhakkhandhassa anavasesato nirodho

--------------------------------------------------------------------------------------------- page50.

Vutto hoti, tathāpi yathā anulome yassa yassa paccayadhammassa atthitāya yo yo paccayuppannadhammo na nirujjhati, 1- pavattati evāti imassa atthassa dassanatthaṃ "avijjāpaccayā saṅkhārā .pe. Samudayo hotī"ti vuttaṃ. Evaṃ tappaṭipakkhato tassa tassa paccayadhammassa abhāvena so so paccayuppannadhammo nirujjhati, nappavattatīti dassanatthaṃ idha "avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho .pe. Dukkhakkhandhassa nirodho hotī"ti vuttaṃ, na pana anulome viya kālattayapariyāpannassa dukkhakkhandhassa nirodhadassanatthaṃ. Anāgatasseva hi ariyamaggabhāvanāya asati uppajjanārahassa dukkhakkhandhassa ariyamaggabhāvanā nirodho icchitoti ayampi viseso veditabbo. Etamatthaṃ viditvāti yvāyaṃ "avijjānirodhādivasena saṅkhārādikassa dukkhakkhandhassa nirodho hotī"ti vutto. Sabbākārena etamatthaṃ viditvā. Imaṃ udānaṃ udānesīti tasmiṃ atthe vidite "avijjānirodhā saṅkhāranirodho"ti evaṃ pakāsitassa avijjādīnaṃ paccayānaṃ khayassa avabodhānubhāvadīpakaṃ udānaṃ udānesīti attho. Tatrāyaṃ saṅkhepattho:- yasmā avijjādīnaṃ paccayadhammānaṃ 2- anuppādanirodhasaṅkhātaṃ khayaṃ avedi aññāsi paṭivijjhi, tasmā etassa vuttanayena ātāpino jhāyato brāhmaṇassa vuttappakārā bodhipakkhiyadhammā catusaccadhammā vā pātubhavanti uppajjanti pakāsenti vā. Atha yā paccayanirodhassa sammā aviditattā uppajjeyyuṃ pubbe vuttappabhedā kaṅkhā, tā sabbāpi vapayanti nirujjhantīti. Sesaṃ heṭṭhā vuttanayameva. Dutiyabodhisuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Sī. uppajjati 2 cha.Ma. paccayānaṃ, khu.u. 25/2/95


             The Pali Atthakatha in Roman Book 26 page 48-50. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1081&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1081&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=39              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1446              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1450              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1450              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]