ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        7. Dvidhāpathasuttavaṇṇanā
    [77] Sattame addhānamaggapaṭipannoti addhānasaṅkhātaṃ dīghamaggaṃ
paṭipanno gacchanto hoti. Nāgasamālenāti evaṃnāmakena therena.
Pacchāsamaṇenāti ayaṃ tadā bhagavato upaṭṭhāko ahosi. Tena naṃ pacchāsamaṇaṃ katvā
maggaṃ paṭipajji. Bhagavato hi paṭhamabodhiyaṃ vīsativassāni anibaddhā upaṭṭhākā
ahesuṃ, tato paraṃ yāva parinibbānā pañcavīsativassāni āyasmā ānando
chāyāva upaṭṭhāsi. Ayaṃ pana anibaddhupaṭṭhākakālo. 1- Tena vuttaṃ "āyasmatā
nāgasamālena pacchāsamaṇenā"ti. Dvidhāpathanti dvidhābhūtaṃ maggaṃ. "dvedhāpathan"tipi
paṭhanti. Āyasmā nāgasamālo attanā pubbe tattha kataparicayattā ujubhāvañcassa
sandhāya vadati "ayaṃ bhante bhagavā pantho"ti. Āha
    bhagavā pana tadā tassa saparissayabhāvaṃ ñatvā tato aññaṃ maggaṃ
gantukāmo "ayaṃ nāgasamāla pantho"ti āha. "saparissayo"ti ca vutte
asaddahitvā "bhagavā na tattha parissayo"ti vadeyya, tadassa dīgharattaṃ ahitāya
@Footnote: 1 Ma. anibaddhūpaṭṭhāko

--------------------------------------------------------------------------------------------- page453.

Dukkhāyāti "saparissayo"ti na kathesi. Tikkhattuṃ "ayaṃ pantho, iminā gacchāmā"ti vatvā catutthavāre "na bhagavā iminā maggena gantuṃ icchati, ayameva ca ujumaggo, handāhaṃ bhagavato pattacīvaraṃ datvā iminā maggena gamissāmī"ti cintetvā satthu hatthe pattacīvaraṃ dātuṃ asakkonto bhūmiyaṃ ṭhapetvā paccupaṭṭhitena dukkhasaṃvattanikena kammunā codiyamāno bhagavato vacanaṃ anādiyitvāva pakkāmi. Tena vuttaṃ "atha kho āyasmā nāgasamālo bhagavato pattacīvaraṃ tattheva chamāyaṃ nikkhipitvā pakkāmī"ti. Tattha bhagavato pattacīvaranti attano hatthagataṃ bhagavato pattacīvaraṃ. Tatthevāti tasmiṃyeva magge chamāyaṃ paṭhaviyaṃ nikkhipitvā pakkāmi. Idaṃ vo bhagavā pattacīvaraṃ, sace icchatha. Gaṇhatha, yadi attanā icchitamaggaṃyeva gantukāmatthāti adhippāyo. Bhagavāpi attano pattacīvaraṃ sayameva gahetvā yathādhippetaṃ maggaṃ paṭipajji. Antarāmagge corā nikkhamitvāti tadā kira pañcasatā purisā luddā lohitapāṇino rājāparādhino hutvā araññaṃ pavisitvā corikāya jīvikaṃ kappentā "pāripanthikabhāvena rañño āyapathaṃ pacchindissāmā"ti maggasamīpe araññe tiṭṭhanti. Te theraṃ tena maggena gacchantaṃ disvā "ayaṃ samaṇo iminā maggena āgacchati, avaḷañjitabbaṃ maggaṃ vaḷañjeti, amhākaṃ atthibhāvaṃ na jānāti, handa naṃ jānāpessāmā"ti kujjhitvā gahanaṭṭhānato vegena nikkhamitvā sahasā theraṃ bhūmiyaṃ pātetvā hatthapādehi koṭṭetvā mattikāpattañcassa bhinditvā cīvaraṃ khaṇḍākhaṇḍikaṃ chinditvā pabbajitattā "taṃ na hanāma, ito paṭṭhāya imassa maggassa sappaṭibhayabhāvaṃ 1- jānāhī"ti vissajjesuṃ. Tena vuttaṃ "atha kho āyasmato .pe. Vipphālesun"ti @Footnote: 1 cha.Ma. parissayabhāvaṃ

--------------------------------------------------------------------------------------------- page454.

Bhagavāpi "ayaṃ tena maggena gato corehi bādhito maṃ pariyesitvā idāneva āgamissatī"ti ñatvā thokaṃ gantvā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi. Āyasmāpi kho nāgasamālo paccāgantvā satthārā gatamaggameva gahetvā gacchanto tasmiṃ rukkhamūle bhagavantaṃ passitvā upasaṅkamitvā vanditvā taṃ pavattiṃ sabbaṃ ārocesi. Tena vuttaṃ "atha kho āyasmā nāgasamālo .pe. Saṅghāṭiñca vipphālesun"ti. Etamatthaṃ viditvāti etaṃ āyasmato nāgasamālassa attano vacanaṃ anādiyitvā akhemantamaggagamanaṃ, attano ca khemantamaggagamanaṃ viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi. Tattha saddhiṃ caranti saha caranto. Ekato vasanti idaṃ tasseva vevacanaṃ, saha vasantoti attho. Misso aññajanena vedagūti veditabbaṭṭhena vedasaṅkhātena catusaccaariyamaggañāṇena gatattā adhigatattā, vedassa vā sakalassa ñeyyassa pāraṃ gatattā vedagū. Attano hitāhitaṃ na jānātīti añño, avidvā bāloti attho. Tena aññena janena misso saha caraṇamattena misso. Vidvā pajahāti pāpakanti tena vedagūbhāvena vidvā jānanto pāpakaṃ abhaddakaṃ attano dukkhāvahaṃ pajahāti, pāpakaṃ vā akalyāṇapuggalaṃ pajāhāti. Yathā kiṃ? koñco khīrapakova ninnaganti yathā koñcasakuṇo udakamissite khīre upanīte vinā toyaṃ khīramattasseva pivanato khīrapako ninnaṭṭhānagamanena ninnagasaṅkhātaṃ udakaṃ pajahāti vajjeti, evaṃ paṇḍito kira duppaññapuggalehi ṭhānanisajjādīsu sahabhūtopi ācārena te pajahāti, na kadācipi sammisso hoti. Sattamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 26 page 452-454. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=10123&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=10123&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4280              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4588              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4588              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]