ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 25 : PALI ROMAN Dha.A.8 taṇhā-brāhmaṇa

                  26. Brāhmaṇavaggavaṇṇanā
                       ---------
              1. Pasādabahulabrāhmaṇavatthu. (264)
     "../../bdpicture/chinda sotaṃ parakkammāti imaṃ dhammadesanaṃ satthā jetavane
viharanto pasādabahulaṃ brāhmaṇaṃ ārabbha kathesi.
     So kira brāhmaṇo bhagavato dhammadesanaṃ sutvā pasannacitto
attano gehe soḷasamattānaṃ bhikkhūnaṃ niccabhattaṃ paṭṭhapetvā bhikkhūnaṃ
āgatavelāyaṃ pattaṃ gahetvā "āgacchantu bhonto arahanto, nisīdantu
bhonto arahantoti yaṅkiñci vadanto arahantavādappaṭisaṃyuttameva
vadati. Tesu puthujjanā "ayaṃ amhesu arahantasaññīti cintayiṃsu,
khīṇāsavā "ayaṃ no khīṇāsavabhāvaṃ jānātīti evaṃ te sabbepi
kukkuccāyantā tassa gehaṃ na gamiṃsu. So dukkhī dummano "kiṃ
nu kho ayyā nāgacchantīti vihāraṃ gantvā satthāraṃ vanditvā
tamatthaṃ ārocesi.
     Satthā bhikkhū āmantetvā "kiṃ etaṃ bhikkhaveti pucchitvā,
tehi tasmiṃ atthe ārocite, "sādiyatha pna tmhe bhikkhave
arahantavādanti āha. "na sādiyāma bhanteti. "evaṃ sante,
manussānaṃ etaṃ pasādabhaññaṃ, anāpatti bhikkhave pasādabhaññe,
apica kho pana brāhmaṇassa arahantesu adhimattaṃ pemaṃ; tasmā
Tumhehipi taṇhāsotaṃ chetvā arahattameva pattuṃ yuttanti vatvā
dhammaṃ desento imaṃ gāthamāha
        "../../bdpicture/chinda sotaṃ parakkamma     kāme panūda brāhmaṇa,
         saṅkhārānaṃ khayaṃ ñatvā    akataññūsi brāhmaṇāti.
     Tattha "parakkammāti: taṇhāsotaṃ nāma appamattakena
vāyāmena chindituṃ na sakkā; tasmā ñāṇasampayuttena mahantena
parakkamena parakkamitvā taṃ sotaṃ chinda ubhopi kāme panuda nīhara.
     Brāhmaṇāti: khīṇāsavānaṃ 1- ālapanametaṃ.
     Saṅkhārānanti: pañcannaṃ khandhānaṃ khayaṃ jānitvā.
     Akataññūti: evaṃ sante, tvaṃ suvaṇṇādīsu kenaci akatassa
nibbānassa jānanato akataññū nāma hosīti. 2-
     Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                   Pasādabahulabrāhmaṇavatthu.
                      -----------
                 2. Sambahulabhikkhuvatthu. (265)
     "yadā dvayesu dhammesūti imaṃ dhammadesanaṃ satthā jetavane
viharanto sambahule bhikkhū ārabbha kathesi.
     Ekadivasaṃ tiṃsamattā disāvāsikā bhikkhū āgantvā satthāraṃ
vanditvā nisīdiṃsu. Sārīputtatthero tesaṃ arahattassa upanissayaṃ
@Footnote: 1. gāthāyaṃ pana ekavacanaṃ kataṃ.    2. Sī. Ma. hotīti.
Disvā satthāraṃ upasaṅkamitvā ṭhitakova imaṃ pañhaṃ pucchi
"bhante dve dhammā dve dhammāti vuccantīti: katame nu kho
dve dhammāti. Atha naṃ satthā "dve dhammāti kho sārīputta
samathavipassanā vuccantīti vatvā imaṃ gāthamāha
        "yadā dvayesu dhammesu     pāragū hoti brāhmaṇo,
         athassa sabbe saṃyogā     aṭṭhaṃ gacchanti jānatoti.
     Tattha "yadāti: yasmiṃ kāle dvidhā ṭhitesu samathavipassanā-
dhammesu abhiññāpāragādivasena 1- ayaṃ khīṇāsavo pāragū hoti,
athassa vaṭṭasmiṃ saṃyojanasamatthā sabbe kāmasaṃyogādayo saṃyogā
evaṃ jānantassa aṭṭhaṃ parikkhayaṃ gacchantīti attho.
       Desanāvasāne sabbepi te bhikkhū arahatte patiṭṭhahiṃsūti.
                     Sambahulabhikkhuvatthu.
                      ----------
                   3. Māravatthu. (266)
     "yassa pāraṃ apāraṃ vāti imaṃ dhammadesanaṃ satthā jetavane
viharanto māraṃ ārabbha kathesi.
     So kira ekasmiṃ divase aññataro puriso viya hutvā
satthāraṃ upasaṅkamitvā pucchi "bhante pāraṃ pāranti vuccati:
kinnu kho etaṃ pāraṃ nāmāti. Satthā "māro ayanti viditvā 2-
@Footnote: 1. Ma....pāragatādivasena.   2. Sī. Yu. vijānitvā.
"pāpima kiṃ tava pārena, taṃ vītarāgehi pattabbanti vatvā imaṃ
gāthamāha
        "yassa pāraṃ apāraṃ vā     pārāpāraṃ na vijjati,
         vītaddaraṃ visaṃyuttaṃ         tamahaṃ brūmi brāhmaṇanti
     tattha "pāranti: ajjhattikāni cha āyatanāni.
     Apāranti: bāhirāni cha āyatanāni.
     Pārāpāranti: tadubhayaṃ.
     Na vijjatīti: yassa sabbametaṃ `ahanti vā `mamanti vā
gahaṇābhāvena natthi, taṃ kilesadarānaṃ 1- vigamena vītaddaraṃ sabbakkilesehi
visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                        Māravatthu.
                        -------
               4. Aññatarabrāhmaṇavatthu. (267)
     "jhāyinti imaṃ dhammadesanaṃ satthā jetavane viharanto
aññataraṃ brāhmaṇaṃ ārabbha kathesi.
     So kira cintesi "satthā attano sāvake `brāhmaṇāti
vadati, ahañcamhi jātigottena brāhmaṇo, maṃpi kho evaṃ vattuṃ
vaṭṭatīti. So satthāraṃ upasaṅkamitvā tamatthaṃ pucchi. Satthā "nāhaṃ
@Footnote: 1. Ma. Yu. kilesadarathānaṃ. Sī. saṃkilesadarathānaṃ.
Jātigottamattena brāhmaṇaṃ vadāmi, uttamatthaṃ [1]- anuppattameva
panetaṃ 2- vadāmīti vatvā imaṃ gāthamāha
        "jhāyiṃ virajamāsīnaṃ       katakiccaṃ anāsavaṃ
         uttamatthaṃ anuppattaṃ     tamahaṃ brūmi brāhmaṇanti.
     Tattha "jhāyinti: duvidhena jhānena jhāyantaṃ kāmarajena virajaṃ
vane ekamāsīnaṃ catūhi maggehi soḷasannaṃ kiccānaṃ katattā katakiccaṃ
āsavānaṃ abhāvena anāsavaṃ uttamatthaṃ arahattaṃ anuppattaṃ ahaṃ
brāhmaṇaṃ vadāmīti attho.
     Desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi,
sampattānaṃpi sātthikā desanā ahosīti.
                    Aññatarabrāhmaṇavatthu.
                     -------------
                5. Ānandattheravatthu. (268)
     "divā tapati ādiccoti imaṃ dhammadesanaṃ satthā migāramātupāsāde
viharanto ānandattheraṃ ārabbha kathesi.
     Pasenadikosalo kira mahāpavāraṇāya sabbābharaṇappaṭimaṇḍito
gandhādīni ādāya vihāraṃ agamāsi. Tasmiṃ khaṇe kāḷudāyitthero
jhānaṃ samāpajjitvā parisapariyante nisinno hoti. Nāmameva 3-
@Footnote: 1. Sī. Ma. Yu. etthantare "arahattanti atthi.   2. Sī. Ma. Yu. panevaṃ.
@3. Ma. Yu. manāpameva panassa sarīraṃ suvaṇṇavaṇṇaṃ.
Panassetaṃ, sarīraṃ suvaṇṇavaṇṇaṃ, tasmiṃ pana khaṇe cando uggacchati,
suriyo aṭṭhameti. Ānandatthero aṭṭhamentassa suriyassa
uggacchantassa ca candassa obhāsaṃ oloketvā rañño sarīrobhāsaṃ
therassa sarīrobhāsaṃ tathāgatassa ca sarīrobhāsaṃ olokesi. Tattha
sabbobhāse atikkamitvā satthā virocati. Thero satthāraṃ vanditvā
"bhante ajja mama ime obhāse olokentassa tumhākameva
obhāso ruccati, tumhākaṃ hi sarīraṃ sabbobhāse atikkamitvā
virocatīti āha. Atha naṃ satthā "ānanda suriyo nāma divā
virocati, cando rattiṃ, rājā alaṅkatakāleyeva virocati, khīṇāsavo
gaṇasaṅgaṇikaṃ pahāya antosamāpattiyaṃyeva virocati; buddho pana
rattiṃpi divāpi pañcavidhena tejena virocatīti vatvā imaṃ gāthamāha
        "divā tapati ādicco,      rattimābhāti candimā,
         sannaddho khattiyo tapati,    jhāyī tapati brāhmaṇo;
         atha sabbamahorattiṃ         buddho tapati tejasāti.
      Tattha "divā tapatīti: divāva virocati, rattiṃ panassa
gatamaggopi na paññāyati.
     Candimāti: candopi abbhādīhi mutto rattimeva virocati,
no divā.
     Sannaddhoti: suvaṇṇamaṇicittehi sabbābharaṇehi paṭimaṇḍito
caturaṅginiyā senāya parikkhittova rājā virocati, na aññātakavesena
ṭhito.
     Jhāyīti: khīṇāsavo pana gaṇaṃ vinodetvā jhāyantova
virocati.
     Tejasāti: sammāsambuddho pana sīlatejena 1- dussīlatejaṃ
guṇatejena dugguṇatejaṃ 2- paññātejena duppaññatejaṃ puññatejena
apuññatejaṃ dhammatejena adhammatejaṃ pariyādayitvā iminā pañcavidhena
tejasā niccakālameva virocatīti attho.
     Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Ānandattheravatthu.
                      -----------
                6. Aññatarapabbajitavatthu. (269)
     "bāhitapāpoti imaṃ dhammadesanaṃ satthā jetavane viharanto
aññataraṃ pabbajitaṃ ārabbha kathesi.
     Eko kira brāhmaṇo bāhirapabbajjāya pabbajitvā
"samaṇo gotamo attano sāvake `pabbajitāti vadati, ahañcamhi
pabbajito, maṃpi kho evaṃ vattuṃ vaṭṭatīti cintetvā satthāraṃ
upasaṅkamitvā etamatthaṃ pucchi. Satthā "nāhaṃ ettakena
`pabbajitoti vadāmi, kilesamalānaṃ pana pabbajitattā pabbajito
nāma hotīti vatvā imaṃ gāthamāha
@Footnote: 1. Sī. Yu. caraṇatejena.   2. Sī. Ma. Yu. nigguṇatejaṃ.
               "bāhitapāpo hi brāhmaṇo
                samacariyāya `samaṇoti vuccati,
                pabbājayamattano malaṃ
                tasmā `pabbajitoti vuccatīti.
     Tattha "samacariyāyāti: sabbākusalāni sametvā caraṇena.
     Tasmāti: yasmā bāhitapāpatāya brāhmaṇo, akusalāni
sametvā caraṇena `samaṇoti vuccati; tasmā yo attano rāgādimalaṃ
pabbājayanto vinodento carati, sopi tena pabbājanena
"pabbajitoti vuccatīti attho.
     Desanāvasāne so pabbajito sotāpattiphale patiṭṭhahi,
sampattānaṃpi sātthikā desanā ahosīti.
                    Aññatarapabbajitavatthu.
                      -----------
                7. Sārīputtattheravatthu. (270)
     "na brāhmaṇassāti imaṃ dhammadesanaṃ satthā jetavane
viharanto sārīputtattheraṃ ārabbha kathesi.
     Ekasmiṃ kira ṭhāne sambahulā manussā "aho amhākaṃ
ayyo khantibalena samannāgato, aññesu akkosantesu vā
paharantesu vā, kopamattaṃpi na hotīti therassa guṇakathaṃ kathayiṃsu.
Atheko micchādiṭṭhiko brāhmaṇo "ko esa na kujjhatīti pucchi.
"amhākaṃ theroti. "kujjhāpento na bhavissatīti. "natthetaṃ
brāhmaṇāti. "tenahi ahaṃ kujjhāpessāmīti. "sace sakkosi,
kujjhāpehīti. So "hotu, jānissāmi 1- kattabbanti theraṃ bhikkhāya
paviṭṭhaṃ disvā pacchābhāgena gantvā piṭṭhimajjhe mahantaṃ
pāṇippahāramadāsi. Thero "kinnāmetanti anoloketvāva gato.
Brāhmaṇassa sakalasarīre ḍāho uppajji. So "aho guṇasampanno
ayyoti therassa pādamūle nipajjitvā "khamatha me bhanteti
vatvā, "kiṃ etanti vutte, "ahaṃ vīmaṃsanatthāya tumhe paharinti
āha. "hotu, khamāmi teti. "sace me bhante khamatha, mama
geheyeva nisīditvā bhikkhaṃ gaṇhathāti therassa pattaṃ gaṇhi.
Theropi pattaṃ adāsi. Brāhmaṇo theraṃ gehaṃ netvā parivisi.
Manussā kujjhitvā "iminā amhākaṃ niraparādho ayyo pahaṭo,
daṇḍenapissa mokkho natthi; ettheva naṃ māressāmāti
leḍḍudaṇḍādihatthā brāhmaṇassa gehadvāre aṭṭhaṃsu. Thero uṭṭhāya
gacchanto brāhmaṇassa hatthe pattaṃ adāsi. Manussā taṃ therena
saddhiṃ gacchantaṃ disvā "bhante tumhākaṃ pattaṃ gahetvā brāhmaṇaṃ
nivattethāti āhaṃsu. "kiṃ etaṃ upāsakāti. "brāhmaṇena tumhe
pahaṭā, mayamassa kattabbaṃ jānissāmāti. "kiṃ pana tumhe iminā
pahaṭā, udāhu ahanti. "tumhe bhanteti. "maṃ esa paharitvā
khamāpesi, gacchatha tumheti manusse uyyojetvā brāhmaṇaṃ
@Footnote: 1. Sī. Ma. Yu. jānissāmissa.
Nivattāpetvā thero vihārameva gato. Bhikkhū ujjhāyiṃsu "kinnāmetaṃ,
sārīputtatthero yena brāhmaṇena pahaṭo, tasseva gehe
nisīditvā bhikkhaṃ gahetvā āgato, therassa pahaṭakālato paṭṭhāya
na idāni so kassaci lajjissati, avasese pothento vicarissatīti. Satthā
āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā, "imāya nāmāti vutte, "bhikkhave brāhmaṇo brāhmaṇaṃ
paharanto nāma natthi, gihibrāhmaṇena pana samaṇabrāhmaṇo
pahaṭo bhavissati: kodho nāmesa anāgāmimaggena samugghātaṃ gacchatīti
vatvā dhammaṃ desento imā gāthā abhāsi
      "na brāhmaṇassa pahareyya,   nāssa muñcetha brāhmaṇo,
        dhi brāhmaṇassa hantāraṃ,    tato dhi yassa muñcati.
                Na brāhmaṇassetadakiñci seyyo,
                yadānisedho manaso piyehi;
                yato yato hiṃsamano nivattati,
                tato tato sammatimeva dukkhanti.
     Tattha "pahareyyāti: khīṇāsavabrāhmaṇo "ahamasmīti jānanto
khīṇāsavassa vā aññassa vā brāhmaṇassa 1- na pahareyya.
     Nāssa muñcethāti: sopi pahaṭo khīṇāsavabrāhmaṇo assa
paharitvā ṭhitassa veraṃ na muñcetha, tasmiṃ kopaṃ na kareyyāti attho.
     Dhi brāhmaṇassāti: khīṇāsavabrāhmaṇassa hantāraṃ garahāmi.
@Footnote: 1. Sī. Ma. aññatarassa vā jātibrāhmaṇassa.
     Tato dhīti: yo pana taṃ paharantaṃ paṭippaharanto tassa upari veraṃ
muñcati, taṃ tatopi garahāmiyeva.
     Etadakiñci seyyoti: yaṃ khīṇāsavassa akkosantaṃ vā appaccakkosanaṃ
paharantaṃ vā appaṭippaharaṇaṃ, etaṃ tassa khīṇāsavabrāhmaṇassa na kiñci
seyyo appamattakaseyyo na hoti, athakho adhimattameva seyyoti attho.
     Yadānisedho manaso piyehīti: kodhanassa hi kodhuppādo manaso
piyo nāma, tehi 1- panesa mātāpitūsupi buddhādīsupi aparajjhati;
tasmā yo assa tehi manaso nisedho kodhavasena uppajjamānassa
cittassa niggaho, etaṃ na kiñci seyyoti 2- attho 3-.
     Hiṃsamanoti: kodhamano, so tassa yato yato vatthuto
anāgāmimaggena samugghātaṃ gacchanto nivattati.
     Tato tatoti: tato tato vatthuto sakalaṃpi vaṭṭadukkhaṃ
nivattatievāti attho.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Sārīputtattheravatthu.
                      ----------
@Footnote: 1. Ma. kodho hi.
@2. Sī. na akiñci seyyo.
@3. na brāhmaṇassetadakiñci seyyoti: paṭighapakkhikā cetasikā idha manaso piyā nāMa.
@ tesaṃ vasena hi paṭiveraṃ muñcituṃ icchati. yaṃ tehi manaso anisedho aniggaho etaṃ
@ akiñci seyyo adhimattakaseyyo na hoti, bālā pana paṭiveraṃ muñcituṃ samatthabhāvaṃ
@ paggaṇhanti, yanti padaṃ kiriyāparāmasananti amhākaṃ mati.
               8. Mahāpajāpatīgotamīvatthu. (271)
     "yassa kāyenāti imaṃ dhammadesanaṃ satthā jetavane viharanto
mahāpajāpatiṃ gotamiṃ ārabbha kathesi.
     Bhagavatā hi anuppanne vatthusmiṃ paññatte aṭṭha garudhamme 1-
maṇḍanakajātiyo puriso surabhipupphadāmaṃ viya sirasā sampaṭicchitvā
saparivārā mahāpajāpatī gotamī upasampadaṃ labhi. Añño tassā
upajjhāyo vā ācariyo vā natthi. Evaṃ laddhūpasampadaṃ theriṃ
ārabbha aparena samayena kathaṃ samuṭṭhāpesuṃ "mahāpajāpatiyā
gotamiyā ācariyupajjhāyā na paññāyanti, sahattheneva kāsāyāni
gaṇhīti. Evañca pana vatvā bhikkhuniyo kukkuccāyantiyo tāya
saddhiṃ neva uposathaṃ na pavāraṇaṃ karonti. Tā gantvā
tathāgatassāpi tamatthaṃ ārocesuṃ. Satthā tāsaṃ kathaṃ sutvā "mayā
mahāpajāpatiyā gotamiyā aṭṭha garudhammā dinnā, ahamevassā
ācariyo ahameva upajjhāyo; kāyaduccaritādivirahitesu khīṇāsavesu
kukkuccannāma na kattabbanti vatvā dhammaṃ desento imaṃ
gāthamāha
        "yassa kāyena vācāya     manasā natthi dukkaṭaṃ,
         saṃvutaṃ tīhi ṭhānehi        tamahaṃ brūmi brāhmaṇanti.
@Footnote: 1. vi. culla. 7/323.
     Tattha "dukkaṭanti: sāvajjaṃ dukkhudrayaṃ apāyasaṃvattanikaṃ kammaṃ.
     Tīhi ṭhānehīti: etehi kāyādīhi tīhi kāraṇehi kāyaduccaritādip-
pavesananivāraṇatthāya dvārapihitaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                   Mahāpajāpatīgotamīvatthu.
                      ----------
                9. Sārīputtattheravatthu. (272)
     "yamhā dhammaṃ vijāneyyāti imaṃ dhammadesanaṃ satthā jetavane
viharanto sārīputtattheraṃ ārabbha kathesi.
     So kirāyasmā assajittherassa santike dhammaṃ sutvā
sotāpattiphalaṃ pattakālato paṭṭhāya "yassaṃ 1- disāyaṃ thero vasatīti
suṇāti, tato añjaliṃ paggayha tatova sīsaṃ katvā nipajji. Bhikkhū
"micchādiṭṭhiko sārīputto ajjāpi disā namassamāno vicaratīti
tamatthaṃ tathāgatassa ārocesuṃ. Satthā theraṃ pakkosāpetvā
"saccaṃ kira tvaṃ sārīputta disā namassanto vicarasīti pucchitvā,
"bhante mama disā namassanabhāvaṃ vā anamassanabhāvaṃ vā
tumheva jānāthāti vutte, "bhikkhave na sārīputto disā
namassati, assajittherassa 2- pana santikā dhammaṃ sutvā sotāpattiphalaṃ
@Footnote: 1. Sī. Yu. yaṃ disaṃ.
@2. asasajissāti yuttataraṃ. ña. va.
Pattatāya attano ācariyaṃ namassati; yañhi ācariyaṃ nissāya
bhikkhu dhammaṃ vijānāti, tena so brāhmaṇena aggi viya sakkaccaṃ
namassitabboyevāti vatvā dhammaṃ desento imaṃ gāthamāha
        "yamhā dhammaṃ vijāneyya      sammāsambuddhadesitaṃ
         sakkaccaṃ taṃ namasseyya       aggihuttaṃva brāhmaṇoti.
     Tattha "aggihuttaṃvāti: yathā brāhmaṇo aggihuttaṃ sammā
paricaraṇena ceva añjalikammādīhi ca sakkaccaṃ namassati; evaṃ
yamhā ācariyā tathāgatappaveditaṃ dhammaṃ vijāneyya, taṃ sakkaccaṃ
namasseyyāti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Sārīputtattheravatthu.
                       ---------
                10. Jaṭilabrāhmaṇavatthu. (273)
     "na jaṭāhīti imaṃ dhammadesanaṃ satthā jetavane viharanto
ekaṃ jaṭilabrāhmaṇaṃ ārabbha kathesi.
     So kira "ahaṃ mātito ca pitito ca sujāto brāhmaṇakule
nibbatto, sace samaṇo gotamo attano sāvake `brāhmaṇāti
vadati, maṃpi nukho tathā vattuṃ vaṭṭatīti satthu santikaṃ gantvā
tamatthaṃ pucchi. Atha naṃ satthā "nāhaṃ brāhmaṇa jaṭāmattena
na jātigottamattena brāhmaṇaṃ vadāmi, paṭividdhasaccameva panāhaṃ
Brāhmaṇoti vadāmīti vatvā [1]- imaṃ gāthamāha
        "na jaṭāhi na gottena     na jaccā hoti brāhmaṇo,
         yamhi saccañca dhammo ca    so suci so ca brāhmaṇoti.
     Tattha "saccanti: yasmiṃ puggale cattāri saccāni soḷasahākārehi
paṭivijjhitvā ṭhitaṃ saccaññāṇañceva navavidhalokuttaradhammo ca atthi, so
suci ceva brāhmaṇo cāti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Jaṭilabrāhmaṇavatthu.
                      -----------
                11. Kuhakabrāhmaṇavatthu. (274)
     "kinteti imaṃ dhammadesanaṃ satthā kūṭāgārasālāyaṃ viharanto
ekaṃ vaggulivattaṃ kuhakabrāhmaṇaṃ ārabbha kathesi.
     So kira vesālīnagaradvāre ekaṃ kukkudharukkhaṃ 2- āruyha dvīhi
pādehi sākhaṃ gaṇhitvā adhosiro 3- olambanto "kapilānaṃ me
sataṃ detha kahāpaṇe detha paricārikaṃ detha, no ce dassatha, ito
patitvā maranto nagaraṃ anagaraṃ karissāmīti vadati. Tathāgatassāpi
bhikkhusaṅghaparivutassa nagarapavisanakāle bhikkhū taṃ brāhmaṇaṃ disvā
nikkhamanakālepi naṃ tatheva olambantaṃ passiṃsu. Nāgarāpi "ayaṃ pāto
paṭṭhāya evaṃ olambanto patitvā [4]- nagaraṃ anagaraṃ kareyyāti
@Footnote: 1. Ma. etthantare dhammaṃ desentoti atthi   2. Sī. Ma. Yu. kakudharukkhaṃ.
@3. Sī. avaṃsarīro. Yu. avaṃsiro.    4. Ma. etthantare marantoti atthi.
Cintetvā nagaravināsabhītā "yaṃ so yācati, sabbaṃ demāti paṭissuṇitvā
adaṃsu. So otaritvā sabbaṃ gahetvā agamāsi. Bhikkhū vihārūpacāre
taṃ gāvī viya vicaritvā gacchantaṃ disvā sañjānitvā "laddhante
brāhmaṇa yathāpatthitanti pucchitvā "āma laddhaṃ meti sutvā
antovihāre tathāgatassa tamatthaṃ ārocesuṃ. Satthā "na bhikkhave
idānevesa kuhakacoro, pubbepi kuhakacoroyeva ahosi; idāni
panesa bālajanaṃ vañceti, tadā pana paṇḍite vañcetuṃ nāsakkhīti
vatvā tehi yācito atītaṃ āhari:
     "atīte ekaṃ kāsikagāmaṃ nissāya eko kuhakatāpaso vāsaṃ
kappeti. Taṃ ekaṃ kulaṃ paṭijaggi: divā uppannakhādanīyabhojanīyato
attano puttānaṃ viya tassāpi ekaṃ koṭṭhāsaṃ deti, sāyaṃ
uppannakoṭṭhāsaṃ ṭhapetvā dutiyadivase deti. Athekadivasaṃ sāyaṃ
godhamaṃsaṃ labhitvā sādhukaṃ pacitvā tato koṭṭhāsaṃ ṭhapetvā
dutiyadivase tassa deti. Tāpaso maṃsaṃ khāditvā 1- va rasataṇhāya
baddho "kiṃ maṃsaṃ nāmetanti pucchitvā "godhamaṃsanti sutvā bhikkhāya
caritvā sappidadhikaṭukabhaṇḍādīni gahetvā paṇṇasālaṃ gantvā
ekamante ṭhapesi. Paṇṇasālāya pana avidūre ekasmiṃ vammike
godharājā viharati. So kālena kālaṃ tāpasaṃ vandituṃ āgcchati.
Taṃdivasaṃ panesa "taṃ vadhissāmīti daṇḍaṃ paṭicchādetvā tassa
vammikassāvidūre ṭhāne niddāyanto viya nisīdi. Godharājā vammikato
nikkhamitvā tassa santikaṃ āgacchanto ākāraṃ sallakkhetvā "na
@Footnote: 1. Sī. sāyitvā va.
Me ajja ācariyassa ākāro ruccatīti tatova nivatti. Tāpaso
tassa nivattanabhāvaṃ ñatvā tassa maraṇatthāya daṇḍaṃ khipi. Daṇḍo
virajjhitvā gato. Godharājā vammikaṃ pavisitvā tato sīsaṃ nīharitvā
āgatamaggaṃ olokento tāpasaṃ āha
        "samaṇaṃ taṃ maññamāno        upagañchiṃ asaññataṃ,
         so maṃ daṇḍena pāhāsi     yathā assamaṇo tathā;
         kinte jaṭāhi dummedha,     kinte ajinasāṭiyā,
         abbhantarante gahanaṃ        bāhiraṃ parimajjasīti.
     Atha naṃ tāpaso santakena palobhetuṃ evamāha
        "ehi godha nivattassu       bhuñja sālīnamodanaṃ,
         telaṃ loṇañca me atthi     pahūtaṃ mayha pipphalīti.
     Taṃ sutvā godharājā "yathā yathā tvaṃ kathesi; tathā tathā me
palāyitukāmatāva hotīti vatvā imaṃ gāthamāha
        "esa bhiyyo pavekkhāmi     vammikaṃ sataporisaṃ
         telaṃ loṇañca kintesi      ahitaṃ mayha pipphalīti.
     Evañca pana vatvā "ahaṃ ettakaṃ kālaṃ tayi samaṇasaññaṃ akāsiṃ,
idāni te maṃ paharitukāmatāya daṇḍo khitto, tassa khittakālatoyeva
assamaṇo jāto; kintādisassa duppaññassa puggalassa jaṭāhi, kiṃ
sakhurena ajinacammena, abbhantaraṃ hi te gahanaṃ, kevalaṃ bāhirameva
parimajjasīti āha.
     Satthā imaṃ atītaṃ āharitvā "tadā esa kuhako tāpaso
Ahosi, godharājā pana ahamevāti vatvā jātakaṃ samodhānetvā tadā
godhapaṇḍitena tassa niggahitakāraṇaṃ dassento imaṃ gāthamāha
       "kinte jaṭāhi dummedha,      kinte ajinasāṭiyā;
        abbhantarante gahanaṃ         bāhiraṃ parimajjasīti.
     Tattha "kinte jaṭāhīti: ambho duppañña tava subaddhāhipi
imāhi jaṭāhi sakhurāya nivatthāyapi imāya ajinacammasāṭikāya ca
kimattho.
     Abbhantaranti: abbhantaraṃ hi te rāgādikkilesagahanaṃ, kevalaṃ
hatthilaṇḍaṃ assalaṇḍaṃ viya maṭṭhaṃ bāhiraṃ parimajjasīti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Kuhakabrāhmaṇavatthu.
                       ---------
                 12. Kisāgotamīvatthu. (275)
     "paṃsukūladharanti imaṃ dhammadesanaṃ satthā gijjhakūṭe pabbate
viharanto kisāgotamiṃ ārabbha kathesi.
     Tadā kira sakko paṭhamayāmāvasāne devaparisāya saddhiṃ satthāraṃ
upasaṅkamitvā vanditvā ekamante sārāṇīyaṃ dhammakathaṃ suṇanto
nisīdi. Tasmiṃ khaṇe kisāgotamī "satthāraṃ passissāmīti
ākāsenāgantvā sakkaṃ disvā nivatti. 1- So taṃ vanditvā nivattantiṃ
@Footnote: 1. na bhikkhuniyā āciṇṇaṃ rattiṃ carituṃ.
Disvā satthāraṃ pucchi "kā nāmesā bhante āgacchamānāva
tumhe disvā nivattīti. Satthā "kisāgotamī nāmesā mahārāja
mama dhītā paṃsukūlikattherīnaṃ aggāti vatvā imaṃ gāthamāha
        "paṃsukūladharaṃ jantuṃ        kisaṃ dhamanisanthataṃ
         ekaṃ vanasmiṃ jhāyantaṃ     tamahaṃ brūmi brāhmaṇanti.
     Tattha "kisanti: paṃsukūlikā hi attano anurūpaṃ paṭipadaṃ pūrentā
appamaṃsalohitā ceva honti dhamanisanthatagattā ca; tasmā evamāha.
     Ekaṃ vanasminti: vivitte ṭhāne ekaṃ jhāyantaṃ tamahaṃ
brāhmaṇaṃ vadāmīti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                      Kisāgotamīvatthu.
                      -----------
               13. Aññatarabrāhmaṇavatthu. (276)
     "na cāhanti imaṃ dhammadesanaṃ satthā jetavane viharanto
ekaṃ brāhmaṇaṃ ārabbha kathesi.
     So kira "samaṇo gotamo attano sāvake `brāhmaṇāti
vadati, ahañcamhi brāhmaṇayoniyaṃ nibbatto, maṃpi kho evaṃ
vattuṃ vaṭṭatīti satthāraṃ upasaṅkamitvā tamatthaṃ pucchi. Atha naṃ
satthā "nāhaṃ brāhmaṇa brāhmaṇayoniyaṃ nibbattamatteneva
Brāhmaṇaṃ vadāmi, yo pana akiñcano aggahaṇo [1]- tamahaṃ
brāhmaṇaṃ vadāmīti vatvā imaṃ gāthamāha
        "na cāhaṃ brāhmaṇaṃ brūmi     yonijaṃ mattisambhavaṃ,
         bhovādī nāma so hoti,    sa ve hoti sakiñcano,
         akiñcanaṃ anādānaṃ         tamahaṃ brūmi brāhmaṇanti.
    Tattha "yonijanti: yoniyā jātaṃ.
     Mattisamkavanti: brāhmaṇiyā mātu santake udarasmiṃ sambhūtaṃ.
     Bhovādīti: so pana āmantanādīsu "bho bhoti vatvā vicaranto
bhovādī nāma hoti, sa ve rāgādīhi kiñcanehi sakiñcano; ahaṃ pana
rāgādīhi akiñcanaṃ catūhi upādānehi anādānaṃ brāhmaṇaṃ vadāmīti
attho.
     Desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi
sampattānaṃpi sātthikā desanā ahosīti.
                    Aññatarabrāhmaṇavatthu.
                       ---------
                 14. Uggasenavatthu. (277)
     "sabbasaññojananti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto uggasenaṃ nāma seṭṭhiputtaṃ ārabbha kathesi.
     Vatthu "muñca pure muñca pacchatoti gāthāvaṇṇanāya
@Footnote: 1. Sī. etthantare "anaṅgaṇoti atthi.
Vitthāritameva. Tadā hi satthā "bhante uggaseno `na bhāyāmīti
vadati, abhūtena maññe aññaṃ byākarotīti bhikkhūhi vutte,
"bhikkhave mama puttasadisā chinnasaññojanā na bhāyantiyevāti
vatvā imaṃ gāthamāha
        "sabbasaññojanaṃ chetvā     yo ve na paritassati,
         saṅgātigaṃ visaṃyuttaṃ        tamahaṃ brūmi brāhmaṇanti.
     Tattha sabbasaññojananti: dasavidhasaññojanaṃ.
     Na paritassatīti: taṇhāya na bhāyati.
     Tamahanti: taṃ ahaṃ rāgādīnaṃ saṅgānaṃ atītattā saṅgātigaṃ
catunnaṃpi yogānaṃ abhāvena visaṃyuttaṃ taṃ ahaṃ brāhmaṇaṃ vadāmīti
attho.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                      Uggasenavatthu.
                      ----------
               15. Dve brāhmaṇavatthu. (278)
     "../../bdpicture/chetvā naddhinti imaṃ dhammadesanaṃ satthā jetavane viharanto
dve brāhmaṇe ārabbha kathesi.
     Tesu kirekassa cūḷarohito nāma goṇo hoti, ekassa
mahārohito nāma. Te ekadivasaṃ "tava goṇo balavā mama goṇo
Balavāti 1- vivaditvā "kinno vivādena, ne pājetvā jānissāmāti
aciravatītīre sakaṭaṃ vālukāya pūretvā goṇe yojayiṃsu. Tasmiṃ
khaṇe bhikkhūpi nahāyituṃ tattha gatā honti. Brāhmaṇā goṇe
pājesuṃ. Sakaṭaṃ niccalaṃ aṭṭhāsi. Naddhivarattā pana chijjiṃsu. Bhikkhū
disvā vihāraṃ gantvā tamatthaṃ satthu ārocayiṃsu. Satthā "bhikkhave
bāhirā etā naddhivarattā, yokoci etā chindateva, bhikkhunā
pana ajjhattikaṃ kodhanaddhiñceva taṇhāvarattañca chindituṃ vaṭṭatīti
vatvā imaṃ gāthamāha
        "../../bdpicture/chetvā naddhiṃ varattañca      sandhānaṃ 2- sahanukkamaṃ
         ukkhittapalighaṃ buddhaṃ          tamahaṃ brūmi brāhmaṇanti.
     Tattha "naddhinti: nayhanabhāvena pavattaṃ kodhaṃ.
     Varattanti: bandhanabhāvena pavattaṃ taṇhaṃ.
     Sandhānaṃ sahanukkamanti: anusayānukkamasahitaṃ dvāsaṭṭhidiṭṭhisandhānaṃ 3-
idaṃ sabbaṃpi chinditvā ṭhitaṃ avijjāpalighassa ukkhitattā
ukkhittapalighaṃ catunnaṃ saccānaṃ buddhattā buddhaṃ taṃ ahaṃ brāhmaṇaṃ
vadāmīti attho.
     Desanāvasāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu,
sampattānaṃpi sātthikā desanā ahosīti.
                     Dvebrāhmaṇavatthu.
                      ----------
@Footnote: 1. tava goṇo balavā udāhu mamāti yuttataraṃ.
@ 2. Sī. sandāmaṃ. Yu. Ma. sandānaṃ. 3. dī. Sī. 9/49.
              16. Akkosakabhāradvājavatthu. (279)
     "akkosanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
akkosakabhāradvājaṃ ārabbha kathesi.
     Akkosakabhāradvājassa hi bhātu bhāradvājassa dhanañjānī
nāma brāhmaṇī sotāpannā ahosi. Sā khipitvāpi kāsitvāpi
pakkhalitvāpi "namo tassa bhagavato arahato sammāsambuddhassāti
imaṃ udānaṃ udānesi. Sā ekadivasaṃ brāhmaṇaparivesanāya pakkhalitvā
tatheva mahāsaddena udānaṃ udānesi. Brāhmaṇo kujjhitvā
"evamevāyaṃ vasalī yattha vā tattha vā pakkhalitvā tassa
muṇḍakassa samaṇassa vaṇṇaṃ bhāsatīti vatvā "idāni te vasali
gantvā tassa satthuno vādaṃ āropessāmīti āha. Atha naṃ sā
"gaccha brāhmaṇa, nāhaṃ taṃ passāmi, yo tassa bhagavato vādaṃ
āropeyya; apica gantvā bhagavantaṃ pañhaṃ pucchassūti āha.
So satthu santikaṃ gantvā avanditvāva ekamantaṃ ṭhito, pañhaṃ
pucchanto imaṃ gāthamāha
        "kiṃsu ghatvā 1- sukhaṃ seti,   kiṃsu ghatvā 1- na socati,
         kissassu 2- ekadhammassa,   vadhaṃ rocesi gotamāti.
     Athassa  pañhaṃ byākaronto satthā imaṃ gāthamāha
        "kodhaṃ ghatvā 1- sukhaṃ seti    kodhaṃ ghatvā 1- na socati,
@Footnote: 1. Ma. chetvā.      2. Sī. Yu. kissassaṃ.
         Kodhassa visamūlassa         madhuraggassa brāhmaṇa
         vadhaṃ ariyā pasaṃsanti,       tañhi ghatvā na socatīti.
So satthari pasīditvā pabbajitvā arahattaṃ pāpuṇi. Athassa
kaniṭṭho akkosakabhāradvājo "bhātā kira me pabbajitoti sutvā
kuddho āgantvā satthāraṃ asabbhāhi pharusāhi vācāhi akkosi.
Sopi satthārā atithīnaṃ khādanīyādidānaopammena saññatto satthari
pasanno pabbajitvā arahattaṃ pāpuṇi. Aparepissa "sundarikabhāradvājo
bilaṅgakabhāradvājoti dve kaniṭṭhabhātaro satthāraṃ akkosantāva
satthārā vinītā pabbajitvā arahattaṃ pāpuṇiṃsu.
     Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso acchariyā
vata buddhaguṇā: catūsu nāma bhātikesu akkosantesu, satthā kiñci
avatvā tesaṃyeva patiṭṭhā jātoti. Satthā āgantvā "kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya
nāmāti vutte, "bhikkhave ahaṃ mama khantibalena samannāgatattā
duṭṭhesu adussanto mahājanassa patiṭṭhā homiyevāti vatvā imaṃ
gāthamāha
        "akkosaṃ vadhabandhañca        aduṭṭho yo titikkhati,
         khantibalaṃ balānīkaṃ          tamahaṃ brūmi brāhmaṇanti.
     Tattha "aduṭṭhoti: evaṃ dasahi akkosavatthūhi akkosañca
paribhāsañca pāṇiādīhi pothanañca andubandhanādīhi bandhañca yo
akuddhamānaso hutvā adhivāseti, khantibalena samannāgatattā khantibalaṃ,
Punappunaṃ uppattiyā anīkabhūteneva khantibalena samannāgatattā
balānīkaṃ, taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                   Akkosakabhāradvājavatthu.
                      ----------
               17. Sārīputtattheravatthu. (280)
     "akkodhananti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
sārīputtattheraṃ ārabbha kathesi.
     Tadā kira thero pañcahi bhikkhusatehi saddhiṃ piṇḍāya caranto
nālakagāme mātu gharadvāraṃ agamāsi. Atha naṃ sā nisīdāpetvā
parivisamānā akkosi "ambho ucchiṭṭhakhādaka ucchiṭṭhakañjikaṃ
alabhitvā paragharesu uḷuṅkapiṭṭhena ghaṭitaṃ kañjikaṃ 1- paribhuñjituṃ
arahasi 2- asītikoṭidhanaṃ pahāya pabbajitosi, nāsitamhi tayā,
bhuñjāhidānīti; bhikkhūnaṃpi bhattaṃ dadamānā "tumhehi mama putto
attano cūḷupaṭṭhāko kato, idāni bhuñjathāti vadesi. Thero
bhikkhaṃ gahetvā vihārameva agamāsi. Athāyasmā rāhulo satthāraṃ
piṇḍapātena āpucchi. Atha naṃ satthā āha "rāhula kahaṃ
gamitthāti. "ayyikāya gāmaṃ bhanteti. "kiṃ pana te ayyikāya
upajjhāyo vuttoti. "ayyikāya me bhante upajjhāyo akkositoti.
@Footnote: 1. Sī. Ma. Yu. kañjiyaṃ.   2. Sī. Ma. Yu. arahasīti natthi.
"kinti vatvāti. "idaṃ nāma bhanteti. "upajjhāyena pana te kiṃ
vuttanti. "na kiñci bhanteti. Taṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ
samuṭṭhāpesuṃ "āvuso acchariyā vata sārīputtattherassa guṇā:
evannāmassa. Mātari akkosantiyā, kodhanamattaṃpi nāhosīti. Satthā
āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā, "imāya nāmāti vutte, "bhikkhave khīṇāsavā nāma
akkodhanāva hontīti vatvā imaṃ gāthamāha
        "akkodhanaṃ vattavantaṃ      sīlavantaṃ anussadaṃ 1-
         dantaṃ antimasārīraṃ       tamahaṃ brūmi brāhmaṇanti.
     Tattha "vattavantanti: dhūtaṅgavattena samannāgataṃ catupārisuddhisīlena
sīlavantaṃ taṇhāussadābhāvena 2- anussadaṃ chaḷindriyadamanena dantaṃ koṭiyaṃ
ṭhitena attabhāvena antimasarīraṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Sārīputtattheravatthu.
                      -----------
@Footnote: 1. Sī. Yu. anussutaṃ.   2. Sī. taṇhāussāvābhāvena anussutaṃ.
               18. Uppalavaṇṇātherīvatthu. (281)
     "vāri pokkharapattevāti imaṃ dhammadesanaṃ satthā jetavane
viharanto uppalavaṇṇātheriṃ ārabbha kathesi.
     Vatthu "madhuvā maññatī bāloti gāthāvaṇṇanāya vitthārita-
meva. Vuttaṃ hi tattha: "aparena samayena mahājano dhammasabhāyaṃ
kathaṃ samuṭṭhāpesi "khīṇāsavāpi maññe kāmaṃ sevanti 1-,  kiṃ na
sevissanti, nahete koḷāparukkhā na ca vammikā allamaṃsasarīrāva;
tasmā tepi kāmasukhaṃ sādiyantīti. Satthā āgantvā "kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya
nāmāti vutte, "na bhikkhave khīṇāsavā kāmasukhaṃ sādiyanti na
kāme sevanti, yathā hi padumapatte patitodakabindu na lippati
na saṇṭhāti, vinivattitvā patateva; yathā ca āragge sāsapo na
upalippati na saṇṭhāti, vinivattitvā patateva; evaṃ khīṇāsavassa
citte duvidhopi kāmo na lippati na saṇṭhātīti vatvā anusandhiṃ
ghaṭetvā dhammaṃ desento imaṃ brāhmaṇavagge gāthamāha
        "vāri pokkharapatteva       āraggeriva sāsapo
         yo na lipapati 2- kāmesu,  tamahaṃ brūmi brāhmaṇanti.
     Tattha "yo na lippatīti: evameva yo abbhantare dubbidhepi kāme 3-
na upalippati tasmiṃ kāme na saṇṭhāti, tamahaṃ brāhmaṇaṃ vadāmīti attho.
            Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Uppalavaṇṇātherīvatthu.
@Footnote: 1. Ma. khīṇāsavā maññe kāmasukhaṃ sādiyanti. kāmaṃ sevanti,  2. Ma. limpati.
@3. Sī. yasmiṃ kāme.
               19. Aññatarabrāhmaṇavatthu. (282)
     "yo dukkhassāti imaṃ dhammadesanaṃ satthā jetavane viharanto
aññataraṃ brāhmaṇaṃ ārabbha kathesi.
     Tassa kireko dāso, appaññatte sikkhāpade, palāyitvā
pabbajitvā arahattaṃ pāpuṇi. Brāhmaṇo taṃ olokento adisvā
ekadivasaṃ satthārā saddhiṃ piṇḍāya pavisantaṃ dvārantare disvā
cīvaraṃ daḷhaṃ aggahesi. Satthā nivattitvā "kiṃ idaṃ brāhmaṇāti
pucchi. "dāso me bho gotamāti. "pannabhāro esa brāhmaṇāti.
"pannabhāroti vutte, brāhmaṇo "arahāti sallakkhesi. Tasmā
punapi tena "evaṃ bho gotamāti vutte, satthā "āma brāhmaṇa
pannabhāroti vatvā imaṃ gāthamāha
        "yo dukkhassa pajānāti      idheva khayamattano,
         pannabhāraṃ visaṃyuttaṃ         tamahaṃ brūmi brāhmaṇanti.
     Tattha "dukkhassāti: khandhadukkhassa.
     Pannabhāranti: orohitakkhandhabhāraṃ 1- catūhi yogehi sabbakkilesehi
vā visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
     Desanāvasāne so brāhmaṇo sotāpattiphale patiṭṭhahi,
sampattānaṃpi sātthikā desanā ahosīti.
                    Aññatarabrāhmaṇavatthu.
@Footnote: 1. Sī. Ma. Yu. ohitakhandhabhāraṃ.
                20. Khemābhikkhunīvatthu. (283)
     "gambhīrapaññanti imaṃ dhammadesanaṃ satthā gijjhakūṭe viharanto
khemaṃ bhikkhuniṃ ārabbha kathesi.
     Ekadivasaṃ hi paṭhamayāmasamanantare sakko devarājā devaparisāya
saddhiṃ āgantvā satthu santike sārāṇīyaṃ dhammakathaṃ suṇanto nisīdi.
Tasmiṃ khaṇe khemā bhikkhunī "satthāraṃ passissāmīti āgantvā
sakkaṃ disvā ākāse ṭhitāva satthāraṃ vanditvā nivatti. 1- Sakko
taṃ disvā "kā esā bhante āgacchamānā ākāse ṭhitāva
vanditvā nivattīti pucchi. Satthā "esā mahārāja mama dhītā khemā
nāma mahāpaññā maggāmaggassa kovidāti vatvā imaṃ gāthamāha
        "gambhīrapaññaṃ medhāviṃ        maggāmaggassa kovidaṃ
         uttamatthaṃ anuppattaṃ        tamahaṃ brūmi brāhmaṇanti.
     Tattha "gambhīrapaññanti: gambhīresu khandhādīsu pavattāya paññāya
samannāgataṃ dhammojappaññāya samannāgataṃ medhāviṃ "ayaṃ duggatiyā
maggo, ayaṃ sugatiyā maggo, ayaṃ nibbānassa maggo, ayaṃ amaggoti
evaṃ magge ca amagge ca chekatāya maggāmaggassa kovidaṃ
arahattasaṅkhātaṃ uttamatthaṃ anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Khemābhikkhunīvatthu.
@Footnote: 1. 118 aṅke antasaññānaṃ oloketabbaṃ.
             21. Pabbhāravāsitissattheravatthu. (284)
     "asaṃsaṭṭhanti imaṃ dhammadesanaṃ satthā jetavane viharanto
pabbhāravāsitissattheraṃ ārabbha kathesi.
     So kira satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā
sappāyasenāsanaṃ olokento ekaṃ lenapabbhāraṃ pāpuṇi.
Sampattakkhaṇeyevassa cittaṃ ekaggataṃ labhi. So "ahaṃ idha vasanto
pabbajitakiccaṃ nipphādetuṃ sakkhissāmīti cintesi. Lenepi adhivatthā
devatā "sīlavā bhikkhu āgato, iminā saddhiṃ ekaṭṭhāne vasituṃ
dukkhaṃ; ayaṃ pana idha ekarattimeva vasitvā pakkamissatīti cintetvā
putte ādāya nikkhami. Thero punadivase pātova gocaragāmaṃ
piṇḍāya pāvisi. Atha naṃ ekā upāsikā disvā puttasinehaṃ
paṭilabhitvā gehe nisīdāpetvā bhojetvā attānaṃ nissāya
temāsaṃ vasanatthāya yāci. Sopi "sakkā mayā imaṃ nissāya
bhavanissaraṇaṃ kātunti adhivāsetvā tameva lenaṃ agamāsi. Devatā
taṃ āgacchantaṃ disvā "addhā kenaci nimantito bhavissati,
sve vā parasve vā gamissatīti cintesi. Evaṃ aḍḍhamāsamatte
atikkante, "ayaṃ idheva maññe antovassaṃ vasissati, sīlavatā
pana saddhiṃ ekaṭṭhāne puttakehi saddhiṃ vasituṃ dukkaraṃ, imañca
`nikkhamāti vattuṃ na sakkā; atthi nu kho imassa sīle khalitanti
dibbena cakkhunā olokentī upasampadakālato paṭṭhāya tassa
Sīle khalitaṃ adisvā "parisuddhamassa sīlaṃ, kiñcidevassa katvā
ayasaṃ uppādessāmīti upaṭṭhākakule upāsikāya jeṭṭhaputtassa
sarīre adhimuccitvā gīvaṃ parivattesi. Tassa akkhīni nikkhamiṃsu,
mukhato kheḷo paggharati. Upāsikā taṃ disvā "kiṃ idanti viravi.
Atha naṃ devatā adissamānarūpā evamāha "mayā esa gahito
balikammenapi me attho natthi, tumhākaṃ pana kulupakattheraṃ laṭṭhimadhukaṃ
yācitvā tena telaṃ pacitvā imassa natthuto detha, evāhaṃ
imaṃ muñcissāmīti. "nassatu vā esa maratu vā, na sakkhissāmahaṃ
ayyaṃ laṭṭhimadhukaṃ yācitunti. "sace laṭṭhimadhukaṃ yācituṃ na sakkotha,
nāsikāyassa hiṅgucuṇṇaṃ pakkhipituṃ vadethāti. "idaṃpi vattuṃ na
sakkomāti. "tenahissa pādadhovanudakaṃ sīse āsiñcathāti. Upāsikā
"sakkā idaṃ kātunti velāya āgataṃ theraṃ nisīdāpetvā
yāgukhajjakaṃ datvā antarābhatte nisinnassa pāde dhovitvā udakaṃ
gahetvā "bhante idaṃ udakaṃ dārakassa sīse āsiñcāmāti
āpucchitvā, tena "āsiñcathāti vutte, tathā kariṃsu. 1- Devatā
tāvadeva taṃ muñcitvā gantvā lenadvāre aṭṭhāsi. Theropi
bhattakiccāvasāne uṭṭhāyāsanā avissaṭṭhakammaṭṭhānatāya dvattiṃsākāraṃ
sajjhāyantova pakkāmi. Atha naṃ lenadvāraṃ sampattakāle
sā [devatā] "mahāvejja mā idha pavisāti āha. So
tattheva ṭhatvā "kāsi tvanti āha. "ahaṃ idha adhivatthā
@Footnote: 1. akāsīti bhavitabbaṃ.
Devatāti. Thero "atthi nu kho mayā vejjakammassa kataṭṭhānanti
upasampadakālato paṭṭhāya olokento attano sīle tilakaṃ vā
kāḷakaṃ vā adisvā "ahaṃ mayā vejjakammassa kataṭṭhānaṃ na
passāmi, kasmā evaṃ vadesīti āha. "na passasīti. "āma na
passāmīti. "tenahi ācikkhāmi teti. "[āma] ācikkhāhīti.
"tiṭṭhatu tāva dūre kathā, ajjeva tayā amanussaggahitassa
upaṭṭhākaputtassa pādadhovanudakaṃ sīse āsittaṃ nāsittanti. "āma
āsittanti. "kiṃ etaṃ na passasīti. "etaṃ sandhāya tvaṃ vadesīti.
"āma etaṃ sandhāya vadāmīti. Thero cintesi "aho vata me
sammāpaṇihito attā, sāsanassa anurūpaṃ vata me caritaṃ, devatāpi
mama catupārisuddhisīle tilakaṃ vā kāḷakaṃ vā adisvā dārakassa sīse
āsittaṃ pādadhovanamattaṃ addasāti. Tassa sīlaṃ ārabbha balavappīti
uppajji. So taṃ vikkhambhetvā pāduddhāraṃpi akatvā tattheva arahattaṃ
patvā "mādisaṃ parisuddhasamaṇaṃ dūsesi, mā idha vanasaṇḍe vasi,
tvameva nikkhamāti devataṃ ovadanto imaṃ udānaṃ udānesi
        "visuddho vata me vāso     nimmalaṃ maṃ tapassinaṃ
         mā tvaṃ visuddhaṃ dūsesi,     nikkhama pavanā tuvanti.
     So tattheva temāsaṃ vasitvā vutthavasso satthu santikaṃ gantvā
bhikkhūhi "kiṃ āvuso pabbajitakiccante matthakaṃ pāpitanti puṭṭho,
tasmiṃ lene vassupagamanato paṭṭhāya sabbantaṃ pavattiṃ bhikkhūnaṃ
ārocetvā, "āvuso tvaṃ devatāya evaṃ vuccamāno na kujjhasīti
Vutte, "na kujjhāmīti āha. Taṃ bhikkhū tathāgatassa ārocesuṃ
"bhante ayaṃ bhikkhu aññaṃ byākaroti, devatāya imaṃ nāma
vuccamānopi `na kujjhāmīti vadatīti. Satthā tesaṃ kathaṃ sutvā
"neva bhikkhave mama putto kujjhati, etassa hi gihīhi vā
pabbajitehi vā saṃsaggo nāma natthi, asaṃsaṭṭho esa appiccho
santuṭṭhoti vatvā dhammaṃ desento imaṃ gāthamāha
        "asaṃsaṭṭhaṃ gahaṭṭhehi         anāgārehi cūbhayaṃ
         anokasāriṃ appicchaṃ        tamahaṃ brūmi brāhmaṇanti.
     Tattha "asaṃsaṭṭhanti: dassanasavanasamullapanaparibhogakāya-
saṃsaggānaṃ abhāvena asaṃsaṭṭhaṃ.
     Ubhayanti: "gihīhi ca anāgārehi cāti ubhayehipi asaṃsaṭṭhaṃ
     anokasārinti: anālayacāriṃ 1-. Taṃ evarūpaṃ ahaṃ brāhmaṇaṃ
vadāmīti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                  Pabbhāravāsitissattheravatthu.
                     ------------
@Footnote: 1. Sī. Yu. anālayacāraṃ.
                22. Aññatarabhikkhuvatthu. (285)
      "nidhāyāti imaṃ dhammadesanaṃ satthā jetavane viharanto
aññataraṃ bhikkhuṃ ārabbha kathesi.
     So kira satthu santike kammaṭṭhānaṃ gahetvā araññe
vāyamanto arahattaṃ patvā "paṭiladdhaguṇaṃ satthu ārocessāmīti
tato nikkhami. Atha naṃ ekasmiṃ gāme ekā itthī sāmikena
saddhiṃ kalahaṃ katvā, tasmiṃ bahi nikkhamante, "kulagharaṃ gamissāmīti
maggaṃ paṭipannā antarāmagge disvā "imaṃ theraṃ nissāya
gamissāmīti piṭṭhito piṭṭhito anubandhi. Thero pana taṃ na passati.
Athassā sāmiko gehaṃ āgato taṃ adisvā "kulagāmaṃ gatā
bhavissatīti anubandhanto taṃ disvā "na sakkā imāya ekikāya
imaṃ aṭaviṃ paṭipajjituṃ, kiṃ nu kho nissāya gacchatīti olokento
theraṃ disvā "ayaṃ imaṃ gaṇhitvā nikkhanto bhavissatīti cintetvā
theraṃ santajjesi. Atha naṃ sā itthī "neva maṃ esa bhadanto
passati na ālapati, mā naṃ kiñci avacāti āha. So "kiṃ pana
tvaṃ attānaṃ gahetvā gacchantaṃ mama na 1- ācikkhissasi, tuyhameva
anucchavikaṃ imassa karissāmīti uppannakodho itthiyā āghātena
theraṃ pothetvā taṃ ādāya nivatti. Therassa sakalasarīraṃ sañjātagaṇḍaṃ
ahosi. Athassa vihāraṃ āgatakāle bhikkhū sarīraṃ sambāhantā
gaṇḍe disvā "kiṃ idanti pucchiṃsu. So tesaṃ tamatthaṃ ārocesi.
@Footnote: 1. Ma. nasaddo natthi.
Atha naṃ bhikkhū "āvuso tasmiṃ purise evaṃ paharante, kiṃ tvaṃ
avaca, kiṃ vā te kodho uppannoti. "na me āvuso kodho
uppajjatīti. Te satthu santikaṃ gantvā tamatthaṃ ārocetvā
"bhante eso bhikkhu `kodho te uppajjatīti vuccamāno `na me
āvuso kodho uppajjatīti vadeti, abhūtaṃ vatvā aññaṃ byākarotīti.
Satthā tesaṃ kathaṃ sutvā "bhikkhave khīṇāsavā nāma nihitadaṇḍā,
te paharantesupi kodhaṃ na karontiyevāti vatvā imaṃ gāthamāha
        "nidhāya daṇḍaṃ bhūtesu      tasesu thāvaresu ca
         yo na hanti na ghāteti,  tamahaṃ brūmi brāhmaṇanti.
     Tattha "nidhāyāti: nikkhipitvā oropetvā.
     Tasesu thāvaresu cāti: taṇhātāsena tasesu, taṇhāabhāvena
thiratāya thāvaresu ca.
     Yo na hantīti: yo evaṃ sabbasattesu vigatapaṭighatāya
nikkhittadaṇḍo neva kañci sayaṃ hanati na aññaṃ ghāteti, tamahaṃ
brāhmaṇaṃ vadāmīti attho.
       Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Aññatarabhikkhuvatthu.
                       --------
                 23. Sāmaṇeravatthu. (286)
     "aviruddhanti imaṃ dhammadesanaṃ satthā jetavane viharanto [1]-
sāmaṇera ārabbha kathesi.
     Ekā kira brāhmaṇī catunnaṃ bhikkhūnaṃ uddesabhattaṃ sajjetvā
brāhmaṇaṃ āha "brāhmaṇa vihāraṃ gantvā cattāro mahallakabrāhmaṇe
uddisitvā ānehīti. So vihāraṃ gantvā "cattāro me brāhmaṇe
uddisitvā 2- dethāti āha. Tassa "saṅkicco paṇḍito sopāko
revatoti sattavassikā cattāro khīṇāsavasāmaṇerā pāpuṇiṃsu.
Brāhmaṇī mahārahāni āsanāni paññāpetvā ṭhitā sāmaṇere
disvā kupitā uddhane pakkhittaloṇaṃ viya taṭataṭāyamānā
"tvaṃ vihāraṃ gantvā attano nattumattepi appahonte
cattāro kumārake gahetvā āgatosīti vatvā tesaṃ
tesu āsanesu nisīdituṃ adatvā nīcapīṭhakāni attharitvā "etesu
nisīdathāti vatvā "gaccha brāhmaṇa mahallake oloketvā
ānehīti āha. Brāhmaṇo vihāraṃ gantvā sārīputtattheraṃ disvā
"ehi, amhākaṃ gehaṃ gamissāmāti ānesi. Thero āgantvā
sāmaṇere disvā "imehi brāhmaṇehi bhattaṃ laddhanti pucchitvā
"na laddhanti vutte, catunnameva bhattassa paṭiyattabhāvaṃ ñatvā
"āharatha me pattanti pattaṃ gahetvā pakkāmi. Brāhmaṇīpi
"kiṃ iminā vuttanti pucchitvā "etesaṃ nisinnabrāhmaṇānaṃ
@Footnote: 1. Sī. Yu. etthantare "cattāroti atthi.  2. Ma. uddisāpetvā.
Laddhuṃ vaṭṭati, āhara me pattanti attano pattaṃ gahetvā
gatoti, "na bhuñjitukāmo bhavissati, sīghaṃ gantvā aññaṃ
oloketvā ānehīti. Brāhmaṇo gantvā mahāmoggallānattheraṃ
disvā tatheva vatvā ānesi. Sopi sāmaṇere disvā tatheva
vatvā pattaṃ gahetvā pakkāmi. Atha naṃ brāhmaṇī āha "ete
na bhuñjitukāmā, brāhmaṇavādakaṃ gantvā ekaṃ mahallakabrāhmaṇaṃ
ānehīti. Sāmaṇerāpi pāto paṭṭhāya kiñci alabhamānā
jighacchāya pīḷitā nisīdiṃsu. Atha nesaṃ guṇatejena sakkassa
āsanaṃ uṇhākāraṃ dassesi. So āvajjanto tesaṃ pāto
paṭṭhāya nisinnānaṃ kilantabhāvaṃ ñatvā "mayā tattha gantuṃ
vaṭṭatīti jarājiṇṇamahallakabrāhmaṇo hutvā tasmiṃ brāhmaṇavādake
brāhmaṇānaṃ aggāsane nisīdi. Brāhmaṇo taṃ disvā
"idāni me brāhmaṇī attamanā bhavissatīti "ehi, gehaṃ
gamissāmāti taṃ ādāya gehaṃ agamāsi. Brāhmaṇī taṃ disvāva
tuṭṭhacittā dvīsu āsanesu attharaṇaṃ ekasmiṃ attharitvā "ayya
idha nisīdāti āha. Sakko gehaṃ pavisitvā cattāro sāmaṇere
pañcappatiṭṭhitena vanditvā tesaṃ āsanapariyante bhūmiyaṃ pallaṅkena
nisīdi. Atha naṃ disvā brāhmaṇī brāhmaṇaṃ āha "aho te
brāhmaṇo ānīto, etaṃpi 1- ummattakaṃ gahetvā āgatosi,
attano nattumatte vandanto vicarati; kiṃ iminā, nīharāhi nanti.
@Footnote: 1. Sī. Yu. evaṃ pitumattakaṃ.
So khandhepi hatthepi kacchāyapi gahetvā nikkaḍḍhiyamāno uṭṭhātuṃpi
na icchati. Atha naṃ brāhmaṇī "ehi brāhmaṇa, tvaṃ ekasmiṃ
hatthe gaṇha, ahaṃ ekasmiṃ gaṇhissāmīti. Ubhopi dvīsu hatthesu
gahetvā piṭṭhiyaṃ pothentā gehadvārato bahi akaṃsu. Sakkopi
nisinnaṭṭhāneyeva nisinno hatthaṃ parivattesi. Te nivattitvā
taṃ nisinnameva disvā bhītaravaṃ ravantā vissajjesuṃ. Tasmiṃ khaṇe
sakko attano sakkabhāvaṃ jānāpesi. Atha nesaṃ āhāraṃ adaṃsu.
Pañcapi janā āhāraṃ gahetvā eko kaṇṇikamaṇḍalaṃ vinivijjhitvā
eko chadanassa purimabhāgaṃ eko pacchimabhāgaṃ eko paṭhaviyaṃ
nimujjitvā sakkopi ekena ṭhānena nikkhamīti evaṃ pañcapi janā
pañca ṭhānāni agamaṃsu. Tato paṭṭhāya ca pana taṃ gehaṃ kira
pañcachiddagehaṃ nāma jātaṃ sāmaṇerepi vihāraṃ gatakāle bhikkhū
"āvuso kīdisanti pucchiṃsu. "mā no pucchatha, amhākaṃ
diṭṭhakālato paṭṭhāya brāhmaṇī kodhābhibhūtā paññattāsanesu no
nisīdituṃpi adatvā `sīghaṃ mahallakabrāhmaṇaṃ ānehīti āha, amhākaṃ
upajjhāyo āgantvā amhe disvā `imesaṃ nisinnabrāhmaṇānaṃ
laddhuṃ vaṭṭatīti pattaṃ āharāpetvā nikkhami, `aññaṃ mahallakabrāhmaṇaṃ
ānehīti vutte, brāhmaṇo mahāmoggallānattheraṃ ānesi,
so amhe disvā tatheva vatvā pakkāmi, atha brāhmaṇī
`na ete bhuñjitukāmā, gaccha brāhmaṇavādakato ekaṃ
mahallakabrāhmaṇaṃ ānehīti brāhmaṇaṃ pahiṇi, so tattha gantvā
Brāhmaṇavesena āgataṃ sakkaṃ ānesi, tassāgatakāle amhākaṃ
āhāraṃ adaṃsūti. "evaṃ karontānaṃ pana tesaṃ tumhe na kujjhitthāti.
"na kujjhimhāti. Bhikkhū taṃ sutvā satthu ārocesuṃ  "bhante
ime `na kujjhimhāti abhūtaṃ vatvā aññaṃ byākarontīti. Satthā
"bhikkhave khīṇāsavā nāma viruddhesupi na virujjhantiyevāti vatvā
imaṃ gāthamāha
      "aviruddhaṃ viruddhesu       attadaṇḍesu nibbutaṃ
       sādānesu anādānaṃ     tamahaṃ brūmi brāhmaṇanti.
     Tattha "aviruddhanti: āghātavasena viruddhesupi lokiyamahājanesu
āghātābhāvena aviruddhaṃ hatthagate daṇḍe vā satthe vā
avijjamānepi paresaṃ pahāradānato aviratattā attadaṇḍesu
janesu nibbutaṃ nikkhittadaṇḍaṃ pañcannaṃ khandhānaṃ "ahaṃ mamanti
gahitattā sādānesu tassa gahaṇassa abhāvena anādānaṃ taṃ
evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                      Sāmaṇeravatthu.
                      ----------
               24. Mahāpanthakattheravatthu. (287)
     "yassa rāgo cāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
mahāpanthakaṃ ārabbha kathesi.
     So hi āyasmā cūḷapanthakaṃ catūhi māsehi ekaṃ gāthaṃ paguṇaṃ
kātuṃ asakkontaṃ "tvaṃ sāsanepi abhabbo gihibhogāpi parihīno
kinte idha vāsena, ito nikkhamassūti vihārā nikkaḍḍhitvā
dvāraṃ thakesi. Bhikkhū kathaṃ samuṭṭhāpesuṃ "āvuso mahāpanthakattherena
idannāma kataṃ, khīṇāsavānaṃpi maññe kodho uppajjatīti. Satthā
āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā, "imāya nāmāti vutte, "na bhikkhave khīṇāsavānaṃ
rāgādayo kilesā atthi, mama puttena pana atthapurekkhāratāya
ceva dhammapurekkhāratāya ca taṃ katanti vatvā imaṃ gāthamāha
        "yassa rāgo ca doso ca      māno makkho ca pātito
         sāsaporiva āraggā,        tamahaṃ brūmi brāhmaṇanti.
     Tattha āraggāti: yassete rāgādayo ayañca paraguṇamakkhanalakkhaṇo
makkho āraggā sāsapo viya pātitā, 1- yathā sāsapo āragge na
santiṭṭhati, evaṃ citte na santiṭṭhanti 2-; tamahaṃ brāhmaṇaṃ vadāmīti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Mahāpanthakattheravatthu.
                      ----------
@Footnote: 1. Ma. pātito.  2. Ma. santiṭṭhati.
               25. Pilindavacchattheravatthu. (288)
     "akakkasanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
pilindavacchattheraṃ ārabbha kathesi.
     So kirāyasmā "ehi vasali, yāhi vasalītiādīni vadanto
gihīpi pabbajitepi vasalivādeneva samudācarati. Athekadivasaṃ sambahulā
bhikkhū satthu ārocesuṃ "āyasmā bhante pilindavaccho bhikkhū
vasalivādena samudācaratīti. Satthā taṃ pakkosāpetvā "saccaṃ
kira tvaṃ pilindavaccha bhikkhū vasalivādena samudācarasīti pucchitvā,
"evaṃ bhanteti vutte, tassāyasmato pubbenivāsaṃ manasikaritvā
"mā kho tumhe bhikkhave vacchassa bhikkhuno ujjhāyittha, na
bhikkhave vaccho dosantaro bhikkhū vasalivādena samudācarati, vacchassa
bhikkhave bhikkhuno pañca jātisatāni abbokiṇṇāni sabbāni tāni
brāhmaṇakule pacchājātāni, so tassa dīgharattaṃ vasalivādo
samudāciṇṇo; khīṇāsavassa nāma kakkasaṃ pharusaṃ paresaṃ ghaṭṭanavacanameva 1-
natthi, āciṇṇavasena hi mama putto evaṃ kathetīti vatvā dhammaṃ
desento imaṃ gāthamāha
        "akakkasaṃ viññāpaniṃ       giraṃ saccaṃ udīraye,
         yāya nābhisaje kañci,    tamahaṃ brūmi brāhmaṇanti.
     Tattha akakkasanti: apharusaṃ.
     Viññāpaninti: atthaviññāpaniṃ.
@Footnote: 1. Ma. mammaghaṭṭanavacanameva.
     Saccanti: bhūtatthaṃ.
     Nābhisajeti: yāya girāya aññaṃ kujjhāpanavasena na
laggāpeyya, khīṇāsavo nāma evarūpameva giraṃ bhāseyya; tasmā
tamahaṃ brāhmaṇaṃ vadāmīti attho.
       Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Pilindavacchattheravatthu.
                       ---------
                26. Aññatarabhikkhuvatthu. (289)
     "yodha dīghanti imaṃ dhammadesanaṃ satthā jetavane viharanto
aññataraṃ bhikkhuṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko micchādiṭṭhiko brāhmaṇo sarīre gandhaggahaṇabhayena
uttarisāṭakaṃ apanetvā ekamante ṭhapetvā gehadvāre bahimukho
nisīdi. Atheko khīṇāsavo bhattakiccaṃ katvā vihāraṃ gacchanto
taṃ sāṭakaṃ disvā ito cito ca oloketvā kañci apassanto
"nissāmiko ayanti paṃsukūlaṃ adhiṭṭhahitvā gaṇhi. Atha naṃ
brāhmaṇo disvā akkosantova upasaṅkamitvā "muṇḍasamaṇa
mama sāṭakaṃ gaṇhasīti āha. "taveso brāhmaṇāti. "āma
samaṇāti. "mayā kañci apassantena paṃsukūlasaññāya gahito,
gaṇha nanti tassa datvā vihāraṃ gantvā bhikkhūnaṃ tamatthaṃ
Ārocesi. Athassa vacanaṃ sutvā bhikkhū tena saddhiṃ keliṃ karontā
"kinnu kho āvuso sāṭako dīgho rasso thūlo saṇhoti āhaṃsu.
"āvuso dīgho vā hotu rasso vā thūlo vā saṇho vā,
natthi mayhaṃ tasmiṃ ālayo, paṃsukūlasaññāya gaṇhinti. Taṃ sutvā
bhikkhū tathāgatassa ārocesuṃ "esa bhante bhikkhu abhūtaṃ vatvā
aññaṃ byākarotīti. Satthā "bhūtaṃ bhikkhave esa katheti, khīṇāsavā
nāma paresaṃ santakaṃ na gaṇhantīti vatvā imaṃ gāthamāha
        "yodha dīghaṃ vā rassaṃ vā     aṇuṃ thūlaṃ subhāsubhaṃ
         loke adinnaṃ nādiyati      tamahaṃ brūmi brāhmaṇanti.
     Tassattho: sāṭakābharaṇādīsu dīghaṃ vā rassaṃ vā maṇimuttādīsu
aṇuṃ vā thūlaṃ vā mahagghaappagghavasena subhaṃ vā asubhaṃ vā yo
puggalo imasmiṃ loke parapariggahitaṃ nādiyati, tamahaṃ brāhmaṇaṃ
vadāmīti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Aññatarabhikkhuvatthu.
                       --------
               27. Sārīputtattheravatthu. (290)
     "āsā yassāti imaṃ dhammadesanaṃ satthā jetavane viharanto
sārīputtattheraṃ ārabbha kathesi.
     So kira pañcabhikkhusataparivāro janapade ekaṃ vihāraṃ gantvā
vassaṃ upagañchi. Manussā theraṃ disvā bahuṃ vassāvāsikaṃ paṭissuṇiṃsu.
Thero pavāretvā, sabbasmiṃ vassāvāsike asampatteyeva, satthu
santikaṃ gacchanto bhikkhū āha "daharānañceva sāmaṇerānañca
manussehi vassāvāsike āhaṭe gahetvā peseyyātha, ṭhapetvā vā
sāsanaṃ pahiṇeyyāthāti. Evañca pana vatvā satthu santikaṃ agamāsi.
Bhikkhū kathaṃ samuṭṭhāpesuṃ "ajjāpi maññe sārīputtattherassa
taṇhā atthiyeva, tathā hi `manussehi vassāvāsike dinne, attano
saddhivihārikānaṃ vassāvāsikaṃ peseyyātha, ṭhapetvā vā sāsanaṃ
pahiṇeyyāthāti bhikkhūnaṃ vatvā āgatoti. Satthā āgantvā
"kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā,
"imāya nāmāti vutte, "na bhikkhave mama puttassa taṇhā
atthi, `manussānaṃ pana puññato daharasāmaṇerānañca dhammikalābhato
parihāni mā ahosīti tenevaṃ kathitanti vatvā imaṃ gāthamāha
        "āsā yassa na vijjanti       asmiṃ loke paramhi ca,
         nirāsāsaṃ 1- visaṃyuttaṃ        tamahaṃ brūmi brāhmaṇanti.
     Tattha "āsāti: taṇhā.
     Nirāsāsanti: nittaṇhaṃ.
@Footnote: 1. Sī. Yu. nirāsayaṃ.
     Visaṃyuttanti: sabbakkilesehi visaṃyuttaṃ tamahaṃ brāhmaṇaṃ
vadāmīti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Sārīputtattheravatthu.
                       ---------
             28. Mahāmoggallānattheravatthu. (291)
     "yassālayāti: imaṃ dhammadesanaṃ satthā jetavane viharanto
mahāmoggallānattheraṃ ārabbha kathesi.
     Vatthu purimasadisameva, idha pana satthā mahāmoggallānattherassa
nittaṇhabhāvaṃ vatvā imaṃ gāthamāha
        "yassālayā na vijjanti,       aññāya akathaṃkathī,
         amatogadhaṃ anuppattaṃ          tamahaṃ brūmi brāhmaṇanti.
     Tattha "ālayāti: taṇhā.
     Aññāya akathaṃkathīti: aṭṭha vatthūni yathābhūtaṃ jānitvā
aṭṭhavatthukāya vicikicchāya nibbicikiccho.
     Amatogadhaṃ anuppattanti. Amataṃ nibbānaṃ ogāhetvā
anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                  Mahāmoggallānattheravatthu.
                      -----------
                29. Revatattheravatthu. (292)
     "yodha puññañcāti imaṃ dhammadesanaṃ satthā pubbārāme
viharanto revatattheraṃ ārabbha kathesi.
     Vatthu "gāme vā yadi vāraññeti  gāthāvaṇṇanāya
vitthāritameva. Vuttañhi tattha:
     punekadivasaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ "aho sāmaṇerassa lābhā, aho
puññaṃ; yena ekakena pañcannaṃ bhikkhusatānaṃ pañcakūṭāgārasatāni
katānīti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā, "imāya nāmāti vutte, "bhikkhave mayhaṃ
puttassa neva puññaṃ atthi, na pāpaṃ; ubhayamassa pahīnanti vatvā imaṃ
gāthamāha
        "yodha puññañca pāpañca       ubho saṅgaṃ upaccagā,
         asokaṃ virajaṃ suddhaṃ          tamahaṃ brūmi brāhmaṇanti.
     Tattha "ubhoti: dvepi puññāni ca pāpāni ca chaḍḍetvāti
attho.
     Saṅganti: rāgādibhedaṃ saṅgaṃ.
     Upaccagāti: atikkanto. Vaṭṭamūlakasokābhāvena asokaṃ antare
rāgarajādīnaṃ abhāvena virajaṃ nirupakkilesatāya suddhaṃ tamahaṃ brāhmaṇaṃ
vadāmīti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Revatattheravatthu.
                      ----------
                30. Candābhattheravatthu. (293)
     "candaṃvāti imaṃ dhammadesanaṃ satthā jetavane viharanto
candābhattheraṃ ārabbha kathesi.
     Tatrāyaṃ anupubbīkathā:
     "atīte kira eko bārāṇasiyaṃ 1- vāṇijo "paccantaṃ gantvā
candanaṃ āharissāmīti bahūni vatthābharaṇādīni gahetvā pañcahi
sakaṭasatehi paccantaṃ gantvā gāmadvāre nivāsaṃ gahetvā aṭaviyaṃ
gopāladārake pucchi "imasmiṃ gāme pabbatapādakammiko koci manusso
atthīti. "āma atthīti. "ko nāmesoti. "asuko nāmāti. "bhariyāya
panassa puttānaṃ vā kiṃ nāmanti. "idañcidañcāti. "kahaṃ panassa
[ṭhāne] gehanti. "asukaṭṭhāne nāmāti. So tehi dinnasaññāya
sukhayānake nisīditvā tassa gehadvāraṃ gantvā yānā oruyha gehaṃ
pavisitvā "asukanāmeti taṃ itthiṃ pakkosi. Sā "eko no ñātako
bhavissatīti vegenāgantvā āsanaṃ paññāpesi. So tattha nisīditvā
nāmaṃ vatvā "sahāyo me kahanti pucchi. "araññaṃ gato sāmīti.
"mama putto asuko nāma mama dhītā asukā nāma kahanti
sabbesaṃ nāmaṃ kittentova pucchitvā "imāni nesaṃ vatthābharaṇāni
dadeyyāsi, sahāyakassāpi me aṭavito āgatakāle idaṃ vatthābharaṇaṃ
dadeyyāsīti adāsi. Sā tassa uḷārasakkāraṃ katvā sāmikassa
āgatakāle "sāmi iminā āgatakālato paṭṭhāya sabbesaṃ nāmaṃ
@Footnote: 1. Sī. bārāṇasīvāSī. Ma. Yu. bārāṇasivāSī.
Vatvā idañcidañca dinnanti āha. Sopissa kattabbayuttakaṃ kari.
Atha naṃ sāyaṃ sayane nisinno pucchi "samma pabbatapāde carantena
te kiṃ bahuṃ diṭṭhapubbanti. "aññaṃ na passāmi, rattasākhā pana
me bahū rukkhā diṭṭhāti. "bahū rukkhāti. "āma bahūti. "tenahi
te amhākaṃ dassehīti tena saddhiṃ gantvā rattacandanarukkhe
chinditvā pañca sakaṭasatāni pūretvā āgacchanto taṃ āha
"samma bārāṇasiyaṃ asukaṭṭhāne nāma mama gehaṃ, kālena kālaṃ
mama santikaṃ āgaccheyyāsi, aññena me paṇṇākārena attho
natthi, rattasākharukkheeva āhareyyāsīti. So "sādhūti vatvā
kālena kālaṃ tassa santikaṃ āgacchanto rattacandanameva āharati. 1-
Sopissa bahuṃ dhanaṃ deti. Tato aparena samayena, parinibbute
kassapadasabale, patiṭṭhite kāñcanathūpe, so puriso bahuṃ candanaṃ
ādāya bārāṇasiṃ agamāsi. Athassa so sahāyako vāṇijo bahuṃ
candanaṃ piṃsāpetvā pātiṃ pūretvā "ehi samma 2-, yāva bhattaṃ
paccati, tāva cetiyakaraṇaṭṭhānaṃ gantvā āgamissāmāti taṃ ādāya
tattha gantvā candanapūjaṃ akāsi. Sopissa paccantavāsī sahāyako
cetiyakucchiyaṃ candanena candamaṇḍalaṃ akāsi. Ettakamevassa
pubbakammaṃ.
     So tato cuto devaloke nibbattitvā ekaṃ buddhantaraṃ
tattha khepetvā imasmiṃ buddhuppāde rājagahanagare
@Footnote: 1. Sī. Ma. Yu. harati.       2. Sī. mayhaṃ.
Brāhmaṇamahāsālakule nibbatti. Tassa nābhimaṇḍalato candamaṇḍalasadisā
pabhā uṭṭhahi. Tenassa "candābhotveva nāmaṃ kariṃsu. Cetiye
kirassa candamaṇḍalakaraṇassa nissando esa. Brāhmaṇā cintayiṃsu
"sakkā amhehi imaṃ gahetvā lokaṃ khāditunti taṃ yānake
nisīdāpetvā "yo imassa sarīraṃ hatthena parāmasati, so evarūpaṃ
nāma issariyasampattiṃ labhatīti vatvā vicariṃsu. Sataṃ vā sahassaṃ vā
satasahassaṃ 1- vā dadamānāeva tassa sarīraṃ hatthena phusituṃ labhanti. Te
evaṃ anuvicarantā sāvatthiṃ anuppattā nagarassa ca vihārassa ca antarā
nivāsaṃ gaṇhiṃsu. Sāvatthiyaṃpi pañcakoṭimattā ariyasāvakā purebhattaṃ
dānaṃ datvā pacchābhattaṃ gandhamālāvatthabhesajjādihatthā dhammassavanāya
gacchanti. Brāhmaṇā te disvā "kahaṃ gacchathāti pucchiṃsu.
"satthu santikaṃ dhammassavanāyāti. "etha tattha gantvā kiṃ
karissatha, amhākaṃ candābhabrāhmaṇassa ānubhāvasadiso ānubhāvo
natthi, etassa hi sarīraṃ phusantā idaṃ nāma labhanti, etha
passatha nanti. "tumhākaṃ candābhabrāhmaṇassa ko ānubhāvo
nāma, amhākaṃ satthāyeva mahānubhāvoti. Te aññamaññaṃ
saññāpetuṃ asakkontā "vihāraṃ gantvā candābhabrāhmaṇassa ko
amhākaṃ vā satthu ānubhāvaṃ jānissāmāti taṃ gahetvā vihāraṃ
agamaṃsu. Satthā, tasmiṃ attano santikaṃ upasaṅkamanteyeva, candābhāya
antaradhānaṃ akāsi. So satthu santike aṅgārapacchiyaṃ kāko viya
@Footnote: 1. Sī. Ma. Yu. "satasahassanti natthi.
Ahosi. Atha naṃ ekamantaṃ nayiṃsu. Ābhā paṭipākatikā ahosi.
Puna satthu santikaṃ ānayiṃsu. Ābhā tatheva antaradhāyi. Evaṃ
tikkhattuṃ gantvā antaradhāyamānaṃ ābhaṃ disvā candābho cintesi
"ayaṃ ābhāya antaradhānamantaṃ jānāti maññeti. So satthāraṃ
pucchi "kiṃ nu kho ābhāya antaradhānamantaṃ jānāthāti. "āma
jānāmīti. "tenahi me dethāti. "na sakkā apabbajitassa
dātunti. So brāhmaṇe āha "etasmiṃ mante gahite, ahaṃ
sakalajambudīpe jeṭṭhako bhavissāmi, tumhe ettheva hotha, ahaṃ
pabbajitvā katipāheneva mantaṃ gaṇhissāmīti. So satthāraṃ
pabbajjaṃ yācitvā upasampadaṃ labhi. 1- Athassa dvattiṃsākāraṃ ācikkhi.
So "kiṃ idanti pucchi. "idaṃ mantassa parikammaṃ, sajjhāyituṃ
vaṭṭatīti. Brāhmaṇāpi antarantarā āgantvā "gahito te
mantoti pucchiṃsu. "na tāva gaṇhāmīti. So katipāhasseva arahattaṃ
patvā brāhmaṇehi āgantvā pucchitakāle "yātha tumhe,
idānāhaṃ agamanadhammo 2- jātoti āha. Bhikkhū tathāgatassa ārocesuṃ
"ayaṃ bhante abhūtaṃ vatvā aññaṃ byākarotīti. Satthā "khīṇāsavo
idāni bhikkhave mama putto candābho bhūtameva kathetīti vatvā
imaṃ gāthamāha
        "candaṃva vimalaṃ suddhaṃ       vippasannamanāvilaṃ
         nandibhavaparikkhīṇaṃ         tamahaṃ brūmi brāhmaṇanti.
@Footnote: 1. Sī. Yu. yācitvā pabbajitvā upasampajji.    2. Ma. anāgamanadhammo.
Tattha "vimalanti: abbhādimalarahitaṃ.
Suddhanti: nirupakkilesaṃ.
Vippasannanti: pasannacittaṃ.
Anāvilanti: kilesādimalarahitaṃ. 1-
Nandibhavaparikkhīṇanti: tīsu bhavesu parikkhīṇataṇhaṃ tamahaṃ
brāhmaṇaṃ vadāmīti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Candābhattheravatthu.
                       ---------
                 31. Sīvalittheravatthu. (294)
     "yo imanti imaṃ dhammadesanaṃ satthā kuṇḍikoḷiyaṃ nissāya
kuṇḍadhānavane viharanto sīvalittheraṃ ārabbha kathesi.
     Ekasmiṃ hi samaye suppavāsā nāma koḷiyadhītā satta vassāni
gabbhaṃ dhāretvā sattāhaṃ mūḷhagabbhā dukkhāhi tibbāhi kaṭukāhi
vedanāhi phuṭṭhā, "sammāsambuddho vata so bhagavā, yo imasseva 2-
rūpassa dukkhassa pahānāya dhammaṃ deseti; supaṭipanno vatassa
bhagavato sāvakasaṅgho, yo imasseva rūpassa dukkhassa pahānāya
paṭipanno; susukhaṃ vata nibbānaṃ, yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatīti
imehi tīhi vitakkehi taṃ dukkhaṃ adhivāsentī sāmikaṃ satthu santikaṃ
@Footnote: 1. Sī. nikkilesaṃ kilesāvilattarahitaṃ. Ma. kilesāvilattarahitaṃ.
@2. Ma. imassa evarūpassa.
Pesetvā, tena tassā vacanena satthu vandanāya ārocitāya,
"sukhinī hotu suppavāsā koḷiyadhītā arogā, arogaṃ puttaṃ
vijāyatūti satthārā vuttakkhaṇeyeva sukhinī arogā arogaṃ puttaṃ
vijāyitvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ
adāsi. Puttopissā jātadivasato paṭṭhāya dhamakarakaṃ ādāya
saṅaghassa udakaṃ parissāvesi. So aparabhāge nikkhamitvā pabbajito
arahattaṃ pāpuṇi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
"passatha āvuso: evarūpo nāma arahattassa upanissayasampanno
bhikkhu ettakaṃ kālaṃ mātu kucchismiṃ dukkhaṃ anubhosi, kiṃmaṅgaṃ pana
aññe; bahuṃ vata iminā dukkhaṃ nitthinnanti. Satthā āgantvā
"kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā,
"imāya nāmāti vutte, "āma bhikkhave mama putto ettakā
dukkhā muccitvā idāni nibbānaṃ sacchikatvā viharatīti vatvā
imaṃ gāthamāha
        "yo imaṃ palipathaṃ duggaṃ       saṃsāraṃ mohamaccagā
         tiṇṇo pāragato jhāyī      anejo akathaṃkathī,
         anupādāya nibbuto,       tamahaṃ brūmi brāhmaṇanti.
     Tassattho: yo bhikkhu imaṃ rāgapathañceva 1- kilesaduggañca
saṃsāravaṭṭañca catunnaṃ ariyasaccānaṃ appaṭivijjhanakamohañca atīto,
@Footnote: 1. Sī. Yu. rāgādipalipathaṃ ceva. Ma. rāgapalipathaṃ ceva.
Cattāro oghe tiṇṇo hutvā pāraṃ anuppatto, duvidhena jhānena
jhāyī, taṇhāya abhāvena anejo, kathaṃkathāya abhāvena akathaṃkathī,
upādānānaṃ abhāvena anupādiyitvā, kilesanibbānena nibbuto;
tamahaṃ brāhmaṇaṃ vadāmīti attho.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                      Sīvalittheravatthu.
                      -----------
              32. Sundarasamuddattheravatthu. (295)
     "yodha kāmeti imaṃ dhammadesanaṃ satthā jetavane viharanto
sundarasamuddattheraṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko kulaputto sundarasamuddakumāro nāma
cattālīsakoṭivibhave mahākule nibbatto. So ekadivasaṃ pacchābhattaṃ 1-
gandhamālādihatthaṃ mahājanaṃ dhammassavanatthāya jetavanaṃ gacchantaṃ
disvā "kahaṃ gacchathāti pucchitvā, "satthu santikaṃ dhammassavanatthāyāti
vutte, "ahaṃ gamissāmīti vatvā tena saddhiṃ gantvā parisapariyante
nisīdi. Satthā tassa ajjhāsayaṃ viditvā anupubbīkathaṃ kathesi.
So "na sakkā agāraṃ ajjhāvasantena saṅkhalikhitaṃ brahmacariyaṃ
caritunti satthu kathaṃ nissāya pabbajjāya jātussāho,
@Footnote: 1. Sī. Yu. paccābhatte.
Parisāya pakkantāya, satthāraṃ pabbajjaṃ yācitvā "mātāpitūhi
ananuññātaṃ tathāgatā na pabbājentīti sutvā gehaṃ gantvā
raṭṭhapālakulaputtādayo viya mahantena vāyāmena mātāpitaro
anujānāpetvā satthu santike pabbajitvā laddhūpasampado "kimme
idha vāsenāti tato nikkhamitvā rājagahaṃ gantvā piṇḍāya
caranto vītināmesi.
     Athekadivasaṃ sāvatthiyaṃ tassa mātāpitaro ekasmiṃ chaṇadivase
mahantena sirisobhaggena tassa sahāyakumāre kīḷamāne disvā
"amhākaṃ puttassa idaṃ dullabhaṃ jātanti parideviṃsu. Tasmiṃ khaṇe
ekā gaṇikā taṃ kulaṃ gantvā tassa mātaraṃ rodamānaṃ nisinnaṃ
disvā "amma kiṃkāraṇā rodasīti pucchi. "puttaṃ anussaritvā
rodāmīti. "kahaṃ pana so ammāti. "bhikkhūsu pabbajitoti. "kiṃ
uppabbājetuṃ na vaṭṭatīti. "vaṭṭati, na pana icchati, ito
nikkhamitvā rājagahaṃ gatoti. "sacāhaṃ taṃ uppabbājeyyaṃ, kimme
kareyyāthāti. "imassa te 1- kulassa kuṭumbasāminiṃ kareyyāmāti.
"tenahi me paribbayaṃ dethāti paribbayaṃ gahetvā mahantena
parivārena rājagahaṃ gantvā tassa piṇḍāya caraṇavīthiṃ sallakkhetvā
tatthekaṃ nivāsagehaṃ gahetvā pātova paṇītaṃ āhāraṃ paṭiyādetvā
therassa piṇḍāya paviṭṭhakāle bhikkhaṃ datvā katipāhaccayena
"bhante idheva nisīditvā bhattakiccaṃ karothāti pattaṃ
@Footnote: 1. Sī. me.
Gaṇhi. So pattaṃ adāsi. Atha naṃ paṇītenāhārena parivisitvā
"bhante idheva piṇḍāya carituṃ phāsukanti vatvā katipāhaṃ
ālinde nisīdāpetvā bhojetvā dārake pūvehi saṅgaṇhitvā
"etha tumhe, therassāgatakāle, mayi vārentiyāpi, idhāgantvā
rajaṃ uṭṭhāpeyyāthāti āha. Te punadivase therassa bhojanavelāya
tāya vāriyamānāpi rajaṃ uṭṭhāpesuṃ. Sā punadivase "dārakā
vāriyamānāpi mama vacanaṃ assuṇitvā idha rajaṃ uṭṭhāpenti,
antogehe nisīdathāti anto nisīdāpetvā katipāhaṃ bhojesi. Puna
dārake saṅgaṇhitvā "tumhe mayā vāriyamānāpi therassa bhojanakāle
mahāsaddaṃ kareyyāthāti āha. Te tathā kariṃsu. Punadivase
"bhante imasmiṃ ṭhāne ativiya mahāsaddo hoti, dārakā mayā
vāriyamānāpi mama vacanaṃ na gaṇhanti; upari pāsādeyeva nisīdathāti
vatvā, therena adhivāsite, theraṃ purato katvā pāsādaṃ abhiruhantī
dvārāni pidahamānāva pāsādaṃ abhiruhi. Thero ukkaṭṭhasapadānacāriko
samānopi rasataṇhāya baddho tassā vacanena sattabhūmikaṃ pāsādaṃ
abhiruhi. Sā theraṃ nisīdāpetvā "cattālīsāya 1- khalu samma
puṇṇamukha ṭhānehi itthī purisaṃ accāvadati vijambhati vinamati
vilasati vilajjati nakhena nakhaṃ ghaṭṭeti pādena pādaṃ akkamati
kaṭṭhena paṭhaviṃ vilikhati 2- dārakaṃ ullaṅgheti olaṅgheti 3- kīḷati kīḷāpeti
cumbati cumbāpeti bhuñjati bhuñjāpeti dadāti āyācati
@Footnote: 1. jātakaṭṭhakathā. 8/366.  2. tattha vilekhatīti paññāyati  3. tattheva ullaṅghāpetīti.
Katamanukaroti uccaṃ bhāsati nīcaṃ bhāsati āviccaṃ bhāsati viviccaṃ bhāsati
naccena gītena vāditena roditena vilasitena vibhūsitena jagghati
pekkhati kaṭiṃ cāleti guyhabhaṇḍakaṃ cāleti ūruṃ vivarati ūruṃ
pidahati thanaṃ dasseti kacchaṃ dasseti nābhiṃ dasseti akkhiṃ nikhanati
bhamukaṃ ukkhipati oṭṭhaṃ palikhati jivhaṃ nillāleti dussaṃ muñcati
dussaṃ bandhati sirasaṃ muñcati sirasaṃ bandhatīti evaṃ āgataṃ itthīkuttaṃ
itthīlīḷhaṃ dassetvā tassa purato ṭhitā imaṃ gāthamāha
        "allattakakatā pādā        pādukāruyha vesiyā,
         tvañcāpi daharo mama        ahaṃpi daharā tava,
         ubhopi pabbajissāma [1]-    jiṇṇā daṇḍaparāyanāti.
Atha therassa "aho vata me bhāriyaṃ anupadhāretvā katakammanti
mahāsaṃvego udapādi. Tasmiṃ khaṇe satthā pañcacattālīsayojanamatthake
jetavane nisinnova taṃ kāraṇaṃ disvā sitaṃ pātvākāsi.
Atha naṃ ānandatthero pucchi  "bhante ko nu kho hetu ko
paccayo sitassa pātukammāyāti. "ānanda rājagahanagare
sattabhūmikapāsādatale sundarasamuddassa ca bhikkhuno gaṇikāya ca saṅgāmo
vattatīti. "kassa nu kho bhante jayo bhavissati, kassa parājayoti.
Satthā "ānanda sundarasamuddassa jayo bhavissati, gaṇikāya
parājayoti therassa jayaṃ pakāsetvā tattha nisinnakova obhāsaṃ
pharitvā "bhikkhu ubhopi kāme nirapekkho pajahāti vatvā imaṃ
gāthamāha
@Footnote: 1. Sī. Yu. etthantare "pacchāti atthi.
        "yodha kāme pahantvāna       anāgāro paribbaje,
         kāmabhavaparikkhīṇaṃ             tamahaṃ brūmi brāhmaṇanti.
     Tassattho: yo puggalo idha loke ubhopi kāme hitvā
anāgāro hutvā paribbajati, taṃ parikkhīṇakāmañceva parikkhīṇabhavañca
ahaṃ brāhmaṇaṃ vadāmīti attho.
     Desanāvasāne thero arahattaṃ patvā iddhibalena vehāsaṃ
abbhuggantvā kaṇṇikāmaṇḍalaṃ vinivijjhitvā satthu sarīraṃ thomentoyeva
āgantvā satthāraṃ vandi. Dhammasabhāyaṃpi kathaṃ samuṭṭhāpesuṃ "āvuso
jivhāviññeyyaṃ rasaṃ nissāya manaṃ naṭṭho sundarasamuddatthero,
satthā panassa avassayo jātoti. Satthā taṃ kathaṃ sutvā "na
bhikkhave idāneva, pubbepāhaṃ etassa rasataṇhāya bajjhamānassa
avassayo jātoyevāti vatvā tehi yācito tassatthassa pakāsanatthaṃ
atītaṃ āharitvā
               "na kiratthi rasehi pāpiyo
                āvāsehi vā santhavehi vā,
                vātamigaṃ gahananissitaṃ
                vasamāneti rasehi sañjayoti
imaṃ vātamigajātakaṃ 1- vitthāretvā "tadā sundarasamuddo vātamigo
ahosi, imaṃ pana gāthaṃ vatvā tassa vissajjāpito rañño
mahāmacco ahamevāti jātakaṃ samodhānesi.
                   Sundarasamuddattheravatthu.
                      ----------
@Footnote: 1. khu. jā. eka. 27/5 tadaṭṭhakathā. 1/237.
                33. Jotikattheravatthu. (296)
     "yodha taṇhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
jotikattheraṃ ārabbha kathesi.
     Tatrāyaṃ anupubbīkathā:
     "atīte kira bārāṇasiyaṃ dve bhātaro kuṭumbikā mahantaṃ
ucchukkhettaṃ kāresuṃ. Athekadivasaṃ kaniṭṭhabhātā ucchukkhettaṃ gantvā
"ekaṃ jeṭṭhabhātikassa dassāmi, ekaṃ mayhaṃ bhavissatīti dve
ucchuyaṭṭhiyo rasassa anikkhamanatthāya chinnaṭṭhāne bandhitvā gaṇhi.
Tadā kira ucchūnaṃ yantena pīḷanakiccaṃ natthi, agge vā
mūle vā chinditvā ukkhittakāle dhamakarakato udakaṃ viya sayameva
raso nikkhamati. Tassa pana khettato ucchuyaṭṭhiyo gahetvā
āgamanakāle gandhamādanapabbate paccekabuddho samāpattito vuṭṭhāya
"kassa nu kho ajja anuggahaṃ karissāmīti upadhārento taṃ
attano ñāṇajāle paviṭṭhaṃ disvā saṅgahaṃ kātuṃ samatthabhāvañcassa
ñatvā pattacīvaramādāya iddhiyā āgantvā tassa purato
aṭṭhāsi. So taṃ disvā va pasannacitto uttarasāṭakaṃ uccatare
bhūmippadese attharitvā "bhante idha nisīdathāti paccekabuddhaṃ
nisīdāpetvā "pattaṃ upanāmethāti ucchuyaṭṭhiyā bandhanaṭṭhānaṃ
mocetvā pattassa upari akāsi. Raso otaritvā pattaṃ pūresi.
Paccekabuddhena tasmiṃ rase pīte, "sādhukaṃ vata me ayyena raso
Pīto, sace me jeṭṭhabhātiko mūlaṃ āharāpessati, mūlaṃ dassāmi;
sace pattiṃ āharāpessati, pattiṃ dassāmīti cintetvā "bhante
pattaṃ upanāmethāti dutiyaṃpi ucchuyaṭṭhiṃ mocetvā rasaṃ adāsi.
"bhātā me ucchukkhettato aññaṃ ucchuṃ āharitvā khādissatīti
ettakaṃpi kirassa vañcanacittaṃ nāhosi. Paccekabuddho pana paṭhamaṃ
ucchurasassa pītattā taṃ ucchurasaṃ aññehi saddhiṃ saṃvibhajitukāmo
hutvā gahetvāva nisīdi. So tassa ākāraṃ ñatvā pañcappatiṭṭhitena
vanditvā "bhante yo ayaṃ mayā dinno aggaraso, imassa nissandena
devamanussesu sampattiṃ anubhavitvā pariyosāne tumhehi
pattadhammameva pāpuṇeyyanti patthanaṃ ṭhapesi. Paccekabuddhopissa
"evaṃ hotūti vatvā "icchitaṃ patthitaṃ tuyhantiādīhi dvīhi
gāthāhi anumodanaṃ katvā, yathā so passati, evaṃ
adhiṭṭhahitvā ākāsena gandhamādanaṃ gantvā pañcannaṃ
paccekabuddhasatānaṃ rasaṃ adāsi. So taṃ pāṭihāriyaṃ disvā bhātu
santikaṃ gantvā, "kahaṃ gatosīti vutte, "ucchukkhettaṃ oloketuṃ
gatomhīti, "kiṃ tādisena ucchukkhettaṃ gatena, nanu nāma ekaṃ vā
dve vā ucchuyaṭṭhiyo ādāya āgantabbaṃ bhaveyyāti bhātarā vutto,
"āma bhātika, dve me ucchuyaṭṭhiyo gahitā, ekaṃ pana paccekabuddhaṃ
disvā mama ucchuyaṭṭhito rasaṃ datvā `mūlaṃ vā pattiṃ vā
dassāmīti tumhākaṃpi me ucchuyaṭṭhito raso dinno; kinnu kho
tassa mūlaṃ gaṇhissatha udāhu pattinti āha. "kiṃ pana
Paccekabuddhena katanti. "mama ucchuyaṭṭhito rasaṃ pivitvā tumhākaṃ
ucchuyaṭṭhito rasaṃ ādāya ākāsena gandhamādanaṃ gantvā pañcasatānaṃ
paccekabuddhānaṃ adāsīti. So, tasmiṃ kathenteyeva, nirantaraṃ
pītiyā phuṭṭhasarīro hutvā "tena me paccekabuddhena diṭṭhadhammasseva
adhigamo bhaveyyāti patthanaṃ akāsi. Evaṃ kaniṭṭhena tisso sampattiyo
patthitā, jeṭṭhena pana arahattaṃ patthitanti. Idaṃ tesaṃ pubbakammaṃ.
      Te yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattitvā
ekaṃ buddhantaraṃ khepayiṃsu. Tesaṃ devalokaṃ gatakāleyeva vipassī
sammāsambuddho loke uppajji. Tepi devalokato cavitvā
bandhumatiyaṃ ekasmiṃ kulagehe jeṭṭho jeṭṭhova hutvā kaniṭṭho
kaniṭṭhova hutvā paṭisandhiṃ gaṇhiṃsu. Tesu jeṭṭhassa "senoti
nāmaṃ akaṃsu, kaniṭṭhassa "aparājitoti. Tesu vayappattakāle kuṭumbaṃ
saṇṭhapetvā viharantesu "buddharatanaṃ loke uppannaṃ, dhammaratanaṃ,
saṅgharatanaṃ, dānāni detha, puññāni karotha, [1]- ajja cātuddasī,
ajja paṇṇarasī, uposathaṃ karotha, dhammaṃ suṇāthāti dhammaghosakassa
bandhumatīnagare ghosanaṃ sutvā mahājanaṃ purebhattaṃ dānaṃ datvā
pacchābhattaṃ dhammassavanāya gacchantaṃ disvā senakuṭumbiko
"kahaṃ gacchathāti pucchitvā, "satthu santikaṃ dhammassavanāyāti
vutte, "ahaṃpi gamissāmīti tehi saddhiṃyeva gantvā parisapariyante
nisīdi. Satthā tassa ajjhāsayaṃ viditvā anupubbīkathaṃ kathesi.
@Footnote: 1. Sī. Ma. Yu. etthantare "ajja aṭṭhamīti atthi.
So satthu dhammaṃ sutvā pabbajjāya ussāhajāto satthāraṃ
pabbajjaṃ yāci. Atha naṃ satthā "atthi pana te apaloketabbā
ñātakāti pucchi. "atthi bhanteti. "tenahi apaloketvā ehīti.
So kaniṭṭhassa santikaṃ gantvā "yaṃ imasmiṃ kule sāpateyyaṃ, taṃ
sabbaṃ tava hotūti āha. "tumhe pana sāmīti. "ahaṃ satthu
santike pabbajissāmīti. "sāmi kiṃ vadetha, ahaṃ, mātari matāya,
mātaraṃ viya, pitari mate, pitaraṃ viya tumhe alatthaṃ; idaṃ kulaṃ
mahābhogaṃ, gehe ṭhiteneva sakkā puññāni kātuṃ, mā evaṃ
karitthāti. "mayā satthu santike dhammo suto, na sakkā taṃ
agāramajjhe ṭhitena pūretuṃ; pabbajissāmevāhaṃ, tvaṃ nivattāhīti.
Evaṃ so kaniṭṭhaṃ nivattāpetvā satthu santike pabbajitvā
laddhūpasampado na cirasseva arahattaṃ pāpuṇi. Kaniṭṭhopi "bhātu
pabbajitassa sakkāraṃ karissāmīti sattāhaṃ buddhappamukhassa bhikkhusaṅghassa
dānaṃ datvā bhātaraṃ vanditvā āha "bhante tumhehi attano
bhavanissaraṇaṃ kataṃ, ahaṃ pana pañcahi kāmaguṇehi baddho, nikkhamitvā
pabbajituṃ na sakkomi; mayhaṃ gehe ṭhitasseva anucchavikaṃ mahantaṃ
puññakammaṃ ācikkhathāti. Atha naṃ thero "sādhu paṇḍita
satthu gandhakuṭiṃ kārehīti āha. So "sādhūti sampaṭicchitvā
nānādārūni āharāpetvā thambhādīnaṃ atthāya tacchāpetvā ekaṃ
suvaṇṇakhacitaṃ ekaṃ rajatakhacitaṃ ekaṃ maṇikhacitanti sabbāni satta
ratanakhacitāni kāretvā tehi gandhakuṭiṃ kāretvā sattaratanakhacitāheva
Chadaniṭṭhakāhi chādāpesi. Gandhakuṭiyā karaṇakāleyeva pana taṃ attano
samānanāmako aparājitoyeva nāma bhāgineyyo upasaṅkamitvā
"ahaṃpi karissāmi, mayhaṃ pattiṃ detha mātulāti āha. "na demi
tāta, aññehi asādhāraṇaṃ karissāmīti. So bahuṃpi yācitvā
pattiṃ alabhamāno "gandhakuṭiyā purato kuñjarasālaṃ laddhuṃ vaṭṭatīti
sattaratanamayaṃ kuñjarasālaṃ kāresi. So imasmiṃ buddhuppāde
meṇḍakaseṭṭhī hutvā nibbatti. Gandhakuṭiyaṃ pana sattaratanamayāni
tīṇi mahāvātapānāni ahesuṃ. Tesaṃ abhimukhe heṭṭhā sudhāparikammakatā
tisso pokkharaṇiyo kāretvā catujjātikagandhodakassa
pūretvā aparājitagahapati pañcavaṇṇāni kusumāni ropāpesi [1]-
sattasu ratanesu koṭṭetabbayuttakaṃ koṭṭetvā itaraṃ sakalameva
gahetvā jannumattena odhinā gandhakuṭiṃ parikkhipitvā pariveṇaṃ
pūresi. Evaṃ gandhakuṭiṃ niṭṭhāpetvā aparājito gahapati bhātikattheraṃ
upasaṅkamitvā āha "bhante niṭṭhitā gandhakuṭī, paribhogamassā
paccāsiṃsāmi, paribhogena kira mahantaṃ puññaṃ hotīti. So satthāraṃ
upasaṅkamitvā "bhante iminā kira vo kuṭumbikena gandhakuṭī
kāritā, idāni paribhogaṃ paccāsiṃsatīti āha. Satthā uṭṭhāyāsanā
@Footnote: 1. ito paraṃ evaṃ vākyaṃ yebhuyyena khāyati: tathāgatassa anto nisinnakāle
@vātavegena samuṭṭhitāhi reṇuvaṭṭīhi sarīrassa okiraṇatthaṃ. gandhakuṭithūpikāya kapallaṃ
@rattasuvaṇṇamayaṃ ahosi, pavālamayā sikharā, heṭṭhā maṇimayā chadaniṭṭhakā, iti sā
@naccanto viya moro sobhamānā aṭṭhāsi.
Gandhakuṭīabhimukhaṃ gantvā gandhakuṭiṃ parikkhipitvā pakkhittaṃ ratanarāsiṃ
olokento dvārakoṭṭhake aṭṭhāsi. [1]- Tena pana "bhante mameva
rakkhā bhavissati, tumhe pavisathāti 2- vutte, pāvisi. Kuṭumbikopi
samantā rakkhaṃ ṭhapetvā manusse āha "tāta ucchaṅgena vā
pacchippasibbakehi vā ādāya gacchante vāreyyātha, hatthena
gahetvā gacchante pana mā vārayitthāti. Antonagarepi ārocāpesi
"mayā gandhakuṭipariveṇe satta ratanāni okiṇṇāni,
satthu santike dhammaṃ sutvā gacchantā duggatamanussā ubho hatthe
pūretvā gaṇhantu, sukhappattāpi ekena hatthena gaṇhantūti.
Evaṃ kirassa ahosi "saddhā tāva dhammaṃ sotukāmā gamissantiyeva,
assaddhā pana dhanalobhena gantvā dhammaṃ sutvā dukkhato
muccissantīti; tasmā janasaṅgahatthāya evaṃ ārocāpesi. Mahājano
tena vuttaniyāmeneva ratanāni gaṇhi. Sakiṃ okiṇṇaratanesu khīṇesu
@Footnote: 1. ito paraṃ evaṃ vākyaṃ yebhuyyena khāyati: atha naṃ kuṭumbiko "pavisatha bhanteti
@āha, satthā tattheva ṭhatvā tatiyavāre tassa bhātikattheraṃ olokesi. so
@olokitākāreneva ñatvā kaniṭṭhabhātaraṃ āha "ehi tāta, `mameva rakkhā bhavissati, tumhe
@yathāsukhaṃ vasathāti satthāraṃ vadehīti. so tassa vacanaṃ sutvā satthāraṃ pañcappatiṭṭhitena
@vanditvā "bhante yathā manussā rukkhamūle pavisitvā anapekkhā pakkamanti, yathā
@vā nadiṃ taritvā uḷumpaṃ anapekkhā pariccajanti; evaṃ anapekkhā hutvā tumhe
@vasathāti āha. kimatthaṃ pana satthā aṭṭhāsi? evaṃ kirassa ahosi "buddhānaṃ
@santikaṃ purebhattaṃpi pacchābhattaṃpi bahū āgacchanti, tesu ratanāni ādāya
@pakkamantesu na sakkā amhehi vāretuṃ; pariveṇamhi ettake ratane okiṇṇe, attano
@upaṭaṭhāke harantepi na vāretīti kuṭumbiko mayi āghātaṃ katvā apāyupago bhaveyyāti,
@iminā kāraṇena aṭṭhāsi.    2. Sī. Ma. vasatha.
Yāvatatiyaṃ jannumattena odhinā okirāpesiyeva. Satthu pana pādamūle
tipusamattaṃ anagghamaṇiratanaṃ ṭhapesi. Evaṃ kirassa ahosi "satthu
sarīrato suvaṇṇavaṇṇāya pabhāya saddhiṃ maṇippabhaṃ olokentānaṃ
titti nāma na bhavissatīti; tasmā evamakāsi. Mahājanopi atitto va
olokesi. Athekadivasaṃ eko micchādiṭṭhikabrāhmaṇo "satthu
kira pādamūle mahagghaṃ maṇiratanaṃ nikkhittaṃ, harissāmi nanti vihāraṃ
gantvā satthāraṃ vandituṃ āgatassa mahājanassa antarena pāvisi.
Kuṭumbiko tassa pavisanākāreneva "maṇiṃ gaṇhitukāmoti
sallakkhetvā "aho vata na gaṇheyyāti cintesi. Sopi satthāraṃ
vandanto viya pādamūle hatthaṃ ṭhapetvā maṇiṃ gahetvā ovaṭṭikāya
katvā pakkāmi. Kuṭumbiko tasmiṃ cittaṃ pasādetuṃ nāsakkhi. So
dhammakathāvasāne satthāraṃ upasaṅkamitvā [āha] "bhante mayā
tikkhattuṃ gandhakuṭiṃ parikkhipitvā jannumattena odhinā satta ratanāni
okiṇṇāni, tāni me gaṇhantesu āghāto nāma nāhosi, cittaṃ
bhiyyo bhiyyo pasīdiyeva: ajja pana `aho vatāyaṃ brāhmaṇo
maṇiṃ na gaṇheyyāti cintetvā, tasmiṃ maṇiṃ ādāya gate,
cittaṃ pasādetuṃ nāsakkhinti. Satthā tassa vacanaṃ sutvā "nanu
upāsaka attano santakaṃ parehi anāharaṇīyaṃ kātuṃ na sakkosīti
nayaṃ adāsi. So satthārā dinnanaye ṭhatvā satthāraṃ vanditvā
"bhante ajja ādiṃ katvā mama santakaṃ dasikasuttaṃpi maṃ
abhibhavitvā anekasatāpi rājāno vā corā vā gaṇhituṃ
Samatthā nāma mā hontu, aggināpi mama santakaṃ mā ḍayhatu
udakenapi mā vuyhatūti patthanaṃ akāsi. Satthāpissa "evaṃ hotūti
anumodanaṃ akāsi. So gandhakuṭimahaṃ karonto aṭṭhasaṭṭhiyā
bhikkhusatasahassassa antovihāreyeva nava māse mahādānaṃ datvā
pariyosāne sabbesaṃ ticīvaramadāsi. Saṅghanavakassa cīvarasāṭakā
sahassagghanakā ahesuṃ.
     So evaṃ yāvatāyukaṃ puññāni karitvā tato cuto devaloke
nibbattitvā ettakaṃ kālaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde
rājagahe ekasmiṃ seṭṭhikule paṭisandhiṃ gahetvā aḍḍhamāsādhike
nava māse mātu kucchiyaṃ vasi. Jātadivase panassa sakalanagare
sabbāvudhāni pajjaliṃsu. Sabbesaṃ kāyāruḷhāni ābharaṇānipi pajjalitāni
viya obhāsaṃ muñciṃsu. Nagaraṃ ekappajjotaṃ ahosi. Seṭṭhīpi
pātova rājupaṭṭhānaṃ agamāsi. Atha naṃ rājā pucchi  "ajja
sabbāvudhāni pajjaliṃsu, nagaraṃ ekappajjotaṃ jātaṃ; jānāsi nukho
ettha kāraṇanti. "jānāmi devāti. "kiṃ seṭṭhīti. "mama gehe
tumhākaṃ dāso jāto, tassa puññatejeneva ahosīti. "kiṃ nu
kho coro bhavissatīti. "natthetaṃ deva, puññavā satto
katābhinīhāroti. "tenahi naṃ sammā posetuṃ vaṭṭati, idamassa
khīramūlaṃ hotūti devasikaṃ sahassaṃ paṭṭhapesi. Athassa nāmaggahaṇadivase
sakalanagarassa ekappajjotibhūtattā "jotikotveva nāmaṃ kariṃsu. Athassa
vayappattakāle gehakaraṇatthāya bhūmitale sodhiyamāne, sakkassa bhavanaṃ
Uṇhākāraṃ dassesi. Sakko "kiṃ nu kho idanti upadhārayamāno
"jotikassa gehaṭṭhānaṃ gaṇhantīti ñatvā "nāyaṃ etehi katagehe
vasissati, mayā ettha gantuṃ vaṭṭatīti vaḍḍhakivesena tattha gantvā
"kiṃ karothāti āha. "jotikassa gehaṭṭhānaṃ gaṇhāmāti. "apetha,
nāyaṃ tumhehi katagehe vasissatīti vatvā soḷasakarīsamattaṃ bhūmippadesaṃ
olokesi. So tāvadeva kasiṇamaṇḍalaṃ viya samo ahosi. Puna
"imasmiṃ ṭhāne paṭhaviṃ bhinditvā sattaratanamayo sattabhūmikappāsādo
uṭṭhahatūti cintetvā olokesi. Tāvadeva [tathārūpo]
pāsādo uṭṭhahi. Puna "imaṃ parikkhipitvā sattaratanamayā satta
pākārā uṭṭhahantūti cintetvā olokesi. Tathārūpā pākārā
uṭṭhahiṃsu. Atha "nesaṃ pariyante kapparukkhā uṭṭhahantūti cintetvā
olokesi. Tathārūpā kapparukkhā uṭaṭhahiṃsu. "pāsādassa catūsu
kaṇṇesu catasso nidhikumbhiyo uṭṭhahantūti cintetvā olokesi.
Sabbaṃ tatheva ahosi. Nidhikumbhīsu pana ekā yojanikā ahosi,
ekā tigāvutikā, ekā adḍhayojanikā, ekā gāvutappamāṇā [1]-
sattasu dvārakoṭṭhakesu satta yakkhā rakkhaṃ gaṇhiṃsu.
@Footnote: 1. ito paraṃ evaṃ vākyaṃ yebhuyyena khāyati: bodhisattassa nibbattanidhikumbhīnaṃ pana
@etaṃ mukhappamāṇaṃ ahosi, heṭṭhā paṭhavīpariyantāva ahesuṃ. jotikassa
@nibbattanidhikumbhīnaṃ mukhappamāṇaṃ na kathitaṃ. sabbā mukhacchinnatālaphalaṃ viya
@paripuṇṇāva uṭṭhahiṃsu. pāsādassa catūsu kaṇṇesu taruṇatālakkhandhappamāṇā catasso
@suvaṇṇamayā ucchuyaṭṭhiyo nibbattiṃsu. tāsaṃ maṇimayāni pattāni sovaṇṇamayāni
@pabbāni ahesuṃ. pubbakammassa dassanatthaṃ kiretā nibbattiṃsu.
Paṭhamadvārakoṭṭhake yamamoli 1- nāma yakkho attano parivārena
yakkhasahassena saddhiṃ rakkhaṃ gaṇhi, dutiye uppalo nāma attano
parivārayakkhānaṃ dvīhi sahassehi saddhiṃ, tatiye vajiro nāma tīhi sahassehi
saddhiṃ, catutthe vajirabāhu nāma catūhi sahassehi saddhiṃ, pañcame sakaṭo 2-
nāma pañcahi sahassehi saddhiṃ, chaṭṭhe sakaṭattho 3- nāma chahi
sahassehi saddhiṃ, sattame disāmukho nāma sattahi sahassehi
saddhiṃ rakkhaṃ gaṇhi. Evaṃ pāsādassa anto ca bahi ca gāḷharakkhā
ahosi. "jotikassa kira sattaratanamayo sattabhūmikappāsādo
uṭṭhito, satta pākārā satta dvārakoṭṭhakā catasso nidhikumbhiyo
uṭṭhitāti sutvā bimbisāro rājā seṭṭhicchattaṃ pahiṇi. So
jotikaseṭṭhī nāma ahosi. Tena pana saddhiṃ katapuññakammā itthī
uttarakurūsu nibbatti. Atha naṃ devatā tato ānetvā sirigabbhe
nisīdāpesuṃ. Sā āgacchamānā ekaṃ taṇḍulanāḷiṃ tayo ca
jotipāsāṇe gaṇhi. Tesaṃ yāvajīvaṃ tāyeva taṇḍulanāḷiyā bhattaṃ
ahosi. Sace kira te sakaṭasataṃpi taṇḍulānaṃ pūretukāmā honti,
sā taṇḍulanāḷiyeva hutvā tiṭṭhati. Bhattapacanakāle taṇḍule
ukkhaliyaṃ pakkhipitvā tesaṃ pāsāṇānaṃ upari ṭhapenti. Pāsāṇā
tāvadeva pajjalitvā, bhatte pakkamatte, nibbāyanti. Teneva
saññāṇena bhattassa pakkabhāvaṃ jānanti. Sūpeyyādipacanakālepi
@Footnote: 1. Sī. yamakacolī. Yu. yamamolī. Ma. yamakoḷī.      2. Ma. kasakando.
@3. Sī. Ma. Yu. kaṭattho.
Eseva nayo. Evaṃ tesaṃ jotipāsāṇehi āhāro paccati,
maṇiālokena vasanti, aggissa vā dīpassa vā obhāsameva na
jāniṃsu. Jotikassa kira evarūpā sampatti sakalajambudīpe pākaṭā
ahosi. Mahājanā yānādīni yojetvā dassanatthāya āgacchanti.
Jotikaseṭṭhī āgatāgatānaṃ uttarakurutaṇḍulānaṃ bhattaṃ pacāpetvā
dāpesi; "kapparukkhehi vatthāni gaṇhantu, ābharaṇāni gaṇhantūti
āṇāpesi, gāvutikanidhikumbhiyā mukhaṃ vivarāpetvā "yāpanamattaṃ
dhanaṃ gaṇhantūti āṇāpesi. Sakalajambudīpavāsikesu dhanaṃ gahetvā
gacchantesu, nidhikumbhiyā mukhaṃ 1- aṅgulimattaṃpi ūnaṃ nāhosi.
Gandhakuṭipariveṇe vālukaṃ katvā okiṇṇaratanānaṃ kirassa eso
nissando. Evaṃ mahājane vatthābharaṇāni ceva dhanañca yathicchakaṃ
ādāya gacchante, bimbisāro tassa pāsādaṃ daṭṭhukāmopi, mahājane
āgacchante, okāsaṃ nālattha. Aparabhāge yathicchakaṃ ādāya gatattā
manussesu mandībhūtesu, rājā jotikassa pitaraṃ āha "tava puttassa
pāsādaṃ daṭṭhukāmomhīti. So "sādhu devāti vatvā gantvā
puttassa kathesi "tāta rājā te pāsādaṃ daṭṭhukāmoti. So "sādhu
tāta, āgacchatūti. Rājā mahantena parivārena saddhiṃ tattha agamāsi.
Paṭhamadvārakoṭṭhake sammajjitvā kacavaracchaḍḍikā dāsī rañño
hatthaṃ adāsi. Rājā "seṭṭhijāyāti saññāya lajjamāno tassā
bāhāya hatthaṃ na ṭhapesi. Evaṃ sesadvārakoṭṭhakesupi dāsiyo.
"seṭṭhibhariyāyoti maññamāno tāsaṃ bāhāya hatthaṃ na ṭhapesi.
@Footnote: 1. Ma. ayaṃ pāṭho natthi.
Jotiko āgantvā rājānaṃ paccuggantvā vanditvā pacchato hutvā
"purato yātha devāti āha. Rañño maṇipaṭhavī sataporisappapāto
viya hutvā upaṭṭhāti. So "iminā mama gahaṇatthāya opāto
khanitoti maññamāno pādaṃ nikkhipituṃ na visahi. Jotiko "nāyaṃ
deva opāto, mama pacchato āgacchathāti purato ahosi. Rājā
tena akkantakāle bhūmiṃ akkamitvā heṭṭhimatalato paṭṭhāya pāsādaṃ
olokento vicari. Tadā ajātasattu kumāro pitu aṅguliṃ gahetvā
vicaranto cintesi "aho andhabālo mama pitā, gahapatike nāma
sattaratanamaye pāsāde vasante, esa rājā hutvā dārumaye
gehe vasati, ahandāni rājā hutvā imassa imasmiṃ pāsāde vasituṃ
na dassāmīti. Rañño uparimatalāni abhiruhantasseva, pātarāsavelā
jātā. So seṭṭhiṃ āmantetvā "mahāseṭṭhi idheva pātarāsaṃ
bhuñjissāmāti. "jānāmi deva, sajjito devassāhāroti. So
soḷasahi gandhodakaghaṭehi nahātvā ratanamaye seṭṭhissa nisīdanamaṇḍape
paññatte tasseva nisīdanapallaṅke nisīdi. Athassa hatthadhovanudakaṃ
datvā satasahassagghanikāya suvaṇṇapātiyā kilinnapāyāsaṃ vaḍḍhetvā
purato ṭhapayiṃsu. Rājā "bhojananti saññāya bhuñjituṃ ārabhi.
Seṭṭhī "nayidaṃ deva bhojanaṃ, kilinnapāyāso esoti.
Aññissā suvaṇṇapātiyā bhojanaṃ vaḍḍhetvā purimapātiyaṃ ṭhapayiṃsu.
Tato uṭṭhitautunā 1- kira taṃ bhuñjituṃ sukhaṃ hoti. Rājā madhurabhojanaṃ
@Footnote: 1. Sī. uṭṭhitānaṃ.
Bhuñjanto pamāṇaṃ na aññāsi. Atha naṃ seṭṭhī vanditvā añjaliṃ
paggayha "alaṃ deva, ettakameva hotu, ito uttariṃ jīrāpetuṃ
na sakkāti āha. Atha naṃ rājā āha "kiṃ gahapati garukaṃ katvā
kathesi attano bhattanti. "deva natthetaṃ, tumhākaṃ 1- sabbassāpi
hi balakāyassa idameva bhattaṃ, idaṃ sūpeyyaṃ, apica kho ahaṃ
ayasassa bhāyāmīti. "kiṃkāraṇāti. "sace devassa kāyālasiyamattaṃ
bhaveyya, `hiyyo raññā seṭṭhissa gehe bhuttaṃ, seṭṭhinā kiñci
kataṃ bhavissatīti vacanassa bhāyāmi devāti. "tenahi bhattaṃ hara,
udakaṃ āharāti. Rañño bhattakiccāvasāne sabbo rājaparivāro
tadeva bhattaṃ bhuñji. Rājā sukhakathāya nisinno seṭṭhiṃ āmantetvā
"kiṃ imasmiṃ gehe tava bhariyā natthīti āha. "atthi devāti.
"kahaṃ sāti. "sirigabbhe nisinnā devassa āgatabhāvaṃ na jānātīti
āha. Kiñcāpi hi pātova rājā saparivāro āgato, sā
pana tassa āgatabhāvaṃ na jānāti. Tato seṭṭhī "rājā me
bhariyaṃ daṭṭhukāmoti tassā santikaṃ gantvā "rājā āgato, kiṃ
tava rājānaṃ daṭṭhuṃ na vaṭṭatīti āha. Sā nipannakā va "ko so
sāmi rājā nāmāti vatvā, "rājā nāma amhākaṃ issaroti
vutte, anattamanataṃ pavedentī "dukkaṭāni vata no puññakammāni,
yesanno issaropi atthi, assaddhāya nāma puññakammāni katvā
mayaṃ sampattiṃ pāpuṇitvā aññassa issariyaṭṭhāne nibbattamhā;
@Footnote: 1. Sī. amhākaṃ.
Addhā amhehi assaddahitvā dānaṃ dinnaṃ bhavissati, tassetaṃ
phalanti vatvā "kiṃdāni karissāmi sāmīti āha. "tālavaṇṭaṃ
ādāya āgantvā rājānaṃ vījāhīti. Tassā tālavaṇṭaṃ ādāya
āgantvā rājānaṃ vījantiyā, rañño veṭhanassa gandhavāto tassā
akkhīni pahari. Athassā akkhīhi assudhārā pavattiṃsu. Taṃ disvā
rājā seṭṭhiṃ āha "mahāseṭṭhi mātugāmo nāma appabuddhiko
`rājā me sāmikassa sampattiṃ gaṇheyyāti bhayena rodati maññe,
assāsehi naṃ, na me tava sampattiyā atthoti. "na esā deva
rodatīti. "atha kiṃ etanti. "tumhākaṃ veṭhanassa gandhenassā
assūni pavattiṃsu, ayaṃ hi dīpobhāsaṃ vā aggiobhāsaṃ vā adisvā
maṇiālokeneva bhuñjati ca nisīdati ca nipajjati ca; devo pana
dīpālokena nisinno bhavissatīti. "āma seṭṭhīti. "tenahi deva
ajja paṭṭhāya maṇiālokena nisīdathāti mahantaṃ tipusamattaṃ anagghaṃ
maṇiratanaṃ adāsi. Rājā gehaṃ oloketvā "mahantā 1- vata jotikassa
sampattīti vatvā agamāsi. 2-
                 Ayantāva jotikassa uppatti.
     Idāni jaṭilassa uppatti veditabbā: bārāṇasiyaṃ hi ekā
seṭṭhidhītā abhirūpā ahosi. Taṃ paṇṇarasasoḷasavassuddesikakāle
rakkhanatthāya ekaṃ dāsiṃ datvā sattabhūmikassa pāsādassa uparimatale
@Footnote: 1. Ma. mahatī.   2. ito paraṃ jaṭilattheravatthu pacchā pakkhittaṃ bhaveyYu.
Sirigabbhe vāsayiṃsu. Taṃ ekadivasaṃ vātapānaṃ vivaritvā bahi olokayamānaṃ
ākāsena gacchanto eko vijjādharo disvā uppannasineho
vātapānena pavisitvā tāya saddhiṃ santhavamakāsi. Sā tena saddhiṃ
saṃvāsamanvāya na cirasseva gabbhaṃ paṭilabhi. Atha naṃ sā dāsī
disvā "amma kiṃ idanti vatvā "hotu, mā kassaci ācikkhīti
tāya vuttā bhayena tuṇhī ahosi. Sāpi dasamāsaccayena
puttaṃ vijāyitvā navabhājanaṃ āharāpetvā tattha taṃ dārakaṃ
nipajjāpetvā taṃ bhājanaṃ pidahitvā upari pupphadāmāni ṭhapetvā
"imaṃ sīsena ukkhipitvā gantvā gaṅgāya vissajjehi, `kiṃ idanti
ca puṭṭhā `ayyāya me balikammanti vadeyyāsīti dāsiṃ āṇāpesi.
Sā tathā akāsi. Heṭṭhāgaṅgāya ca dve itthiyo nahāyamānā taṃ
bhājanaṃ udakenāhariyamānaṃ disvā, ekā itthī "mayhametaṃ bhājananti
āha. Ekā "yaṃ etassa anto, taṃ mayhanti vatvā, 1- bhājane
sampatte taṃ ādāya thale ṭhapetvā vivaritvā dārakaṃ disvā, ekā
"mama bhājananti vuttattā dārako mameva hotīti āha. Ekā
"yaṃ bhājanassa anto, taṃ mameva hotīti vuttattā mama dārakoti
āha. Tā vivadamānā vinicchayaṃ gantvā tamatthaṃ ārocetvā,
amaccesu vinicchituṃ asakkontesu, rañño santikaṃ agamaṃsu. Rājā
tāsaṃ vacanaṃ sutvā "tvaṃ dārakaṃ gaṇha, tvaṃ bhājanaṃ gaṇhāti
āha. Yāya pana dārako laddho, sā mahākaccāyanattherassa
@Footnote: 1. āha. (?)
Upaṭṭhāyikā ahosi. Tasmā taṃ dārakaṃ "imaṃ therassa santike
pabbājessāmīti posesi. Tassa jātadivase gabbhamalassa dhovitvā
anapanītatāya kesā jaṭitā hutvā aṭṭhaṃsu, tenassa "jaṭilotveva
nāmaṃ kariṃsu. Tassa padasā vicaraṇakāle thero taṃ gehaṃ piṇḍāya
pāvisi. Upāsikā theraṃ nisīdāpetvā āhāramadāsi. Thero dārakaṃ
disvā "kiṃ upāsike dārako te laddhoti pucchi. "āma bhante,
imāhaṃ `tumhākaṃ santike pabbājessāmīti posesiṃ, pabbājetha
nanti adāsi. Thero "sādhūti taṃ ādāya gacchanto "atthi nu
kho imassa gihisampattiṃ anubhavituṃ puññakammanti olokento
"mahāpuñño satto mahāsampattiṃ anubhavissati, daharo esa
tāva, ñāṇaṃpissa paripākaṃ na gacchatīti cintetvā taṃ ādāya
takkasilāyaṃ ekassa upaṭṭhākassa gehaṃ agamāsi. So theraṃ vanditvā.
Ṭhito, taṃ dārakaṃ disvā "dārako vo bhante laddhoti pucchi
"āma upāsaka, pabbajissati, daharo tāva, tava santike hotūti.
So "sādhu bhanteti taṃ puttaṭṭhāne ṭhapetvā paṭijaggi. Tassa
pana gehe dvādasa vassāni bhaṇḍakaṃ ussannaṃ hoti. So gāmantaraṃ
gacchanto sabbaṃpi bhaṇḍaṃ āpaṇaṃ haritvā dārakaṃ āpaṇe
nisīdāpetvā tassa tassa bhaṇḍakassa mūlaṃ ācikkhitvā "idañcidañca
ettakaṃ nāma dhanaṃ gahetvā dadeyyāsīti vatvā pakkāmi. Taṃdivasaṃ
nagarapariggāhakā devatā antamaso maricijirakamattenāpi atthike
tasseva āpaṇābhimukhe kariṃsu. So dvādasa vassāni ussannaṃ
Bhaṇḍakaṃ ekadivaseneva vikkīṇi. Kuṭumbiko āgantvā āpaṇe
kiñci adisvā "sabbaṃ te tāta bhaṇḍaṃ nāsitanti āha.
"na nāsemi, sabbaṃ tumhehi vuttanayeneva vikkīṇiṃ, idaṃ asukassa
mūlaṃ, idaṃ asukassāti. Kuṭambiko pasīditvā "anaggho puriso
yattha katthaci jīvituṃ samatthoti attano gehe vayappattaṃ dhītaraṃ
tassa datvā "gehamassa karothāti purise āṇāpetvā, niṭṭhite
gehe, "gacchatha tumhe, attano gehe vasathāti āha. Athassa
gehappavisanakāle ekena padena ummāre akkantamatte, gehassa
pacchimabhāge bhūmiṃ bhinditvā asītihattho suvaṇṇapabbato uṭṭhahi.
Rājā "jaṭilakumārassa kira gehe bhūmiṃ bhinditvā suvaṇṇapabbato
uṭṭhitoti sutvāva tassa seṭṭhicchattaṃ pesesi. So jaṭilaseṭṭhī
nāma ahosi. Tassa tayo puttā ahesuṃ. So tesaṃ vayappattakāle
pabbajjāya cittaṃ uppādetvā "sace amhehi samānabhogaṃ seṭṭhikulaṃ
bhavissati, pabbajituṃ dassanti; no ce, na dassanti; atthi nu kho
jambudīpe amhehi samānabhogaṃ kulanti vīmaṃsanatthāya suvaṇṇamayaṃ iṭṭhakaṃ
suvaṇṇamayaṃ patodalaṭṭhiṃ suvaṇṇamayaṃ pādukañca kārāpetvā purisānaṃ
hatthe datvā "gacchatha, imāni ādāya kiñcideva olokayamānā viya
jambudīpatale vicaritvā amhehi samānabhogassa seṭṭhikulassa atthibhāvaṃ
vā natthibhāvaṃ vā ñatvā āgacchathāti pahiṇi. Te cārikaṃ carantā
bhaddiyanagaraṃ pāpuṇiṃsu. Atha ne meṇḍakaseṭṭhī disvā "tātā kiṃ
karontā vicarathāti pucchitvā, "ekaṃ olokentā vicarāmāti vutte,
"imesaṃ imāni gahetvā kiñcideva oloketuṃ vicaraṇakiccaṃ natthi,
seṭṭhiṃ 1- pariggaṇhamānā vicarantīti ñatvava "tātā amhākaṃ
pacchimagehaṃ pavisitvā olokethāti āha. Te tattha aṭṭhakarīsamatte
ṭhāne hatthiassausubhappamāṇe piṭṭhiyā piṭṭhiṃ āhacca paṭhaviṃ
bhinditvā uṭṭhite heṭṭhā vuttappakāre suvaṇṇameṇḍake disvā
tesaṃ antarantarā vicaritvā nikkhamiṃsu. Atha ne seṭṭhī "tātā
yaṃ olokentā vicaratha, diṭṭho vo soti pucchitvā, "passāma
sāmīti vutte, "tenahi gacchathāti uyyojesi. Te tatova gantvā,
attano seṭṭhinā "kintātā diṭṭhaṃ vo amhākaṃ samānabhogaṃ
seṭṭhikulanti vutte, "sāmi tumhākaṃ kiṃ atthi, bhaddiyanagare
meṇḍakaseṭṭhino evarūpo nāma vibhavoti sabbantaṃ pavattiṃ
ācikkhiṃsu. Taṃ sutvā seṭṭhī attamano hutvā "ekantāva seṭṭhikulaṃ
laddhaṃ, aparaṃpi nu kho atthīti satasahassagghanakaṃ kambalaṃ datvā
"gacchatha tātā, aññaṃpi seṭṭhikulaṃ vicinathāti pahiṇi. Te rājagahaṃ
gantvā jotikassa gehato avidūre dārurāsiṃ katvā aggiṃ datvā
aṭṭhaṃsu. "kiṃ idanti puṭṭhakāle ca "ekaṃ no mahagghaṃ kambalaṃ
vikkīṇantānaṃ, kayako natthi, gahetvā vicarantāpi corānaṃ bhāyāma,
tena taṃ jhāpetvā gamissāmāti vadiṃsu. Atha ne jotikaseṭṭhī
disvā "ime kiṃ karontīti pucchitvā tamatthaṃ sutvā
pakkosāpetvā "kiṃagghanako kambaloti pucchitvā,
@Footnote: 1. Sī. Ma. Yu. raṭṭhaṃ.
"satasahassagghanakoti vutte, satasahassaṃ dāpetvā "dvārakoṭṭhakaṃ
sammajjitvā kacavaracchaḍḍikāya dāsiyā dethāti tesaṃyeva hatthe
pahiṇi. Sā kambalaṃ gahetvā rodamānā sāmikassa santikaṃ gantvā "kiṃ
maṃ sāmi, aparādhe sati, paharituṃ na vaṭṭati, kasmā me evaṃ
thūlakambalaṃ pahiṇittha, kathāhaṃ imaṃ nivāsessāmi vā pārupissāmi
vāti. "nāhaṃ tava etadatthāya pahiṇiṃ, etaṃ pana kambalaṃ
paliveṭhetvā tava sayanamūle ṭhapetvā nipajjanakāle gandhodakena dhotānaṃ
pādānaṃ puñchanatthāya te pahiṇiṃ, kiṃ etaṃpi kātuṃ na sakkosīti.
Sā "etaṃ pana kātuṃ sakkhissāmīti gahetvā agamāsi. Te ca
purisā taṃ kāraṇaṃ disvā attano seṭṭhissa santikaṃ gantvā "kiṃ
tātā diṭṭhaṃ vo seṭṭhikulanti vutte, "sāmi kiṃ tumhākaṃ atthi,
rājagahanagare jotikassa seṭṭhissa evarūpā nāma sampattīti sabbaṃ
gehasampattiṃ ārocetvā taṃ pavattiṃ ācikkhiṃsu. Seṭṭhī tesaṃ vacanaṃ
sutvā tuṭṭhamānaso "idāni pabbajituṃ labhissāmīti rañño santikaṃ
gantvā "pabbajitukāmomhi devāti āha. "sādhu mahāseṭṭhi
pabbajāhīti. So gehaṃ gantvā putte pakkosāpetvā suvaṇṇadaṇḍaṃ
vajiraphālaṃ kuddālaṃ jeṭṭhaputtassa hatthe ṭhapetvā "tāta
pacchimagehe suvaṇṇapabbatato suvaṇṇapiṇḍaṃ uddharāhīti āha. So
kuddālaṃ ādāya gantvā suvaṇṇapabbataṃ pahari. Piṭṭhipāsāṇe
pahaṭakālo viya ahosi. Tassa hatthato kuddālaṃ gahetvā
majjhimaputtassa hatthe datvā pahiṇi. Tassapi suvaṇṇapabbataṃ paharantassa,
Piṭṭhipāsāṇe pahaṭakālo viya ahosi. Atha naṃ kaniṭṭhaputtassa
hatthe datvā pahiṇi. Tassa taṃ gahetvā [1]- koṭṭetvā
rāsikatāya mattikāya pahaṭakālo viya ahosi. Atha naṃ seṭṭhī
"ehi tāta, alaṃ ettakenāti vatvā itare dve jeṭṭhabhātike
pakkosāpetvā "ayaṃ suvaṇṇapabbato na tumhākaṃ nibbatto,
mayhañca kaniṭṭhassa ca nibbatto, iminā saddhiṃ ekato hutvā
paribhuñjathāti āha. "kasmā pana so tesameva nibbattati, kasmā
jaṭilo jātakāle udake pātitoti. Attanā katakammeneva.
     Kassapasammāsambuddhassa hi cetiye kariyamāne, eko
khīṇāsavo cetiyaṭṭhānaṃ gantvā oloketvā "tātā kasmā
cetiyassa uttarena mukhaṃ na uṭṭhahatīti pucchi. "suvaṇṇaṃ
nappahotīti. "ahaṃ antogāmaṃ pavisitvā samādapessāmi, tumhe
ādarena kammaṃ karothāti. So evaṃ vatvā nagaraṃ pavisitvā
"ammatātā amhākaṃ cetiyassa ekasmiṃ mukhe suvaṇṇaṃ nappahoti,
suvaṇṇaṃ jānāthāti mahājanaṃ samādapento suvaṇṇakārakulaṃ
agamāsi. Suvaṇṇakāropi taṃkhaṇaṃyeva bhariyāya saddhiṃ kalahaṃ karonto
nisinno hoti. Atha naṃ thero "cetiye tumhehi gahitamukhassa
suvaṇṇaṃ nappahoti, taṃ jānituṃ vaṭṭatīti āha. So bhariyāya
kopena "tava satthāraṃ udake khipitvā gacchāti āha. Atha naṃ
sā "atisāhasikaṃ kammaṃ te kataṃ, mama kuddhena te ahameva
@Footnote: 1. Sī. Ma. etthantare `paharantassāti padaṃ atthi.
Akkositabbā vā paharitabbā vā, kasmā atītānāgatappaccuppannesu
buddhesu veramakāsīti āha. Suvaṇṇakāro tāvadeva saṃvegappatto
hutvā "khamatha me bhanteti vatvā therassa pādamūle nipajji.
"tāta ahaṃ tayā na kiñci vutto, satthāraṃ khamāpehīti. "kinti
katvā khamāpemi bhanteti. "suvaṇṇapupphānaṃ tayo kumbhe katvā
antodhātunidhāne pakkhipitvā allavattho allakeso hutvā
khamāpehi tātāti. So "sādhu bhanteti suvaṇṇapupphāni karonto
tīsu puttesu jeṭṭhaputtaṃ pakkosāpetvā "ehi tāta, ahaṃ
satthāraṃ veravacanena avacaṃ; tasmā imāni pupphāni katvā
dhātunidhāne pakkhipitvā khamāpessāmi, tvaṃpi kho me sahāyo
hohīti āha. So "na tvaṃ mayā veravacanaṃ vadāpito, tvaṃyeva
karohīti kātuṃ na icchi. Majjhimaputtaṃ pakkosāpetvā tathevāha.
Sopi tatheva vatvā na icchi. Kaniṭṭhaṃ pakkosāpetvā āha. So
"pitu uppannakiccaṃ nāma puttassa bhāroti pitu sahāyo hutvā
pupphāni akāsi. Suvaṇṇakāro vidatthippamāṇānaṃ pupphānaṃ tayo
kumbhe niṭṭhāpetvā dhātunidhāne pakkhipitvā allavattho allakeso
satthāraṃ khamāpesi. Iti so sattakkhattuṃ jātakāle udake
pātanaṃ labhi. Ayaṃ panassa koṭiyaṃ ṭhito attabhāvo, idānipi
tasseva nissandena udake pātito. Ye panassa dve puttā
suvaṇṇapupphānaṃ karaṇakāle sahāyā bhavituṃ na icchiṃsu, tesaṃ tena
Kāraṇena suvaṇṇapabbato na nibbatti; 1- kaniṭṭhaputtassa ca ekato
katabhāvena nibbatti.
     Iti so putte anusāsitvā satthu santike pabbajitvā
katipāheneva arahattaṃ pāpuṇi. Satthā aparena samayena pañcahi
bhikkhusatehi saddhiṃ piṇḍāya caranto tassa puttānaṃ gehadvāraṃ
agamāsi. Te buddhappamukhassa bhikkhusaṅghassa aḍḍhamāsaṃ bhikkhāhāraṃ
adaṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ 2- "ajjāpi te āvuso
jaṭila asītihatthe suvaṇṇapabbate ca puttesu ca taṇhā atthīti.
"na me āvuso etesu taṇhā vā māno vā atthīti. Te
"ayaṃ jaṭilatthero abhūtaṃ vatvā aññaṃ byākarotīti vadiṃsu. Satthā
tesaṃ kathaṃ sutvā "na bhikkhave mama puttassa tesu taṇhā vā
māno vā atthīti vatvā dhammaṃ desento imaṃ gāthamāha
        "yodha taṇhaṃ pahantvāna      anāgāro paribbaje,
         taṇhābhavaparikkhīṇaṃ          tamahaṃ brūmi brāhmaṇanti.
     Tassattho: yo idha loke chadvārikataṇhaṃ jahitvā gharāvāsena
anatthiko anāgāro hutvā paribbajati, taṇhāya ceva bhavassa
ca parikkhīṇattā taṇhābhavaparikkhīṇaṃ tamahaṃ brāhmaṇaṃ vadāmīti.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. 3-
@Footnote: 1. ito paraṃ `tassa cevāti padaṃ naṭṭhaṃ bhaveyYu. Sī. Ma. potthake `kaniṭṭhaputtassa ceva
@ jaṭilassa cāti atthi. taṃ yuttaṃ siyā.   2. bhikkhū pucchiṃsūti yuttaraṃ.
@3. ito paraṃ mūlavatthunā anusandhi daṭṭhabbā.
     Ajātasattukumāropi devadattena saddhiṃ ekato hutvā pitaraṃ
ghātetvā rajje patiṭṭhito "jotikassa pāsādaṃ gaṇhissāmīti
yuddhasajjo nikkhamitvā maṇipākāre saparivārassa attano chāyaṃ
disvāva "gahapatiko yuddhasajjo hutvā balaṃ ādāya nikkhantoti
sallakkhetvā upagantuṃ na visahi. Seṭṭhipi taṃdivasaṃ uposathiko
hutvā pātova bhuttapātarāso vihāraṃ gantvā satthu santike
dhammaṃ suṇanto nisinno hoti. Paṭhamadvārakoṭṭhake rakkhaṃ gahetvā
ṭhito pana yamamoli yakkho taṃ disvā "kahaṃ gacchasīti saparivāraṃ
viddhaṃsetvā disāvidisāsu anubandhi. Rājā vihārameva agamāsi.
Atha naṃ seṭṭhī disvāva "kiṃ devāti vatvā uṭṭhāyāsanā
aṭṭhāsi. 1- "gahapati kiṃ tvaṃ tava purise `mayā saddhiṃ yujjhathāti
āṇāpetvā idhāgamma dhammaṃ suṇanto viya nisinnoti. "kiṃ pana
devo mama gehaṃ gaṇhituṃ gatoti. "āma gatomhīti. "mama anicchāya
mama gehaṃ gaṇhituṃ rājasahassaṃpi na sakkoti devāti. So "kiṃ
pana tvaṃ rājā bhavissasīti kujjhi. "nāhaṃ rājā, mama santakaṃ
pana dasikasuttaṃpi mama anicchāya rājūhi vā corehi vā 2- gahetuṃ
na sakkāti. "kiṃ panāhaṃ tava ruciyā gaṇhissāmīti. "tenahi deva
imā me dasasu aṅgulīsu vīsati muddikā, imāhaṃ tumhākaṃ na
demi; sace sakkotha, gaṇhathāti. So pana rājā bhūmiyaṃ ukkuṭikaṃ
nisīditvā ullaṅghanto aṭṭhārasahatthaṃ ṭhānaṃ abhiruhati, ṭhatvā
@Footnote: 1. "āsanā uṭṭhāsīti yuttataraṃ.  2. Sī. Yu. gahitaṃ.
Ullaṅghanto asītihatthaṃ ṭhānaṃ abhiruhati. Evaṃ mahābalo samānopi
ito cito ca parivattento ekaṃ muddikaṃpi kaḍḍhituṃ nāsakkhi.
Atha naṃ seṭṭhī "sāṭakaṃ patthara devāti vatvā aṅguliyo ujukaṃ
akāsi. Vīsatipi muddikā nikkhamiṃsu. Atha naṃ seṭṭhī "evaṃ deva
mama santakaṃ mama anicchāya na sakkā gaṇhitunti vatvā rañño
kiriyāya uppannasaṃvego "pabbajituṃ me anujānātha devāti āha.
So "imasmiṃ pabbajite, sukhaṃ pāsādaṃ gaṇhissāmīti cintetvā,
ekavacaneneva "pabbajāhīti āha. So satthu santike pabbajitvā
na cirasseva arahattaṃ patvā jotikatthero nāma ahosi. Tassa
arahattappattakkhaṇeyeva sabbāpi sā sampatti antaradhāyi. Taṃpissa
satulakāyaṃ nāma bhariyaṃ devā uttarakurumeva nayiṃsu. Athekadivasaṃ bhikkhū
taṃ āmantetvā "āvuso jotika tasmiṃ pana te pāsāde vā
itthiyā vā taṇhā atthīti pucchitvā "natthāvusoti vutte,
satthu ārocesuṃ "ayaṃ bhante abhūtaṃ vatvā aññaṃ byākarotīti.
Satthā "nattheva bhikkhave mama puttassa tasmiṃ taṇhāti vatvā
imaṃ gāthamāha
        "yodha taṇhaṃ pahantvāna     anāgāro paribbaje,
         taṇhābhavaparikkhīṇaṃ         tamahaṃ brūmi brāhmaṇanti. 1-
     [2]- Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Jotikattheravatthu.
@Footnote: 1. imasmiṃ ṭhāne attho vaṇṇetabbo.  2. Sī. etthantare "imissā gāthāyattho
@heṭṭhā jaṭilattheravatthumhi vuttanayeneva veditabboti atthi.
                34. Paṭhamanaṭapubbakavatthu. (297)
     "hitvā mānusakanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
ekaṃ naṭapubbakaṃ ārabbha kathesi.
     So kira ekaṃ naṭakīḷaṃ kīḷamāno vicaranto satthu dhammakathaṃ sutvā
pabbajitvā arahattaṃ pāpuṇi. Tasmiṃ buddhappamukhena bhikkhusaṅghena
saddhiṃ piṇḍāya pavisante, bhikkhū ekaṃ naṭaputtaṃ kīḷantaṃ disvā
"āvuso esa tayā kīḷitakīḷitaṃ kīḷati, atthi nukho te ettha
sinehoti pucchitvā "natthīti vutte, "ayaṃ bhante abhūtaṃ vatvā
aññaṃ byākarotīti āhaṃsu. Satthā tesaṃ kathaṃ sutvā "bhikkhave mama
putto sabbayoge atikkantoti vatvā imaṃ gāthamāha
        "hitvā mānusakaṃ yogaṃ     dibbaṃ yogaṃ upaccagā,
         sabbayogavisaṃyuttaṃ        tamahaṃ brūmi brāhmaṇanti.
     Tattha "mānusakaṃ yoganti: mānusakaṃ āyuñceva pañca kāmaguṇe
ca. Dibbayogepi eseva nayo.
     Upaccagāti: yo mānusakaṃ yogaṃ hitvā dibbaṃ yogaṃ atikkanto,
taṃ sabbehi catūhipi yogehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Paṭhamanaṭapubbakavatthu.
                       --------
                35. Dutiyanaṭapubbakavatthu. (298)
     "hitvā ratiñcāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
ekaṃ naṭapubbakaṃyeva ārabbha kathesi.
     Vatthu purimasadisameva. Idha pana satthā "bhikkhave mama putto
ratiñca aratiñca pahāya ṭhitoti vatvā imaṃ gāthamāha
        "hitvā ratiñca aratiñca      sītibhūtaṃ nirūpadhiṃ
         sabbalokābhibhuṃ vīraṃ        tamahaṃ brūmi brāhmaṇanti.
     Tattha "ratinti: pañcakāmaguṇaratiṃ
     aratinti: araññavāse ukkaṇṭhiṃ.
     Sītibhūtanti: nibbutaṃ.
     Nirūpadhinti: nirupakkilesaṃ.
     Vīranti: taṃ evarūpaṃ sabbakkhandhalokaṃ abhibhavitvā ṭhitaṃ viriyavantaṃ
ahaṃ brāhmaṇaṃ vadāmīti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Dutiyanaṭapubbakavatthu.
                      -----------
                36. Vaṅgīsattheravatthu. (299)
     "cutiṃ yo vedīti imaṃ dhammadesanaṃ satthā jetavane viharanto
vaṅgīsattheraṃ ārabbha kathesi.
     Rājagahe kireko brāhmaṇo vaṅgīso nāma matamanussānaṃ sīsaṃ
ākoṭetvā "idaṃ niraye nibbattassa sīsaṃ, idaṃ tiracchānayoniyaṃ,
idaṃ pettivisaye, idaṃ manussaloke, idaṃ devaloke nibbattassa
sīsanti jānāti. Brāhmaṇā "sakkā imaṃ nissāya lokaṃ khāditunti
cintetvā taṃ dve rattavatthāni paridahāpetvā ādāya janapadaṃ
carantā manusse vadanti "eso vaṅgīso nāma brāhmaṇo
matamanussānaṃ sīsaṃ ākoṭetvā nibbattaṭṭhānaṃ jānāti, attano
ñātakānaṃ nibbattaṭṭhānaṃ pucchathāti. Manussā yathābalaṃ dasapi
kahāpaṇe vīsaṃpi sataṃpi datvā ñātakānaṃ nibbattaṭṭhānaṃ pucchanti.
Te anupubbena sāvatthiṃ patvā jetavanassa avidūre nivāsaṃ gaṇhiṃsu.
Te bhuttapātarāsaṃ mahājanaṃ gandhamālādihatthaṃ dhammassavanāya gacchantaṃ
disvā "kahaṃ gacchathāti pucchitvā, "vihāraṃ dhammassavanāyāti vutte,
"tattha gantvā kiṃ karissatha? amhākaṃ vaṅgīsabrāhmaṇasadiso natthi,
matamanussānaṃ sīsaṃ ākoṭetvā nibbattaṭṭhānaṃ jānāti,
ñātakānaṃ nibbattaṭṭhānaṃ pucchathāti āhaṃsu. Te "vaṅgīso
kiṃ jānāti, amhākaṃ satthārā sadiso natthīti vatvā, itarehipi
"vaṅgīsasadiso natthīti vutte, kathaṃ vaḍḍhetvā "ethadāni vo
vaṅgīsassa vā amhākaṃ vā satthu jānanabhāvaṃ jānissāmāti te
Ādāya vihāraṃ agamaṃsu. Satthā tesaṃ āgamanabhāvaṃ ñatvā "niraye
tiracchānayoniyaṃ manussaloke devaloketi catūsu ṭhānesu nibbattānaṃ
cattāri sīsāni khīṇāsavasīsañcāti pañca sīsāni āharāpetvā
paṭipāṭiyā ṭhapāpetvā āgatakāle vaṅgīsaṃ pucchi "tvaṃ kira sīsaṃ
ākoṭetvā matakānaṃ nibbattaṭṭhānaṃ jānāsīti. "āma jānāmīti.
"idaṃ kassa sīsanti. So taṃ ākoṭetvā "niraye nibbattassāti
āha. Athassa satthā "sādhūti sādhukāraṃ datvā itarānipi tīṇi
sīsāni pucchitvā tena avirajjhitvā vuttavuttakkhaṇe tatheva
sādhukāraṃ datvā pañcamaṃ sīsaṃ dassetvā "idaṃ kassāti pucchi.
So taṃ ākoṭetvā nibbattaṭṭhānaṃ na jānāti. Atha naṃ satthā
"kiṃ vaṅgīsa na jānāsīti vatvā, "āma na jānāmīti vutte,
"ahaṃ jānāmīti āha. "kena jānāsīti. "mantabalena jānāmīti. 1-
Atha naṃ vaṅgīso yāci "detha me imaṃ mantanti. "na sakkā
apabbajitassa dātunti. So "imasmiṃ mante gahite, sakalajambudīpe
ahaṃ jeṭṭhako bhavissāmīti cintetvā te brāhmaṇe "tumhe
tattheva katipāhaṃ vasatha, ahaṃ pabbajissāmīti uyyojetvā satthu
santike pabbajitvā laddhūpasampado vaṅgīsatthero nāma ahosi.
Athassa satthā dvattiṃsākārakammaṭṭhānaṃ datvā "mantassa parikammaṃ
sajjhāyāhīti āha. So taṃ sajjhāyanto antarantarā brāhmaṇehi
"gahito te mantoti pucchiyamāno "āgametha tāva, gaṇhāmīti
@Footnote: 1. Sī. Ma. Yu. "kena....jānāmīti iti natthi.
Vatvā katipāhasseva arahattaṃ patvā puna brāhmaṇehi puṭṭho
"abhabbodānāhaṃ āvuso gantunti āha. Taṃ sutvā bhikkhū "ayaṃ
bhante abhūtena aññaṃ byākarotīti satthu ārocesuṃ. Satthā
"mā bhikkhave evaṃ avacuttha, idāni bhikkhave mama putto
cutipaṭisandhikusalo jātoti vatvā imā gāthā abhāsi
        "cutiṃ yo vedi sattānaṃ     upapattiñca sabbaso,
         asattaṃ sugataṃ buddhaṃ        tamahaṃ brūmi brāhmaṇaṃ.
         Yassa gatiṃ na jānanti      devā gandhabbamānusā,
         khīṇāsavaṃ arahantaṃ         tamahaṃ brūmi brāhmaṇanti.
     Tattha "yo vedīti: yo sattānaṃ sabbākārena cutiñca
paṭisandhiñca pākaṭaṃ katvā jānāti, tamahaṃ alaggatāya asattaṃ
paṭipattiyā suṭṭhugatattā sugataṃ catunnaṃ saccānaṃ buddhatāya buddhaṃ
brāhmaṇaṃ vadāmīti attho.
     Yassāti: yassete devādayo gatiṃ na jānanti, tamahaṃ āsavānaṃ
khīṇatāya khīṇāsavaṃ kilesehi ārakattā arahantaṃ brāhmaṇaṃ vadāmīti
attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Vaṅgīsattheravatthu.
                      ----------
               37. Dhammadinnātherīvatthu. (300)
     "yassa pure cāti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto dhammadinnaṃ bhikkhuniṃ ārabbha kathesi.
     Ekadivasaṃ hi tassā gihikāle sāmiko visākho upāsako
satthu santike dhammaṃ sutvā anāgāmiphalaṃ patvā cintesi "mayā
sabbaṃ sāpateyyaṃ dhammadinnaṃ paṭicchāpetuṃ vaṭṭatīti. So tato
pubbe āgacchanto dhammadinnaṃ vātapānena olokentiṃ disvā
sitaṃ karoti. Taṃdivasaṃ pana vātapāne ṭhitaṃ anolokentova
agamāsi. Sā "kiṃ nukho idanti cintetvā "hotu, bhojanakāle
jānissāmīti bhojanavelāya bhattaṃ upanāmesi. So aññesu divasesu
"ehi, ekato bhuñjāmāti vadati. Taṃdivasaṃ pana tuṇhībhūtova
bhuñji. Sā "kenacideva kāraṇena kupito bhavissatīti cintesi.
Atha naṃ visākho sukhanisinnavelāya taṃ pakkositvā "dhammadinne
imasmiṃ gehe sabbaṃ sāpateyyaṃ paṭicchāhīti āha. Sā "kuddhā
nāma sāpateyyaṃ na paṭicchāpenti, kinnu kho etanti cintetvā
"tumhe pana sāmīti āha. "ahaṃ ito paṭṭhāya na kiñci
vicāressāmīti. "tumhehi chaḍḍitaṃ kheḷaṃ ko paṭicchissati, evaṃ sante,
mama pabbajjaṃ anujānāthāti. So "sādhu bhaddeti sampaṭicchitvā
mahantena sakkārena taṃ bhikkhunīupassayaṃ netvā pabbājesi. Sā
laddhūpasampadā dhammadinnātherī nāma ahosi. Sā vivekakāmatāya
Bhikkhunīhi saddhiṃ janapadaṃ gantvā tattha viharantī na cirasseva saha
paṭisambhidāhi arahattaṃ patvā "idāni maṃ nissāya ñātijanā
puññāni karissantīti punadeva rājagahaṃ paccāgañchi. Upāsako tassā
āgatabhāvaṃ sutvā "kena nu kho kāraṇena āgatāti bhikkhunīupassayaṃ
gantvā theriṃ [1]- vanditvā ekamantaṃ nisinno "ukkaṇṭhitā nu
khosi ayyeti vattuṃ appaṭirūpaṃ, pañhamekaṃ naṃ pucchissāmīti
cintetvā sotāpattimagge pañhaṃ pucchi. Sā taṃ vissajjesi.
Upāsako teneva upāyena sesamaggesupi pañhaṃ pucchitvā,
atikkamma pañhassa puṭṭhakāle tāya "accasarā kho āvuso 2-
visākhāti vatvā "ākaṅkhamāno satthāraṃ upasaṅkamitvā imaṃ
pañhaṃ puccheyyāsīti vutte, theriṃ vanditvā uṭṭhāyāsanā satthu
santikaṃ gantvā taṃ kathāsallāpaṃ sabbaṃ bhagavato ārocesi. Satthā
"sukathitaṃ mama dhītāya dhammadinnāya, ahañcetaṃ pañhaṃ vissajjento
evameva vissajjeyyanti vatvā dhammaṃ desento imaṃ gāthamāha
        "yassa pure ca pacchā ca     majjhe ca natthi kiñcanaṃ
         akiñcanaṃ anādānaṃ         tamahaṃ brūmi brāhmaṇanti.
     Tattha "pureti: atītesu khandhesu.
     Pacchāti: anāgatesu khandhesu.
     Majjheti: paccuppannesu khandhesu.
@Footnote: 1. etthantare "disvāti atthi.      2. Ma. acchariyaṃ āvuso.
     Natthi kiñcananti: yassa tesu tīsu ṭhānesu taṇhāgāhasaṅkhātaṃ
kiñcanaṃ natthi, tamahaṃ rāgakiñcanādīhi akiñcanaṃ kassaci gahaṇassa
abhāvena anādānaṃ brāhmaṇaṃ vadāmīti attho.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Dhammadinnātherīvatthu.
                      ----------
               38. Aṅgulimālattheravatthu. (301)
     "usabhanti imaṃ dhammadesanaṃ satthā jetavane viharanto
aṅgulimālattheraṃ ārabbha kathesi.
     Vatthu "na ve kadariyā devalokaṃ vajantīti gāthāvaṇṇanāyaṃ
vuttameva. Vuttañhi tattha "bhikkhū aṅgulimālaṃ pucchiṃsu "kiṃ nu kho
āvuso duṭṭhahatthiṃ chattaṃ dhāretvā ṭhitaṃ disvā na bhāyasīti.
"na bhāyāmi āvusoti. Te satthāraṃ āhaṃsu "aṅgulimālo bhante
abhūtena aññaṃ byākarotīti. Satthā "na bhikkhave mama putto
aṅgulimālo bhāyati, khīṇāsavausabhānañhi antare jeṭṭhakausabhā
mama puttasadisā bhikkhū na bhāyantīti vatvā brāhmaṇavagge imaṃ
gāthamāha
        "usabhaṃ pavaraṃ vīraṃ        mahesī vijitāvinaṃ
         anejaṃ nahātakaṃ buddhaṃ    tamahaṃ brūmi brāhmaṇanti.
     Tassattho: acchambhitatthena usabhasadisatāya usabhaṃ uttamatthena
pavaraṃ viriyasampattiyā vīraṃ mahantānaṃ sīlakkhandhādīnaṃ esitattā
mahesiṃ tiṇṇaṃ mārānaṃ vijitattā vijitāvinaṃ nahātakkilesatāya
nahātakaṃ catusaccabuddhatāya buddhaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ
vadāmīti.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Aṅgulimālattheravatthu.
                      ----------
               39. Devahitabrāhmaṇavatthu. (302)
     "pubbenivāsanti imaṃ dhammadesanaṃ satthā jetavane virahanto
devahitabrāhmaṇassa pañhaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye bhagavā vātehi ābādhiko hutvā
upavānattheraṃ uṇhodakatthāya devahitabrāhmaṇassa santikaṃ pahiṇi.
So gantvā satthu ābādhikabhāvaṃ ācikkhitvā uṇhodakaṃ yāci.
Taṃ sutvā brāhmaṇo tuṭṭhamānaso hutvā "lābhā vata me,
yaṃ mama santikaṃ sammāsambuddho uṇhodakassatthāya pahiṇīti
uṇhodakassa kājaṃ purisena gāhāpetvā phāṇitassa ca puṭaṃ
upavānattherassa pādāsi. Thero taṃ gāhāpetvā vihāraṃ gantvā
Satthāraṃ uṇhodakena nahāpetvā uṇhodakena phāṇitaṃ āloḷetvā
bhagavato pādāsi. Tassa taṃ khaṇaṃyeva so ābādho paṭipassambhi
brāhmaṇo cintesi "kassa nu kho deyyadhammo dinno mahapphalo
hoti, satthāraṃ pucchissāmīti. So satthu santikaṃ gantvā tamatthaṃ
pucchanto imaṃ gāthamāha
        "kattha dajjā deyyadhammaṃ,     kattha dinnaṃ mahapphalaṃ,
         kathaṃ hi yajamānassa          kathaṃ ijjhanti dakkhiṇāti.
     Athassa satthā "evarūpassa brāhmaṇassa dinnaṃ mahapphalaṃ
hotīti vatvā brāhmaṇaṃ pakāsento imaṃ gāthamāha
        "pubbenivāsaṃ yo vedi       saggāpāyañca passati
         atho jātikkhayaṃ patto       abhiññā vosito muni,
         sabbavositavosānaṃ          tamahaṃ brūmi brāhmaṇanti.
     Tassattho: yo pubbenivāsaṃ pākaṭaṃ katvā jānāti chabbīsati-
devalokabhedaṃ saggañca catubbidhaṃ apāyañca dibbacakkhunā passati
atho jātikkhayasaṅkhātaṃ arahattaṃ patto abhiññeyyaṃ dhammaṃ
abhijānitvā pariññeyyaṃ parijānitvā pahātabbaṃ pahāya sacchikātabbaṃ
sacchikatvā vosito nibbānaṃ patto vusitavosānaṃ vā patto
āsavakkhayappaññāya monabhāvaṃ pattattā muni, tamahaṃ sabbesaṃ
kilesānaṃ vosānaṃ arahattamaggaññāṇaṃ brahmacariyavāsaṃ vutthabhāvena
sabbavositavosānaṃ brāhmaṇaṃ vadāmīti.
     Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu, brāhmaṇopi
pasannamānaso saraṇesu patiṭṭhāya upāsakattaṃ pavedesīti.
                    Devahitabrāhmaṇavatthu.
                 Brāhmaṇavaggavaṇṇanā niṭṭhitā.
                     Chabbīsatimo vaggo.
                      ----------
     Ettāvatā "sabbapaṭhame yamakavagge cuddasa vatthūni, appamādavagge
nava, cittavagge nava, pupphavagge dvādasa 1-, bālavagge paṇṇarasa 2-,
paṇḍitavagge ekādasa, arahantavagge dasa, sahassavagge cuddasa,
pāpavagge dvādasa, daṇḍavagge ekādasa, jarāvagge nava,
attavagge dasa, lokavagge ekādasa, buddhavagge nava,
sukhavagge aṭṭha, piyavagge nava, kodhavagge aṭṭha, malavagge
dvādasa, dhammaṭṭhavagge dasa, maggavagge dasa, pakiṇṇakavagge
nava, nirayavagge nava, nāgavagge aṭṭha, taṇhāvagge dvādasa,
bhikkhuvagge dvādasa, brāhmaṇavagge ekūnacattālīsāti ekenūnāni
tīṇi vatthusatāni 3- pakāsetvā nātisaṅkhepanātivitthāravasena
uparacitā dvāsattatibhāṇavārappamāṇā dhammapadassa aṭṭhakathā
niṭṭhitā 4-.
         Pattaṃ dhammapadaṃ yena       dhammarājenanuttaraṃ,
         gāthā dhammapade tena     bhāsitā yā mahesinā
         satevīsā catussatā       catussaccavibhāvinā
         satattayamhi vatthūnaṃ        ekenūne samuṭṭhitā,
         vihāre adhirājena       kāritamhi kataññunā
         pāsāde sirikūṭassa       rañño viharatā mayā
@Footnote: 1. Sī. Yu. ekādasa.  2. Sī. Yu. cuddasa. tesu potthakesu pana vatthūni kamena
@dvādaseva ceva paṇṇaraseva ca honti.  3. imāni sakalīyamānāni ekādhikāni tīṇi
@satāni honti.   4. buddhavagge navāti pakkhipitvā kate, imāni sakalīyamānāni
@dvādhikāni tīṇi vatathusatāni honti.
         Atthabyañjanasampannaṃ       atthāya ca hitāya ca
         lokassa lokanāthassa      saddhammaṭṭhitikāmatā
         tāsaṃ aṭṭhakathaṃ etaṃ       karontena sunimmalaṃ
         dvāsattatippamāṇāya      bhāṇavārehi pāliyā
         yaṃ pattaṃ kusalaṃ, tena      kusalā sabbapāṇinaṃ
         sabbe ijjhantu saṅkappā   phalantā madhuraṃ phalanti.
     Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavā-
diguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena
paññāveyyattisamannāgatena tepiṭakapariyattippabhede sāṭṭhakathe
satthusāsane appaṭihataññāṇappaveditena 1- mahāveyyākaraṇena
karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yutta-
muttavādinā vādivarena mahākavinā chaḷabhiññāpaṭisambhidādippabheda-
guṇappaṭimaṇḍite uttarimanussadhamme appaṭihatabuddhīnaṃ theravaṃsappadīpānaṃ
therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā
buddhaghosoti garūhi gahitanāmadheyyena therena katāyaṃ dhammapadassa
atthavaṇṇanā.
                     ------------


             The Pali Atthakatha in Roman Book 25 page 101-194. http://84000.org/tipitaka/atthapali/read_rm.php?B=25&A=2016              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=25&A=2016              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=36              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1301              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1306              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1306              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]