ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 25 : PALI ROMAN Dha.A.8 taṇhā-brāhmaṇa

                    24. Taṇhāvaggavaṇṇanā
                      ----------
                  1. Kapilamacchavatthu. (240)
     "manujassāti imaṃ dhammadesanaṃ satthā jetavane viharanto
kapilamacchaṃ ārabbha kathesi.
     Atīte kira kassapassa bhagavato parinibbutakāle dve kulabhātaro
nikkhamitvā sāvakānaṃ santike pabbajiṃsu. Tesu jeṭṭho sodhano
nāma ahosi, kaniṭṭho kapilo nāma. Mātā pana nesaṃ sādhanī
nāma, kaniṭṭhabhaginī tāpanā nāma. Tāpi bhikkhunīsu pabbajiṃsu. Evaṃ tesu
pabbajitesu, ubho bhātaro ācariyupajjhāyānaṃ vattappaṭivattaṃ
katvā viharantā ekadivasaṃ "bhante imasmiṃ sāsane kati
dhurānīti pucchitvā "ganthadhurañca vipassanādhurañcāti dve
dhurānīti sutvā, jeṭṭho "vipassanādhuraṃ pūressāmīti. Pañca
vassāni ācariyupajjhāyānaṃ santike vasitvā yāva arahattā
kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā vāyamanto arahattaṃ pāpuṇi.
Kaniṭṭho "ahaṃ tāva taruṇo, vuḍḍhakāle vipassanādhuraṃ pūressāmīti
ganthadhuraṃ paṭṭhapetvā tīṇi piṭakāni uggaṇhi. Tassa pariyattiṃ
nissāya mahāparivāro, parivāraṃ nissāya lābho udapādi. So
bāhusaccamadena matto lābhataṇhāya abhibhūto atipaṇḍitamānitāya parehi
Vuttaṃ kappiyaṃpi "akappiyanti vadati, akappiyaṃpi "kappiyanti,
sāvajjaṃpi "anavajjanti, anavajjaṃpi "sāvajjanti. So pesalehi
bhikkhūhi "mā āvuso kapila evaṃ avacāti vatvā dhammañca
vinayañca dassetvā ovadiyamānopi "tumhe kiṃ jānātha,
rittamuṭṭhisadisātiādīni vatvā bhikkhū khuṃsento vambhento vicarati.
Athassa bhātu sodhanattherassāpi bhikkhū etamatthaṃ ārocesuṃ. Sopi
naṃ upasaṅkamitvā "āvuso kapila tumhādisānaṃ hi sammāpaṭipatti
sāsanassa āyu nāma, tasmā sammāpaṭipattiṃ pahāya kappiyādīni
paṭibāhanto mā evaṃ avacāti ovadi. So tassāpi vacanaṃ
nādayi. Evaṃ santepi, naṃ thero dvittikkhattuṃ ovaditvā ovādaṃ
aggaṇhantaṃ "nāyaṃ mama vacanaṃ karotīti ñatvā "tenahāvuso
paññāyissasi sakena kammenāti vatvā pakkāmi. Tato paṭṭhāya
naṃ aññepi pesalā bhikkhū chaḍḍayiṃsu. So durācāro hutvā
durācāraparivuto viharanto ekadivasaṃ uposathagge "pāṭimokkhaṃ
uddisissāmīti vījaniṃ ādāya dhammāsane nisīditvā "vattatāvuso
ettha sannipatitānaṃ bhikkhūnaṃ pāṭimokkhanti pucchitvā "ko attho
imassa paṭivacanena dinnenāti tuṇhībhūte bhikkhū disvā "āvuso
dhammo vā vinayo vā natthi, pāṭimokkhena sutena vā assutena
vā ko atthoti vatvā āsanā vuṭṭhahi. Evaṃ so kassapassa
bhagavato pariyattisāsanaṃ osakkāpesi. Sodhanattheropi tadaheva
parinibbāyi. Kapilo āyupariyosāne avīcimhi mahāniraye nibbatti.
Tāpissa mātā ca bhaginī ca tasseva diṭṭhānugatiṃ āpajjitvā
pesale bhikkhū akkositvā paribhāsitvā tattheva nibbattiṃsu.
     Tasmiṃ pana kāle pañcasatā purisā gāmaghātakādīni katvā
corikāya jīvantā janapadamanussehi anubaddhā palāyamānā araññaṃ
pavisitvā tattha kiñci paṭisaraṇaṃ apassantā aññataraṃ āraññakaṃ
bhikkhuṃ disvā vanditvā "paṭisaraṇaṃ no bhante hothāti vadiṃsu.
Thero "tumhākaṃ sīlasadisaṃ paṭisaraṇaṃ nāma natthi, sabbepi pañca
sīlāni samādayathāti āha. Te "sādhūti sampaṭicchitvā sīlāni
samādayiṃsu. Atha ne thero ovadi "idāni tumhe sīlavanto;
jīvitahetupi vo neva sīlaṃ atikkamitabbaṃ, na manopadoso kātabboti.
Te "sādhūti sampaṭicchiṃsu. Atha te jānapadā taṃ ṭhānaṃ patvā
ito cito ca pariyesamānā te core disvā sabbe jīvitā
voropesuṃ. Te kālaṃ katvā devaloke nibbattiṃsu. Corajeṭṭhako
jeṭṭhakadevaputto ahosi. Te anulomappaṭilomavasena ekaṃ buddhantaraṃ
devaloke saṃsaritvā imasmiṃ buddhuppāde sāvatthīnagaradvāre
pañcakulasate kevaṭṭagāme nibbattiṃsu. Jeṭṭhakadevaputto
kevaṭṭajeṭṭhakassa gehe paṭisandhiṃ gaṇhi, itare itaresu. Evaṃ
tesaṃ ekadivaseyeva paṭisandhiggahaṇañca mātukucchito nikkhamanañca ahosi.
Kevaṭṭajeṭṭhako "atthi nu kho imasmiṃ gāme aññepi dārakā
ajja jātāti pariyesāpetvā tesaṃ jātabhāvaṃ sutvā "ete
mama puttassa sahāyakā bhavissantīti tesaṃ posāvanikaṃ dāpesi.
Te sabbepi sahapaṃsukīḷakā sahāyakā hutvā anupubbena vayappattā
ahesuṃ. Tesaṃ kevaṭṭajeṭṭhakaputto yasato ca tejato ca aggapuriso
ahosi.
     Kapilopi kho ekaṃ buddhantaraṃ niraye pacitvā vipākāvasesena
tasmiṃ kāle aciravatiyā suvaṇṇavaṇṇo duggandhamukho mahāmaccho
hutvā nibbatti. Athekadivasaṃ te sahāyakā "macche bandhissāmāti
jālādīni gahetvā nadiyaṃ khipiṃsu. Atha nesaṃ antojālaṃ so maccho
pāvisi. Taṃ disvā sabbe kevaṭṭagāmavāsino uccāsaddamakaṃsu
"puttā no paṭhamaṃ macche bandhantā suvaṇṇamacchaṃ bandhiṃsu,
idāni no rājā pahūtaṃ dhanaṃ dassatīti. Tepi kho sahāyakā
macchaṃ nāvāya pakkhipitvā nāvaṃ ukkhipitvā rañño santikaṃ
agamaṃsu. Raññāpi taṃ disvāva "kiṃ etanti vutte, "maccho
devāti āhaṃsu. Rājā suvaṇṇavaṇṇaṃ macchaṃ disvā "satthā
etassa suvaṇṇakāraṇaṃ jānissatīti macchaṃ gāhāpetvā bhagavato
santikaṃ agamāsi. Macchena mukhe vivaṭamatteyeva, sakalajetavanaṃ ativiya
duggandhaṃ ahosi. Rājā satthāraṃ pucchi "kasmā bhante maccho
suvaṇṇavaṇṇo jāto, kasmā cassa mukhato duggandho vāyatīti.
"ayaṃ mahārāja kassapassa bhagavato pāvacane kapilo nāma bhikkhu
ahosi bahussuto mahāparivāro, lābhataṇhāya abhibhūto attano
vacanaṃ aggaṇhantānaṃ akkosakaparibhāsako kassapabhagavato sāsanaṃ
osakkāpesi. So tena kammena avīcimhi nibbattitvā
Vipākāvasesena idāni maccho jāto; yaṃ pana so dīgharattaṃ buddhavacanaṃ
vācesi buddhassa vaṇṇaṃ kathesi, tassa nissandena imaṃ suvaṇṇavaṇṇaṃ
paṭilabhi; yaṃ bhikkhūnaṃ akkosakaparibhāsako ahosi, tenassa mukhato
duggandho vāyati; kathāpemi naṃ mahārājāti. "kathāpetha
bhanteti. Atha naṃ satthā pucchi "tvamasi kapiloti. "āma bhante
ahaṃ kapiloti. "kuto āgatosīti. "avīcimahānirayato bhanteti.
"jeṭṭhabhātiko te sodhano kuhinti. "parinibbuto bhanteti. "mātā
pana te sādhanī kahanti. "niraye nibbattā bhanteti. "kaniṭṭhabhaginī
te tāpanā kahanti. "mahāniraye nibbattā bhanteti. "idāni tvaṃ kahaṃ
gamissasīti. "avīcimahānirayameva bhanteti vatvā vippaṭisārābhibhūto
nāvaṃ sīsena paharitvā tāvadeva kālaṃ katvā niraye nibbatti.
Mahājano saṃviggo ahosi lomahaṭṭhajāto.
     Atha bhagavā tasmiṃ khaṇe sannipatitāya parisāya cittavāraṃ
oloketvā taṃkhaṇānurūpaṃ dhammaṃ desetuṃ
     "dhammacariyaṃ brahmacariyaṃ         etadāhu vasuttamanti
suttanipāte kapilasuttaṃ 1- kathetvā imā gāthā abhāsi
               "manujassa pamattacārino
                taṇhā vaḍḍhati māluvā viya.
                So pariplavati hurāhuraṃ
                phalamicchaṃva vanasmiṃ vānaro.
@Footnote: 1. pāliyaṃ. "dhammacariyasuttanti dissati. ña. va. khu. sa. 25/379.
       Yaṃ esā sahate jammī      taṇhā loke visattikā,
       sokā tassa pavaḍḍhanti,     abhivuṭṭhaṃva vīraṇaṃ,
       yo cetaṃ sahate jammiṃ      taṇhaṃ loke duraccayaṃ,
       sokā tamhā papatanti      udavinduva pokkhaRā.
       Taṃ vo vadāmi: bhaddaṃ vo,   yāvantettha samāgatā.
       Taṇhāya mūlaṃ khanatha,        usīratthova vīraṇaṃ.
       Mā vo naḷaṃva sotova      māro bhañji punappunanti.
     Tattha "pamattacārinoti: sativossaggalakkhaṇena pamādena
pamattacārissa puggalassa neva jhānaṃ na vipassanāmaggaphalāni
vaḍḍhanti. Yathā pana rukkhaṃ saṃsibbantī pariyonaddhantī tassa vināsāya
māluvā latā vaḍḍhati, evamassa cha dvārāni nissāya punappunaṃ
uppajjanato taṇhā vaḍḍhatīti attho.
     So pariplavati hurāhuranti: so taṇhāgatiko puggalo
bhave bhave pariplavati dhāvati. Yathā kiṃ viyāti. 1-
     Phalamicchaṃva vanasmiṃ vānaroti: yathā rukkhaphalaṃ icchanto
vānaro vanasmiṃ dhāvati, tassa tassa rukkhassa sākhaṃ gaṇhāti, taṃ
muñcitvā aññaṃ gaṇhāti, taṃpi muñcitvā aññaṃ gaṇhāti
"sākhaṃ alabhitvā sannisinnoti vattabbataṃ nāpajjati; evameva
taṇhāgatiko puggalo hurāhuraṃ dhāvanto "ārammaṇaṃ alabhitvā
taṇhāya appavattaṃ pattoti vattabbataṃ nāpajjati.
@Footnote: 1. "yathā kinti vā kiṃ viyāti vā vacanena bhavitabbaṃ.
     Yanti: yaṃ puggalaṃ esā lāmakabhāvena jammī visāhāratāya
visapupphatāya visaphalatāya visaparibhogatāya rūpādīsu visattatāya
āsattatāya visattikāti saṅkhyaṃ gatā chadvārikataṇhā abhibhavati;
yathā nāma vane punappunaṃ vassantena devena abhivuṭṭhaṃ vīraṇatiṇaṃ
vaḍḍhati; evaṃ tassa puggalassa anto vaṭṭamūlakā sokā
abhivaḍḍhantīti attho.
     Duraccayanti: yo pana puggalo etaṃ vuttappakāraṃ atikkamituṃ
pajahituṃ dukkaratāya duraccayaṃ taṇhaṃ sahati abhibhavati, tamhā puggalā
vaṭṭamūlakā sokā papatanti; yathā nāma pokkhare padumapatte
patitaṃ udakabindu na patiṭṭhāti, evaṃ na patiṭṭhahantīti attho.
     Taṃ vo vadāmīti: tena kāraṇena ahaṃ tumhe vadāmi.
     Bhaddaṃ voti: bhaddaṃ tumhākaṃ hotu, mā ayaṃ kapilo viya
vināsaṃ pāpuṇitthāti attho.
     Mūlanti: imissā chadvārikataṇhāya arahattamaggaññāṇena
mūlaṃ khanatha. Kiṃ viyāti.
     Usīratthova vīraṇanti: yathā usīrena atthiko puriso mahantena
kuddālena vīraṇaṃ khanati, evamassā mūlaṃ khanathāti attho.
     Mā vo naḷaṃva sotova māro bhañji punappunanti:
mā tumhe nadīsote jātaṃ naḷaṃ mahāvegena āgato nadīsoto
viya kilesamāro maraṇamāro devaputtamāro ca punappunaṃ bhañjatūti
attho.
     Desanāvasāne pañcasatāpi kevaṭṭaputtā saṃvegaṃ āpajjitvā
dukkhassantakiriyaṃ paṭṭhayamānā satthu santike pabbajitvā nacirasseva
dukkhassantaṃ katvā satthārā saddhiṃ aneñjavihārasamāpattidhammaparibhogena 1-
ekaparibhogā ahesunti.
                      Kapilamacchavatthu.
                      ----------
                 2. Sūkarapotikāvatthu. (241)
     "yathāpi mūleti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ekaṃ
gūthasūkarapotikaṃ ārabbha kathesi.
     Ekasmiṃ kira divase satthā rājagahaṃ piṇḍāya pavisanto ekaṃ
sūkarapotikaṃ disvā sitaṃ pātvākāsi. Tassa sitaṃ karontassa
mukhavivaraviniggataṃ dassanobhāsamaṇḍalaṃ disvā ānandatthero "ko
nu kho bhante hetu, ko paccayo sitassa pātukammāyāti sitakāraṇaṃ
pucchi. Atha naṃ satthā āha "passaṃsetaṃ ānanda sūkarapotikanti.
"āma bhanteti. "esā kakusandhassa bhagavato sāsane ekāya
āsanasālāya sāmantā kukkuṭī ahosi, sā ekassa yogāvacarassa
vipassanākammaṭṭhānaṃ sajjhāyantassa dhammaghosaṃ sutvā tato cutā
rājakule nibbattitvā ubbarī nāma rājadhītā ahosi, sā
@Footnote: 1. "āneñjavihārasamāpattidhammaparibhogenāti pāṭhena bhavitabbaṃ. ña. va.
Aparabhāge sarīravalañjanaṭṭhānaṃ paviṭṭhā puḷavakarāsiṃ disvā tattha
puḷavakasaññaṃ uppādetvā paṭhamajjhānaṃ paṭilabhi, sā tattha
yāvatāyukaṃ ṭhatvā tato cutā brahmaloke nibbatti, tato
cavitvā ca pana gativasena ālulamānā idāni sūkarayoniyaṃ
nibbatti; idaṃ kāraṇaṃ disvā mayā sitaṃ pātukatanti. Taṃ sutvā
ānandattherappamukhā bhikkhū mahantaṃ saṃvegaṃ paṭilabhiṃsu. Satthā tesaṃ
saṃvegaṃ uppādetvā rāgataṇhāya ādīnavaṃ pakāsento antaravīthiyaṃ
ṭhitakova imā gāthā abhāsi
               "yathāpi mūle anupaddave daḷhe
                chinnopi rukkho punareva rūhati,
                evampi taṇhānusaye anūhate
                nibbattatī dukkhamidaṃ punappunaṃ.
        Yassa chattiṃsatisotā     manāpassavanā bhusā,
        mahā vahanti duddiṭṭhiṃ     saṅkappā rāganissitā.
        Savanti sabbadhī sotā     latā ubbhijja tiṭṭhati,
        tañca disvā lataṃ jātaṃ    mūlaṃ paññāya chindatha.
                Saritāni sinehitāni ca
                somanassāni bhavanti jantuno,
                te sātasitā sukhesino,
                te ve jātijarūpagā naRā.
                Tasiṇāya purakkhatā pajā
                Parisappanti sasova bādhito  1-,
                saṃyojanasaṅgasattā 2-
                dukkhamupenti punappunaṃ cirāya.
                Tasiṇāya purakkhatā pajā
                parisappanti sasova bādhito 1-.
                Tasmā tasiṇaṃ vinodaye bhikkhu 3-
                ākaṅkhaṃ 4- virāgamattanoti.
     Tattha "mūleti: [yassa rukkhassa] catūsu disāsu heṭṭhā ca
ujukameva gate pañcavidhe mūle chedanaphālanavijjhanādīnaṃ kenaci
upaddavena anupaddave thirapattatāya daḷhe [so] rukkho
uparicchinnopi sākhānusākhānaṃ vasena punadeva ruhati; evameva
chadvārikāya taṇhāya anusaye arahattamaggaññāṇena anūhate
asamucchinne, tasmiṃ tasmiṃ bhave jātiādibhedaṃ idaṃ dukkhaṃ punappunaṃ
nibbattatiyevāti attho.
     Yassāti: yassa puggalassa iti ajjhattikassupādāya aṭṭhārasa
taṇhāvicaritāni bāhirassupādāya aṭṭhārasa taṇhāvicaritānīti
imesaṃ taṇhāvicaritānaṃ vasena chattiṃsatiyā 5- sotehi samannāgatā
manāpesu rūpādīsu āsavati pavattatīti manāpassavanā taṇhā
bhusā balavatī hoti, taṃ puggalaṃ vipannaññāṇatāya duddiṭṭhiṃ
punappunaṃ uppajjanato mahantabhāvena mahā hutvā jhānaṃ vā
@Footnote: 1. Ma. bandhito.  2. Ma. saṃyojanasaṅgasattakā.  3. Ma. bhikkhūtinatthi.
@4. Ma. ākaṅkhanta.   5. abhi. vi. 35/530.
Vipassanaṃ vā anissāya rāganissitā saṅkappā vahantīti attho.
     Savanti sabbadhī sotāti: ime taṇhāsotā cakkhudvārādīnaṃ vasena
sabbesu rūpādīsu ārammaṇesu savanato sabbāpi rūpataṇhā .pe.
Dhammataṇhāti sabbabhavesu vā savanato sabbadhi savanti nāma.
     Latāti: paliveṭhanatthena saṃsibbanatthena ca latā viyāti latā.
     Ubbhijja tiṭṭhatīti: chahi dvārehi uppajjitvā rūpādīsu
ārammaṇesu tiṭṭhati.
     Tañca disvāti: taṃ pana taṇhālataṃ "etthesā taṇhā
uppajjamānā uppajjatīti jātaṭṭhānavasena disvā.
     Paññāyāti: satthena vane jātaṃ lataṃ viya maggappaññāya
mūle chindathāti attho.
     Saritānīti: anusaṭāni payātāni.
     Sinehitānīti: cīvarādīsu pavattasinehavasena sinehitāni ca,
taṇhāsinehamakkhitānīti attho.
     Somanassānīti: taṇhāvasikassa jantuno evarūpāni
somanassāni bhavanti.
     Te sātasitāti: te taṇhāvasikā puggalā sātanissitā
sukhanissitāva hutvā sukhesino sukhapariyesino bhavanti.
     Te veti: ye evarūpā narā, te jātijarābyādhimaraṇāni
upagacchantiyevāti jātijarūpagā nāma honti.
     Pajāti: ime sattā tāsakaraṇena tasiṇāti saṅkhaṃ gatāya
taṇhāya purakkhatā parivāritā hutvā.
     Bādhitoti: luddakena araññe baddho saso viya parisappanti
bhāyanti.
     Saṃyojanasaṅgasattāti: dasavidhena saṃyojanena ceva sattavidhena
rāgasaṅgādinā ca sattā baddhā tasmiṃ vā laggā hutvā.
     Cirāyāti: ciraṃ dīghamaddhānaṃ punappunaṃ jātiādikaṃ dukkhaṃ
upagacchantīti attho.
     Tasmāti: yasmā tasiṇāya purakkhatā paliveṭhitā sattā, tasmā
attano virāgaṃ rāgādivigamanaṃ nibbānaṃ paṭṭhento ākaṅkhamāno
bhikkhu arahattamaggeneva taṃ tasiṇaṃ vinodaye panuditvā nīharitvā
chaḍḍeyyāti attho.
     Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.
     Sāpi kho sūkarapotikā tato cavitvā suvaṇṇabhūmiyaṃ rājakule
nibbatti, tato cutā tatheva bārāṇasiyaṃ nibbatti, tato cavitvā
suppārakapaṭṭane assavāṇijagehe nibbatti, tato cutā gāvirapaṭṭane
nāvikassa gehe nibbatti, tato cutā anurādhapure issaragehe
nibbatti, tato cutā tasseva dakkhiṇāya disāya bhekkantagāme 1-
sumanassa nāma kuṭumbikassa gehe dhītā nāmena sumanā
nāma hutvā nibbatti. Athassā pitā, tasmiṃ gāme
@Footnote: 1. Sī. Ma. Yu. bhokkantagāme.
Chaḍḍite, dīghavāpīraṭṭhaṃ gantvā mahāmunigāme nāma vasi. Tattha
naṃ duṭṭhagāmaṇīrañño amacco lakuṇṭakaatimbaro nāma kenacideva
karaṇīyena gato disvā mahantaṃ maṅgalaṃ katvā taṃ ādāya
mahāpuṇṇagāmaṃ gato. Atha naṃ koṭipabbatamahāvihāravāsī mahāatulatthero 1-
nāma tattha piṇḍāya caranto tassā gehadvāre ṭhito
disvā bhikkhūhi saddhiṃ kathesi "āvuso sūkarapotikā nāma
lakuṇṭakaatimbaramahāmattassa bhariyābhāvaṃ pattā, aho acchariyanti.
Sā taṃ kathaṃ sutvā atītabhave ugghāṭetvā jātissaraññāṇaṃ
paṭilabhi. Taṃkhaṇaṃyeva uppannasaṃvegā sāmikaṃ yācitvā mahantena
issariyena pañcabalakattherīnaṃ santike pabbajitvā tissamahāvihāre
mahāsatipaṭṭhānasuttakathaṃ sutvā sotāpattiphale patiṭṭhahi, pacchā
damiḷamaddane kate, mātāpitūnaṃ vasanaṭṭhānaṃ bhekkantagāmameva gantvā
tattha vasantī kallakamahāvihāre āsīvisūpamasuttaṃ sutvā arahattaṃ
pāpuṇi. Sā parinibbānadivase bhikkhunīhi pucchitā bhikkhunīsaṅghassa
sabbaṃ imaṃ pavattiṃ nirantaraṃ kathetvā sannipatitassa bhikkhusaṅghassa
majjhe maṇḍalārāmavāsinā dhammapadabhāṇakamahātissattherena saddhiṃ
saṃsandetvā "ahaṃ pubbe manussayonito cutā kukkuṭī hutvā
tattha senassa santikā sīsacchedaṃ patvā rājagahe nibbattā
paribbājikāsu pabbajitvā paṭhamajjhānabhūmiyaṃ nibbattā tato cutā
seṭṭhikule nibbattā nacirasseva cavitvā sūkarayoniṃ gantvā
tato cutā suvaṇṇabhūmiṃ tato bārāṇasiṃ tato suppārakapaṭṭanaṃ
@Footnote: 1. Ma. mahāanuruddhatthero.
Tato gāvirapaṭṭanaṃ tato anurādhapuraṃ tato bhekkantagāmanti evaṃ
samavisame terasa 1- attabhāve patvā idāni ukkaṭṭhe jātā,
sabbepi appamādena sampādethāti vatvā catasso parisā
saṃvejetvā parinibbāyīti.
                     Sūkarapotikāvatthu.
                       ---------
                  3. Vibbhantakavatthu. (242)
     "yo nibbanaṭṭhoti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
ekaṃ vibbhantakaṃ ārabbha kathesi.
     Eko 2- kira mahākassapattherassa saddhivihāriko hutvā cattāri
jhānāni uppādetvāpi attano mātulassa suvaṇṇakārassa gehe
visabhāgarūpārammaṇaṃ disvā tattha paṭibaddhacitto vibabhami. Atha naṃ
manussā alasabhāvena kammaṃ kātuṃ anicchantaṃ gehā nīhariṃsu. So
pāpamittasaṃsaggena corakammena jīvitaṃ kappento vicari. Atha naṃ
ekadivasaṃ gahetvā pacchābāhuṃ gāḷhabandhanaṃ bandhitvā catukke
catukke kasāhi tālentā āghātaṃ 3- nayiṃsu. Thero piṇḍāya carituṃ
pavisanto taṃ dakkhiṇadvārena nīhariyamānaṃ disvā bandhanaṃ sithilaṃ
kāretvā "pubbe tayā paricitaṃ kammaṭṭhānaṃ puna āvajjehīti
@Footnote: 1. dvādaseva.  2. Yu. eso.  3. āghātananti yuttataraṃ.
Āha. So tena ovādena satuppādaṃ labhitvā puna catutthajjhānaṃ
nibbattesi. Atha naṃ āghātanaṃ netvā "ghātessāmāti sūle
uttāsesuṃ. So na bhāyati na santasati. Athassa tasmiṃ tasmiṃ
disābhāge ṭhitā manussā asisattitomarādīni āvudhāni ukkhipitvāpi
taṃ asantasantameva disvā "passatha bhonto imaṃ purisaṃ, anekasatānaṃpi
āvudhahatthānaṃ purisānaṃ majjhe nevacchambhati na vedhati, aho
acchariyanti acchariyabbhūtajātā mahānādaṃ naditvā rañño taṃ
pavattiṃ ārocesuṃ. Rājā taṃ kāraṇaṃ sutvā "vissajjetha
nanti vatvā 1- satthu santikaṃpi gantvā tamatthaṃ ārocesi. 2- Satthā
obhāsaṃ pharitvā tassa dhammaṃ desento imaṃ gāthamāha.
               "yo nibbanaṭṭho vanādhimutto
                vanamutto vanameva dhāvati,
                taṃ puggalameva passatha:
                mutto bandhanameva dhāvatīti.
     Tassattho: "yo puggalo gihibhāve ālayasaṅkhātaṃ vanaṭṭhaṃ
chaḍḍetvā pabbajitatāya nibbanaṭṭho vihārasaṅkhāte tapovane
adhimutto gharāvāsabandhanasaṅkhātā taṇhāvanā mutto hutvā
puna taṃ gharāvāsabandhanaṃ taṇhāvanameva dhāvati, evantaṃ puggalaṃ
passatha; eso gharāvāsabandhanato mutto puna gharāvāsabandhanameva
dhāvatīti.
@Footnote: 1. Sī. Ma. Yu. āha.   2. Sī. Ma. Yu. ārocayiṃsu.
     Imaṃ dhammadesanaṃ sutvā so rājapurisānamantare sūlagge
nisinnova udayabbayaṃ paṭṭhapetvā tilakkhaṇaṃ āropetvā saṅkhāre
sammasanto sotāpattiphalaṃ patvā smāpattisukhaṃ anubhavanto vehāsaṃ
uppatitvā ākāseneva satthu santikaṃ āgantvā satthāraṃ vanditvā
pabbajitvā sarājikāya parisāya majjheyeva arahattaṃ pāpuṇīti.
                      Vibbhantakavatthu.
                       ---------
                 4. Bandhanāgāravatthu. (243)
     "na taṃ daḷhanti imaṃ dhammadesanaṃ satthā jetavane viharanto
bandhanāgāraṃ ārabbha kathesi.
     Ekasmiṃ kira kāle bahū sandhicchedakapanthaghātakamanussaghātake
core ānetvā kosalarañño dassesuṃ. Te rājā andubandhana-
rajjubandhanasaṅkhalikabandhanehi bandhāpesi. Tiṃsamattāpi kho jānapadā
bhikkhū satthāraṃ daṭṭhukāmā āgantvā disvā vanditvā punadivase
sāvatthiyaṃ piṇḍāya carantā bandhanāgāraṃ gantvā te core
disvā piṇḍapātappaṭikkantā sāyaṇhasamaye tathāgataṃ upasaṅkamitvā
"bhante ajja amhehi piṇḍāya carantehi bandhanāgāre bahū
corā andubandhanādīhi baddhā mahādukkhaṃ anubhavantā diṭṭhā,
te tāni bandhanāni chinditvā palāyituṃ na sakkonti; atthi nu
Kho bhante tehi bandhanehi thirataraṃ aññaṃ bandhanaṃ nāmāti pucchiṃsu.
Satthā "bhikkhave kiṃbandhanāni nāmetāni: yaṃ panetaṃ dhanadhaññaputta-
dārādīsu taṇhāsaṅkhātaṃ kilesabandhanaṃ, etaṃ etehi sataguṇena
sahassaguṇena satasahassaguṇena thirataraṃ, evaṃ mahantaṃpi panetaṃ
ducchindiyaṃ bandhanaṃ porāṇakapaṇḍitā chinditvā himavantaṃ pavisitvā
pabbajiṃsūti vatvā atītaṃ āhari:
     "atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente, bodhisatto
ekasmiṃ duggatagahapatikule nibbatti. Tassa vayappattassa pitā
kālamakāsi. So bhatiṃ katvā mātaraṃ posesi. Athassa mātā
anicchamānasseva ekaṃ kuladhītaraṃ gehe katvā aparabhāge
kālamakāsi. Bhariyāyapissa kucchiyaṃ gabbho patiṭṭhahi. So gabbhassa
patiṭṭhitabhāvaṃ ajānantova "bhadde tvaṃ bhatiṃ katvā jīva, ahaṃ
pabbajissāmīti āha. "sāmi nanu gabbho me patiṭṭhito, mayi
vijātāya, dārakaṃ disvā pabbajissasīti āha. So "sādhūti
sampaṭicchitvā tassā vijātakāle "bhadde tvaṃ sotthinā vijātā,
idānāhaṃ pabbajissāmīti āpucchi. Atha naṃ sā "puttakassa te
tāva thanapānato apagamanakālaṃ āgamehīti vatvā puna gabbhaṃ
gaṇhi. So cintesi "imaṃ sampaṭicchāpetvā gantuṃ na sakkā,
imissā anācikkhitvāva palāyitvā pabbajissāmīti. So tassā
anācikkhitvāva rattibhāge uṭṭhāya palāyi. Atha naṃ nagaraguttikā
aggahesuṃ. So "ahaṃ sāmi mātuposako nāma, vissajjetha manti
Attānaṃ vissajjetvā ekasmiṃ ṭhāne vasitvā himavantaṃ pavisitvā
isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā
jhānakīḷāya kīḷanto vihāsi. So tattha vasantoyeva "evarūpaṃpi
nāma me ducchindiyaṃ puttadārabandhanaṃ kilesabandhanaṃ chinnanti udānaṃ
udānesi.
     Satthā imaṃ atītaṃ āharitvā tena udānitaṃ udānaṃ pakāsento.
Imā gāthā abhāsi.
              "na taṃ daḷhaṃ bandhanamāhu dhīrā,
               yadāyasaṃ dārujapabbajañca.
               Sārattarattā maṇikuṇḍalesu
               puttesu dāresu ca yā apekkhā,
               etaṃ daḷhaṃ bandhanamāhu dhīrā
               ohārinaṃ sithiladuppamuñcaṃ.
               Etaṃpi chetvāna paribbajanti
               anapekkhino kāmasukhaṃ pahāyāti.
     Tattha "dhīrāti: buddhādayo paṇḍitapurisā ayasaṅkhalikasaṅkhātaṃ
ayasā nibbattaṃ āyasaṃ andubandhanasaṅkhātaṃ dārujaṃ pabbajatiṇehi
vā aññehi vā vākādīhi rajjuṃ katvā kataṃ rajjubandhanaṃ [taṃ]
asiādīhi chindituṃ sakkuṇeyyabhāvena `thiranti na vadantīti
attho.
     Sārattarattāti: sārattā hutvā rattā. Bahalarāgarattāti
attho.
     Maṇikuṇḍalesūti: maṇīsu ca kuṇḍalesu ca, maṇicittesu vā
kuṇḍalesu.
     Etaṃ daḷhanti: ye maṇikuṇḍalesu sārattarattā, tesaṃyeva so 1-
rāgo, yā ca puttadāresu apekkhā taṇhā, etaṃ kilesamayaṃ bandhanaṃ
paṇḍitapurisā daḷhanti vadanti.
     Ohārinanti: ākaḍḍhitvā catūsu apāyesu pātanato avaharati
heṭṭhā haratīti ohārinaṃ.
     Sithilanti: bandhanaṭṭhāne chavicammamaṃsāni na chindati lohitaṃ na
nīharati bandhanabhāvaṃpi ajānāpetvā thalapathajalapathādīsu kammāni kātuṃ
detīti sithilaṃ.
     Duppamuñcanti: lobhavasena hi ekavāraṃpi uppannaṃ kilesabandhanaṃ
bandhanaṭṭhānato kacchapo viya dummociyaṃ hotīti duppamuñcaṃ.
     Etaṃpi chetvānāti: etaṃ evaṃ daḷhaṃpi kilesabandhanaṃ ñāṇakhaggena
chinditvā anapekkhino hutvā kāmasukhaṃ pahāya paribbajanti pakkamanti,
pabbajantīti attho.
       Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Bandhanāgāravatthu.
                      ----------
@Footnote: 1. "yoti padena bhavitabbaṃ.
                   5. Khemāvatthu. (244)
     "ye rāgarattāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
khemannāma rañño bimbisārassa aggamahesiṃ ārabbha kathesi.
     Sā kira padumuttarapādamūle patthitappatthanā ativiya abhirūpā
pāsādikā ahosi. "satthā kira rūpassa dosaṃ kathetīti sutvā
pana satthu santikaṃ gantuṃ na icchi. Rājā tassā rūpamadamattabhāvaṃ
ñatvā veḷuvanavaṇṇappaṭisaṃyuttāni gītāni kāretvā naṭādīnaṃ
dāpesi. Tesaṃ tāni gāyantānaṃ sutvā tassā veḷuvanaṃ adiṭṭhapubbaṃ
viya assutapubbaṃ viya ca ahosi. Sā "kataraṃ uyyānaṃ sandhāya
gāyathāti pucchitvā, "devi tumhākaṃ veḷuvanuyyānamevāti vutte,
uyyānaṃ gantukāmā ahosi. Satthā tassā āgamanaṃ ñatvā
parisamajjhe nisīditvā dhammaṃ desentova tālavaṇṭaṃ ādāya
attano passe ṭhatvā vījamānaṃ abhirūpaṃ itthiṃ nimmini. Khemāpi
devī pavisamānāva taṃ itthiṃ disvā "sammāsambuddho rūpassa
dosaṃ kathetīti vadanti, ayañcassa santike itthī vījamānā ṭhitā,
ahaṃ imissā kalabhāgaṃpi na upemi, na mayā īdisaṃ itthīrūpaṃ
diṭṭhapubbaṃ, satthāraṃ abhūtena abbhācikkhanti maññeti cintetvā
tathāgatassa kathāsaddaṃpi anisāmetvā tameva itthiṃ olokayamānā
aṭṭhāsi. Satthā tassā tasmiṃ rūpe uppannabahumānataṃ ñatvā taṃ
rūpaṃ paṭhamavayādivasena dassento heṭṭhā vuttanayeneva pariyosāne
aṭṭhimattāvasānaṃ katvā dassesi. Khemā taṃ disvā "evarūpaṃpi
Nāma taṃ rūpaṃ muhutteneva khayavayaṃ pattaṃ, natthi vata imasmiṃ rūpe
sāroti cintesi. Satthā tassā cittavāraṃ oloketvā "kheme tvaṃ
`imasmiṃ rūpe sāro atthīti cintesi passadānissa nissārabhāvanti
vatvā imaṃ gāthamāha
          "āturaṃ asuciṃ pūtiṃ     passa kheme samussayaṃ
           uggharantaṃ paggharantaṃ   bālānaṃ abhipatthitanti.
     Sā gāthāpariyosāne sotāpattiphale patiṭṭhahi. Atha naṃ satthā
"kheme ime sattā rāgarattā dosaduṭṭhā mohamūḷhā attano
taṇhāsotaṃ samatikkamituṃ na sakkonti tattheva laggantīti vatvā
dhammaṃ desento imaṃ gāthamāha
              "ye rāgarattānupatanti sotaṃ
               sayaṃ kataṃ makkaṭakova jālaṃ.
               Etampi chetvāna vajanti dhīrā
               anapekkhino sabbadukkhaṃ pahāyāti.
     Tattha "makkaṭakova jālanti: yathā nāma makkaṭako suttajālaṃ
katvā majjhaṭṭhāne nābhimaṇḍale nipanno pariyante patitaṃ paṭaṅgaṃ
vā makkhikaṃ vā vegena gantvā vijjhitvā tassa rasaṃ pivitvā
punāgantvā tasmiṃyeva ṭhāne nipajjati; evameva ye sattā
rāgarattā dosaduṭṭhā mohamūḷhā, sayaṃ kataṃ taṇhāsotaṃ anupatanti
te taṃ samatikkamituṃ na sakkonti; evaṃ duratikkamaṃ.
     Etampi chetvāna vajanti dhīrāti: paṇḍitā etaṃ bandhanaṃ
chinditvā anapekkhino nirālayā hutvā arahattamaggena sabbadukkhaṃ
pahāya vajanti gacchantīti attho.
     Desanāvasāne khemā arahatte patiṭṭhahi. Mahājanassāpi
sātthikā desanā ahosi. Satthā rājānaṃ āha "mahārāja
khemāya pabbajituṃ vā parinibbāyituṃ vā vaṭṭatīti. "bhante
pabbājetha naṃ, alaṃ parinibbānenāti. Sā pabbajitvā aggasāvikā
ahosīti.
                       Khemāvatthu.
                       --------
              6. Uggasenaseṭṭhiputtavatthu. (245)
     "muñca pureti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
uggasenaṃ ārabbha kathesi.
     Pañcasatā kira nāṭakā saṃvacchare vā chammāse vā sampatte,
rājagahaṃ gantvā rañño sattāhaṃ samajjaṃ katvā bahuṃ hiraññasuvaṇṇaṃ
labhanti, antarantare ukkhepadāyānaṃ pariyanto natthi. Mahājano
mañcādīsu 1- ṭhatvā samajjaṃ olokesi. Athekā laṅghadhītā
vaṃsaṃ abhiruyha tassa upari parivattitvā tassa pariyante ākāse
@Footnote: 1. Sī. Ma. Yu. mañcātimañcādīsu.
Caṅkamamānā naccati ceva gāyati ca. Tasmiṃ samaye uggaseno
nāma seṭṭhiputto sahāyakena saddhiṃ mañcātimañce ṭhito taṃ
oloketvā tassā hatthapādavikkhepādīsu uppannasineho gehaṃ
gantvā "taṃ labhanto jīvissāmi, alabhantassa me, idheva maraṇanti
āhārupacchedaṃ katvā mañcake nipajji; mātāpitūhi "tāta kinte
rujjatīti pucchitopi "taṃ me naṭadhītaraṃ labhantassa, jīvitaṃ atthi,
alabhantassa me, idheva maraṇanti vatvā, "tāta mā evaṃ kari,
aññaṃ te amhākaṃ kulassa ca bhogānañca anurūpaṃ kumārikaṃ
ānessāmāti vuttepi, tatheva vatvā nipajji. Athassa pitā bahuṃ
yācitvāpi taṃ saññāpetuṃ asakkonto naṭakassa sahāyakaṃ pakkosāpetvā
kahāpaṇasahassaṃ datvā "ime kahāpaṇe gahetvā attano dhītaraṃ
mayhaṃ puttassa detūti pahiṇi. So "nāhaṃ kahāpaṇe gahetvā
demi; sace pana so imaṃ alabhitvā jīvituṃ na sakkoti, tenahi
amhehi saddhiṃyeva vicaratu, dassāmissa dhītaranti. Mātāpitaro
puttassa tamatthaṃ ārocesuṃ. So "ahaṃ tehi saddhiṃ vicarissāmīti
vatvā yācantānaṃpi tesaṃ kathaṃ anādayitvā nikkhamitvā naṭakassa
santikaṃ agamāsi. So tassa dhītaraṃ datvā tena saddhiṃyeva
gāmanigamarājadhānīsu sippaṃ dassento vicari. Sāpi tena saddhiṃ
saṃvāsamanvāya nacirasseva puttaṃ labhitvā taṃ kīḷāpayamānā
"sakaṭagopakassa putta bhaṇḍahārakassa putta kiñci ajānanakassa puttāti
vadati. Sopi nesaṃ sakaṭaparivattakaṃ katvā ṭhitaṭṭhāne goṇānaṃ tiṇaṃ āharati
Sippadassanaṭṭhāne laddhabhaṇḍakaṃ ukkhipitvā harati, tadeva kira
sandhāya sā itthī puttaṃ kīḷāpayamānā tatheva vadati. So attānaṃ
ārabbha tassā gāyanabhāvaṃ ñatvā pucchi "maṃ sandhāya kathesīti.
"āma taṃ sandhāyāti. "evaṃ sante ahaṃ palāyissāmīti. Sā
"kiṃ pana mayhaṃ tayā palāyitena vā āgatena vāti punappunaṃ
tadeva 1- tītaṃ gāyati. Sā kira attano rūpasampattiñceva
dhanalābhañca nissāya taṃ kismiñci na maññati. So "kiṃ nu kho
nissāya imissā ayaṃ mānoti cintento "sippaṃ nissāyāti
ñatvā "hotu, sippaṃ gaṇhissāmīti sassuraṃ upasaṅkamitvā tassa
jānanasippaṃ uggaṇhitvā gāmanigamādīsu sippaṃ dassento anupubbena
rājagahaṃ āgantvā "ito sattame divase uggaseno seṭṭhiputto
nagaravāsīnaṃ sippaṃ dassessatīti ārocāpesi. Nagaravāsino mañcāti-
mañcādayo bandhāpetvā sattame divase sannipatiṃsu. Sopi saṭṭhihatthaṃ
vaṃsaṃ abhiruyha tassa matthake aṭṭhāsi.
     Taṃdivasaṃ satthā paccūsakāle lokaṃ volokento taṃ attano
ñāṇajālassa anto paviṭṭhaṃ disvā "kiṃ nu kho bhavissatīti
āvajjanto "sve seṭṭhiputto `sippaṃ dassessāmīti vaṃsamatthake
ṭhassati, tassa dassanatthaṃ mahājano sannipatissati, tattha ahaṃ
catuppadikaṃ gāthaṃ desissāmi; taṃ sutvā caturāsītiyā pāṇasahassānaṃ
dhammābhisamayo bhavissati, uggasenopi arahatte patiṭṭhahissatīti
@Footnote: 1. Sī. Yu. tatheva.
Aññāsi. So punadivase kālaṃ sallakkhetvā bhikkhusaṅghaparivuto
rājagahaṃ piṇḍāya pāvisi. Uggasenopi, satthari antonagaraṃ
appaviṭṭheyeva, unnādanatthāya mahājanassa aṅgulīsaññaṃ datvā
vaṃsamatthake patiṭṭhāya ākāseyeva satta vāre parivattitvā oruyha
vaṃsamatthake aṭṭhāsi. Tasmiṃ khaṇe satthā nagaraṃ pavisanto, yathā
taṃ parisā na olokesi, evaṃ katvā attānameva olokāpesi.
Uggaseno parisaṃ oloketvā "na maṃ parisā oloketīti
domanassappatto "idaṃ mayā saṃvacchare kattabbaṃ sippaṃ, satthari
ca nagaraṃ pavisante, parisā maṃ anoloketvā satthārameva oloketi;
moghaṃ vata me sippadassanaṃ jātanti cintesi. Satthā tassa cittaṃ ñatvā
mahāmoggallānaṃ āmantetvā "gaccha moggallāna seṭṭhiputtaṃ
vadehi `sippaṃ kira dassetūti āha. Thero gantvā vaṃsassa heṭṭhā
ṭhitova seṭṭhiputtaṃ āmantetvā imaṃ gāthamāha
        "iṅgha passa naṭaputta     uggasena mahabbala
         karohi rāgaṃ parisāya    hāsayassu mahājananti.
     So therassa kathaṃ sutvā tuṭṭhamānaso hutvā "satthā 1- mama
sippaṃ passitukāmoti vaṃsamatthake ṭhitakova imaṃ gāthamāha
        "iṅgha passa mahāpañña    moggallāna mahiddhika
         karomi rāgaṃ parisāya    hāsayāmi mahājananti.
     Evañca pana vatvā vaṃsamatthakato vehāsaṃ abbhuggantvā
@Footnote: 1. Sī. Ma. Yu. etthantare "maññeti atthi.
Ākāse cuddasakkhattuṃ parivattitvā oruyha vaṃsamatthake aṭṭhāsi.
Atha naṃ satthā "uggasena paṇḍitena nāma atītānāgatappaccuppannesu
khandhesu ālayaṃ nikantiṃ pahāya jātiādīhi muccituṃ vaṭṭatīti
vatvā imaṃ gāthamāha
               "muñca pure muñca pacchato
                majjhe muñca bhavassa pāragū
                sabbattha vimuttamānaso
                na puna jātijaraṃ upehisīti.
     Tattha "muñca pureti: atītesu khandhesu ālayaṃ nikantiṃ
ajjhosānaṃ patthanaṃ pariyuṭṭhānaṃ gāhaṃ parāmāsaṃ taṇhaṃ muñca.
     Pacchatoti: anāgatesupi khandhesu ālayādīni muñca.
     Majjheti: paccuppannesupi tāni muñca.
     Bhavassa pāragūti: evaṃ sante, tividhassāpi bhavassa abhiññā-
pariññāpahānabhāvanāsacchikiriyāvasena pāragū pāragato hutvā
khandhadhātuāyatanādibhede sabbasaṅkhate vimuttamānaso viharanto puna
jātijarāmaraṇāni na upagacchasīti 1- attho.
     Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo
ahosi. Seṭṭhiputtopi vaṃsamatthake ṭhitakova saha paṭisambhidāhi
arahattaṃ patvā vaṃsato oruyha satthu santikaṃ āgantvā
pañcappatiṭṭhitena vanditvā satthāraṃ pabbajjaṃ yāci. Atha naṃ satthā
@Footnote: 1. na upagacchissasīti yuttataraṃ. ña. va.
Dakkhiṇahatthaṃ pasāretvā "ehi bhikkhūti āha. So tāvadeva
aṭṭhaparikkhāradharo saṭṭhivassatthero viya ahosi. Atha naṃ bhikkhū
"āvuso uggasena saṭṭhihatthassa te vaṃsassa matthakato otarantassa
bhayaṃ nāma nāhosīti pucchitvā, "natthi me āvuso bhayanti
vutte, satthu ārocesuṃ "bhante uggaseno `na bhāyāmīti vadati,
abhūtaṃ vatvā aññaṃ byākarotīti. Satthā "na bhikkhave mama
puttena uggasenena sadisā chinnasaṃyojanā bhikkhū bhāyanti na
santasantīti vatvā brāhmaṇavagge imaṃ gāthamāha
        "sabbasaṃyojanaṃ chetvā     yo ve na paritassati,
         saṅgātigaṃ visaṃyuttaṃ       tamahaṃ brūmi brāhmaṇanti.
     Desanāvasāne bahūnaṃ dhammābhisamayo ahosi.
     Punekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "kiṃ nu kho
āvuso evaṃ arahattupanissayasampannassa bhikkhuno naṭadhītaraṃ nissāya
naṭehi saddhiṃ vicaraṇakāraṇaṃ, kiṃ arahattassa upanissayakāraṇanti.
Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā, `imāya nāmāti vutte, "bhikkhave ubhayampetaṃ imināeva
katanti vatvā tamatthaṃ pakāsetuṃ atītaṃ āhari:
     "atīte kira kassapadasabalassa suvaṇṇacetiye kariyamāne,
bārāṇasīvāsino kulaputtā pahūtaṃ khādanīyaṃ bhojanīyaṃ yānakesu
āropetvā "hatthakammaṃ karissāmāti cetiyaṭṭhānaṃ gacchantā
antarāmagge ekaṃ theraṃ piṇḍāya pavisantaṃ passiṃsu. Athekā
Kuladhītā theraṃ oloketvā sāmikaṃ āha "sāmi ayyo no
piṇḍāya pavisati, yānake ca no pahūtaṃ khādanīyaṃ bhojanīyaṃ,
pattamassa āhara, bhikkhaṃ dassāmāti. So pattaṃ āhari. Taṃ
khādanīyabhojanīyassa pūretvā therassa hatthe patiṭṭhāpetvā ubhopi
patthanaṃ kariṃsu "bhante tumhehi diṭṭhadhammasseva bhāgino bhaveyyāmāti.
Sopi thero khīṇāsavo; tasmā olokento tesaṃ patthanāya
samijjhanabhāvaṃ ñatvā sitaṃ akāsi. Taṃ disvā sā itthī sāmikaṃ
āha "sāmi amhākaṃ ayyo sitaṃ karoti, eso naṭadārako
bhavissatīti. Sāmikopissā "evaṃ bhavissati bhaddeti vatvā pakkāmi.
Idaṃ tesaṃ pubbakammaṃ. Te tattha yāvatāyukaṃ ṭhatvā devaloke
nibbattitvā tato cavitvā, sā itthī naṭagehe nibbatti, puriso
seṭṭhigehe. So "evaṃ bhadde bhavissatīti tassā paṭivacanassa dinnattā
naṭehi saddhiṃ vicari, khīṇāsavattherassa dinnapiṇḍapātaṃ nissāya
arahattaṃ pāpuṇi. Sāpi naṭadhītā "yā me sāmikassa gati, mayhaṃpi
sā eva gatīti bhikkhunīnaṃ santike pabbajitvā arahatte patiṭṭhahīti.
                   Uggasenaseṭṭhiputtavatthu.
                      ----------
               7. Cūḷadhanuggahapaṇḍitavatthu. (246)
     "vitakkamathitassāti imaṃ dhammadesanaṃ satthā jetavane
viharanto ekaṃ daharabhikkhuṃ ārabbha kathesi.
     Eko kira daharabhikkhu salākagge attano salākaṃ 1- gahetvā
salākayāguṃ ādāya āsanasālaṃ gantvā pivati. Tattha udakaṃ
alabhitvā udakatthāya ekaṃ gharaṃ agamāsi. Tatra taṃ ekā kumārikā
disvāva uppannasinehā "bhante punapi pānīyena atthe sati,
idheva āgaccheyyāthāti āha. So tato paṭṭhāya yadā pānīyaṃ
na labhati, tadā tattheva gacchati. Sāpissa pattaṃ gahetvā pānīyaṃ
deti. Evaṃ gacchante kāle, yāguṃpi datvā punekadivasaṃ tattheva
nisīdāpetvā bhattaṃ adāsi. Santike cassa nisīditvā "bhante
imasmiṃ gehe na kiñci natthi nāma, kevalaṃ mayaṃ vicāraṇakamanussameva
na labhāmāti kathaṃ samuṭṭhāpesi. So katipāheneva tassā
kathaṃ sutvā ukkaṇṭhi. Atha naṃ ekadivasaṃ āgantukā bhikkhū disvā
"kasmā tvaṃ āvuso kīso uppaṇḍuppaṇḍukajātosīti pucchitvā,
"ukkaṇṭhitosmi āvusoti vutte, ācariyupajjhāyānaṃ santikaṃ
nayiṃsu. Tepi taṃ satthu santikaṃ netvā tamatthaṃ ārocesuṃ. Satthā
"saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā, "saccanti
vutte, "kasmā tvaṃ bhikkhu mādisassa āraddhaviriyassa buddhassa
sāsane pabbajitvā `sotāpannoti vā `sakadāgāmīti vā attānaṃ
@Footnote: 1. Sī. Ma. Yu. pattasalākaṃ.
Avadāpetvā `ukkaṇṭhitoti vadāpesi; bhāriyaṃ te kammaṃ katanti
vatvā "kiṃkāraṇā ukkaṇṭhitosīti pucchitvā, "bhante ekā maṃ
itthī evamāhāti vutte, "bhikkhu anacchariyaṃ etaṃ tassā kiriyaṃ:
sā hi pubbe sakalajambudīpe aggapaṇḍitaṃ pahāya taṃmuhuttadiṭṭhake
ekasmiṃ sinehaṃ uppādetvā taṃ jīvitakkhayaṃ pāpesīti
vatvā tassa vatthussa pakāsanatthaṃ bhikkhūhi yācito atīte
cūḷadhanuggahapaṇḍitakāle takkasilāyaṃ disāpāmokkhassa ācariyassa
santike sippaṃ uggahetvā tena tuṭṭhena dinnaṃ dhītaraṃ ādāya
bārāṇasiṃ gacchantassa ekasmiṃ aṭavīmukhe ekūnapaññāsāya kaṇḍehi
ekūnapaññāsa core ghātetvā, kaṇḍesu khīṇesu, corajeṭṭhakaṃ
gahetvā bhūmiyaṃ pātetvā, "bhadde asiṃ āharāti vutte, tāya
taṃkhaṇaṃdiṭṭhacore sinehaṃ katvā corassa hatthe asitharuṃ ṭhapetvā
corena cūḷadhanuggahapaṇḍitassa māritabhāvaṃ corena ca taṃ ādāya
gacchantena "maṃpi esā aññaṃ disvā attano sāmikaṃ viya
mārāpessati, kiṃ me imāyāti ekaṃ nadiṃ disvā orimatīre taṃ
ṭhapetvā tassā bhaṇḍakaṃ ādāya "tvaṃ idheva hohi, yāvāhaṃ
bhaṇḍakaṃ uttāremīti tattheva taṃ pahāya gamanabhāvañca āvikatvā
        "sabbaṃ bhaṇḍaṃ samādāya      pāraṃ tiṇṇosi brāhmaṇa,
         paccāgaccha lahuṃ khippaṃ      maṃpi tārehidāni bho"
               "asanthutaṃ  maṃ cirasanthutena
                mināti 1- bhotī adhuvaṃ dhuvena,
@Footnote: 1. pāliyaṃ "niminīti. tadaṭṭhakathāyaṃ "nimisīti dissati.
                Mayāpi bhotī nimineyya aññaṃ,
                ito ahaṃ dūrataraṃ gamissaṃ."
       "kāyaṃ eḷagaṇigumbe        karoti mahahāsiyaṃ, 1-
        nayidha naccaṃ vā gītaṃ vā     tāḷaṃ vā susamāhitaṃ.
        Anamhikāle sussoṇi       kiṃ nu jagghasi sobhane ?"
       "sigāla bāla dummedha       appapaññosi jambuka,
        chinno 2- macchañca pesiñca  kapaṇo viya jhāyasi."
       "sudassaṃ vajjamaññesaṃ,       attano pana duddasaṃ;
        chinnā 3- patiñca jārañca   maṃpi tvaññeva jhāyasi."
       "evametaṃ migarāja,        yathā bhāsasi jambuka.
        Sā nūnāhaṃ ito gantvā    bhattu hessaṃ vasānugā."
       "yo hare mattikaṃ thālaṃ,     kaṃsathālaṃpi so hare;
        kataṃyeva tayā pāpaṃ        punapevaṃ karissasīti
imaṃ pañcakanipāte cūḷadhanuggahajātakaṃ 4- vitthāretvā "tadā
cūḷadhanuggahapaṇḍito tvaṃ ahosi, sā itthī ayaṃ etarahi kumārikā,
sigālarūpena āgantvā tassā niggahakārako sakko devarājā
ahamevāti vatvā "evaṃ sā itthī taṃmuhuttadiṭṭhake ekasmiṃ
sinehena sakalajambudīpe aggapaṇḍitaṃ jīvitā voropesi; taṃ itthiṃ
ārabbha uppannaṃ tava taṇhaṃ chinditvā vihara bhikkhūti taṃ
ovaditvā uttariṃ dhammaṃ desento imā gāthā abhāsi
@Footnote: 1. pāliyaṃ tadaṭṭhakathāyañca ahuhāsiyanti dissati.  2. pāliyaṃ tadaṭṭhakathāyañca
@"jinnoti dissati.                       3. tattheva "jinnāti.
@4. khu. jā. 27/184. tadaṭṭhakathā 4/506.
               "vitakkamathitassa jantuno
                tibbarāgassa subhānupassino
                bhiyyo taṇhā pavaḍḍhati,
                esa kho daḷhaṃ karoti bandhanaṃ.
                Vitakkūpasame ca yo rato
                asubhaṃ bhāvayatī sadā sato
                eso kho byantikāhati
                esacchindati mārabandhananti.
     Tattha "vitakkamathitassāti: kāmavitakkādīhi tīhi vitakkehi
nimmathitassa.
     Tibbarāgassāti: bahalarāgassa.
     Subhānupassinoti: iṭṭhārammaṇesu subhanimittaggāhādivasena
vissaṭṭhamānasatāya subhanti anupassantassa.
     Taṇhāti: evarūpassa jhānādīsu ekaṃpi na vaḍḍhati, athakho
chadvārikataṇhā bhiyyo vaḍḍhati.
     Esa khoti: eso kho puggalo taṇhābandhanaṃ thiraṃ nāma
karoti.
     Vitakkūpasameti: micchāvitakkānaṃ vūpasamasaṅkhāte dasasu asubhesu
paṭhamajjhāne.
     Sadā satoti: yo ettha abhirato hutvā niccaṃ upaṭṭhitassatitāya
sato taṃ asubhajjhānaṃ bhāveti.
     Byantikāhatīti: esa bhikkhu tīsu bhavesu uppajjanakaṃ taṇhaṃ
vigataṃ karissati.
     Mārabandhananti: esa tebhūmikavaṭṭasaṅkhātaṃ mārabandhanaṃpi
chindissatīti attho.
     Desanāvasāne so bhikkhu sotāpattiphale patiṭṭhahi, sampattānaṃpi
sātthikā desanā ahosīti.
                    Cūḷadhanuggahapaṇḍitavatthu.
                      ----------
                   8. Māravatthu. (247)
     "niṭṭhaṃ gatoti imaṃ dhammadesanaṃ satthā jetavane viharanto
māraṃ ārabbha kathesi.
     Ekadivasaṃ hi vikāle sambahulā therā jetavanamahāvihāraṃ
pavisitvā rāhulattherassa vasanaṭṭhānaṃ gantvā taṃ vuṭṭhāpesuṃ. 1-
So aññattha vasanaṭṭhānaṃ apassanto gantvā tathāgatassa gandhakuṭiyā
pamukhe nipajji. Tadā so āyasmā arahattaṃ patto avassikova
ahosi. Māro vasavattī bhavane ṭhitoyeva taṃ āyasmantaṃ
gandhakuṭippamukhe nipannaṃ disvā cintesi "samaṇassa gotamassa rujanakā
aṅgulī bahi nipannā, sayaṃ antogandhakuṭiyaṃ nipanno; aṅguliyā
@Footnote: 1. ācārasampannā na tathā kariṃsu.
Pīḷiyamānāya, sayaṃ pīḷito bhavissatīti. So mahantaṃ hatthirājavaṇṇaṃ
abhinimminitvā āgamma soṇḍāya therassa matthakaṃ parikkhipitvā
mahantena saddena koñcaravaṃ ravi. Satthā gandhakuṭiyaṃ nipanno tassa
mārabhāvaṃ ñatvā "māra tādisānaṃ satasahassenāpi mama puttassa
bhayaṃ uppādetuṃ na sakkā, putto hi me asantāsī vītataṇho
mahāviriyo mahāpaññoti vatvā imā gāthā abhāsi
        "niṭṭhaṃ gato asantāsī     vītataṇho anaṅgaṇo
         acchindi bhavasallāni,     antimoyaṃ samussayo
         vītataṇho anādāno     niruttipadakovido
         akkharānaṃ sannipātaṃ      jaññā pubbāparāni ca
         sa ve antimasārīro mahāpañño [mahāpuriso] ti vuccatīti.
     Tattha "niṭṭhaṃ gatoti: imasmiṃ sāsane pabbajitānaṃ arahattaṃ
niṭṭhaṃ nāma, taṃ gato pattoti attho.
     Asantāsīti: abbhantare rāgasantāsādīnaṃ abhāvena asantasako.
     Acchindi bhavasallānīti: sabbānipi bhavagāmisallāni acchejji.
     Samussayoti: ayaṃ tassa antimo deho.
     Anādānoti: khandhādīsu niggahaṇo.
     Niruttipadakovidoti: niruttiyañca sesapadesu cāti catūsupi
paṭisambhidāsu chekoti attho.
     Akkharānaṃ sannipātaṃ jaññā pubbāparāni cāti: akkharānaṃ
sannipātasaṅkhātaṃ akkharapiṇḍañca jānāti pubbakkharena aparakkharaṃ
Aparakkharena pubbakkharañca jānāti. Pubbakkharena aparakkharaṃ jānāti
nāma: ādimhi paññāyamāne, majjhapariyosānesu appaññāyamānesupi,
"imesaṃ akkharānaṃ idaṃ majjhaṃ, idaṃ pariyosānanti jānāti. Aparakkharena
pubbakkharaṃ jānāti nāma: ante paññāyamāne, ādimajjhesu
appaññāyamānesupi, "imesaṃ akkharānaṃ idaṃ majjhaṃ, ayaṃ ādīti jānāti,
majjhe paññāyamāne, ādipariyosānesu appaññāyamānesupi, "imesaṃ
akkharānaṃ ayaṃ ādi, ayaṃ antoti jānātieva.
     Mahāpaññoti: esa koṭiyaṃ ṭhitasarīro mahantānaṃ atthadhamma-
niruttipaṭibhānānaṃ sīlakkhandhādīnañca pariggāhikāya paññāya samannāgatattā
mahāpañño "vimuttacittaṃ khvāhaṃ sārīputta mahāpurisoti vadāmīti
vacanato vimuttacittatāya ca mahāpurisoti vuccatīti attho.
     Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. 1- Māropi
pāpimā "jānāti maṃ samaṇo gotamoti tattheva antaradhāyīti.
                        Māravatthu.
                        -------
@Footnote: 1. kathaṃ? na hi aññe tattha honti.
                 9. Upakājīvakavatthu. (248)
     "sabbābhibhūti imaṃ dhammadesanaṃ satthā antarāmagge upakaṃ
ājīvakaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye satthā pattasabbaññutaññāṇo
bodhimaṇḍe sattasattāhaṃ vītināmetvā attano pattacīvaramādāya
dhammacakkappavattanatthaṃ bārāṇasiṃ 1- sandhāya aṭṭhārasayojanamaggaṃ
paṭipanno antarāmagge upakaṃ ājīvakaṃ addasa. Sopi satthāraṃ
disvā "vippasannāni kho te āvuso indriyāni, parisuddho
chavivaṇṇo pariyodāto: kaṃsi tvaṃ āvuso uddissa pabbajito,
ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesīti pucchi.
Athassa satthā "mayhaṃ upajjhāyo vā ācariyo vā natthīti
vatvā imaṃ gāthamāha
               "sabbābhibhū sabbavidūhamasmi
                sabbesu dhammesu anūpalitto
                sabbañjaho taṇhakkhaye vimutto
                sayaṃ abhiññāya kamuddiseyyanti.
     Tattha "sabbābhibhūti: sabbesaṃ tebhūmikadhammānaṃ abhibhavitā.
     Sabbavidūti: viditasabbacatubhūmikadhammo.
     Sabbesu dhammesūti: sabbesupi tebhūmikadhammesu taṇhādiṭṭhīhi
anūpalitto.
@Footnote: 1. Sī. Yu. bārāṇasiyaṃ.
     Sabbañjahoti: sabbe tebhūmikadhamme jahitvā ṭhito.
     Taṇhakkhaye vimuttoti: taṇhakkhayante uppādite taṇhakkhaya-
saṅkhāte arahatte asekhāya vimuttiyā vimutto.
     Sayaṃ abhiññāyāti: abhiññeyyādibhede dhamme sayameva jānitvā.
     Kamuddiseyyanti: "ayaṃ me upajjhāyo vā ācariyo vāti
kaṃ nāma uddiseyyanti.
     Desanāvasāne upako ājīvako tathāgatassa vacanaṃ nevābhinandi
nappaṭikkosi, sīsaṃ pana cāletvā jivhaṃ nillāletvā ekapadikaṃ maggaṃ
gahetvā aññataraṃ luddakanivāsanaṭṭhānaṃ agamāsīti.
                      Upakājīvakavatthu.
                       --------
                10. Sakkadevarājavatthu. (249)
     "sabbadānanti imaṃ dhammadesanaṃ satthā jetavane viharanto
sakkaṃ devarājaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye tāvatiṃsadevaloke devatā sannipatitvā
cattāro pañhe samuṭṭhāpesuṃ "kataraṃ dānaṃ nu kho dānesu,
kataro raso rasesu, katarā rati ratīsu jeṭṭhakā, taṇhakkhayova
kasmā jeṭṭhakoti vuccatīti. Te pañhe ekā devatāpi vinicchituṃ
nāsakkhi. Eko pana devo ekaṃ devaṃ pucchati, sopi aparanti
Evaṃ aññamaññaṃ pucchantā dasasu cakkavāḷasahassesu dvādasa
saṃvaccharāni vicariṃsu. Ettakenāpi kālena pañhānaṃ atthaṃ adisvā
dasasahassacakkavāḷadevatā sannipatitvā catunnaṃ mahārājānaṃ santikaṃ
gantvā, "kiṃ tātā mahādevasannipātoti vutte, "cattāro pañhe
samuṭṭhāpetvā vinicchituṃ asakkontā tumhākaṃ santikaṃ āgatamhāti.
"kiṃ pañhā nāma tātāti. "dānarasaratīsu kataradānarasarati nu kho
seṭṭhā, taṇhakkhayova kasmā seṭṭhoti ime pañhe vinicchituṃ
asakkontā āgatamhāti [tamatthaṃ ārocesuṃ]. "tātā mayaṃpi
imesaṃ atthaṃ na jānāma; amhākaṃ pana rājā janasahassena
cintite atthe cintetvā khaṇeneva jānāti, so amhehi
paññāya ca puññena ca visiṭṭho, etassa santikaṃ gacchāmāti
tameva devagaṇaṃ ādāya sakkassa devarañño santikaṃ gantvā,
tenāpi "kiṃ tātā mahanto devasannipātoti vutte, tamatthaṃ
ārocesuṃ. Sakko "tātā imesaṃ pañhānaṃ añño atthaṃ jānituṃ
na sakkoti, buddhavisayā eteti vatvā "satthā panetarahi kahaṃ
vasatīti pucchitvā "jetavaneti sutvā "etha tassa santikaṃ
gamissāmāti devagaṇena saddhiṃ rattibhāge sakalaṃ jetavanaṃ obhāsetvā
satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhito, "kiṃ mahārāja
mahatā devagaṇena saddhiṃ āgatosīti vutte, "bhante devagaṇena
ime nāma pañhā samuṭṭhāpitā, añño imesaṃ atthaṃ jānituṃ
samattho nāma natthi, imesaṃ no atthaṃ pakāsethāti āha. Satthā
"sādhu mahārāja mayā tiṃsa pāramiyo pūretvā mahāpariccāge
pariccajitvā tumhādisānaṃ kaṅkhāchedanatthameva sabbaññutaññāṇaṃ
paṭividdhaṃ, tayā pucchitapañhe suṇāhi: sabbadānānaṃ dhammadānaṃ
seṭṭhaṃ, sabbarasānaṃ dhammaraso seṭṭho, sabbaratīnaṃ dhammarati seṭṭhā,
taṇhakkhayo pana arahattaṃ sampāpakattā seṭṭhoyevāti vatvā
imaṃ gāthamāha
               "sabbadānaṃ dhammadānaṃ jināti,
                sabbarasaṃ dhammaraso jināti,
                sabbaratiṃ dhammarati jināti,
                taṇhakkhayo sabbadukkhaṃ jinātīti.
     Tattha "sabbadānanti: sace hi cakkavāḷagabbhe yāva brahmalokā
nirantaraṃ katvā nisinnānaṃ buddhapaccekabuddhakhīṇāsavānaṃ kadaligabbhasadisāni
ticīvarāni dadeyya. Tasmiṃ samāgame catuppadikāya gāthāya katā
anumodanāva seṭṭhā; taṃ hi dānaṃ tassā gāthāya soḷasiṃ
kalaṃ na agghati; evaṃ dhammassa desanāpi vācanāpi savanampi
mahantaṃ, yena ca puggalena dhammassavanaṃ kāritaṃ, tasseva mahānisaṃso.
Tathārūpāyaeva parisāya paṇītapiṇḍapātassa patte pūretvā
dinnadānatopi sappitelādīnaṃ patte pūretvā dinnabhesajjadānatopi
mahāvihārasadisānaṃ vihārānaṃ lohapāsādasadisānañca pāsādānaṃ anekāni
satasahassāni kāretvā dinnasenāsanadānatopi anāthapiṇḍikādīhi
vihāre ārabbha katapariccāgatopi antamaso catuppadikāya gāthāya
Anumodanavasenāpi pavattitaṃ dhammadānameva seṭṭhaṃ. Kiṃkāraṇā?
evarūpāni hi puññāni karontā dhammaṃ sutvāva karonti, no
assutvā; sace hi ime sattā dhammaṃ na suṇeyyuṃ, uḷuṅkamattaṃ
yāguṃpi kaṭacchumattaṃ bhattaṃpi na dadeyyuṃ; iminā kāraṇena sabbadānehi
dhammadānameva seṭṭhaṃ, apica ṭhapetvā buddhe ca paccekabuddhe
ca sakalakappaṃ deve vassante udakabindūni gaṇetuṃ samatthāya
paññāya samannāgatā sārīputtādayopi attano dhammatāya
sotāpattiphalādīni adhigantuṃ nāsakkhiṃsu; assajittherādīhi kathitaṃ dhammaṃ
sutvāva sotāpattiphalaṃ sacchikariṃsu, satthu dhammadesanāya
sāvakapāramīñāṇañca sacchikariṃsu; imināpi kāraṇena mahārāja 1-
dhammadānameva seṭṭhaṃ. Tena vuttaṃ "sabbadānaṃ dhammadānaṃ jinātīti.
     Sabbe pana khandharasādayo rasā ukkaṃsato devatānaṃ
sudhābhojanarasopi saṃsāravaṭṭe pātetvā dukkhānubhavanasseva paccayo;
yo panesa sattattiṃsabodhipakkhiyadhammasaṅkhāto ca navalokuttara-
dhammasaṅkhāto ca dhammaraso, ayameva sabbarasānaṃ seṭṭho. Tena
vuttaṃ "sabbarasaṃ dhammaraso jinātīti.
     Yā panesā puttarati dhīturati dhanarati itthīrati naccagītavāditādi-
ratippabhedā ca anekappabhedā rati, sāpi saṃsāravaṭṭe pātetvā
dukkhānubhavanasseva paccayo; yā panesā dhammaṃ kathentassa vā
suṇantassa vā vācentassa vā anto uppajjamānā pīti
@Footnote: 1. atirekapadena bhavitabbaṃ na hi sakkā īdisaṃ atthaṃ satthu vacanaṃ kātuṃ.
Udaggabhāvaṃ janeti assūni pavatteti lomahaṃsaṃ janeti, sā saṃsāravaṭṭassa
antaṃ katvā arahattapariyosānā hoti; sabbaratīnaṃ evarūpā dhammaratiyeva
seṭṭhā. Tena vuttaṃ "sabbaratiṃ dhammarati jinātīti.
     Taṇhakkhayo pana taṇhāya khayante uppannaṃ arahattaṃ, taṃ
sakalassāpi vaṭṭadukkhassa abhibhavanato sabbaseṭṭhameva. Tena vuttaṃ
"taṇhakkhayo sabbadukkhaṃ jinātīti.
     Evaṃ satthari imissā gāthāya atthaṃ kathenteyeva, caturāsītiyā
pāṇasahassānaṃ dhammābhisamayo ahosi. Sakkopi satthu dhammakathaṃ sutvā
satthāraṃ vanditvā āha "bhante evaṃ jeṭṭhake nāma dhammadāne
kimatthaṃ amhākaṃ pattiṃ na dāpetha? ito paṭṭhāya no bhikkhusaṅghassa
kathetvā pattiṃ dāpetha bhanteti. Satthā tassa vacanaṃ sutvā bhikkhusaṅghaṃ
sannipātāpetvā "bhikkhave ajja ādiṃ katvā mahādhammassavanaṃ vā
pakatidhammassavanaṃ vā upanisinnakathaṃ vā antamaso anumodanaṃpi
kathetvā sabbasattānaṃ pattiṃ dadeyyāthāti āhāti.
                     Sakkadevarājavatthu.
                       ---------
                11. Aputtakaseṭṭhivatthu. (250)
     "hananti bhogā dummedhanti imaṃ dhammadesanaṃ satthā jetavane
viharanto aputtakaseṭṭhiṃ nāma ārabbha kathesi.
     Tassa kira kālakiriyaṃ sutvā rājā pasenadikosalo "aputtakaṃ
sāpateyyaṃ kassa pāpuṇātīti pucchitvā "raññoti sutvā sattahi
divasehi tassa gehato dhanaṃ rājakulaṃ abhiharāpetvā satthu santikaṃ
upasaṅkamitvā, "handa kuto nu tvaṃ mahārāja āgacchasi divādivassāti
vutte, "idha bhante sāvatthiyaṃ seṭṭhī gahapati kālakato,
tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ abhiharitvā āgacchāmīti
āha. Sabbaṃ sutte āgatanayeneva veditabbaṃ. "so kira,
suvaṇṇapāṭiyā nānaggarasabhojane upanīte, `evarūpaṃ nāma manussā
bhuñjanti, kiṃ tumhe mayā saddhiṃ imasmiṃ gehe keliṃ karothāti
bhojane upaṭṭhite, 1- leḍḍudaṇḍādīhi paharitvā palāpetvā `idaṃ
manussānaṃ bhojananti kāṇājakaṃ bilaṅgadutiyaṃ bhuñjati, vatthayānacchattesupi
manāpesu upaṭṭhāpitesu, manusse leḍḍudaṇḍādīhi paharanto
palāpetvā sāṇāni dhāreti, jajjararathakena yāti paṇṇacchattena
dhāriyamānenāti evaṃ raññā ārocite, satthā tassa pubbakammaṃ kathesi:
     bhūtapubbaṃ so mahārāja 2- seṭṭhī gahapati tagarasikhiṃ nāma
@Footnote: 1. ito paraṃ "manusseti padaṃ naṭṭhaṃ bhaveyYu.
@2. suttato ānentena nīharituṃ pammussitvā pamādena likhitaṃ.
Paccekabuddhaṃ 1- piṇḍapātena paṭipādesi, "detha samaṇassa piṇḍanti
vatvā uṭṭhāyāsanā pakkāmi. Tasmiṃ kira assaddhe bāle evaṃ
vatvā pakkante, tassa bhariyā saddhā pasannā "cirassaṃ vata me
imassa mukhato `dehīti vacanaṃ sutaṃ, ajja mama manoratho pūreti,
piṇḍapātaṃ dassāmīti paccekabuddhassa pattaṃ gahetvā paṇīta-
bhojanassa pūretvā adāsi. Sopi nivattamāno taṃ disvā "kiṃ
samaṇa kiñci te laddhanti pattaṃ gahetvā paṇītapiṇḍapātaṃ
disvā vippaṭisārī hutvā evaṃ cinteti "varametaṃ piṇḍapātaṃ
dāsā vā kammakarā vā bhuñjeyyuṃ, te hi imaṃ bhuñjitvā
mayhaṃ kammaṃ karissanti; ayaṃ pana gantvā bhuñjitvā niddāyissati;
naṭṭho me piṇḍapātoti. [so] bhātu pana ekaputtakaṃ sāpateyyassa
kāraṇā jīvitā voropesi. So kirassa aṅguliṃ gahetvā
vicaranto "idaṃ mayhaṃ pitu santakaṃ yānakaṃ, ayaṃ tassa goṇoti
āha. Atha naṃ seṭṭhī "idāni tāvesa evaṃ vadeti, imassa pana
vuḍḍhippattakāle imasmiṃ gehe bhoge ko rakkhissatīti taṃ
araññaṃ netvā ekasmiṃ gacchamūle gīvāyaṃ gahetvā mūlakandaṃ
viya gīvaṃ pīḷetvā māretvā tattheva chaḍḍesi. Idamassa pubbakammaṃ.
Tena vuttaṃ "yaṃ kho so mahārāja seṭṭhī gahapati tagarasikhiṃ
paccekabuddhaṃ 2- piṇḍapātena paṭipādesi, tassa kammassa vipākena
@Footnote: 1. pāliyañhi "paccekasambuddhanti dissati. saṃ. sagātha. 15/133. ña. va.
@2. pāliyañhi "paccekasambuddhanti dissati.
Sattakkhattuṃ sugatiṃ saggaṃ lokaṃ upapajji; tasseva kammassa vipākāvasesena
imissāyeva sāvatthiyā sattakkhattuṃ seṭṭhittaṃ kāresi. Yaṃ kho
so mahārāja seṭṭhī gahapati dānaṃ 1- datvā pacchā vippaṭisārī
ahosi `varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyunti,
tassa kammassa vipākena nāssūḷārāya bhattabhogāya cittaṃ
namati nāssūḷārāya vatthabhogāya 2- nāssūḷārāya yānabhogāya 3-
nāssūḷārānaṃ pañcannaṃ kāmaguṇānaṃ bhogāya cittaṃ namati. Yaṃ kho
so mahārāja seṭṭhī gahapati bhātu 4- ekaputtakaṃ sāpateyyassa
kāraṇā jīvitā voropesi, tassa kammassa vipākena bahūni vassāni
bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni
niraye paccittha; tasseva kammassa vipākāvasesena idaṃ sattamaṃ
aputtakaṃ sāpateyyaṃ rājakosaṃ pavesenti. Tassa kho pana
mahārāja seṭṭhissa gahapatissa purāṇañca puññaṃ parikkhīṇaṃ navañca
puññaṃ anupacitaṃ, ajja ca 5- pana mahārāja seṭṭhī gahapati
mahāroruve niraye paccatīti.
     Rājā satthu vacanaṃ sutvā "aho bhante bhāriyaṃ kammaṃ,
ettake nāma bhoge vijjamāne, neva attanā paribhuñji, na
tumhādise buddhe dhuravihāre viharante, puññakammaṃ akāsīti āha.
Satthā "evamevaṃ mahārāja dummedhapuggalā nāma bhoge labhitvā
@Footnote: 1. "dānanti na dissati. 2-3. etthantare ca "cittaṃ namatīti dissati.  4. "ca panāti
@ dissati.  5. casaddo natthi. saṃ. sagātha. 15/134. ña. va.
Nibbānaṃ na gavesanti, bhoge nissāya uppannataṇhā panete
dīgharattaṃ hanatīti vatvā imaṃ gāthamāha
        "hananti bhogā dummedhaṃ,     no ca pāragavesino;
         bhogataṇhāya dummedho       hanti aññeva attananti.
     Tattha "no ca pāragavesinoti: ye pana nibbānapāragavesino
puggalā, na te bhogā hananti.
     Hanti aññeva attananti: bhoge nissāya uppannāya
taṇhāya duppañño puggalo pare viya attānameva hanatīti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Aputtakaseṭṭhivatthu.
                       --------
               12. Aṅkuradevaputtavatthu. (251)
     "tiṇadosāni khettānīti imaṃ dhammadesanaṃ satthā paṇḍukambalasilāyaṃ
viharanto aṅkuraṃ ārabbha kathesi.
     Vatthu "ye jhānappasutā dhīrāti gāthāya vitthāritameva.
Vuttañhetaṃ tattha indakaṃ ārabbha "so kira anuruddhattherassa
antogāmaṃ piṇḍāya paviṭṭhassa attano ābhataṃ kaṭacchubhikkhaṃ
dāpesi, tadassa puññaṃ aṅkurena dasavassasahassāni dvādasayojanikaṃ
uddhanapantiṃ katvā dinnadānato mahapphalataraṃ jātaṃ; tasmā evamāha.
Evaṃ vutte, satthā "aṅkura dānannāma viceyya dātuṃ vaṭṭati,
evantaṃ sukkhette suvuttabījaṃ viya mahapphalaṃ hoti, tvaṃ pana na
tathā akāsi, tena te dānaṃ na mahapphalaṃ jātanti imamatthaṃ
vibhāvento
        "viceyya dānaṃ dātabbaṃ,   yattha dinnaṃ mahapphalaṃ.
                Viceyya dānaṃ sugatappasatthaṃ;
                ye dakkhiṇeyyā idha jīvaloke,
                etesu dinnāni mahapphalāni,
                vījāni vuttāni yathā sukhetteti
vatvā uttariṃ dhammaṃ desento imā gāthā abhāsi
        "tiṇadosāni khettāni,      rāgadosā ayaṃ pajā;
         tasmā hi vītarāgesu       dinnaṃ hoti mahapphalaṃ.
         Tiṇadosāni khettāni,      dosadosā ayaṃ pajā;
         tasmā hi vītadosesu       dinnaṃ hoti mahapphalaṃ.
         Tiṇadosāni khettāni,      mohadosā ayaṃ pajā;
         tasmā hi vītamohesu       dinnaṃ hoti mahapphalaṃ.
         Tiṇadosāni khettāni,      icchādosā ayaṃ pajā;
         tasmā hi vīgaticchesu       dinnaṃ hoti mahapphalanti.
     Tattha "tiṇdosānīti: sāmākādīni hi tiṇāni uṭṭhahantāni
pubbaṇṇāparaṇṇakkhettāni dūsenti, tena tāni na bahuṭṭhāni honti;
sattānaṃpi anto rāgo uppajjanto satte dūseti, tena tesu
Dinnaṃ mahapphalaṃ na hoti, khīṇāsavesu dinnaṃ pana mahapphalaṃ hoti:
tena vuttaṃ
        "tiṇadosāni khettāni,      rāgadosā ayaṃ pajā;
         tasmā hi vītarāgesu       dinnaṃ hoti mahapphalanti.
     Sesagāthāsupi eseva nayo. Desanāvasāne aṅkuro ca indako
ca sotāpattiphale patiṭṭhahiṃsu, sampattānaṃpi sātthikā desanā
ahosīti.
                    Aṅkuradevaputtavatthu.
                  Taṇhāvaggavaṇṇanā niṭṭhitā.
                     Catuvīsatimo vaggo.
                      ----------



             The Pali Atthakatha in Roman Book 25 page 1-47. http://84000.org/tipitaka/atthapali/read_rm.php?B=25&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=25&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=34              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1162              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1160              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1160              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]