ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

                   19. Dhammaṭṭhavaggavaṇṇanā
                     -------------
               1. Vinicchayamahāmattavatthu. (193)
       "na tena hoti dhammaṭṭhoti imaṃ dhammadesanaṃ satthā jetavane
viharanto vinicchayamahāmatte ārabbha kathesi.
       Ekadivasaṃ hi bhikkhū sāvatthiyā uttaradvāragāme piṇḍāya
caritvā piṇḍapātapaṭikkantā nagaramajjhena vihāraṃ āgacchanti.
Tasmiṃ khaṇe mahāmegho uṭṭhāya pāvassi. Te sammukhagataṃ vinicchayasālaṃ
pavisitvā vinicchayamahāmatte lañcaṃ gahetvā sāmike assāmike
karonte disvā "aho ime adhammikā, mayaṃ pana `ime dhammena
vinicchayaṃ karontīti saññino ahumhāti cintetvā, vasse vigate,
vihāraṃ gantvā 1- satthāraṃ vanditvā ekamantaṃ nisinnā tamatthaṃ
ārocesuṃ. Satthā "na bhikkhave chandādivasikā hutvā sāhasena atthaṃ
vinicchinantā dhammaṭṭhā nāma honti, aparādhaṃ pana anuvijjhitvā
aparādhānurūpaṃ asāhasena vinicchayaṃ karontā eva dhammaṭṭhā nāma
hontīti vatvā imā gāthā abhāsi
       "na tena hoti dhammaṭṭho,  yenatthaṃ sahasā naye;
        yo ca atthaṃ anatthañca    ubho niccheyya paṇḍito
        asāhasena dhammena      samena nayatī pare,
        dhammassa gutto medhāvī  `dhammaṭṭhoti pavuccatīti.
@Footnote: 1. heṭṭhā "āgacchantīti padena na sameti.
       Tattha "tenāti: ettakeneva kāraṇena. Dhammaṭṭhoti: rājūhi
attanā kattabbe vinicchayadhamme ṭhito dhammaṭṭho nāma na hoti.
Yenāti: yena kāraṇena. Atthanti: otiṇṇaṃ vinicchitabbaṃ atthaṃ.
Sahasā nayeti: chandādīsu patiṭṭhito sāhasena musāvādena viniccheyya.
Yo hi chande patiṭṭhāya attano ñātiṃ vā mittaṃ vā musāvādaṃ
vatvā assāmikameva sāmikaṃ karoti, dose patiṭṭhāya attano verinaṃ
musā vatvā sāmikameva assāmikaṃ karoti, mohe patiṭṭhāya lañcaṃ
gahetvā vinicchayakāle aññāvihito viya ito cito ca olokento
musā vatvā "iminā jitaṃ, ayaṃ parājitoti paraṃ nīharati, bhaye
patiṭṭhāya kassacideva issarajātikassa parājayaṃ pāpuṇantassāpi jayaṃ
āropesi; ayaṃ sāhasena atthaṃ neti nāma. So dhammaṭṭho nāma
na hotīti attho. Yo ca atthaṃ anatthañcāti: bhūtañca abhūtañca
kāraṇaṃ. Ubho niccheyyāti: yo pana paṇḍito ubho atthānatthe
vinicchinitvā vadati. Asāhasenāti: amusāvādena. Dhammenāti:
vinicchayadhammena, na chandādivasena. Samenāti: aparādhānurūpeneva
pare nayati jayaṃ vā parājayaṃ vā pāpeti. Dhammassa guttoti: so
dhammagutto dhammarakkhito dhammojapaññāya samannāgato medhāvī
vinicchayadhamme ṭhitattā `dhammaṭṭhoti pavuccatīti attho.
      Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Vinicchayamahāmattavatthu.
                      ----------
                  2. Chabbaggiyavatthu. (194)
       "na tena paṇḍito hotīti imaṃ dhammadesanaṃ satthā jetavane
viharanto chabbaggiye bhikkhū ārabbha kathesi.
       Te kira vihārepi gāmepi bhattaggaṃ ākulaṃ karontā vicaranti.
Athekadivasaṃ gāme bhattakiccaṃ katvā āgate dahare ca sāmaṇere ca
bhikkhū pucchiṃsu "kīdisaṃ āvuso bhattagganti. "bhante mā pucchittha,
chabbaggiyā `mayameva byattā mayaṃ paṇḍitā ime paharitvā sīse
kacavaraṃ ākiritvā nīharissāmāti vatvā amhe piṭṭhiyaṃ gahetvā
kacavaraṃ okirantā bhattaggaṃ ākulaṃ kariṃsūti. Bhikkhū satthu santikaṃ
gantvā tamatthaṃ ārocesuṃ. Satthā "nāhaṃ bhikkhave bahuṃ bhāsitvā
pare viheṭhayamānaṃ `paṇḍitoti vadāmi, kheminaṃ pana averaṃ abhayameva
paṇḍitaṃ vadāmīti vatvā imaṃ gāthamāha
       "na tena paṇḍito hoti,    yāvatā bahu bhāsati;
        khemī averī  abhayo     `paṇḍitoti pavuccatīti.
       Tattha "yāvatāti: yattakena  kāraṇena saṅghamajjhādīsu bahuṃ
katheti, na tena paṇḍito nāma hoti; yo pana sayaṃ khemī pañcannaṃ
verānaṃ abhāvena averī nibbhayo, taṃ 1- āgamma mahājanassa bhayaṃ
na hoti; so paṇḍito nāmāti atthoti.
       Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                      Chabbaggiyavatthu.
                        ------
@Footnote: 1.  Ma. Sī. Yu.  yaṃ vā.
                3. Ekudānattheravatthu. (195)
       "na tāvatā dhammadharoti imaṃ dhammadesanaṃ satthā jetavane
viharanto ekudānattherannāma khīṇāsavaṃ ārabbha kathesi.
       So kira ekakova ekasmiṃ vanasaṇḍe viharati. Ekamevassa
udānaṃ paguṇaṃ
              "adhicetaso appamajjato
               munino monapathesu sikkhato
               sokā na bhavanti tādino
               upasantassa sadā satīmatoti.
       So kira uposathadivase sayameva dhammassavanaṃ ghosetvā imaṃ
gāthaṃ vadati. Paṭhavīudriyanasaddo viya devatānaṃ sādhukārasaddo hoti.
Athekasmiṃ uposathadivase pañcapañcasataparivārā dve tepiṭakā bhikkhū
tassa vasanaṭṭhānaṃ agamaṃsu. So te disvāva tuṭṭhamānaso "sādhu
vo kataṃ idhāgacchantehi, ajja mayaṃ tumhākaṃ santike dhammaṃ
suṇissāmāti āha. "atthi pana āvuso idha dhammaṃ sotāroti. "atthi
bhante, ayaṃ vanasaṇḍo dhammassavanadivase devatānaṃ sādhukārasaddena
ekaninnādo hotīti. Tesu eko tepiṭakatthero dhammaṃ osāresi,
eko kathesi. Ekadevatāpi sādhukāraṃ na adāsi. Te āhaṃsu "tvaṃ
āvuso `dhammassavanadivase imasmiṃ vanasaṇḍe devatā mahantena
saddena sādhukāraṃ dentīti vadesi, kinnāmetanti. "bhante aññesu
Divasesu evaṃ hoti, ajja pana na jānāmi `kimetanti, "tenahi
āvuso tvaṃ tāva dhammaṃ kathehīti. So vījaniṃ gahetvā āsane
nisinno tameva gāthaṃ vadesi. Devatā mahantena saddena sādhukāramakaṃsu.
Atha nesaṃ parivārabhikkhū ujjhāyiṃsu "imasmiṃ vanasaṇḍe devatā
mukholokanena sādhukāraṃ dadanti, tepiṭakabhikkhūsu ettakaṃ bhaṇantesupi,
kiñci pasaṃsanamattaṃpi avatvā, ekena mahallakattherena ekagāthāya
kathitāya, mahāsaddena sādhukāraṃ dadantīti. Te vihāraṃpi gantvā satthu
tamatthaṃ ārocesuṃ. Satthā "nāhaṃ bhikkhave, yo bahuṃ uggaṇhāti vā
bhāsati vā, taṃ `dhammadharoti vadāmi; yo pana ekaṃpi gāthaṃ uggaṇhitvā
saccāni paṭivijjhati, ayaṃ dhammadharo nāmāti vatvā imaṃ gāthamāha
       "na tāvatā dhammadharo,      yāvatā bahu bhāsati;
        yo ca appaṃpi sutvāna      dhammaṃ kāyena passati,
        sa ve dhammadharo hoti,     yo dhammaṃ nappamajjatīti.
       Tattha "yāvatāti: yattakena uggahaṇa dhāraṇa vācanādinā
kāraṇena bahuṃ bhāsati, tāvatā tattakena dhammadharo na hoti,
vaṃsānurakkhako paveṇipālako nāma hoti. Appaṃpīti: yo pana
appamattakaṃpi sutvā dhammamanvāya atthamanvāya dhammānudhammapaṭipanno
hutvā nāmakāyena dukkhādīni parijānanto catusaccadhammaṃ
passati, sa ve dhammadharo hoti. Yo dhammaṃ nappamajjatīti: yopi
āraddhaviriyo hutvā "ajja ajjevāti paṭivedhaṃ ākaṅkhanto dhammaṃ
Nappamajjati, ayaṃpi dhammadharoyevāti attho.
       Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Ekudānattheravatthu.
                       ---------
              4. Lakuṇṭakabhaddiyattheravatthu. (196)
       "na tena  thero hotīti imaṃ dhammadesanaṃ satthā jetavane
viharanto lakuṇṭakabhaddiyattheraṃ ārabbha kathesi.
       Ekadivasañhi, tasmiṃ there satthu upaṭṭhānaṃ gantvā pakkantamatte,
tiṃsamattā āraññakā bhikkhū taṃ passantāyeva āgantvā satthāraṃ
vanditvā nisīdiṃsu. Satthā tesaṃ arahattupanissayaṃ disvā imaṃ pañhaṃ
pucchi "ito gataṃ ekaṃ theraṃ passathāti. "na passāma bhanteti.
"nanu diṭṭho soti. 1- "ekaṃ bhante sāmaṇeraṃ passimhāti. "na so
bhikkhave sāmaṇero, thero esoti. "ativiya khuddako bhanteti.
"nāhaṃ bhikkhave mahallakabhāvena therāsane nisinnamattakena `theroti
vadāmi, yo pana saccāni paṭivijjhitvā mahājanassa ahiṃsakabhāve
ṭhito, ayaṃ thero nāmāti vatvā imā gāthā abhāsi
       "na tena thero [2]- hoti,   yenassa palitaṃ siro,
        paripakko vayo tassa,       `moghajiṇṇoti vuccati;
@Footnote: 1. Sī. Yu. diṭṭho voti. [2] Ma. etthantare "soti atthi.
        "yamhi saccañca dhammo ca  ahiṃsā saññamo damo,
         sa ve vantamalo dhīro,  so `theroti pavuccatīti.
       Tattha "paripakkoti: pariṇato 1- vuḍḍhabhāvaṃ pattoti attho.
Moghajiṇṇoti: anto therakaraṇānaṃ dhammānaṃ abhāvena tucchajiṇṇo
nāma. Saccañcāti: yamhi pana puggale soḷasahākārehi paṭividdhattā
catubbidhasaccaṃ ñāṇena sacchikatattā navavidho lokuttaradhammo ca
atthi. Ahiṃsāti ahiṃsanabhāvena 2- desanāmattametaṃ. Yamhi pana catubbidhāpi
appamaññābhāvanā atthīti attho. Saññamo damoti: sīlañceva
indriyasaṃvaro ca. Vantamaloti: maggañāṇena nīhatamalo. Dhīroti:
dhitisampanno. Theroti: so imehi thirabhāvakaraṇehi samannāgatattā
`theroti pavuccatīti attho.
       Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsūti.
                   Lakuṇṭakabhaddiyattheravatthu.
                      -----------
                 5. Sambahulabhikkhuvatthu. (197)
       "na vākkaraṇamattenāti imaṃ dhammadesanaṃ satthā jetavane
viharanto sambahule bhikkhū ārabbha kathesi.
       Ekasmiṃ hi samaye dahare ca sāmaṇere ca attano
@Footnote: 1. Sī. Yu. parijiṇṇavuḍḍhibhāvapatto.  2. atirekapadaṃ viya khāyati.
@atha vā "ahiṃsanabhāvoti bhavitabbaṃ.
Dhammācariyānaṃyeva cīvararajanādīni veyyāvaccāni karonte disvā ekacce
therā cintayiṃsu "mayaṃpi byañjanasamaye kusalā, amhākameva kiñci
natthi; yannūna mayaṃ satthāraṃ upasaṅkamitvā evaṃ vadeyyāma `bhante
mayaṃ byañjanasamaye kusalā, `aññesaṃ santike dhammaṃ uggaṇhitvāpi
imesaṃ santike asodhetvā mā sajjhāyitthāti daharasāmaṇere
āṇāpethāti, evaṃ hi amhākaṃ lābhasakkāro vaḍḍhissatīti. Te
satthāraṃ upasaṅkamitvā tathā vadiṃsu. Satthā tesaṃ vacanaṃ sutvā
"imasmiṃ sāsane paveṇivaseneva evaṃ vattuṃ labhati, ime pana
lābhasakkāranissitāti 1- ñatvā "ahaṃ tumhe vākkaraṇamattena
"sādhurūpāti na vadāmi, yassa panete issādayo dhammā arahattamaggena
samucchinnā, esoeva sādhurūpoti vatvā imā gāthā abhāsi
       "na vākkaraṇamattena     vaṇṇapokkharatāya vā
        sādhurūpo naro hoti    issukī maccharī saṭho,
        yassa cetaṃ samucchinnaṃ    mūlaghacchaṃ samūhataṃ,
        sa vantadoso medhāvī   sādhurūpoti vuccatīti.
      Tattha "na vākkaraṇamattenāti: vacīkaraṇamattena lakkhaṇa-
sampannavacanamattena. Vaṇṇapokkharatāya vāti: sarīravaṇṇasampanna-
manāpabhāvena. Naroti: ettakeneva kāraṇena paralābhādīsu issāmanako
pañcavidhena maccherena samannāgato kerāṭikapakkhabhajanena saṭho naro
sādhurūpo nāma na hoti. Yassa cetanti: yassa ca puggalassa etaṃ
@Footnote: 1. Sī. Yu. lābhasannisitā.
Issādidosajātaṃ arahattamaggañāṇena samucchinnaṃ mūlaghātaṃ katvā
samūhataṃ, so vantadoso dhammojapaññāya samannāgato `sādhurūpoti
vuccatīti attho.
      Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Sambahulabhikkhuvatthu.
                       --------
                  6.  Hatthakavatthu. (198)
      "na muṇḍakena samaṇoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto
hatthakaṃ ārabbha kathesi.
      So kira vādakkhitto "tumhe asukavelāya asukaṭṭhānaṃ nāma
gaccheyyātha, 1- vādaṃ karissāmāti vatvā puretarameva tattha
gantvā "passatha, titthiyā mama bhayena na āgatā, eseva nesaṃ
parājayotiādīni vatvā vādakkhitto aññenaññaṃ paṭicaranto vicarati.
Satthā "hatthako kira evaṃ karotīti sutvā taṃ pakkosāpetvā "saccaṃ
kira tvaṃ hatthaka evaṃ karosīti pucchitvā, "saccanti vutte, "kasmā
evaṃ karosi? evarūpaṃ hi musāvādaṃ karonto sīsamuṇḍanādimatteneva 2-
samaṇo nāma na hoti; yo pana aṇūni vā thūlāni vā pāpāni
sametvā ṭhito, ayameva samaṇoti vatvā imā gāthā abhāsi
@Footnote: 1. Ma. Sī. Yu. āgaccheyyātha.  2. Sī. Yu. sīsamuṇḍanādinā vicaraṇamattena.
       "na muṇḍakena samaṇo     abbato alikaṃ bhaṇaṃ,
        icchālobhasamāpanno    samaṇo kiṃ bhavissati:
        yo ca sameti pāpāni   aṇuṃthūlāni sabbaso,
        samitattā hi pāpānaṃ   `samaṇoti pavuccatīti.
      Tattha "muṇḍakenāti: sīsamuṇḍamattena. Abbatoti: sīlavatena ca
dhutaṅgavatena ca virahito. Alikaṃ bhaṇanti: musāvādaṃ bhaṇanto appattesu
ārammaṇesu icchāya pattesu ca lobhena samannāgato samaṇo nāma
kiṃ bhavissati. Sametīti: yo ca parittāni vā mahantāni vā pāpāni
vūpasameti, so tesaṃ samitattā `samaṇoti pavuccatīti attho.
       Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                       Hatthakavatthu.
                         -----
               7. Aññatarabrāhmaṇavatthu. (199)
       "na tena bhikkhu so hotīti imaṃ dhammadesanaṃ satthā jetavane
viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.
       So kira bāhirasamaye pabbajitvā bhikkhaṃ caranto cintesi "samaṇo
gotamo attano sāvake bhikkhāya carante `bhikkhūti vadati, maṃpi `bhikkhūti
vattuṃ vaṭṭatīti. So satthāraṃ upasaṅkamitvā "bho gotama ahaṃpi bhikkhaṃ
caritvā jīvāmi, maṃpi `bhikkhūti vadehīti āha. Atha naṃ satthā "nāhaṃ
Brāhmaṇa bhikkhanamattena `bhikkhūti vadāmi, na hi visaṃ dhammaṃ samādāya
vattanto bhikkhu nāma hoti; yo pana sabbasaṅkhāre saṅkhāya carati,
so bhikkhu nāmāti vatvā imā gāthā abhāsi
        "na tena bhikkhu so hoti   yāvatā bhikkhate pare,
         visaṃ dhammaṃ samādāya      bhikkhu hoti na tāvatā;
         yodha puññañca pāpañca    vāhetvā 1- brahmacariyavā
         saṅkhāya loke carati,    sa ve bhikkhūti vuccatīti.
      Tattha "yāvatāti: yattakena pare bhikkhati, tena bhikkhanamattena
bhikkhu nāma na hoti. Visanti: visamaṃ dhammaṃ visagandhaṃ vā kāyakammādikaṃ
dhammaṃ samādāya caranto bhikkhu nāma na hoti. Yodhāti: yo idha
sāsane ubhayaṃpetaṃ puññañca pāpañca maggabrahmacariyena vāhetvā
panuditvā brahmacariyavā hoti. Saṅkhāyāti: ñāṇena. Loketi:
khandhādiloke "ime ajjhattikā khandhā, ime bāhirāti evaṃ
sabbepi dhamme jānitvā carati, so tena ñāṇena kilesānaṃ
bhinnattā `bhikkhūti vuccatīti attho.
       Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Aññatarabrāhmaṇavatthu.
                      -----------
@Footnote: 1. Sī. Yu. bāhitvā.
                   8. Titthiyavatthu. (200)
       "na monenāti imaṃ dhammadesanaṃ satthā jetavane viharanto
titthiye ārabbha kathesi.
       Te kira bhuttaṭṭhānesu manussānaṃ anumodanaṃ katvā, "khemaṃ
hotu, sukhaṃ hotu, āyu vaḍḍhatu; asukaṭṭhāne nāma kalalaṃ atthi,
asukaṭṭhāne nāma kaṇṭako atthi, evarūpaṃ ṭhānaṃ gantuṃ na
vaṭṭatītiādinā nayena maṅgalaṃ vatvā pakkamanti. Bhikkhū pana paṭhamabodhiyaṃ
anumodanādīnaṃ ananuññātakāle bhattagge manussānaṃ anumodanaṃ
akatvāva pakkamanti. Manussā "mayaṃ titthiyānaṃ santikā maṅgalaṃ
suṇāma, bhadantā pana tuṇhībhūtāva pakkamantīti ujjhāyiṃsu. Bhikkhū
tamatthaṃ satthu ārocesuṃ. Satthā "bhikkhave ito paṭṭhāya bhattaggādīsu
yathāsukhaṃ anumodanaṃ karotha, upanisinnakathaṃ kathethāti anujāni. Te
tathā kariṃsu. Manussā anumodanādīni suṇantā ussāhappattā bhikkhū
nimantetvā sakkāraṃ karontā vicaranti. Titthiyā "mayaṃ munino
monaṃ karoma, samaṇassa gotamassa sāvakā bhattaggādīsu mahākathaṃ
kathentā vicarantīti ujjhāyiṃsu. Satthā tamatthaṃ sutvā "nāhaṃ
bhikkhave tuṇhībhāvamattena `munīti vadāmi; ekacce hi ajānantā
na kathenti, ekacce avisāradatāya, ekacce `mā no imaṃ atisayatthaṃ
aññe jāniṃsūti maccherena; tasmā na monamattena muni hoti,
pāpavūpasamanena pana muni nāma hotīti vatvā imā gāthā abhāsi
        "na monena muni hoti    muḷharūpo aviddasu,
        yo ca tulaṃva paggayha     varamādāya paṇḍito
        pāpāni parivajjeti,     sa muni, tena so muni;
        yo munāti ubho loke,  muni tena pavuccatīti.
       Tattha "na monenāti: kāmaṃ hi moneyyapaṭipadāsaṅkhātena
maggañāṇamonena muni nāma hoti, idha pana tuṇhībhāvaṃ sandhāya
"monenāti vuttaṃ. Muḷharūpoti: tuccharūPo. Aviddasūti: aviññū.
"evarūpo hi tuṇhībhūtopi muni nāma na hoti; athavā, moneyyamuni
nāma na hoti, tucchasabhāvo pana aññāṇī ca hotīti attho.
Yo ca tulaṃva paggayhāti: yathā hi tulaṃ gahetvā ṭhito, atirekañce
hoti, harati, ūnakañce hoti, pakkhipati; evameva yo atirekaṃ
haranto viya pāpaṃ harati parivajjeti ūnakaṃ pakkhipanto viya kusalaṃ
paripūreti; evañca pana karonto sīlasamādhipaññāvimuttivimutti-
ñāṇadassanasaṅkhātaṃ varaṃ uttamameva ādāya pāpāni akusalakammāni
parivajjeti. Sa munīti: so muni nāmāti attho. Tena so munīti:
"kasmā pana so munīti ce; yaṃ heṭṭhā vuttakāraṇaṃ, tena so
munīti attho. Yo munāti ubho loketi: yo puggalo imasmiṃ
khandhādiloke tulaṃ āropetvā minanto viya "ime ajjhattikā
khandhā, ime bāhirātiādinā nayena ime ubho atthe munāti.
Muni tena pavuccatīti: tena kāraṇena `munīti pavuccati evāti attho.
       Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                       Titthiyavatthu.
                 9. Ariyabālisikavatthu. (201)
       "na tena ariyo hotīti imaṃ dhammadesanaṃ satthā jetavane
viharanto ekaṃ ariyaṃ nāma bālisikaṃ ārabbha kathesi.
       Ekadivasaṃ hi satthā tassa sotāpattimaggassa upanissayaṃ disvā
sāvatthiyā uttaradvāragāme piṇḍāya caritvā bhikkhusaṅghaparivuto
tato āgacchati. Tasmiṃ khaṇe so bālisiko balisena macche
gaṇhanto buddhappamukhaṃ bhikkhusaṅghaṃ disvā balisayaṭṭhiṃ chaḍḍetvā
aṭṭhāsi. Satthā tassa avidūre ṭhāne nivattitvā ṭhito "tvaṃ
kinnāmo, tvaṃ kiṃnāmoti sārīputtattherādīnaṃ nāmāni pucchi. Tepi
"ahaṃ sārīputto, ahaṃ moggallānoti attano attano nāmāni
kathayiṃsu. Bālisiko cintesi "satthā sabbesaṃ nāmāni pucchati, mamāpi
nāmaṃ pucchissati maññeti. Satthā tassa icchaṃ ñatvā "upāsaka
tvaṃ ko nāmāti 1- pucchitvā, "ahaṃ bhante ariyo nāmāti vutte,
"na upāsaka tādiso pāṇātipātī ariyo nāma hoti, ariyo pana
mahājanassa avihiṃsanabhāve ṭhitoti vatvā imaṃ gāthamāha
         "na tena ariyo hoti    yena pāṇāni hiṃsati;
          ahiṃsā sabbapāṇānaṃ    `ariyoti pavuccatīti.
      Tattha "ahiṃsāti: ahiṃsanena. Idaṃ vuttaṃ hoti "yena pāṇāni
@Footnote: 1.  Sī. Yu. nāmoti.
Hiṃsati, na tena kāraṇena ariyo hoti; yo pana sabbapāṇānaṃ
pāṇiādinā ahiṃsanena mettādibhāvanāya patiṭṭhitattā hiṃsato ārā
ṭhito, ayaṃ `ariyoti pavuccatīti attho.
       Desanāvasāne bālisiko sotāpattiphale patiṭṭhahi. Sampattānaṃpi
sātthikā desanā ahosīti.
                     Ariyabālisikavatthu.
                        ------
                10.  Sambahulabhikkhuvatthu. (202)
       "na sīlabbatamattenāti imaṃ dhammadesanaṃ satthā jetavane
viharanto sambahule sīlādisampanne bhikkhū ārabbha kathesi.
       Tesu kira ekaccānaṃ evaṃ ahosi "mayaṃ sampannasīlā, mayaṃ
dhutaṅgadharā, mayaṃ bahussutā, mayaṃ pantasenāsanavāsino, mayaṃ
jhānalābhino, 1- na amhākaṃ arahattaṃ dullabhaṃ, icchitadivaseyeva arahattaṃ
pāpuṇissāmāti. Yepi tattha anāgāmino, tesaṃpi etadahosi
"na amhākaṃ idāni arahattaṃ dullabhanti. Te sabbepi ekadivasaṃ
satthāraṃ upasaṅkamitvā vanditvā nisinnā "api nukho vo 2- bhikkhave
pabbajitakiccaṃ matthakaṃ pattanti satthārā puṭṭhā evamāhaṃsu "bhante
@Footnote: 1. Sī. Yu. jhānābhiññāyālābhino.  2. Sī. Yu. "voti natthi.
Mayaṃ evarūpā ca evarūpā ca; tasmā `icchiticchitakkhaṇeyeva arahattaṃ
pattuṃ samatthamhāti cintetvā viharāmāti. Satthā tesaṃ vacanaṃ sutvā
"bhikkhave bhikkhunā nāma parisuddhasīlādimattakena vā anāgāmisukha-
mattakena vā `appakaṃ no bhavadukkhanti daṭṭhuṃ na vaṭṭati, āsavakkhayaṃ
pana appatvā `sukhitomhīti cittaṃ na uppādetabbanti vatvā imā
gāthā abhāsi
       "na sīlabbatamattena      bāhusaccena vā pana
        athavā samādhilābhena    vivittasayanena vā
       `phusāmi nekkhammasukhaṃ     aputhujjanasevitaṃ'
        bhikkhu  vissāsamāpādi   appatto āsavakkhayanti.
       Tattha "sīlabbatamattenāti: catupārisuddhisīlamattena vā
terasadhutaṅgaguṇamattena vā. Bāhusaccena vāti: tiṇṇaṃ piṭakānaṃ
uggahitamattena vā. Samādhilābhenāti: aṭṭhasamāpattilābhena vā.
Nekkhammasukhanti: anāgāmisukhaṃ. Tasmā `anāgāmisukhaṃ phusāmīti
ettakamattena vā. Aputhujjanasevitanti: puthujjanehi asevitaṃ
ariyehi sevitameva. Bhikkhūti: tesaṃ aññataramālapanto āha.
Vissāsamāpādīti: vissāsaṃ na āpajjeyya. Idaṃ vuttaṃ hoti
"bhikkhu iminā sampannasīlādibhāvamattakeneva `mayhaṃ bhavo appako
parittakoti āsavakkhayasaṅkhātaṃ arahattaṃ appatto hutvā bhikkhu
nāma vissāsaṃ na āpajjeyya; yathā hi appamattakopi gūtho
duggandho, evaṃ appamattakopi bhavo dukkhoti.
       Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu. Sampattānaṃpi
sātthikā desanā ahosīti.
                     Sambahulabhikkhuvatthu.
                 Dhammaṭṭhavaggavaṇṇanā niṭṭhitā.
                    Ekūnavīsatimo vaggo.
                      ----------



             The Pali Atthakatha in Roman Book 24 page 41-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=828              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=828              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=29              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=946              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=948              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=948              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]