ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

page58.

20. Maggavaggavaṇṇanā --------- 1. pañcasatabhikkhuvatthu. (203) "maggānaṭṭhaṅgikoti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi. Te kira satthari janapadacārikaṃ caritvā puna sāvatthimāgate upaṭṭhānasālāyaṃ nisīditvā "asukagāmato asukagāmassa maggo samo, asukagāmassa maggo visamo, sasakkharo, asakkharotiādinā nayena attanā 1- vicaritamaggaṃ ārabbha maggakathaṃ kathesuṃ. Satthā tesaṃ arahattassa upanissayaṃ disvā taṃ ṭhānaṃ āgantvā paññattāsane nisinno "kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā "imāya nāmāti vutte, "bhikkhave ayaṃ bāhirakamaggo, bhikkhunā nāma ariyamagge kammaṃ kātuṃ vaṭṭati, evaṃ karonto bhikkhu sabbadukkhā pamuccatīti vatvā imā gāthā abhāsi "maggānaṭṭhaṅgiko seṭṭho saccānaṃ caturo padā, virāgo seṭṭho dhammānaṃ dipadānañca cakkhumā; eseva maggo natthañño dassanassa visuddhiyā, etañhi tumhe paṭipajjatha mārasenappamohanaṃ, 2- @Footnote: 1. Ma. Sī. Yu. attano. 2. Ma. Sī. Yu. mārassetaṃ pamohanaṃ.

--------------------------------------------------------------------------------------------- page59.

Etañhi tumhe paṭipannā dukkhassantaṃ karissatha; akkhāto vo 1- mayā maggo aññāya sallasatthanaṃ tumhehi kiccaṃ ātappaṃ, akkhātāro tathāgatā, paṭipannā pamokkhanti jhāyino mārabandhanāti. Tattha "maggānaṭṭhaṅgikoti: jaṅghamaggādayo vā hontu dvāsaṭṭhidiṭṭhigatamaggā vā, sabbesaṃpi maggānaṃ sammādiṭṭhiādīhi aṭṭhahi aṅgehi micchādiṭṭhiādīnaṃ aṭṭhannaṃ pahānakaro 2- nirodhamārammaṇaṃ katvā catūsupi saccesu dukkhaparijānanādikiccaṃ sādhayamāno aṭṭhaṅgiko maggo seṭṭho uttamo. Saccānaṃ caturo padāti: "saccaṃ bhaṇe, na kujjheyyāti āgataṃ vacīsaccaṃ vā hotu "sacco brāhmaṇo, sacco khattiyotiādibhedaṃ sammatisaccaṃ vā "idameva saccaṃ, moghamaññanti 3- diṭṭhisaccaṃ vā "dukkhaṃ ariyasaccantiādibhedaṃ paramatthasaccaṃ vā, sabbesaṃpi imesaṃ saccānaṃ parijānitabbatthena pahātabbatthena sacchikātabbatthena bhāvetabbatthena ekappaṭivedhanatthena ca tathappaṭivedhanatthena ca "dukkhaṃ ariyasaccantiādayo caturo padā seṭṭhā nāma. Virāgo seṭṭho dhammānanti: "yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ [dhammānaṃ] aggamakkhāyatīti 4- vacanato sabbadhammānaṃ nibbānasaṅkhāto virāgo seṭṭho. Dipadānañca cakkhumāti: sabbesaṃpi devamanussādibhedānaṃ dvipadānaṃ pañcahi cakkhūhi @Footnote: 1. Sī. Yu. ve. 2. Ma. Sī. Yu. pahānaṃ karonto. @3. aṅ. dasaka. 24/210. 4. khu. iti. 25/298.

--------------------------------------------------------------------------------------------- page60.

Cakkhumā tathāgatova seṭṭho. Casaddo sampiṇḍanattho arūpadhamme sampiṇḍeti; tasmā arūpadhammānaṃpi tathāgato seṭṭho uttamo. Dassanassa visuddhiyāti: maggaphaladassanavisuddhatthaṃ yo mayā "seṭṭhoti vutto, eseva maggo; natthañño. Etaṃ hīti: tasmā tumhe etameva paṭipajjatha. Mārasenappamohananti: etaṃ hi "māramohanaṃ māravañcananti vuccati. Dukkhassāti sakalassāpi vaṭṭadukkhassa antaṃ paricchedaṃ karissathāti attho. Sallasatthananti: rāgasallādīnaṃ satthanaṃ nimmathanaṃ abbāhaṇaṃ etaṃ maggaṃ mayā vinā anussavādīhi attapaccakkhato ñatvāva ayaṃ maggo akkhāto, idāni tumhehi kilesānaṃ ātāpanena "ātappanti saṅkhaṃ gataṃ tassa adhigamatthāya sammappadhānaviriyaṃ kiccaṃ karaṇīyaṃ, kevalaṃ hi akkhātāro tathāgatā; tasmā tehi akkhātavasena ye paṭipannā dvīhi jhānehi jhāyino, te tebhūmikavaṭṭasaṅkhātā mārabandhanā pamokkhantīti attho. Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu. Sampattānaṃpi sātthikā dhammadesanā ahosīti. Pañcasatabhikkhuvatthu. ---------

--------------------------------------------------------------------------------------------- page61.

2. Aparaṃ pañcasatabhikkhuvatthu. (204) "sabbe saṅkhārāti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi. Te kira satthu santike kammaṭṭhānaṃ gahetvā araññe ghaṭentāpi vāyamantāpi arahattaṃ appatvā "visesetvā kammaṭṭhānaṃ uggaṇhissāmāti satthu santikaṃ agamaṃsu. Satthā "kinnu kho imesaṃ sappāyanti vīmaṃsanto "ime kassapabuddhakāle vīsativassahassāni aniccalakkhaṇe anuyuñjiṃsu: tasmā aniccalakkhaṇeneva tesaṃ ekaṃ gāthaṃ desetuṃ vaṭṭatīti cintetvā "bhikkhave kāmabhavādīsu sabbepi saṅkhārā hutvā abhāvatthena aniccā evāti imaṃ gāthamāha "sabbe saṅkhārā aniccāti yadā paññāya passati, atha nibbindati dukkhe, esa maggo visuddhiyāti. Tattha sabbe saṅkhārāti: "kāmabhavādīsu uppannā khandhā tattha tattheva nirujjhanato aniccāti yadā vipassanāpaññāya passati, atha imasmiṃ khandhapariharaṇadukkhe nibbindati, nibbindanto dukkhaparijānanādivasena saccāni paṭivijjhati. Esa maggo visuddhiyāti: visuddhatthāya vodānatthāya esa maggoti attho. Desanāvasāne te bhikkhū arahatte patiṭṭhahiṃsu. Sampattaparisāyapi sātthikā desanā ahosīti. Aparaṃ pañcasatabhikkhuvatthu.

--------------------------------------------------------------------------------------------- page62.

Dutiyagāthāyapi evarūpameva vatthu. Tadā hi bhagavā tesaṃ bhikkhūnaṃ dukkhalakkhaṇe katābhiyogabhāvaṃ ñatvā "bhikkhave sabbepi khandhā paṭipīḷanatthena dukkhā evāti vatvā imaṃ gāthamāha "sabbe saṅkhārā dukkhāti yadā paññāya passati, atha nibbindati dukkhe, esa maggo visuddhiyāti. Tattha "dukkhāti: paṭipīḷanatthena dukkhā. Sesaṃ purimasadisameva. Tatiyagāthāyapi eseva nayo. Kevalaṃ hi ettha bhagavā tesaṃ bhikkhūnaṃ pubbe anattalakkhaṇe anuyuttabhāvaṃ ñatvā "bhikkhave sabbepi khandhā avasavattanatthena anattā evāti vatvā imaṃ gāthamāha "sabbe dhammā anattāti yadā paññāya passati, atha nibbindati dukkhe, esa maggo visuddhiyāti. Tattha "sabbe dhammāti: pañcakkhandhāeva adhippetā. Anattāti: "mā jīrantu mā mīyantūti vase vattetuṃ na sakkāti avasavattanatthena anattā suññā assāmikā anissarāti attho. Sesaṃ purimasadisamevāti. --------------

--------------------------------------------------------------------------------------------- page63.

3. Padhānakammikatissattheravatthu. (205) "uṭṭhānakālamhīti imaṃ dhammadesanaṃ satthā jetavane viharanto padhānakammikatissattheraṃ ārabbha kathesi. Sāvatthivāsino kira pañcasatā kulaputtā satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā araññaṃ agamaṃsu. Tesu eko tattheva ohīyi. Avasesā araññe samaṇadhammaṃ karontā arahattaṃ patvā "paṭiladdhaguṇaṃ satthu ārocessāmāti puna sāvatthiṃ agamaṃsu. Te sāvatthito yojanamatte ekasmiṃ gāmake piṇḍāya carante disvā eko upāsako yāgubhattādīhi paṭimānetvā anumodanaṃ sutvā punadivasatthāya nimantesi. Te tadaheva sāvatthiṃ gantvā pattacīvaraṃ paṭisāmetvā sāyaṇhasamaye satthāraṃ upasaṅkamitvā vanditvā nisīdiṃsu. Satthā tehi saddhiṃ ativiya tuṭṭhiṃ pavedayamāno paṭisanthāramakāsi. Atha nesaṃ tattha ohīno 1- sahāyabhikkhu cintesi "satthu imehi saddhiṃ paṭisanthāraṃ karontassa mukhaṃ nappahoti, mayhaṃ pana maggaphalābhāvena mayā saddhiṃ na katheti, ajjeva arahattaṃ patvā satthāraṃ mayā saddhiṃ kathāpessāmīti. Tepi bhikkhū "mayaṃ āgamanamagge ekena upāsakena svātanāya nimantitā pātova tattha gamissāmāti satthāraṃ apalokesuṃ. Atha nesaṃ sahāyabhikkhu sabbarattiṃ caṅkamanto niddāvasena caṅkamanakoṭiyaṃ ekasmiṃ pāsāṇaphalake pati. Ūruṭṭhi @Footnote: 1. Yu. ohito.

--------------------------------------------------------------------------------------------- page64.

Bhijji. So mahāsaddena viravi. Tassa te sahāyakā bhikkhū saddaṃ sañjānitvā ito cito ca upadhāviṃsu. Tesaṃ dīpaṃ jāletvā tassa kattabbakiccaṃ karontānaṃyeva aruṇo uṭṭhahi. Te taṃ gāmaṃ gantuṃ okāsaṃ na labhiṃsu. Atha ne satthā āha "kiṃ bhikkhave bhikkhācāragāmaṃ na gamitthāti. Te "āma bhanteti taṃ pavattiṃ ārocesuṃ. Satthā "na bhikkhave esa idāneva tumhākaṃ lābhantarāyaṃ karoti, pubbepi akāsiyevāti vatvā tehi yācito atītaṃ āharitvā "yo pubbe karaṇīyāni pacchā so kātumicchati, varuṇakaṭṭhaṃ bhañjova 1- sa pacchā anutappatīti jātakaṃ 2- vitthāresi. Tadā kira te bhikkhū pañcasatā māṇavakā ahesuṃ, kusītamāṇavako ayaṃ bhikkhu ahosi, ācariyo pana tathāgatova ahosīti. Satthā imaṃ dhammadesanaṃ āharitvā "bhikkhave yo hi uṭṭhānakāle uṭṭhānaṃ na karoti avasannasaṅkappo hoti kusīto, so jhānādibhedaṃ visesaṃ nādhigacchatīti vatvā imaṃ gāthamāha "uṭṭhānakālamhi anuṭṭhahāno yuvā balī ālasiyaṃ upeto saṃsannasaṅkappamano kusīto paññāya maggaṃ alaso na vindatīti. Tattha "anuṭṭhahānoti: anuṭṭhahanto: avāyamanto. Yuvā balīti: paṭhamayobbane ṭhito balasampannopi hutvā. Ālasiyaṃ @Footnote: 1. Ma. Sī. Yu. varuṇakaṭṭhabhañjova. 2. varuṇajātakaṃ. khu. jā. @eka. 27/23. tadaṭṭhakathā. 2/119.

--------------------------------------------------------------------------------------------- page65.

Upetoti: alasabhāvaṃ upeto hoti bhutvā bhutvā sayati. Saṃsanna- saṅkappamanoti: tīhi micchāvitakkehi suṭṭhuavasannasaṅkappacitto. Kusītoti: nibbiriyo. Alasoti: so mahāalaso paññāya daṭṭhabbaṃ ariyamaggaṃ apassanto na vindati na labhatīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Padhānakammikatissattheravatthu. ----------- 4. Sūkarapetavatthu. (206) "vācānurakkhīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sūkarapetaṃ ārabbha kathesi. Ekasmiṃ hi 1- divase mahāmoggallānatthero lakkhaṇattherena saddhiṃ gijjhakūṭā orohanto ekasmiṃ padese sitaṃ katvā "ko nu kho āvuso hetu sitassa pātukammāyāti 2- lakkhaṇattherena puṭṭho "akālo āvuso imassa pañhassa, satthu santike maṃ puccheyyāsīti vatvā lakkhaṇattherena saddhiṃyeva rājagahe piṇḍāya caritvā piṇḍapātapaṭikkanto veḷuvanaṃ gantvā 3- satthāraṃ vanditvā nisīdi. Atha naṃ lakkhaṇatthero tamatthaṃ pucchi. So āha "āvuso ahaṃ ekaṃ petaṃ addasaṃ, tassa tigāvutappamāṇaṃ sarīraṃ, taṃ manussasarīrasadisaṃ, sīsaṃ pana sūkarassa viya, tassa mukhe naṅguṭṭhaṃ jātaṃ, tato puḷavā @Footnote: 1. Sī. so kira ekadivasaṃ. 2. Sī. Yu. pātukamme. 3. Sī. Yu. āgantvā

--------------------------------------------------------------------------------------------- page66.

Paggharanti; svāhaṃ `na me evarūpo satto diṭṭhapubboti taṃ disvā sitaṃ pātvākāsinti. Satthā "cakkhubhūtā vata bhikkhave mama sāvakā viharantīti vatvā "ahampetaṃ sattaṃ bodhimaṇḍeyeva addasaṃ, `ye pana me na saddaheyyuṃ, tesaṃ ahitāya assāti paresaṃ anukampāya na kathesiṃ, idāni [1]- moggallānaṃ sakkhiṃ labhitvā kathemi, saccaṃ bhikkhave moggallāno āhāti. Taṃ sutvā bhikkhū satthāraṃ pucchiṃsu "kiṃ pana bhante tassa pubbakammanti. Satthā "tenahi bhikkhave suṇāthāti atītaṃ āharitvā tassa pubbakammaṃ kathesi: kassapabuddhakāle kirekasmiṃ gāmakāvāse dve therā samaggavāsaṃ vasiṃsu. Tesu eko saṭṭhivasso, eko ekūnasaṭṭhivasso. So itarassa pattacīvaramādāya vicari, sāmaṇero viya sabbaṃ vattapaṭivattaṃ akāsi. Tesaṃ ekamātukucchiyaṃ vutthabhātīnaṃ 2- viya samaggavāsaṃ vasantānaṃ vasanaṭṭhānaṃ eko dhammakathiko āgami. Tadā ca dhammassavanadivaso hoti. Therā taṃ saṅgaṇhitvā "dhammakathaṃ no kathehi sappurisāti āhaṃsu. So dhammakathaṃ kathesi. Therā "dhammakathiko no laddhoti tuṭṭhacittā punadivase tamādāya dhuragāmaṃ piṇḍāya pavisitvā tattha katabhattakiccā "āvuso hiyyo ṭhitaṭṭhānato 3- thokaṃ dhammakathaṃ kathehīti manussānaṃ dhammaṃ kathāpesuṃ. Manussā dhammakathaṃ sutvā punadivasatthāyapi nimantayiṃsu. Evaṃ samantā bhikkhācāragāmesu dve dve divase tamādāya piṇḍāya cariṃsu. Dhammakathiko cintesi "ime dve atimudukā, mayā ubhopete @Footnote: 1. Sī. Yu. etthantare `meti atthi. 2. Ma. Sī. Yu. vutthabhātūnaṃ. @3. Ma. kathitaṭṭhānato va.

--------------------------------------------------------------------------------------------- page67.

Palāpetvā imasmiṃ vihāre vasituṃ vaṭṭatīti. So sāyaṃ therupaṭṭhānaṃ gantvā bhikkhūnaṃ 1- uṭṭhāya gatakāle nivattitvā mahātheraṃ upasaṅkamitvā "bhante kiñci vattabbaṃ atthīti vatvā, "kathehi āvusoti vutte, thokaṃ cintetvā "bhante kathā nāma mahāsāvajjāti vatvā akathetvāva pakkāmi. Anutherassāpi santikaṃ gantvā tatheva akāsi. So dutiyadivase tatheva katvā, tatiyadivase tesaṃ ativiya kotuhale uppanne, mahātheraṃ upasaṅkamitvā "bhante kiñci vattabbaṃ atthi, tumhākaṃ pana santike vattuṃ na visahāmīti vatvā, therena "hotu āvuso, kathehīti nippīḷito āha "kiṃ pana bhante anuthero tumhehi saddhiṃ visabhāgoti. "sappurisa kiṃ nāmetaṃ kathesi, mayaṃ ekamātukucchiyaṃ vutthaputtā viya, amhesu ekena laddhaṃ itarenāpi laddhameva hoti, mayā etassa ettakaṃ kālaṃ aguṇo diṭṭhapubbo natthīti. "evaṃ bhanteti. "āma āvusoti. "bhante maṃ anuthero evamāha `sappurisa tvaṃ kulaputto, `ayaṃ mahāthero lajjī pesaloti etena saddhiṃ sambhogaṃ karonto upaparikkhitvā kareyyāsīti, evamesa maṃ āgatadivasato paṭṭhāya vadetīti. Mahāthero taṃ sutvāva kuddhamānaso daṇḍābhihataṃ kulālabhājanaṃ viya bhijji. Itaropi uṭṭhāya anutherassa santikaṃ gantvā tatheva avoca. Sopi tatheva bhijji. Tesu kiñcāpi ettakaṃ kālaṃ ekopi visuṃ piṇḍāya paviṭṭhapubbo nāma natthi, punadivase pana visuṃ piṇḍāya pavisitvā, anuthero puretaraṃ āgantvā @Footnote: 1. "tattha dveyeva therā vasiṃsūti pubbe dassitaṃ viya ahosi.

--------------------------------------------------------------------------------------------- page68.

Upaṭṭhānasālāyaṃ aṭṭhāsi, mahāthero pacchā agamāsi. 1- Taṃ disvā anuthero cintesi "kiṃ nu kho imassa pattacīvaraṃ paṭiggahetabbaṃ udāhu noti. So "nadāni paṭiggahessāmīti cintetvāpi "hotu, na mayā evarūpaṃ katapubbaṃ, mayā attano vattaṃ hāpetuṃ na vaṭṭatīti cittaṃ mudukaṃ katvā theraṃ upasaṅkamitvā "bhante pattacīvaraṃ dethāti āha. Itaro "gaccha dubbinīta, na tvaṃ mama pattacīvaraṃ paṭiggahetuṃ yuttarūpoti accharaṃ paharitvā, tena "āma bhante, ahaṃpi `tumhākaṃ pattacīvaraṃ na paṭiggahessāmīti cintesinti vutte, "āvuso navaka kiṃ tvaṃ cintesi `mama imasmiṃ vihāre koci saṅgo atthīti āha. Itaropi "tumhe pana bhante kimevaṃ maññatha `mama imasmiṃ vihāre koci saṅgo atthīti, eso vo vihāroti vatvā pattacīvaramādāya nikkhami. Itaropi nikkhami. Te ekamaggenāpi agantvā, eko pacchimadvārena maggaṃ gaṇhi, eko puratthimadvārena. Dhammakathiko "bhante mā evaṃ karotha, mā evaṃ karothāti vatvā "tiṭṭhāvusoti vutte, nivatti. So punadivase dhuragāmaṃ paviṭṭho, manussehi "bhante bhadantā kuhinti vutte, "āvuso mā pucchatha, tumhākaṃ kulupakā hiyyo kalahaṃ katvā nikkhamiṃsu, ahaṃ yācantopi nivattetuṃ nāsakkhinti āha. Tesu bālā tuṇhī ahesuṃ, paṇḍitā pana "amhehi ettakaṃ kālaṃ bhadantānaṃ kiñci khalitaṃ nāma na diṭṭhapubbaṃ, tesaṃ bhayaṃ uppajjamānaṃ imaṃ nissāya uppannaṃ bhavissatīti domanassappattā @Footnote: 1. āgacchīti yuttataraṃ.

--------------------------------------------------------------------------------------------- page69.

Ahesuṃ. Tepi therā gataṭṭhāne cittasukhaṃ nāma na labhiṃsu. Mahāthero cintesi "aho navakassa bhikkhuno bhāriyaṃ kammaṃ kataṃ, muhuttaṃ diṭṭhaṃ nāma āgantukabhikkhuṃ āha `mahātherena saddhiṃ sambhogaṃ mā akāsīti. Itaropi cintesi "aho mahātherassa bhāriyaṃ kammaṃ kataṃ, muhuttaṃ diṭṭhaṃ nāma āgantukabhikkhuṃ āha `iminā saddhiṃ sambhogaṃ mā akāsīti. Tesaṃ neva sajjhāyo na manasikāro ahosi. Te vassasataccayena pacchimadisāya ekaṃ vihāraṃ agamaṃsu. Tesaṃ ekameva senāsanaṃ pāpuṇi. Mahāthere pavisitvā mañcake nisinne, itaropi pāvisi. Mahāthero taṃ disvāva sañjānitvā assūni sandhāretuṃ nāsakkhi. Itaropi mahātheraṃ sañjānitvā assupuṇṇehi nettehi "kathemi nu kho mā kathemīti cintetvā "na taṃ saddheyyarūpanti theraṃ vanditvā āha "bhante ahaṃ ettakaṃ kālaṃ tumhākaṃ pattacīvaraṃ gahetvā vicariṃ, api nu me kāyadvārādīsu tumhehi kiñci asāruppaṃ diṭṭhapubbanti. "na diṭṭhapubbaṃ āvusoti. "atha kasmā dhammakathikaṃ avocuttha `mā etena saddhiṃ sambhogaṃ akāsīti. "nāhaṃ āvuso evaṃ kathemi, tayā kira mama antare evaṃ vuttanti. "ahaṃpi bhante na vadāmīti. Te tasmiṃ khaṇe "tena amhe bhinditukāmena evaṃ vuttaṃ bhavissatīti ñatvā aññamaññaṃ accayaṃ desayiṃsu. Te vassasataṃ cittassādaṃ alabhantā taṃ divasaṃ samaggā hutvā "āyāma, taṃ tato vihārā nikkaḍḍhissāmāti pakkamitvā anupubbena taṃ vihāraṃ agamaṃsu. Dhammakathikopi there disvā pattacīvaraṃ paṭiggahetuṃ upagañchi. Therā

--------------------------------------------------------------------------------------------- page70.

"na tvaṃ imasmiṃ vihāre vasituṃ yuttarūpoti accharaṃ pahariṃsu. So saṇṭhātuṃ asakkonto tāvadeva nikkhamitvā palāyi. Atha naṃ vīsati vassa sahassāni kato samaṇadhammo sandhāretuṃ nāsakkhi. Tato cavitvā avīcimhi nibbatto ekaṃ buddhantaraṃ pacitvā idāni gijjhakūṭe vuttappakārena attabhāvena dukkhaṃ anubhoti. Satthā idaṃ tassa pubbakammaṃ āharitvā "bhikkhave bhikkhunā nāma kāyādīhi upasantarūpena bhavitabbanti vatvā imaṃ gāthamāha "vācānurakkhī manasā susaṃvuto kāyena ca akusalaṃ na kayirā ete tayo kammapathe visodhaye ārādhaye maggamisippaveditanti. Tassattho "catunnaṃ vacīduccaritānaṃ vajjanena vācānurakkhī, abhijjhādīnaṃ anuppādanena manasā suṭṭhu saṃvuto, pāṇātipātādayo pajahanto kāyena ca akusalaṃ na kayirā, evaṃ 1- ete tayo kammapathe visodhaye; evaṃ visodhento hi sīlakkhandhādīnaṃ esakehi buddhādīhi isīhi paveditaṃ aṭṭhaṅgikaṃ maggaṃ ārādheyyāti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Sūkarapetavatthu. ----- @Footnote: 1. Sī. Yu. "evanti natthi.

--------------------------------------------------------------------------------------------- page71.

5. Poṭhilattheravatthu. (207) "yogā veti imaṃ dhammadesanaṃ satthā jetavane viharanto poṭhilaṃ nāma theraṃ ārabbha kathesi. So kira sattannaṃ buddhānaṃ sāsane tepiṭako pañcannaṃ bhikkhusatānaṃ dhammaṃ vācesi. Satthā cintesi "imassa bhikkhuno `attano dukkhanissaraṇaṃ karissāmīti cittaṃpi natthi, saṃvejessāmi nanti. Tato paṭṭhāya taṃ theraṃ attano upaṭṭhānaṃ āgatakāle "ehi tucchapoṭhila, nisīda tucchapoṭhila, yāhi tucchapoṭhilāti vadeti, uṭṭhāya gatakālepi "tucchapoṭhilo gatoti vadeti. So cintesi "ahaṃ sāṭṭhakathāni tīṇi piṭakāni dhāremi, pañcannaṃ bhikkhusatānaṃ aṭṭhārasa mahāgaṇe dhammaṃ vācemi, atha ca pana maṃ satthā abhikkhaṇaṃ `tucchapoṭhilāti vadeti, addhā maṃ satthā jhānādīnaṃ abhāvena evaṃ vadetīti. So uppannasaṃvego "araññaṃ idāni pavisitvā samaṇadhammaṃ karissāmīti sayameva pattacīvaraṃ saṃvidahitvā paccūsakāle sabbapacchā dhammaṃ uggaṇhitvā 1- nikkhamantena bhikkhunā saddhiṃ nikkhami. Pariveṇe nisīditvā sajjhāyantā taṃ "ācariyoti na sallakkhesuṃ. So vīsaṃ yojanasataṃ gantvā, ekasmiṃ araññāvāse tiṃsa bhikkhū vasanti, te upasaṅkamitvā saṅghattheraṃ vanditvā "bhante avassayo me hothāti āha. "āvuso tvaṃ dhammakathiko, amhehi nāma taṃ nissāya kiñci @Footnote: 1. Sī. Yu. paggaṇhitvā.

--------------------------------------------------------------------------------------------- page72.

Jānitabbaṃ bhaveyya, kasmā evaṃ vadesīti. "mā bhante evaṃ karotha, avassayo me hothāti. Te pana sabbe khīṇāsavāva. Atha naṃ mahāthero "imassa uggahaṃ nissāya māno atthiyevāti anutherassa santikaṃ pahiṇi. Sopi taṃ tathevāha. Iminā nīhārena sabbepi taṃ pesentā divāṭṭhāne nisīditvā sūcikammaṃ karontassa sabbanavakassa sattavassika- sāmaṇerassa santikaṃ pahiṇiṃsu. Evamassa mānaṃ nīhariṃsu. So nīhatamāno sāmaṇerassa santike añjaliṃ paggahetvā "avassayo me hohi sappurisāti āha. "aho ācariya kiṃ nāmetaṃ kathetha, tumhe mahallakā bahussutā, tumhākaṃ santike mayā kiñci kāraṇaṃ jānitabbaṃ bhaveyyāti. "mā evaṃ kari sappurisa, hohiyeva me avassayoti. "bhante sace ovādakkhamā bhavissatha, bhavissāmi vo avassayoti. "homi sappurisa, ahaṃ `aggiṃ pavisāti vutte, aggiṃpi pavisissāmi evāti. Atha naṃ so avidūre ekaṃ saraṃ dassetvā "bhante yathā nivatthapārutāva imaṃ saraṃ pavisathāti āha. So hissa mahagghānaṃ dupaṭṭacīvarānaṃ nivatthapārutabhāvaṃ ñatvāpi "ovādakkhamo nu kho noti vīmaṃsanto evamāha. Theropi ekavacaneneva otari. Atha naṃ cīvarakaṇṇānaṃ temanakāle "etha bhanteti vatvā, ekavacaneneva āgantvā ṭhitaṃ āha "bhante ekasmiṃ vammike cha chiddāni, tattha ekena chiddena godhā anto paviṭṭhā, taṃ gaṇhitukāmo itarāni pañca chiddāni thaketvā chaṭṭhaṃ bhinditvā paviṭṭhacchiddeneva gaṇhāti;

--------------------------------------------------------------------------------------------- page73.

Evaṃ tumhepi chadvārikesu ārammaṇesu 1- sesāni pañca dvārāni pidhāya manodvāre kammaṃ paṭṭhapethāti. Bahussutassa bhikkhuno ettakeneva padīpujjalanaṃ viya ahosi. So "ettakameva hotu sappurisāti karajakāye ñāṇaṃ otāretvā samaṇadhammaṃ ārabhi. Satthā vīsayojanasata matthake nisinnova taṃ bhikkhuṃ oloketvā "yathevāyaṃ bhikkhu bhūripañño; evameva tena attānaṃ patiṭṭhāpetuṃ vaṭṭatīti cintetvā tena saddhiṃ kathento viya obhāsaṃ pharitvā imaṃ gāthamāha "yogā ve jāyate bhūri, ayogā bhūrisaṅkhayo,' etaṃ dvedhāpathaṃ ñatvā bhavāya vibhavāya ca tathattānaṃ niveseyya; yathā bhūri pavaḍḍhatīti. Tattha "yogāti: aṭṭhattiṃsāya ārammaṇesu yoniso manasikāRā. Bhūrīti: paṭhavīsamāya vitthatāya paññāyetaṃ nāmaṃ. Saṅkhayoti: vināso. Etaṃ dvedhāpathanti: etaṃ yogañca ayogañca. Bhavāya vibhavāya cāti: vaḍḍhiyā ca avaḍḍhiyā ca. Tathattānanti: yathā ayaṃ bhūrisaṅkhātā paññā pavaḍḍhati; evaṃ attānaṃ niveseyyāti attho. Gāthāvasāne poṭhilatthero arahatte patiṭṭhahīti. Poṭhilattheravatthu. -------- @Footnote: 1. "../../bdpicture/chasu dvāresūti bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page74.

6. Mahallakattheravatthu. (208) "vanaṃ chindathāti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule mahallake bhikkhū ārabbha kathesi. Te kira gihikāle sāvatthiyaṃ kuṭumbikā aḍḍhā mahaddhanā aññamaññaṃ sahāyakā ekato puññāni karontā satthu dhammadesanaṃ sutvā "mayaṃ mahallakā, kiṃ no gharāvāsenāti satthāraṃ pabbajjaṃ yācitvā pabbajiṃsu, mahallakabhāvena pana dhammaṃ pariyāpuṇituṃ asakkontā vihārapariyante paṇṇasālaṃ kāretvā ekato vasiṃsu, piṇḍāya carantāpi yebhuyyena puttadārasseva gehaṃ gantvā bhuñjiṃsu. Tesu ekassa purāṇadutiyikā madhurapāṇikā nāma. Sā tesaṃ sabbesaṃpi upakārikā ahosi; tasmā sabbepi attanā laddhaṃ āhāraṃ gahetvā tassāeva gehe nisīditvā bhuñjanti. Sāpi nesaṃ yathāsannihitaṃ sūpabyañjanaṃ deti. Sā aññatarena ābādhena phuṭṭhā kālamakāsi. Atha te mahallakattherā sahāyakattherassa paṇṇasālāyaṃ sannipatitvā aññamaññaṃ gīvāsu gahetvā "madhurahattharasā upāsikā kālakatāti vilapantā rodiṃsu, bhikkhūhi ca samantato upadhāvitvā "kimidaṃ āvusoti puṭṭhā "bhante sahāyassa no purāṇadutiyikā kālakatā, sā amhākaṃ ativiya upakārikā, idāni kuto tathārūpaṃ labhissāma, iminā kāraṇena rodāmāti āhaṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti

--------------------------------------------------------------------------------------------- page75.

Pucchitvā, "imāya nāmāti vutte, "na bhikkhave idāneva, pubbepete, tassā kākayoniyaṃ nibbattitvā samuddatīre caramānāya samuddaūmiyā samuddaṃ pavesetvā māritāya, kākā hutvā roditvā paridevitvā, `taṃ nīharissāmāti mukhatuṇḍakehi mahāsamuddaṃ ussiñcantā kilamiṃsūti vatvā atītaṃ āharitvā "api nu hanukā santā, mukhañca parisussati, oramāma na pārema, pūrateva mahodadhīti imaṃ kākajātakaṃ 1- vitthāretvā te bhikkhū āmantetvā "bhikkhave rāgadosamohavanaṃ nissāya tumhehi idaṃ dukkhaṃ pattaṃ, taṃ vanaṃ chindituṃ vaṭṭati, evaṃ niddukkhā bhavissathāti vatvā imā gāthā abhāsi "vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ, chetvā vanaṃ vanaṭṭhañca nibbanā hotha bhikkhavo; yāvañhi vanaṭṭho na chijjati aṇumattopi narassa nārisu paṭibaddhamanova tāva so vaccho khīrapakova mātarīti. Tattha "mā rukkhanti: satthārā hi "vanaṃ chindathāti vutte, tesaṃ acirappabbajitānaṃ "satthā amhe vāsīādīni gahetvā vanaṃ chindāpetīti rukkhaṃ chinditukāmatācittaṃ 2- uppajjati; atha ne "mayā rāgādikilesavanaṃ sandhāyetaṃ vuttaṃ, na rukkheti paṭisedhento "mā @Footnote: 1. kākajātakaṃ. khu. jā. eka. 27/42. tadaṭṭhakathā. 2/393. @2. Ma. Sī. Yu. "cittanti natthi.

--------------------------------------------------------------------------------------------- page76.

Rukkhanti āha. Vanatoti: yathā pakativanato sīhādibhayaṃ jāyati; evaṃ jātiādibhayaṃpi kilesavanato jāyatīti attho. Vanaṃ vanaṭṭhañcāti ettha mahantā rukkhā vanaṃ nāma, khuddakā tasmiṃ vane ṭhitā vanaṭṭhā nāma; pubbuppattikā rukkhā vā vanaṃ nāma, aparāparuppattikā vanaṭṭhā nāma; evameva mahantamahantā bhavakaḍḍhanakā kilesā vanaṃ nāma, pavattiyaṃ vipākadāyakā vanaṭṭhā nāma; pubbuppattikā vā vanaṃ nāma, aparāparuppattikā vanaṭṭhā nāma. Taṃ pana ubhayaṃpi catutthamaggañāṇena chinditabbaṃ, tenāha "../../bdpicture/chetvā vanaṃ vanaṭṭhañcāti. Nibbanā hothāti: nikkilesā hotha. Yāvañhi vanaṭṭhoti: yāva esa aṇumattopi kilesavanaṭṭho narassa nārīsu na chijjati; tāva so khīrapako vaccho mātari viya paṭibaddhamano laggacitto va hotīti attho. Desanāvasāne te mahallakattherā sotāpattiphale patiṭṭhahiṃsu. Sampattānaṃpi sātthikā desanā ahosīti. Mahallakattheravatthu. ---------- 7. Sārīputtattherassasaddhivihārikavatthu. 1- (209) "ucchindāti imaṃ dhammadesanaṃ satthā jetavane viharanto sārīputtattherassa saddhivihārikaṃ ārabbha kathesi. Eko kira suvaṇṇakārakaputto abhirūpo therassa santike @Footnote: 1. Ma. Sī. Yu. suvaṇṇakārattherassa vatthu.

--------------------------------------------------------------------------------------------- page77.

Pabbaji. Thero "taruṇānaṃ rāgo ussanno hotīti cintetvā tassa rāgapaṭighātāya asubhakammaṭṭhānaṃ adāsi. Tassa pana taṃ asappāyaṃ; tasmā araññaṃ pavisitvā temāsaṃ vāyamanto cittekaggatāmattaṃpi alabhitvā puna therassa santikaṃ āgantvā, therena "upaṭṭhitaṃ te āvuso kammaṭṭhānanti vutte, taṃ pavattiṃ ārocesi. Athassa thero "kammaṭṭhānaṃ na sampajjatīti vosānaṃ āpajjituṃ na vaṭṭatīti vatvā puna tadeva kammaṭṭhānaṃ sādhukaṃ kathetvā adāsi. So dutiyavārepi kañci visesaṃ nibbattetuṃ asakkonto āgantvā therassa ārocesi. [1]- Theropi sakāraṇaṃ saupamaṃ katvā tadeva kammaṭṭhānaṃ ācikkhi. So punapi āgantvā kammaṭṭhānassa asampajjanabhāvaṃ kathesi. Thero cintesi "kārako bhikkhu attani vijjamāne kāmachandādayo `vijjamānāti avijjamāne `avijjamānāti ca jānāti; ayañcāpi bhikkhu kārako no akārako, paṭipanno no appaṭipanno; ahaṃ panetassa ajjhāsayaṃ na jānāmi, buddhaveneyyo eso bhavissatīti taṃ ādāya sāyaṇhasamaye satthāraṃ upasaṅkamitvā "ayaṃ bhante mama saddhivihāriko, imassa mayā iminā kāraṇena idaṃ nāma kammaṭṭhānaṃ dinnanti sabbaṃ taṃ pavattiṃ ārocesi. Atha naṃ satthā "āsayānusayañāṇaṃ nāmetaṃ pāramiyo pūretvā dasasahassalokadhātuṃ unnādetvā sabbaññutaṃ pattānaṃ buddhānaṃyeva hotīti vatvā "katarakulā nu kho esa pabbajitoti āvajjanto @Footnote: 1. Ma. Sī. Yu. etthantare "athassāti atthi.

--------------------------------------------------------------------------------------------- page78.

"suvaṇṇakārakulāti ñatvā atīte attabhāve olokento tassa suvaṇṇakārakuleyeva paṭipāṭiyā nibbattāni pañca attabhāvasatāni disvā "iminā daharena dīgharattaṃ suvaṇṇakārakammaṃ karontena `kaṇṇikārapupphapadumapupphādīni karissāmīti rattasuvaṇṇameva samparivattitaṃ, imassa asubhapaṭikūlakammaṭṭhānaṃ na vaṭṭati, manāpamevassa kammaṭṭhānasappāyanti cintetvā "sārīputta tayā kammaṭṭhānaṃ datvā cattāro māse kilamitaṃ bhikkhuṃ ajja pacchābhatteyeva arahattaṃ pattaṃ passissasi, gaccha tvanti theraṃ uyyojetvā iddhiyā cakkamattaṃ suvaṇṇapadumaṃ māpetvā pattehi ceva nāḷena ca udakabindūni muñcantaṃ viya katvā "handa bhikkhu imaṃ padumaṃ ādāya vihārapaccante vālukarāsimhi ṭhapetvā sammukhaṭṭhāne pallaṅkena nisīditvā `lohitakaṃ lohitakanti parikammaṃ karohīti adāsi. Tassa satthu hatthato padumaṃ gaṇhantasseva cittaṃ pasīdi. So vihārapaccantaṃ gantvā vālukaṃ ussāpetvā, tattha padumanāḷaṃ pavesetvā sammukhe pallaṅkena nisinno "lohitakaṃ lohitakanti parikammaṃ ārabhi. Athassa taṃ khaṇaṃyeva nīvaraṇāni vikkhambhiṃsu, upacārajjhānaṃ uppajji. Tadanantaraṃ paṭhamajjhānaṃ nibbattetvā pañcahākārehi vasībhāvaṃ pāpetvā yathānisinnova dutiyajjhānādīni patvā vasībhūte catutthajjhāne jhānakīḷaṃ kīḷanto nisīdi. Satthā tassa jhānānaṃ uppannabhāvaṃ ñatvā "sakkhissati nu kho esa attano dhammatāya uttariṃ visesaṃ nibbattetunti olokento "na sakkhissatīti ñatvā "taṃ padumaṃ milāyatūti adhiṭṭhahi. Taṃ hatthehi

--------------------------------------------------------------------------------------------- page79.

Madditapadumaṃ viya milāyantaṃ kāḷavaṇṇaṃ ahosi. So jhānā vuṭṭhāya taṃ oloketvā "kiṃ nu kho idaṃ padumaṃ jarāya pahaṭaṃ paññāyati, anupādinnakepi evaṃ jarāya abhibhuyyamāne, upādinnake kathā nāma natthi, idaṃpi hi jarā abhibhavissatīti aniccalakkhaṇaṃ passi. Tasmiṃ pana diṭṭhe, dukkhalakkhaṇaṃ anattalakkhaṇañca diṭṭhameva hoti. Tassa tayo bhavā ādittā viya kaṇṭhe baddhakuṇapaṃ viya ca khāyiṃsu. Tasmiṃ khaṇe tassa avidūre kumārakā ekaṃ saraṃ otaritvā kumudāni bhañjitvā thale rāsiṃ karonti. So thale ca jale ca kumudāni olokesi. Athassa jale kumudāni abhirūpāni udakaṃ paggharantāni viya upaṭṭhahiṃsu, itarāni aggaggesu parimilātāni. So "anupādinnakaṃ jarā evaṃ paharati, upādinnakaṃ kiṃ na paharissatīti suṭṭhutaraṃ aniccalakkhaṇādīni addasa. Satthā "pākaṭībhūtaṃ idāni imassa bhikkhuno kammaṭṭhānanti ñatvā gandhakuṭiyaṃ nisinnakova obhāsaṃ muñci. So tassa mukhaṃ pahari. Athassa "kinnu kho etanti olokentassa, satthā āgantvā sammukhe ṭhito viya ahosi. So uṭṭhāya añjaliṃ paggaṇhi. Athassa satthā sappāyaṃ sallakkhetvā imaṃ gāthamāha "ucchinda sinehamattano kumudaṃ sāradikaṃva pāṇinā santimaggameva brūhaya, nibbānaṃ sugatena desitanti.

--------------------------------------------------------------------------------------------- page80.

Tattha "ucchindāti: arahattamaggena chinda. Sāradikanti: saradakāle nibbattaṃ. Santimagganti: nibbānagāmiṃ aṭṭhaṅgikaṃ maggaṃ. Brūhayāti: vaḍḍhaya. Nibbānanti nibbānaṃ hi sugatena desitaṃ; tasmā tassa maggaṃ bhāvehīti attho. Desanāvasāne so bhikkhu arahatte patiṭṭhahīti. Sārīputtattherassasaddhivihārikavatthu. ----------- 8. Mahādhanavāṇijavatthu. (210) "idha vassanti imaṃ dhammadesanaṃ satthā jetavane viharanto mahādhanavāṇijaṃ nāma ārabbha kathesi. So kira bārāṇasito kusumbharattānaṃ vatthānaṃ pañca sakaṭasatāni pūretvā vaṇijjāya sāvatthiṃ āgato. So nadītīraṃ patvā "sve nadiṃ uttarissāmīti tattheva sakaṭāni mocetvā vasi. Rattiṃ mahāmegho uṭṭhahitvā vassi. Nadī sattāhaṃ udakassa pūrā aṭṭhāsi. Nagarepi sattāhaṃ nakkhattaṃ kīḷiṃsu. Kusumbharattehi kiccaṃ natthi. Vāṇijo cintesi "ahaṃ dūramāgato, sace puna gamissāmi, papañco bhavissati, idheva vassañca hemantañca gimhañca mama kammaṃ karonto vasitvā imāni vikkīṇissāmīti. Satthā nagare piṇḍāya caranto tassa cittaṃ ñatvā sitaṃ pātukaritvā ānandattherena sitakāraṇaṃ puṭṭho āha "diṭṭho te ānanda mahādhanavāṇijoti. "āma bhanteti. "so attano

--------------------------------------------------------------------------------------------- page81.

Jīvitantarāyaṃ ajānitvā imaṃ saṃvaccharaṃ idheva vasitvā bhaṇḍaṃ vikkīṇituṃ cittaṃ akāsīti. "kiṃ panassa bhante antarāyo bhavissatīti. Satthā "āma ānanda sattāhameva jīvitvā so maccumukhe patiṭṭhahissatīti vatvā imā gāthā abhāsi "ajjeva kiccaṃ ātappaṃ, ko jaññā `maraṇaṃ suve,' na hi no saṅgarantena mahāsenena maccunā; evaṃ vihāriṃ ātāpiṃ ahorattamatanditaṃ taṃ ve `bhaddekarattoti santo ācikkhate munīti. "gacchāmissa bhante ārocessāmīti. "vissaṭṭho gaccha ānandāti. Thero sakaṭaṭṭhānaṃ 1- gantvā bhikkhāya cari. Vāṇijo theraṃ āhārena paṭimānesi. Atha naṃ thero āha "kittakaṃ kālaṃ idha vasissasīti. "bhante ahaṃ dūrato āgato, sace puna gamissāmi, papañco bhavissati; imaṃ saṃvaccharaṃ idha vasitvā bhaṇḍaṃ vikkīṇitvā gamissāmīti. "upāsaka dujjāno jīvitantarāyo, appamādaṃ kātuṃ vaṭṭatīti. "kiṃ pana bhante antarāyo bhavissatīti. "āma upāsaka, sattāhameva te jīvitaṃ pavattissatīti. So saṃviggamānaso hutvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ datvā anumodanatthāya pattaṃ gaṇhi. Athassa satthā anumodanaṃ karonto "upāsaka paṇḍitena nāma `idheva vassādīni vasissāmi, idañcidañca kammaṃ payojessāmīti cintetuṃ na vaṭṭati, attano [2]- jīvitantarāyameva @Footnote: 1. Sī. Yu. sakaṭāvāraṃ. 2. Sī. Yu. etthantare "panāti atthi.

--------------------------------------------------------------------------------------------- page82.

Cintetuṃ vaṭṭatīti vatvā imaṃ gāthamāha "idha vassaṃ vasissāmi idha hemantagimhisu' iti bālo vicinteti antarāyaṃ na bujjhatīti. Tattha "idha vassanti: imasmiṃ ṭhāne idañcidañca kammaṃ karonto cātummāsaṃ vassaṃ vasissāmi. Hemantagimhisūti: "hemantagimhesupi cattāro 1- māse idañcidañca kammaṃ karonto idheva vasissāmīti evaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ ajānanto bālo vicinteti. Antarāyanti: "asukasmiṃ nāma kāle vā dese vā vaye vā marissāmīti attano jīvitantarāyaṃ na bujjhatīti. Desanāvasāne so vāṇijo sotāpatatiphale patiṭṭhahi, sampattānaṃpi sātthikā desanā ahosi. Vāṇijopi satthāraṃ anugantvā nivattitvā "sīsarogo viya me uppannoti sayane nipajji, tathānipannova kālaṃ katvā tusitavimāne nibbattīti. Mahādhanavāṇijavatthu. ------- @Footnote: 1. āmeṇḍitena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page83.

9. Kisāgotamīvatthu. (211) "taṃ puttapasusammattanti imaṃ dhammadesanaṃ satthā jetavane viharanto kisāgotamiṃ ārabbha kathesi. Vatthu sahassavagge "yo ca vassasataṃ jīve apassaṃ amataṃ padaṃ, ekāhaṃ jīvitaṃ seyyo passato amataṃ padanti gāthāvaṇṇanāya vitthāretvā kathitaṃ. Tadā hi satthā "kisāgotami laddhā te ekaccharamattā siddhatthakāti āha. "na laddhā bhante, sakalagāme jīvantehi matakāva bahutarāti. Atha naṃ satthā "tvaṃ `mameva putto matoti sallakkhesi, dhuvadhammo esa sabbasattānaṃ, maccurājā hi sabbasatte aparipuṇṇajjhāsayeeva mahogho viya parikaḍḍhamāno apāyasamudde pakkhipatīti vatvā dhammaṃ desento imaṃ gāthamāha "taṃ puttapasusammattaṃ byāsattamanasaṃ naraṃ suttaṃ gāmaṃ mahoghova maccu ādāya gacchatīti. Tattha "taṃ puttapasusammattanti: taṃ rūpabalādisampanne putte ca pasū ca labhitvā "mama puttā abhirūpā balasampannā paṇḍitā sabbakiccasamatthā, mama goṇo abhirūpo arogo mahābhārasaho, mama gāvī bahukhīrāti evaṃ puttehi ca pasūhi ca sammattaṃ pamattaṃ naraṃ. Byāsattamanasanti: hiraññasuvaṇṇādīsu vā pattacīvarādīsu vā

--------------------------------------------------------------------------------------------- page84.

Kiñcideva labhitvā tato uttaritaraṃ patthanatāya āsattamānasaṃ. Cakkhuviññeyyādīsu ārammaṇesu vuttappakāresu vā parikkhāresu yaṃ yaṃ laddhaṃ hoti tattha tattheva lagganatāya byāsattamānasaṃ vā. Suttaṃ gāmanti: niddaṃ upagataṃ sattanikāyaṃ. Mahoghovāti: yathā evarūpaṃ gāmaṃ gambhīravitthato mahanto mahānadīogho antamaso sunakhaṃpi asesetvā sabbaṃ ādāya gacchati; evaṃ vuttappakāraṃ naraṃ maccu ādāya gacchatīti attho. Desanāvasāne kisāgotamī sotāpattiphale patiṭṭhahi, sampattānaṃpi sātthikā desanā ahosīti. Kisāgotamīvatthu. ----------- 10. Paṭācārāvatthu. (212) "na santi puttāti imaṃ dhammadesanaṃ satthā jetavane viharanto paṭācāraṃ ārabbha kathesi. Vatthu sahassavagge "yo ca vassasataṃ jīve apassaṃ udayabbayaṃ, ekāhaṃ jīvitaṃ seyyo passato udayabbayanti gāthāvaṇṇanāya vitthāretvā kathitaṃ. Tadā hi satthā paṭācāraṃ tanubhūtasokaṃ ñatvā "paṭācāre puttādayo nāma paralokaṃ gacchantassa

--------------------------------------------------------------------------------------------- page85.

Tāṇaṃ vā lenaṃ 1- vā bhavituṃ na sakkonti; tasmā vijjamānāpi te na santiyeva; paṇḍitena pana sīlaṃ visodhetvā attano nibbānagāmimaggameva sodhetuṃ vaṭṭatīti vatvā dhammaṃ desento imā gāthā abhāsi "na santi puttā tāṇāya, na pitā, napi bandhavā, antakenādhipannassa natthi ñātīsu tāṇatā' etamatthavasaṃ ñatvā paṇḍito sīlasaṃvuto nibbānagamanaṃ maggaṃ khippameva visodhayeti. Tattha "tāṇāyāti: tāṇabhāvāya patiṭṭhānatthāya. Bandhavāti: putte ca mātāpitaro ca ṭhapetvā avasesā ñātisuhajjā. Antakenādhipannassāti: maraṇena abhibhūtassa. Pavattiyaṃ hi puttādayo annapānādidānena ceva uppannakiccanittharaṇena ca tāṇaṃ hutvāpi maraṇakāle kenaci upāyena maraṇaṃ paṭibāhituṃ asamatthatāya tāṇatthāya lenatthāya na santi nāma; teneva vuttaṃ "natthi ñātīsu tāṇatāti. Etamatthavasanti: etaṃ tesaṃ aññamaññassa tāṇaṃ bhavituṃ asamattha- bhāvasaṅkhātaṃ kāraṇaṃ jānitvā paṇḍito catupārisuddhisīlena saṃvuto rakkhito gopito hutvā nibbānagamanaṃ aṭṭhaṅgikaṃ maggaṃ sīghaṃ sīghaṃ visodheyyāti attho. @Footnote: 1. Sī. lenaṃ vā saraṇaṃ. Yu. saraṇaṃ vā lenaṃ vā.

--------------------------------------------------------------------------------------------- page86.

Desanāvasāne paṭācārā sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti. Paṭācārāvatthu. Maggavaggavaṇṇanāniṭṭhitā. Vīsatimo vaggo. --------


             The Pali Atthakatha in Roman Book 24 page 58-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=1155&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=1155&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=986              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=987              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=987              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]