ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

                     18. Malavaggavaṇṇanā
                      ----------
                1. Goghātakaputtavatthu. (181)
          "paṇḍupalāsova dānisīti imaṃ dhammadesanaṃ satthā jetavane
viharanto ekaṃ goghātakaputtaṃ ārabbha kathesi.
         Sāvatthiyaṃ  kireko goghātako  gāvo vadhitvā varamaṃsāni
gahetvā pacāpetvā puttadārena saddhiṃ nisīditvā maṃsañca 1- khādati
mūlena ca vikkīṇāti. So evaṃ pañcapaṇṇāsavassāni goghātakakammaṃ
karonto dhūravihāre viharantassa satthuno ekadivasaṃ kaṭacchumattampi
yāguṃ vā bhattaṃ vā na adāsi. So vinā maṃsena bhattaṃ na bhuñjati.
So ekadivasaṃ divasabhāge maṃsaṃ vikkīṇitvā, attano atthāya pacituṃ
ekaṃ maṃsakhaṇḍaṃ bhariyāya 2- datvā nahāyituṃ agamāsi. Athassa sahāyako
gehaṃ āgantvā bhariyaṃ āha "thokaṃ me vikkīṇiyamaṃsaṃ dehi, gehe
me pāhunako āgatoti. "natthi vikkīṇiyamaṃsaṃ, sahāyako te maṃsaṃ
vikkīṇitvā idāni nahāyituṃ gatoti. "mā evaṃ kari, sace maṃsakhaṇḍaṃ
atthi; dehīti. "sahāyakassa te nikkhittaṃ maṃsakhaṇḍaṃ ṭhapetvā aññaṃ
maṃsaṃ natthīti. So "sahāyakassa me atthāya ṭhapitamaṃsato aññaṃ
natthi; so ca vinā maṃsena na bhuñjati, nāyaṃ dassatīti sāmaṃ taṃ
maṃsaṃ gahetvā pakkāmi. Goghātakopi nahātvā āgato, tāya
@Footnote: 1. Yu. sāmaṃ ca.  2. Sī. Yu. "bhariyāyāti natthi.
Attano pakkapaṇṇena saddhiṃ vaḍḍhetvā bhatte upanīte, āha
"kahaṃ maṃsanti. "natthi sāmīti. "nanu ahaṃ pacanatthāya maṃsaṃ datvā
gatoti. "tava sahāyako āgantvā `pāhunako me āgato,
vikkīṇiyamaṃsaṃ me dehīti vatvā, mayā `sahāyakassa te ṭhapitamaṃsato
aññaṃ natthi, so ca vinā maṃsena na bhuñjatīti vuttepi, 1- balakārena
taṃ maṃsaṃ sāmaṃyeva gahetvā gatoti. So "ahaṃ vinā maṃsena bhattaṃ
na bhuñjāmi, harāhi nanti. "kiṃ sakkā kātuṃ, bhuñaja sāmīti. So
"nāhaṃ bhattaṃ bhuñjāmīti taṃ bhattaṃ harāpetvā satthaṃ ādāya,
pacchāgehe ṭhito goṇo atthi, tassa santikaṃ gantvā mukhe hatthaṃ
pakkhipitvā jivhaṃ nīharitvā satthena mūle chinditvā ādāya gantvā
aṅgāresu pacāpetvā bhattamatthake ṭhapetvā nisinno ekaṃ bhattapiṇḍaṃ
bhuñjitvā ekaṃ maṃsakhaṇḍaṃ mukhe ṭhapesi. Taṃkhaṇaññevassa jivhā
chinditvā 2- bhattapātiyaṃ pati. Taṃkhaṇaṃyeva kammasarikkhakaṃ vipākaṃ labhi.
Sopi kho goṇo viya lohitadhārāya mukhato paggharantiyā antogehaṃ
pavisitvā jannukehi vicaranto viravi. Tasmiṃ samaye goghātakassa putto
pitaraṃ oloketvā samīpe ṭhito hoti. Atha naṃ mātā āha "passa
putta imaṃ goṇaṃ viya gehamajjhe jannukehi vicaritvā viravantaṃ, idaṃ
dukkhaṃ tava matthake patissati, mamaṃpi anoloketvā attano sotthiṃ
karonto palāyassūti. So maraṇabhayatajjito mātaraṃ vanditvā palāyi,
palāyitvā ca pana takkasilaṃ agamāsi. Goghātakopi goṇo viya
@Footnote: 1. Sī. Yu. vuttopi.     2. Ma. chijjitvā.
Gehamajjhe viravanto vicaritvā kālaṃ katvā avīcimhi nibbatti. Goṇopi
kālamakāsi. Goghātakaputtopi takkasilaṃ gantvā suvaṇṇakārakammaṃ
uggaṇhi. Athassācariyo gāmaṃ gacchanto "evarūpaṃ nāma alaṅkāraṃ
kareyyāsīti vatvā pakkāmi. Sopi tathārūpaṃ alaṅkāraṃ akāsi.
Athassācariyo āgantvā alaṅkāraṃ disvā "ayaṃ yattha katthaci
gantvā jīvituṃ samatthoti vayappattaṃ attano dhītaraṃ adāsi. So
puttadhītāhi vaḍḍhi. Athassa puttā vayappattā sippaṃ uggaṇhitvā,
aparabhāge sāvatthiṃ gantvā tattha gharāvāsaṃ saṇṭhapetvā vasantā
saddhā pasannā ahesuṃ. Pitāpi nesaṃ takkasilāyaṃ kiñci kusalaṃ
akatvāva jaraṃ pāpuṇi. Athassa puttā "pitā no mahallakoti
attano santikaṃ pakkosāpetvā "pitu atthāya dānaṃ dassāmāti
buddhappamukhaṃ bhikkhusaṅghaṃ nimantayiṃsu. Te punadivase antogehe
buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā sakkaccaṃ parivisitvā,
bhattakiccāvasāne satthāraṃ āhaṃsu "bhante amhehi idaṃ pitu jīvabhattaṃ
dinnaṃ, pitu no anumodanaṃ karothāti. Satthā taṃ āmantetvā "upāsaka
tvaṃ mahallako paripakkasarīro paṇḍupalāsasadiso, tava paralokagamanāya
kusalapātheyyaṃ natthi, attano patiṭṭhaṃ karohi, paṇḍito bhava mā bāloti
vatvā anumodanaṃ karonto imā gāthā abhāsi
                 paṇḍupalāsova dānisi,
                 yamapurisāpi ca te 1- upaṭṭhitā.
@Footnote: 1. Sī. Yu. taṃ.
                 Uyyogamukhe patiṭṭhasi, 1-
                 pātheyyaṃpi ca te na vijjati.
                 So karohi dīpamattano,
                 khippaṃ vāyama paṇḍito bhava
                 niddhantamalo anaṅgaṇo
                 dibbaṃ ariyabhūmimehisīti.
     Tattha "paṇḍupalāsova dānisīti: upāsaka tvaṃ idāni chijjitvā
bhūmiyaṃ patanapaṇḍupalāso viya ahosi. Yamapurisāti yamadūtā vuccanti.
Idaṃ pana maraṇameva sandhāya vuttaṃ. Maraṇante paccupaṭṭhitanti attho.
Uyyogamukheti: parihānimukhe avuḍḍhimukhe ca ṭhitosīti attho.
Pātheyyanti: gamikassa taṇḍulādipātheyyaṃ viya paralokaṃ gacchantassa
tava kusalapātheyyampi natthīti attho. So karohīti: so tvaṃ samudde
nāvāya bhinnāya dīpasaṅkhātaṃ patiṭṭhaṃ viya attano kusalapatiṭṭhaṃ
karohi, karonto ca khippaṃ vāyama sīghaṃ sīghaṃ viriyaṃ ārabha attano
kusalakammapatiṭṭhākaraṇena paṇḍito bhava. Yo hi maraṇamukhaṃ apatvā
kātuṃ samatthakāleyeva kusalaṃ karoti, esa paṇḍito nāma. Tādiso
bhava mā andhabāloti attho. Dibbaṃ ariyabhūminti: evaṃ viriyaṃ karonto
rāgādīnaṃ malānaṃ nīhaṭatāya niddhantamalo, aṅgaṇābhāvena anaṅgaṇo
nikkileso hutvā pañcavidhaṃ suddhāvāsabhūmiṃ pāpuṇissasīti attho.
    Desanāvasāne upāsako sotāpattiphale patiṭṭhahi. Sampattānampi
@Footnote: 1. Sī. Yu. ca tiṭṭhasi.
Sātthikā desanā ahosīti.
     Te punadivasatthāyapi satthāraṃ nimantetvā dānaṃ datvā
katabhattakiccaṃ satthāraṃ anumodanakāle āhaṃsu "bhante idampi
amhākaṃ pitu jīvabhattameva, imasseva anumodanaṃ karothāti. Satthā
tassa anumodanaṃ karonto imā dve gāthā abhāsi
                 "upanītavayova dānisi,
                  sampayātosi yamassa santikaṃ, 1-
                  vāsopi ca te natthi antarā,
                  pātheyyaṃpi ca te na vijjati.
                  So karohi dīpamattano,
                  khippaṃ vāyama paṇḍito bhava
                  niddhantamalo anaṅgaṇo
                  na puna jātijaraṃ upehisīti.
    Tattha "upanītavayoti: upāti nipātamattaṃ. Nītavayo gatavayo
atikkantavayo. Tvamasi idāni tayo vaye atikkamitvā maraṇamukhe
ṭhitoti attho. Sampayātosi yamassa santikanti: maraṇamukhaṃ gantuṃ
sajjo hutvā ṭhitosīti attho. Vāsopi ca te natthi antarāti:
yathā maggaṃ gacchantā tāni tāni kiccāni karontā antarāmagge
vasanti; na evaṃ paralokaṃ gacchantā. Na hi sakkā paralokaṃ
gacchantena "adhivāsetha katipāhaṃ, dānaṃ tāva demi, dhammaṃ tāva
@Footnote: 1. Yu.  santike.
Suṇāmītiādīni vattuṃ. Ito pana cavitvā paraloke nibbattova
hoti. Imamatthaṃ sandhāyetaṃ vuttaṃ. Pātheyyanti idaṃ kiñcāpi heṭṭhā
vuttameva, upāsakassa pana punappunaṃ daḷhīkaraṇatthaṃ idhāpi satthārā
gahitaṃ. Jātijaranti ettha byādhimaraṇānipi gahitāneva honti.
    Heṭṭhimagāthāhi ca anāgāmimaggo kathito, idha arahattamaggo.
Evaṃ santepi, yathā nāma raññā attano mukhappamāṇaṃ kabaḷaṃ
vaḍḍhetvā puttassa upanīte [1] kumāro attano mukhappamāṇeneva
gaṇhāti; evameva satthārā uparimaggavasena dhamme desitepi upāsako
attano upanissayabalena heṭṭhā sotāpattiphalaṃ patvā imissā
anumodanāya avasāne anāgāmiphalaṃ 2- patto. Sesaparisāyapi sātthikā
dhammadesanā ahosīti.
                     Goghātakaputtavatthu.
                     ------------
               2. Aññatarabrāhmaṇavatthu. (182)
      "anupubbena medhāvīti imaṃ dhammadesanaṃ satthā jetavane
viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi.
      So kira ekadivasaṃ pātova nikkhamitvā, bhikkhūnaṃ cīvara-
pārupanaṭṭhāne bhikkhū cīvaraṃ pārupante olokento aṭṭhāsi. Taṃ pana
ṭhānaṃ viruḷhatiṇaṃ hoti. Athekassa bhikkhuno cīvaraṃ pārupantassa,
@Footnote: 1. Sī. Yu. etthantare "soti atthi.  2. Sī. Yu. "patvā....anāgāmiphalanti natthi.
Cīvarakaṇṇo tiṇesu pavattento 1- ussāvabindūhi temi. Brāhmaṇo
taṃ disvā "imaṃ ṭhānaṃ appaharitaṃ 2- kātuṃ vaṭṭatīti punadivase kuddālaṃ
ādāya gantvā taṃ ṭhānaṃ tacchetvā khalamaṇḍalasadisaṃ akāsi.
Punadivasepi taṃ ṭhānaṃ āgantvā, bhikkhūsu cīvaraṃ pārupantesu, ekassa
cīvarakaṇṇaṃ bhūmiyaṃ patitvā paṃsumhi pavattamānaṃ disvā "idha vālukaṃ
okirituṃ vaṭṭatīti cintetvā vālukaṃ āharitvā okiri. Athekadivasaṃ
purebhattaṃ caṇḍo ātapo ahosi. Tadāpi bhikkhūnaṃ cīvaraṃ pārupantānaṃ
gattato sede muñcante disvā "idha mayā maṇḍapaṃ kāretuṃ
vaṭṭatīti cintetvā maṇḍapaṃ kāresi. Punekadivasaṃ pāto va vaddalikā
ahosi. Tadāpi barāhmaṇo bhikkhū olokento, tintacīvarake bhikkhū
disvā "ettha mayā sālaṃ kāretuṃ vaṭṭatīti sālaṃ kāretvā "idāni
sālamahaṃ karissāmīti cintetvā, buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā
anto ca bahi ca bhikkhū nisīdāpetvā dānaṃ datvā, bhattakiccāvasāne
anumodanatthāya satthu pattaṃ gahetvā "bhante ahaṃ bhikkhūnaṃ
cīvarapārupanakāle imasmiṃ ṭhāne olokento ṭhito, idañcidañca
disvā idañcidañca kāresinti ādito paṭṭhāya sabbantaṃ pavattiṃ
ārocesi. Satthā tassa vacanaṃ sutvā "brāhmaṇa paṇḍitā nāma khaṇe
khaṇe thokaṃ thokaṃ kusalaṃ karontā, anupubbena attano akusalamalaṃ
nīharantiyevāti vatvā imaṃ gāthamāha
@Footnote: 1. "pavattantoti yuttataraṃ .  2. "apaharitanti yuttataraṃ.
      "anupubbena medhāvī        thokaṃ thokaṃ khaṇe khaṇe
       kammāro rajatasseva       niddhame malamattanoti.
    Tattha "anupubbenāti: anupaṭipāṭiyā. Medhāvīti: dhammojapaññāya
samannāgato. Khaṇe khaṇeti: okāse okāse kusalaṃ karonto.
Kammāro rajatassevāti: yathā suvaṇṇakāro ekavārameva suvaṇṇaṃ
tāpetvā koṭṭetvā malaṃ nīharitvā pilandhanavikatiṃ kātuṃ na
sakkoti, punappunaṃ tāpento koṭṭento pana malaṃ nīharati, tato
anekavidhaṃ pilandhanavikatiṃ karoti; evameva punappunaṃ kusalaṃ karonto
paṇḍito attano rāgādimalaṃ niddhameyya, evaṃ niddhantamalo hi
nikkileso hotīti attho.
    Desanāvasāne brāhmaṇo sotāpattiphale patiṭṭhahi. Mahājanassāpi
sātthikā desanā ahosīti.
                    Aññatarabrāhmaṇavatthu.
                      -----------
                 3. Tissattheravatthu. (183)
      "ayasāva malaṃ samuṭṭhāyāti imaṃ dhammadesanaṃ satthā jetavane
viharanto tissattheraṃ nāmekaṃ bhikakhuṃ ārabbha kathesi.
      Eko kira sāvatthīvāsī kulaputto pabbajitvā laddhūpasampado
"tissattheroti paññāyi. So aparabhāge janapadavihāre vassūpagato,
aṭṭhahatthaṃ thūlasāṭakaṃ labhitvā vutthavasso pavāretvā, taṃ ādāya
Gantvā bhaginiyā hatthe ṭhapesi. Sā "na me esa sāṭako bhātu
anucchavikoti taṃ tikhiṇāya vāsiyā chinditvā hirāhiraṃ katvā, udukkhale
koṭṭetvā vijaṭetvā pothetvā vaṭṭetvā sukhumasuttaṃ kantitvā
sāṭakaṃ vāyāpesi. Theropi suttañceva sūciyo ca saṃvidahitvā
cīvarakārake daharasāmaṇere sannipātetvā bhaginiyā santikaṃ gantvā
"taṃ me sāṭakaṃ detha, cīvaraṃ kārāpessāmīti āha. Sā navahatthaṃ
sāṭakaṃ nīharitvā kaniṭṭhabhātikassa hatthe ṭhapesi. So taṃ gahetvā
vicāretvā "mama sāṭako thūlo aṭṭhahattho, ayaṃ sukhumo navahattho,
nāyaṃ mama sāṭako, tumhākaṃ esa, na me iminā attho, tameva
me dethāti āha. "bhante tumhākameva eso, gaṇhatha nanti. So
neva icchi. Athassa attanā katakiccaṃ sabbaṃ ārocetvā "bhante
tumhākameva esa, gaṇhatha nanti adāsi. So taṃ ādāya vihāraṃ
gantvā cīvarakammaṃ paṭṭhapesi. Athassa bhaginī cīvarakārakānaṃ atthāya
yāgubhattādīni sampādesi. Cīvarassa niṭṭhitadivase pana atirekasakkāraṃ
kāresi. So cīvaraṃ oloketvā tasmiṃ uppannasineho "svedāni naṃ
pārupissāmīti saṃharitvā cīvaravaṃse ṭhapetvā, taṃ rattiṃ bhuttāhāraṃ
jirāpetuṃ asakkonto kālaṃ katvā tasmiṃyeva cīvare ūkā hutvā
nibbatti. Bhaginīpissa kālakiriyaṃ sutvā bhikkhūnaṃ pādesu pavattamānā
rodi. Bhikkhū tassa sarīrakiccaṃ katvā "gilānupaṭṭhākassa abhāvena
taṃ saṅghasseva pāpuṇāti, bhājessāma nanti taṃ cīvaraṃ nīharāpesuṃ.
Ūkā "ime mama santakaṃ vilumpantīti viravantī ito cito ca sandhāvi.
Satthā gandhakuṭiyaṃ nisinnova dibbāya sotadhātuyā taṃ saddaṃ sutvā
"ānanda tissassa cīvaraṃ abhājetvā 1- sattāhaṃ nikkhipituṃ vadehīti āha.
Thero tathā kāresi.
      Sāpi sattame divase kālaṃ katvā tusitavimāne nibbatti.
Satthā aṭṭhame divase "tissassa cīvaraṃ bhājetvā gaṇhantūti
āṇāpesi. Bhikkhū tathā kariṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
"kasmā nu kho satthā tissassa cīvaraṃ satta divase ṭhapāpetvā
aṭṭhame divase gaṇhituṃ anujānīti. Satthā āgantvā "kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti
vutte, "bhikkhave tisso attano cīvare ūkā hutvā nibbatto,
tumhehi tasmiṃ bhājiyamāne `ime mama santakaṃ vilumpantīti viravanto
ito cito ca dhāvi, so tumhehi cīvare gayhamāne tumhesu manaṃ
padussitvā niraye nibbatteyya, tenāhaṃ cīvaraṃ nikkhipāpesiṃ; idāni
pana so tusitavimāne nibbatto, tena vo mayā cīvaraggahaṇaṃ
anuññātanti vatvā, puna tehi "bhāriyā vata ayaṃ bhante taṇhā
nāmāti vutte, "āma bhikkhave imesaṃ sattānaṃ taṇhā nāma
bhāriyā; yathā ayato malaṃ uṭṭhahitvā ayameva khādati vināseti
aparibhogaṃ karoti; evamevāyaṃ taṇhā imesaṃ sattānaṃ abbhantare
uppajjitvā te satte nirayādīsu nibbattāpeti vināsaṃ pāpetīti
vatvā imaṃ gāthamāha
@Footnote: 1. Sī. Yu. "abhājetvāti natthi.
                "ayasā va malaṃ samuṭṭhāya
                 taduṭṭhāya tameva khādati;
                 evaṃ atidhonacārinaṃ
                 sāni kammāni nayanti duggatinti.
     Tattha "ayasāti: ayato. Samuṭṭhāyāti: samuṭṭhahitvā.
Taduṭṭhāyāti: tato uṭṭhahitvā. Atidhonacārinanti: dhonā vuccati
cattāro paccaye "idamatthaṃ etehīti 1- paccavekkhitvā
paribhuñjanapaññā, taṃ atikkamitvā caranto atidhonacārī nāma. Idaṃ
vuttaṃ hoti "yathā ayato malaṃ samuṭṭhāya ayato samuṭṭhitaṃ tameva khādati;
evameva catuppaccaye appaccavekkhitvā paribhuñjantaṃ atidhonacārinaṃ
sāni kammāni attani uṭṭhitattā attano santakāneva tāni
kammāni duggatiṃ nayantīti.
     Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                      Tissattheravatthu.
                      -----------
                4. Loḷudāyittheravatthu. (184)
    "asajjhāyamalā mantāti: imaṃ dhammadesanaṃ satthā jetavane
viharanto loḷudāyittheraṃ 2- ārabbha kathesi.
    Sāvatthiyaṃ kira pañcakoṭimattā ariyasāvakā purebhattaṃ dānaṃ
@Footnote: 1. Yu. idamatthitāya alametenāti.  2. "lāḷudāyittherantipi pāṭho.
Datvā pacchābhattaṃ sappitelamadhuphāṇitavatthādīni gahetvā vihāraṃ
gantvā dhammakathaṃ suṇanti, dhammaṃ sutvā gamanakāle ca sārīputta-
moggallānānaṃ guṇe kathenti. Udāyitthero tesaṃ kathaṃ sutvā
"etesaṃ tāva dhammakathaṃ sutvā tumhe evaṃ kathetha, mama dhammakathaṃ
sutvā kinnu kho kathessathāti vadati. Manussā tassa kathaṃ sutvā
"ayampi eko dhammakathiko bhavissati, imassāpi amhehi dhammakathaṃ
sotuṃ vaṭṭatīti cintesuṃ. Te ekadivasaṃ theraṃ yācitvā "bhante
ajja amhākaṃ dhammassavanadivasoti, saṅghassa dānaṃ datvā "tumhe
bhante divā dhammakathaṃ katheyyāthāti āhaṃsu. Sopi tesaṃ adhivāsesi.
Tehi dhammassavanavelāya āgantvā "bhante dhammaṃ no kathethāti vutte,
loḷudāyitthero āsane nisīditvā cittavījaniṃ gahetvā cālento,
ekampi dhammapadaṃ adisvā "ahaṃ padabhāṇaṃ 1- bhaṇissāmi, añño
dhammakathaṃ kathetūti vatvā otari. Te aññena dhammakathaṃ kathāpetvā
padabhāṇatthāya puna taṃ āsanaṃ āropayiṃsu. So punapi kiñci adisvā
"ahaṃ rattiṃ kathessāmi, añño padabhāṇaṃ bhaṇatūti vatvā otari.
Te aññena padabhāṇaṃ bhaṇāpetvā puna rattiṃ theraṃ ānayiṃsu. So
rattimpi kiñci adisvā "ahaṃ paccūse va kathessāmi, rattiṃ añño
kathetūti vatvā otari. Te aññena [2]- kathāpetvā puna paccūse
taṃ ānayiṃsu. So paccūsepi 3- kiñci nāddasa. Mahājano leḍḍudaṇḍādīni
gahetvā "andhabāla tvaṃ sārīputtamoggallānānaṃ vaṇṇe kathiyamāne
@Footnote: 1. "sarabhaññanti pāṭho.   2. Sī. Yu. etthantare "rattinti atthi.
@3. Sī. Yu. punapi.
Evañcevañca vadesi, idāni kasmā na kathesīti santajjetvā
palāyantaṃ anubandhi. So palāyanto ekissā vaccakuṭiyā pati.
      Mahājano kathaṃ samuṭṭhāpesi "loḷudāyī sārīputtamoggallānānaṃ
guṇakathāya vattamānāya usūyanto attano dhammakathikabhāvaṃ pakāsetvā,
manussehi sakkāraṃ katvā `dhammaṃ suṇomāti vutte, catukkhattuṃ āsane
nisīditvā kathetabbayuttakaṃ kiñci apassanto `tvaṃ amhākaṃ ayyehi
sārīputtamoggallānattherehi saddhiṃ yugaggāhaṃ gaṇhasīti leḍḍudaṇḍādīni
gahetvā santajjetvā palāpiyamāno vaccakuṭiyaṃ patitoti. Satthā
āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā, "imāya nāmāti vutte, "na bhikkhave idāneva, pubbepesa
gūthakūpe nimuggoyevāti vatvā atītaṃ āharitvā
         "catuppado ahaṃ samma,      tvampi samma catuppado.
          Ehi sīha nivattassu,      kinnu bhīto palāyasi.
          Asuci pūtilomosi         duggandho vāyasi sūkara,
          sace yujjhitukāmosi,      jayaṃ samma dadāmi teti
imaṃ jātakaṃ 1- vitthāretvā kathesi "tadā sīho sārīputto ahosi,
sūkaro loḷudāyīti. Satthā imaṃ dhammadesanaṃ āharitvā "bhikkhave
loḷudāyinā appamattako dhammo uggahito, sajjhāyaṃ pana neva
akāsi; yaṅkiñci pariyattiṃ gahetvā tassā asajjhāyakaraṇaṃ malamevāti
vatvā imaṃ gāthamāha
@Footnote: 1. sūkarajātakaṃ khu. jā. duka. 27/51. tadaṭṭhakathā. 3/11.
         "asajjhāyamalā mantā,       anuṭṭhānamalā gharā,
          malaṃ vaṇṇassa kosajjaṃ,       pamādo rakkhato malanti.
     Tattha "asajjhāyamalāti: 1- yā kāci pariyatti vā sippaṃ vā
yasmā asajjhāyantassa ananuyuñjantassa vinassati vā nirantaraṃ vā
na upaṭṭhāti; tasmā "asajjhāyamalā mantāti vuttaṃ. Yasmā pana
gharāvāsaṃ vasantassa uṭṭhāyuṭṭhāya jiṇṇappaṭisaṅkharaṇādīni
akarontassa gharaṃ nāma vinassati; tasmā "anuṭṭhānamalā gharāti vuttaṃ.
Yasmā gihissa vā pabbajitassa vā kosajjavasena sarīrapaṭijagganaṃ vā
parikkhārapaṭijagganaṃ vā akarontassa kāyo dubbaṇṇoti; 2- tasmā
"malaṃ vaṇṇassa kosajjanti vuttaṃ. Yasmā pana gāvo rakkhantassa
pamādavasena niddāyantassa vā kīḷantassa vā tā gāvo atittha-
pakkhandanādinā vā bālamigacorādiupaddavena vā paresaṃ sālik-
khettādīni otaritvā khādanavasena vā vināsaṃ āpajjanti, sayaṃpi
daṇḍaṃ vā paribhāsaṃ vā pāpuṇāti. Pabbajitaṃ vā pana 3- cha dvārāni
arakkhantaṃ pamādavasena kilesā otaritvā sāsanā cāventi; tasmā
"pamādo rakkhato malanti vuttaṃ. So hissa vināsāharaṇena
malaṭṭhāniyattā malanti attho.
      Desanāvasāne bahū  sotāpattiphalādīni pāpuṇiṃsūti.
                    Loḷudāyittheravatthu.
                    --------------
@Footnote: 1. Sī. Yu. asajjhāyamalātīti natthi.  2. Sī. Yu. dubbaṇṇo hoti.
@3. Sī. Yu. pabbajitvā ca pana.
                5. Aññatarakulaputtavatthu. (185)
        "malitthiyā duccaritanti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto aññataraṃ kulaputtaṃ ārabbha kathesi.
      Tassa kira samānajātikaṃ kulakumārikaṃ ānesuṃ. Sā ānītadivasato
paṭṭhāya aticārinī ahosi. So kulaputto tassā aticārena lajjito
kassaci sammukhībhāvaṃ upagantuṃ asakkonto buddhupaṭṭhānādīni
pacchinditvā katipāhaccayena satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ
nisinno, "kiṃ upāsaka na dissasīti vutte, tamatthaṃ ārocesi.
Atha naṃ satthā "upāsaka pubbepi mayā `itthiyo nāma nadīādisadisā,
tāsu paṇḍitena kodho na kātabboti vuttaṃ, tvaṃ pana bhavapaṭicchannattā
na sallakkhesīti vatvā tena yācito
        "yathā nadī ca pantho ca     pānāgāraṃ sabhā papā,
         evaṃ lokitthiyo nāma,    velā tāsaṃ na vijjatīti 1-
jātakaṃ 2- vitthāretvā "upāsaka itthiyā hi aticārinībhāvo, dānaṃ
dentassa maccheraṃ, idhalokaparalokesu sattānaṃ akusalakammaṃ vināsanatthena
malaṃ, avijjā pana sabbamalānaṃ uttamaṃ malanti vatvā imā gāthā abhāsi
        "malitthiyā duccaritaṃ         maccheraṃ dadato malaṃ,
         malā ve pāpakā dhammā    asmiṃ loke  paramhi ca,
@Footnote: 1. anabhiratijātake "nāsaṃ kujjhanti paṇḍitāti dissati tampana asātamantajātake
@dissati. pamādalikhitena bhavitabbaṃ.   2. anabhiratijātakaṃ khu. jā. eka. 27/21.
@tadaṭṭhakathā. 2/98.
         Tato malā malataraṃ         avijjā paramaṃ malaṃ,
         etaṃ malaṃ pahantvāna       nimmalā hotha bhikkhavoti.
     Tattha "duccaritanti: [1]- aticāro. Aticāriniñhi itthiṃ sāmikopi
gehā nīharati, mātāpitūnaṃ santikaṃ gacchantaṃ "tvaṃ kulassa agāravabhūtā
akkhīhipi na daṭṭhabbāti taṃ nīharanti; sā anāthā vicarantī mahādukkhaṃ
pāpuṇāti; tenassā duccaritaṃ "malanti vuttaṃ. Dadatoti: dāyakassa.
Yassa hi khettakasanakāle "imasmiṃ khette sampanne salākabhattādīni
dassāmīti cintentassa, nipphanne sasse, maccheraṃ uppajjitvā
cāgacittaṃ nivāreti; so, maccheravasena cāgacitte aviruhante,
"manussasampattiṃ dibbasampattiṃ nibbānasampattinti tisso sampattiyo
na labhati; tena vuttaṃ "maccheraṃ dadato malanti. Aññesupi evarūpesu
eseva nayo. Pāpakā dhammāti: akusalā dhammā pana idhaloke ca
paraloke ca malameva. Tatoti: heṭṭhā vuttamalato. Malataranti:
atirekamalaṃ vo kathemīti attho. Avijjāti: aṭṭhavatthukaṃ aññāṇameva
paramaṃ malaṃ. Pahantvānāti: etaṃ malaṃ jahitvā bhikkhave tumhe
nimmalā hothāti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Aññatarakulaputtavatthu.
                      ----------
@Footnote: 1. Sī. Yu. etthantare "etthāti atthi.
                 6. Cūḷasāribhikkhuvatthu. (186)
       "sujīvaṃ ahirikenāti imaṃ dhammadesanaṃ satthā jetavane viharanto
cūḷasārinnāma sārīputtattherassa saddhivihārikaṃ ārabbha kathesi.
     So kira ekadivasaṃ vejjakammaṃ katvā paṇītabhojanaṃ labhitvā ādāya
nikkhamanto antarāmagge theraṃ disvā "bhante idaṃ mayā vejjakammaṃ
katvā laddhaṃ, tumhe aññattha evarūpaṃ bhojanaṃ na labhissatha, imaṃ bhuñjatha,
ahaṃ te vejjakammaṃ katvā niccakālaṃ evarūpaṃ āhāraṃ āharissāmīti
āha. Thero tassa vacanaṃ sutvā tuṇhībhūtova pakkāmi. Bhikkhū vihāraṃ
āgantvā satthu tamatthaṃ ārocesuṃ. Satthā "bhikkhave ahiriko nāma
pagabbho kākasadiso hutvā ekavīsatividhāya anesanāya ṭhatvā sukhaṃ
jīvati, hirottappasampanno pana dukkhaṃ jīvatīti vatvā imā gāthā abhāsi
          "sujīvaṃ ahirikena         kākasūrena dhaṃsinā
           pakkhandinā pagabbhena     saṅkiliṭṭhena jīvitaṃ;
           hirimatā ca dujjīvaṃ       niccaṃ sucigavesinā
           alīnenāpagabbhena 1-    suddhājīvena passatāti.
    Tattha "ahirikenāti: chinnahirottappakena. Evarūpena hi
amātarameva "mātā meti apitādayo eva "pitā metiādinā
nayena vatvā ekavīsatividhāya anesanāya patiṭṭhāya sukhena jīvituṃ
sakkā. Kākasūrenāti: sūrakākasadisena. Yathā hi sūrakāko kulagharesu
@Footnote: 1. Sī. Yu. alīnenappagabbhena.
Yāguādīni gaṇhitukāmo bhittiādīsu nisīditvā attano olokanabhāvaṃ
ñatvā anolokento 1- viya aññāvihitako viya niddāyanto viya ca
hutvā manussānaṃ pamādaṃ sallakkhetvā anupatitvā, "susūti vadantesu
yeva, bhājanato mukhapuraṃ gahetvā palāyati; evameva ahirikapuggalopi
bhikkhūhi saddhiṃ gāmaṃ pavisitvā yāgubhattaṭṭhānādīni vavaṭṭhapeti, tattha
bhikkhū piṇḍāya caritvā yāpanamattaṃ ādāya āsanasālaṃ gantvā
paccavekkhantā yāguṃ pivitvā kammaṭṭhānaṃ manasikarontā sajjhāyanti
āsanasālaṃ sammajjanti; ayaṃ pana kiñci akatvā gāmābhimukhova
hoti, so bhikkhūhi "passathimanti olokiyamānopi anolokento
viya aññāvihito viya niddāyanto viya gaṇṭhikaṃ paṭimuñcanto viya
cīvaraṃ saṃvidahanto viya hutvā "asukaṃ nāma me kammaṃ atthīti vadanto
uṭṭhāyāsanā gāmaṃ pavisitvā pāto vavaṭṭhāpitesu gehesu aññataraṃ
gehaṃ upasaṅkamitvā, gharamānusakesu thokaṃ kavāṭaṃ pidhāya dvāre
nisīditvā kantantesupi, ekena hatthena kavāṭaṃ paṇāmetvā anto
pavisati; atha naṃ disvā akāmakāpi āsane nisīdāpetvā yāguādīsu
yaṃ atthi taṃ denti; so yāvadatthaṃ bhuñjitvā avasesaṃ pattena
ādāya pakkamati; ayaṃ kākasūro nāma; evarūpena ahirikena sujīvanti
attho. Dhaṃsināti: "asukatthero nāma appicchotiādīni vadantesu,
"kiṃ pana mayaṃpi na appicchātiādinā vacanena paresaṃ guṇadhaṃsanatāya
dhaṃsinā. Tathārūpassa hi vacanaṃ sutvā "ayaṃpi appicchatādiguṇayuttoti
@Footnote: 1. Sī.  olokento.
Maññamānā manussā dātabbaṃ maññanti. So pana tato paṭṭhāya
viññupurisānaṃ cittaṃ ārādhetuṃ asakkonto tamhāpi lābhā parihāyati.
Evaṃ dhaṃsī puggalo attanopi parassāpi lābhaṃ nāsetiyeva. Pakkhandināti:
pakkhandacārinā paresaṃ kiccāni attano kiccāni viya dassentena.
Pātova bhikkhūsu cetiyaṅgaṇādīsu vattaṃ katvā kammaṭṭhānamanasikārena
thokaṃ nisīditvā uṭṭhāya gāmaṃ piṇḍāya pavisantesu, mukhaṃ dhovitvā
paṇḍukāsāvapārupanaakkhiañjanasīsamakkhanādīhi attabhāvaṃ maṇḍetvā
sammajjanto viya dve tayo sammajjanīpahāre datvā dvārakoṭṭhakābhimukho
hoti; manussā pātova "cetiyaṃ vandissāma mālāpūjaṃ karissāmāti
āgatā taṃ disvā "ayaṃ vihāro imaṃ daharaṃ nissāya paṭijagganaṃ
labhati, imaṃ mā pamajjitthāti vatvā tassa dātabbaṃ maññanti.
Evarūpena pakkhandinā sujīvaṃ. Pagabbhenāti: kāyapāgabbhiyādīhi
samannāgatena. Saṅkiliṭṭhena jīvitanti: evaṃ jīvitaṃ kappetvā
jīvantena hi puggalena saṅkiliṭṭhena hutvā jīvitaṃ nāma hoti.
Taṃ dujjīvitaṃ pāpajīvitamevāti attho.
     Hirimatā cāti: hirottappasampannena puggalena dujjīvaṃ. So
hi amātādayo "mātā metiādīni avatvā adhammike paccaye gūthaṃ
viya jigucchanto dhammena samena pariyesanto sapadānaṃ piṇḍāya
caritvā jīvitaṃ kappento lūkhajīvitaṃ jīvatīti attho. Sucigavesināti:
sucīni kāyakammādīni gavesantena. Alīnenāti: jīvitavuttiyā alīnena.
Suddhājīvena passatāti: evarūpo hi puggalo suddhājīvo nāma
Hoti, tena evaṃ suddhājīvena tameva suddhājīvaṃ sārato passatā
lūkhajīvitavasena dujjīvaṃ hotīti attho.
     Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Cūḷasāribhikkhuvatthu.
                      -----------
                 7. Pañcaupāsakavatthu. (187)
      "yo pāṇamatimāpetīti imaṃ dhammadesanaṃ satthā jetavane
viharanto pañca upāsake ārabbha kathesi.
      Tesu hi eko pāṇātipātāveramaṇīsikkhāpadameva rakkhati.
Itare itarāni. Te ekadivasaṃ "ahaṃ dukkaraṃ karomi, durakkhaṃ rakkhāmīti
vivādāpannā satthu santikaṃ gantvā vanditvā tamatthaṃ ārocesuṃ.
Satthā tesaṃ kathaṃ sutvā ekasīlaṃpi kaniṭṭhakaṃ akatvā "sabbāneva
durakkhānīti vatvā imā gāthā abhāsi
      "yo  pāṇamatimāpeti,     musāvādañca bhāsati,
       loke adinnaṃ ādiyati,    paradārañca gacchati,
       surāmerayapānañca        yo naro anuyuñjati:
       idhevameso lokasmiṃ      mūlaṃ khanati attano.
       Evaṃ bho purisa jānāhi   `pāpadhammā asaññatā'
       mā taṃ lobho adhammo ca   ciraṃ dukkhāya randhayunti.
Tattha "yo pāṇamatimāpetīti: sāhatthikādīsu  chasu payogesu
Ekappayogenāpi parassa jīvitindriyaṃ upacchindati. Musāvādanti:
paresaṃ atthabhañjanakaṃ musāvādañca bhāsati. Loke adinnaṃ ādiyatīti:
imasmiṃ sattaloke theyyāvahārādīsu ekenāpi avahārena parapariggahitaṃ
ādiyati. Paradārañca gacchatīti: parassa rakkhitagopitesu bhaṇḍesu
aparajjhanto uppathacāraṃ carati. Surāmerayapānanti: yassa kassaci 1-
surāya ceva merayassa ca pānaṃ. Anuyuñjatīti: sevati bahulīkaroti.
Mūlaṃ khanatīti: tiṭṭhatu paraloko, eso pana idha lokasmiṃyeva,
yena khettavatthuādinā mūlena patiṭṭhaheyya; taṃpi aṭṭhapetvā vā
vissajjetvā vā suraṃ pivanto attano mūlaṃ khanati anātho kapaṇo
hutvā vicarati.
      Evaṃ bhoti: pañcadussīlakammakārakaṃ puggalaṃ ālapati. Pāpadhammāti:
lāmakadhammā. Asaññatāti: kāyasaññamādivirahitā. Acetasātipi
pāṭho. Acittakāti attho. Lobho adhammo cāti; lobho ceva
doso ca. Ubhayaṃpi hetaṃ akusalameva. 2- Ciraṃ dukkhāya randhayunti:
ciraṃ kālaṃ nirayadukkhādīnaṃ atthāya ete dhammā mā ghātentu
mā maddantūti attho.
      Desanāvasāne te pañca upāsakā sotāpattiphale patiṭṭhahiṃsu.
Sampattānaṃpi sātthikā dhammadesanā ahosīti.
                     Pañcaupāsakavatthu.
                        -------
@Footnote: 1. "yāya kāyacīti yuttataraṃ. itthīliṅgikassa padassa anantaraṃ ṭhapitattā
@yambhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so na bhavissatīti nidassanaṃ.
@2. Sī. Yu. akusalamūlaṭṭhena.
                  8. Tissadaharavatthu. (188)
     "dadāti ve yathāsaddhanti imaṃ dhammadesanaṃ satthā jetavane
viharanto tissadaharaṃ nāma ārabbha kathesi.
     So kira "anāthapiṇḍikassa gahapatino visākhāya upāsikāyāti
pañcannaṃpi ariyasāvakakoṭīnaṃ dānaṃ nindanto vicari, asadisadānaṃpi
nindiyeva, tesaṃ dānagge sītalaṃ labhitvā "sītalanti nindati, uṇhaṃ
labhitvā "uṇhanti nindati, appaṃ dentepi "kiṃ ime appamattakaṃ
dentīti nindati, bahuṃ dentepi "imesaṃ gehe ṭhapanaṭṭhānaṃ maññe
natthi, nanu nāma bhikkhūnaṃ yāpanamattaṃ dātabbaṃ, ettakaṃ yāgubhattaṃ
niratthakameva vipajjatīti nindati; attano pana ñātake ārabbha
"aho amhākaṃ ñātakānaṃ gehaṃ catūhi disāhi āgatānaṃ bhikkhūnaṃ
opānabhūtantiādīni vatvā pasaṃsaṃ pavatteti. So panekassa dovārikassa
putto janapadaṃ vicarantehi vaḍḍhakīhi saddhiṃ vicaranto sāvatthiṃ patvā
pabbajito. Atha naṃ bhikkhū evaṃ manussānaṃ dānāni nindantaṃ disvā
"pariggahissāma 1- nanti cintetvā "āvuso tava ñātakā kahaṃ vasantīti
pucchitvā "asukagāme nāmāti sutvā katipaye dahare pesesuṃ. Te
tattha gantvā gāmavāsikehi āsanasālāya nisīdāpetvā katasakkārā
pucchiṃsu "imamhā gāmā nikkhamitvā pabbajito tisso nāma daharo
atthi? tassa katame ñātakāti. Manussā "idha kulagehato nikkhamitvā
@Footnote: 1. pariggaṇhissāmātipi pāṭho.
Pabbajitadārako natthi: kannu kho ime vadantīti cintetvā "bhante
eko dovārikaputto vaḍḍhakīhi saddhiṃ vicaritvā pabbajitoti suṇoma,
taṃ sandhāya vadetha maññeti āhaṃsu. Daharabhikkhū tassa tattha
issaraññātakānaṃ abhāvaṃ ñatvā sāvatthiṃ gantvā "akāraṇameva
bhante tisso vilapanto vicaratīti taṃ pavattiṃ bhikkhūnaṃ ārocesuṃ.
Bhikkhūpi tathāgatassa ārocesuṃ. Satthā "na bhikkhave idāneva esa
vikatthanto vicarati; pubbepi vikatthako ahosīti vatvā, bhikkhūhi
yācito atītaṃ āharitvā
       "bahuṃpi so vikattheyya        aññaṃ janapadaṃ gato.
        Anvāgantvāna dūseyya,     bhuñja bhoge kaṭāhakāti
imaṃ kaṭāhakajātakaṃ 1- vitthāretvā "bhikkhave yo hi puggalo parehi
appe vā bahuke vā lūkhe vā paṇīte vā dinne aññesaṃ vā
datvā attano adinne maṅku hoti; tassa jhānaṃ vā vipassanā vā
maggaphalāni vā na uppajjantīti vatvā dhammaṃ desento imā
gāthā abhāsi
       "dadāti ve yathāsaddhaṃ        yathāpasādanaṃ jano;
        tattha yo maṅkuto hoti      paresaṃ pānabhojane,
        na so divā vā rattiṃ vā    samādhiṃ adhigacchati.
        Yassa cetaṃ samucchinnaṃ        mūlaghacchaṃ 2- samūhataṃ,
        sa ve divā vā rattiṃ vā    samādhiṃ  adhigacchatīti.
@Footnote: 1. khu. jā. eka. 27/40. tadaṭṭhakathā. 2/326.  2. mūlaghaccantipi pāṭho.
     Tattha "dadāti ve yathāsaddhanti: lūkhappaṇītādīsu yaṅkiñci
dento jano yathāsaddhaṃ attano saddhānurūpameva deti. Yathāpasādananti:
theranavādīsu cassa yasmiṃ yasmiṃ pasādo uppajjati, tassa dento
yathāpasādanaṃ attano pasādānurūpameva deti. Tatthāti: tasmiṃ
parassa dāne "mayā appaṃ laddhaṃ, lūkhaṃ laddhanti maṅkubhāvaṃ āpajjati.
Samādhinti: so puggalo divā vā rattiṃ vā upacārappanāvasena
vā maggaphalavasena vā samādhiṃ nādhigacchati.
      Yassa cetanti: yassa puggalassa etaṃ etesu ṭhānesu maṅkubhāva-
saṅkhātaṃ akusalaṃ samucchinnaṃ mūlaghacchaṃ katvā arahattamaggañāṇena
samūhataṃ. So vuttappakāraṃ samādhiṃ adhigacchatīti attho.
      Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                      Tissadaharavatthu.
                        ------
                 9. Pañcaupāsakavatthu. (189)
      "natthi rāgasamo aggīti imaṃ dhammadesanaṃ satthā jetavane
viharanto pañca upāsake ārabbha kathesi.
      Te kira dhammaṃ sotukāmā vihāraṃ gantvā satthāraṃ vanditvā
ekamantaṃ nisīdiṃsu. Buddhānañca "ayaṃ khattiyo ayaṃ brāhmaṇo
ayaṃ aḍḍho ayaṃ duggato, imassa uḷāraṃ katvā dhammaṃ desissāmi,
imassa noti cittaṃ na uppajjati. Yaṅkañci ārabbha dhammaṃ desento
Dhammagāravaṃ purakkhatvā ākāsagaṅgaṃ otārento viya deseti. Evaṃ
desentassa pana tathāgatassa santike nisinnānaṃ tesaṃ eko
nisinnakova niddāyi, eko aṅguliyā bhūmiṃ vilikhanto 1- nisīdi, eko
rukkhaṃ cālento nisīdi, eko ākāsaṃ ullokento nisīdi, eko
pana sakkaccaṃ dhammaṃ assosi. Ānandatthero satthāraṃ vījamāno
tesaṃ ākāraṃ olokento satthāraṃ āha "bhante tumhe imesaṃ
mahāmeghagajjitaṃ gajjantā dhammaṃ desetha, ete pana tumhesu dhammaṃ
kathentesu, idañcidañca karontā nisinnāti. "ānanda tvaṃ ete
na jānāsīti. "āma na jānāmi bhanteti. "etesu hi yo esa
niddāyanto nisinno, esa pañca jātisatāni sappayoniyaṃ nibbattitvā
bhogesu sīsaṃ ṭhapetvā niddāyi, idānipissa niddāya titti natthi,
nāssa kaṇṇaṃ mama saddo pavisatīti. "kiṃ pana bhante paṭipāṭiyā
kathetha udāhu antarantarāti. "ānanda etassa hi kālena manussattaṃ
kālena devattaṃ kālena nāgattanti evaṃ antarantarā upapajjantassa 2-
upapattiyo sabbaññutañāṇenāpi na sakkā paricchindituṃ, paṭipāṭiyā
panesa pañca jātisatāni nāgayoniyaṃ nibbattitvā niddāyantopi
niddāya atittoyeva, aṅguliyā bhūmiṃ vilikhanto nisinnapurisopi
paṭipāṭiyā pañca jātisatāni gaṇḍupādayoniyaṃ nibbattitvā bhūmiṃ
khani, idānipi pubbāciṇṇavasena bhūmiṃ vilikhantova mama saddaṃ
na suṇāti, esa rukkhaṃ cālento nisinnapurisopi paṭipāṭiyā pañca
@Footnote: 1.  Sī. Yu.   khaṇanto.   2. Ma. Sī. Yu. uppajjantassa.
Jātisatāni makkaṭayoniyaṃ nibbatti, idānipi pubbāciṇṇavasena rukkhaṃ
cāletiyeva. Nāssa kaṇṇaṃ mama saddo pavisati, esa ākāsaṃ
ullokento nisinnabrāhmaṇopi paṭipāṭiyā pañca jātisatāni
nakkhattapāṭhako hutvā nibbatti, idānipi pubbāciṇṇavasena ajjāpi
ākāsameva ulloketi, nāssa kaṇṇaṃ mama saddo pavisati, esa
sakkaccaṃ dhammaṃ suṇanto nisinnabrāhmaṇo pana paṭipāṭiyā pañca
jātisatāni tiṇṇaṃ vedānaṃ pāragū mantajjhāyakabrāhmaṇo hutvā
nibbatti, idānipi mantaṃ saṃsandanto viya sakkaccaṃ suṇātīti. "bhante
tumhākaṃ dhammadesanā chaviādīni chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati;
kasmā ime, tumhesupi dhammaṃ desentesu, sakkaccaṃ na suṇantīti.
"ānanda mama dhammo sussavaniyoti saññaṃ karosi maññeti. "kiṃ pana
bhante dussavaniyoti. "āma ānandāti. "kasmā bhanteti. "ānanda
buddhoti vā dhammoti vā saṅghoti vā padaṃ imehi sattehi anekesupi
kappasatasahassesu assutapubbaṃ; tasmā imaṃ 1- dhammaṃ sotuṃ na sakkonti;
anamatagge pana saṃsāre ime sattā anekavihitaṃ tiracchānakathaṃyeva
suṇantā āgatā; tasmā surāpānakeḷimaṇḍalādīsu gāyantā naccantā
caranti, dhammaṃ sotuṃ na sakkontīti. "kiṃ nissāya panete na sakkonti
bhanteti. Athassa satthā "ānanda rāgaṃ nissāya dosaṃ nissāya
mohaṃ nissāya taṇhaṃ nissāya na sakkonti; rāgaggisadiso aggi
nāma natthi, yo chārikaṃpi 2- adassetvā satte dahati; kiñcāpi hi
@Footnote: 1. "imeti padena bhavitabbaṃ.  2. Sī. Yu.so chārikaṃpi asesetvā.
Sattasuriyapātubhāvaṃ nissāya uppanno kappavināsako aggipi kiñci
anavasesetvā lokaṃ dahati, so pana kadāciyeva dahati; rāgaggino
adahanakālo nāma natthi; tasmā rāgasamo vā aggi dosasamo vā
gaho mohasamaṃ vā jālaṃ taṇhāsamā vā nadī nāma natthīti vatvā
imaṃ gāthamāha
      "natthi rāgasamo aggi,     natthi dosasamo gaho,
       natthi mohasamaṃ  jālaṃ,     natthi taṇhāsamā nadīti.
      Tattha "rāgasamoti: dhūmādīsu kiñci adassetvā antoyeva
uṭṭhāya jhāyanavasena rāgena samo aggi nāma natthi. Dosasamoti:
yakkhaggahaajagaraggahakumbhīlaggahādayo ekasmiṃyeva attabhāve gaṇhituṃ
sakkonti, dosaggaho pana ekantameva gaṇhātīti dosena samo gaho
nāma natthi. Mohasamaṃ jālanti: onaddhana pariyonaddhanatthena pana
mohena samaṃ jālaṃ nāma natthi. Taṇhāsamāti: gaṅgādīnaṃ nadīnaṃ
puṇṇakālopi ūnakālopi sukkhakālopi paññāyati, taṇhāya pana
puṇṇakālo vā sukkhakālo vā natthi, niccaṃ ūnāva paññāyatīti
duppūraṇatthena taṇhāya samā nadī nāma natthīti attho.
      Desanāvasāne so sakkaccaṃ dhammaṃ suṇanto upāsako
sotāpattiphale patiṭṭhahi. Sampattānaṃpi sātthikā dhammadesanā ahosīti.
                     Pañcaupāsakavatthu.
                       --------
                10. Meṇḍakaseṭṭhivatthu. (190)
     "sudassaṃ vajjamaññesanti imaṃ dhammadesanaṃ satthā bhaddiyaṃ
nissāya jātiyāvane viharanto meṇḍakaseṭṭhiṃ ārabbha kathesi.
      Satthā kira aṅguttarāpathesu 1- cārikaṃ caranto "meṇḍakaseṭṭhino
ca bhariyāya cassa candapadumāya puttassa ca dhanañjayaseṭṭhino
suṇisāya ca sumanadeviyā nattāya ca visākhāya dāsassa ca puṇṇassāti
imesaṃ sotāpattiphalūpanissayaṃ disvā bhaddiyanagaraṃ gantvā jātiyāvane
vihāsi. Meṇḍakaseṭṭhī satthu āgamanaṃ assosi. "kasmā panesa
meṇḍakaseṭṭhī nāma jātoti. Tassa kira pacchimagehe aṭṭhakarīsamatte
ṭhāne hatthiassausabhappamāṇā suvaṇṇameṇḍakā paṭhaviṃ bhinditvā
piṭṭhiyā piṭṭhiṃ paharamānā uṭṭhahiṃsu. Tesaṃ mukhesu pañcavaṇṇānaṃ
suttānaṃ geṇḍukā pakkhittā honti. Sappitelamadhuphāṇitādīhi vā
vatthacchādanahiraññasuvaṇṇādīhi vā atthe sati tesaṃ mukhato geṇḍukaṃ
apanenti. Ekassāpi meṇḍakassa mukhato jambudīpavāsīnaṃ pahonakaṃ
sappitelamadhuphāṇitavatthacchādanahiraññasuvaṇṇaṃ nikkhami. Tato paṭṭhāya
"meṇḍakaseṭṭhīti paññāyati.
      "kiṃ panassa pubbakammanti. Vipassibuddhakāle kira esa
avarojassa nāma kuṭumbikassa bhāgineyyo mātulena samānanāmo
avarojo nāma ahosi. Athassa mātulo satthu gandhakuṭiṃ kātuṃ ārabhi.
@Footnote: 1. Sī. Yu. aṅguttarāpesu.
So tassa santikaṃ gantvā "mātula ubhopi saheva karomāti vatvā
"ahaṃ aññehi saddhiṃ asādhāraṇaṃ ekakova karissāmīti tena
paṭikkhittakāle "imasmiṃ ṭhāne gandhakuṭiyā katāya imasmiṃ nāma 1-
ṭhāne kuñjarasālaṃ nāma laddhuṃ vaṭṭatīti cintetvā araññato
dabbasambhāre āharāpetvā "ekaṃ thambhaṃ suvaṇṇakhacitaṃ ekaṃ rajatakhacitaṃ
ekaṃ maṇikhacitanti evaṃ thambhe 2- tulāsaṅghāṭadvārakavāṭavātapāna-
gopānasicchadaniṭṭhakā sabbāpi suvaṇṇādikhacitāva kāretvā
gandhakuṭiyā sammukhaṭṭhāne tathāgatassa sattaratanamayaṃ kuñjarasālaṃ kāresi.
Tassā upari ghanarattasuvaṇṇaphalikapavāḷamayā tisso sikharathūpiyo
ahesuṃ. Kuñjarasālāya majjhaṭṭhāne ratanamaṇḍapaṃ kāresi, dhammāsanaṃ
patiṭṭhāpesi. Tassa ghanarattasuṇṇamayā pādā ahesuṃ, tathā catasso
aṭaniyo, cattāro pana suvaṇṇameṇḍake kāretvā āsanassa catunnaṃ
pādānaṃ heṭṭhā ṭhapesi, dve meṇḍake kāretvā pādapīṭhakāya
heṭṭhā ṭhapesi, cha suvaṇṇameṇḍake kāretvā maṇḍapaṃ parikkhipanto
ṭhapesi; dhammāsanaṃ paṭhamaṃ suttamayehi rajjukehi vāyāpetvā majjhe
suvaṇṇasuttamayehi upari muttāmayehi 3- vāyāpesi; tassa candanamayo
apassayo ahosi. Evaṃ kuñjarasālaṃ niṭṭhāpetvā sālamahaṃ karonto
aṭṭhasaṭṭhibhikkhusatasahassehi saddhiṃ satthāraṃ nimantetvā cattāro
māse dānaṃ adāsi. Osānadivase ticīvaraṃ adāsi. Tattha saṅghanavakassa
sahassagghanikaṃ pāpuṇi.
@Footnote: 1. Sī. Yu. "nāmāti natthi.  2. Sī. Yu. thambha tulā....
@3. Sī. Yu. rajatamayehi suttehi.
      Evaṃ vipassibuddhakāle puññakammaṃ katvā tato cuto devesu ca
manussesu ca saṃsaranto imasmiṃ bhaddakappe bārāṇasiyaṃ mahābhoge
seṭṭhikule nibbattitvā bārāṇasīseṭṭhī nāma ahosi. Ekadivasaṃ
rājupaṭṭhānaṃ gacchanto purohitaṃ disvā "kiṃ ācariya nakkhattamuhuttaṃ
upadhārethāti āha. "āma upadhāremi, kiṃ aññaṃ amhākaṃ kammanti.
"tenahi kīdisaṃ janapadacārittanti. "ekaṃ bhayaṃ bhavissatīti. "kiṃ bhayaṃ
nāmāti. "../../bdpicture/chātakabhayaṃ seṭṭhīti. "kadā bhavissatīti. "ito tiṇṇaṃ
saṃvaccharānaṃ accayenāti. Taṃ sutvā seṭṭhī bahuṃ kasikammaṃ kāretvā gehe
vijjamānadhanenāpi dhaññameva gahetvā aḍḍhaterasāni koṭṭhasatāni
kāretvā sabbakoṭṭhe vihīnaṃ pūresi. Koṭṭhesu appahontesu,
cāṭiādīni pūretvā avasesaṃ bhūmiyaṃ āvāṭaṃ 1- katvā nikhani. Nidhānāvasesaṃ
mattikāya saddhiṃ madditvā bhittiyo limpāpesi. So aparena samayena,
chātakabhaye sampatte, yathānikkhittaṃ dhaññaṃ paribhuñjanto, koṭṭhesu ca
cāṭiādīsu ca nikkhittadhaññe parikkhīṇe, parijane pakkosāpetvā
āha "gacchatha tātā, pabbataṃ pavisitvā jīvantā subhikkhakāle mama
santikaṃ āgantukāmā āgacchatha, no ce, 2- tattheva jīvathāti. Te tathā
akaṃsu. Tassa pana santike veyyāvaccakaro eko puṇṇo nāma
dāso ohīyi. "tena saddhiṃ seṭṭhī seṭṭhijāyā seṭṭhiputto
seṭṭhisuṇisāti pañceva janā ahesuṃ. Te, bhūmiyaṃ āvāṭesu nihitadhaññepi
parikkhīṇe, bhittimattikaṃ pātetvā temetvā tato laddhadhaññena
@Footnote: 1. Sī. Yu. āvāṭe.  2. Sī. Yu. anāgantukāmā.
Yāpayiṃsu. Athassa jāyā, chātake avattharante, mattikāya khīyamānāya,
bhittipadesesu 1- avasiṭṭhamattikaṃ pātetvā temetvā aḍḍhāḷhakamatte
vīhī labhitvā koṭṭetvā ekaṃ taṇḍulanāḷiṃ gahetvā "../../bdpicture/chātakakāle
bahū corā hontīti corabhayena ekasmiṃ kuṭe pakkhipitvā pidahitvā
bhūmiyaṃ nikkhanitvā ṭhapesi. Atha naṃ seṭṭhī rājupaṭṭhānato āgantvā
āha "bhadde chātomhi, atthi kiñcīti. Sā vijjamānaṃ "natthīti
avatvā "sāmi ekā taṇḍulanāḷī atthīti āha. "kahaṃ sāti.
"corabhayena me nikhanitvā ṭhapitāti. "tenahi naṃ uddharitvā kiñci
pacāhīti. "sace yāguṃ pacissāmi, dve vāre bhavissati: sace bhattaṃ
pacissāmi, ekavārameva bhavissati; kiṃ pacāmi sāmīti. "amhākaṃ
añño paccayo natthi, bhattaṃ bhuñjitvāva marissāma, bhattameva
pacāhīti. Sā bhattaṃ pacitvā pañca koṭṭhāse katvā seṭṭhino
bhattakoṭṭhāsaṃ vaḍḍhetvā purato ṭhapesi. Tasmiṃ khaṇe gandhamādana-
pabbate eko paccekabuddho samāpattito vuṭṭhahi. Antosamāpattiyaṃ
kira samāpattiphalena jighacchā na bādhati, samāpattivuṭṭhitānaṃ pana
balavatī hutvā udarapaṭalaṃ ḍahantī viya uppajjati; tasmā te
labhanaṭṭhānaṃ oloketvā gacchanti. Taṃ divasañca tesaṃ dānaṃ datvā
senāpatiṭṭhānādīsu aññataraṃ sampattiṃ labhanti; tasmā sopi dibbena
cakkhunā olokento "sakalajambudīpe chātakabhayaṃ uppannaṃ,
seṭṭhigehe ca pañcannaṃ janānaṃ nāḷikodanova pakko; saddhā nu kho
@Footnote: 1. Sī. bhittipādāyeva. Yu. bhittipādesu.
Ete sakkhissanti vā mama saṅgahaṃ kātunti tesaṃ saddhabhāvañca saṅgahaṃ
kātuṃ samatthabhāvañca disvā pattacīvaramādāya gantvā seṭṭhissa
purato dvāre ṭhitameva attānaṃ dassesi. So taṃ disvāva
pasannacitto "pubbepi mayā dānassa adinnattā evarūpaṃ chātakaṃ
diṭṭhaṃ, idaṃ kho pana bhattaṃ maṃ ekadivasaññeva rakkheyya, ayyassa pana
dinnaṃ anekāsu kappakoṭīsu mama 1- hitāvahaṃ bhavissatīti taṃ bhattapātiṃ
apanetvā paccekabuddhaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā
gehaṃ pavesetvā āsane nisinnassa pāde dhovitvā suvaṇṇapīṭhe
ṭhapetvā taṃ bhattapātiṃ ādāya paccekabuddhassa patte okiri.
Upaḍḍhāvasese bhatte [2]- paccekabuddho hatthena pattaṃ pidahi.
Atha naṃ "bhante ekāya taṇḍulanāḷiyā pañcannaṃ janānaṃ pakkaodanassa
ayaṃ eko koṭṭhāso, imaṃ dvidhā kātuṃ na sakkā, mā mayhaṃ idha
loke saṅgahaṃ karotha, niravasesaṃ dātukāmomhīti vatvā sabbaṃ bhattamadāsi,
datvā ca pana patthanaṃ ṭhapesi "mā bhante puna nibbattaṭṭhāne
evarūpaṃ chātakabhayaṃ addasaṃ, ito paṭṭhāya sakalajambudīpavāsīnaṃ
vījabhattaṃ dātuṃ samattho bhaveyyaṃ, sahatthena kammaṃ katvā jīvitaṃ
na kappeyyaṃ, aḍḍhaterasakoṭṭhasatāni sodhāpetvā sīsaṃ nahāyitvā
tesaṃ dvāre nisīditvā uddhaṃ olokitakkhaṇeyeva me rattasālidhārā
patitvā sabbakoṭṭhe pūreyyuṃ, nibbattanibbattaṭṭhāne ca me
ayameva bhariyā, ayameva putto, ayameva suṇisā, ayameva dāso
@Footnote: 1. Yu. "mamāti natthi, 2. Sī. Yu. etthantare "dinneti dissati.
Hotūti. Bhariyāpissa "mama sāmike jighacchāya pīḷiyamāne, na sakkā
mayā bhuñjitunti cintetvā attano koṭṭhāsaṃ paccekabuddhassa
datvā patthanaṃ ṭhapesi "bhante ito paṭṭhāya nibbattaṭṭhāne evarūpaṃ
chātakabhayaṃ na passeyyaṃ, bhattathālikaṃ 1- purato katvā sakalajambudīpavāsīnaṃ
bhattaṃ dentiyāpi ca me, yāva na uṭṭhahāmi; tāva gahitaggahitaṭṭhānaṃ
pūritameva hotu, ayameva sāmiko, ayameva putto, ayameva suṇisā,
ayameva dāso hotūti. Puttopissa attano koṭṭhāsaṃ paccekabuddhassa
datvā patthanaṃ ṭhapesi "ito paṭṭhāya evarūpaṃ chātakabhayaṃ na passeyyaṃ,
ekañca me sahassatthavikaṃ gahetvā sakalajambudīpavāsīnaṃ kahāpaṇaṃ
dentassāpi, ayaṃ thavikā paripuṇṇā va hotu, imeyeva me mātāpitaro
hontu, ayaṃ bhariyā, ayaṃ dāsoti. Suṇisāpissa attano koṭṭhāsaṃ
paccekabuddhassa datvā patthanaṃ ṭhapesi "ito paṭṭhāya evarūpaṃ
chātakabhayaṃ na passeyyaṃ, ekañca me dhaññapiṭakaṃ purato ṭhapetvā
sakalajambudīpavāsīnaṃ vījabhattaṃ dentiyāpi, khīṇabhāvo mā paññāyittha,
imeyeva sassusassurā hontu, ayameva sāmiko, ayameva dāsoti.
Dāsopissa attano koṭṭhāsaṃ paccekabuddhassa datvā patthanaṃ ṭhapesi
"ito paṭṭhāya evarūpaṃ chātakabhayaṃ na passeyyaṃ, sabbe ime sāmikā
hontu, kasantassa ca me, `ito tisso eto tisso majjhe ekāti
dāruambaṇamattā satta sitāyo gacchantūti. So taṃ divasaṃ senāpatiṭṭhānaṃ
paṭṭhetvā laddhuṃ samatthova, sāmikesu pana sinehena "imeyeva me
@Footnote: 1. Sī. Yu. āḷhakathālikaṃ.
Sāmikā hontūti patthanaṃ ṭhapesi. Paccekabuddho sabbesaṃpi vacanāvasāne
"evaṃ hotūti vatvā paccekabuddhagāthāhi anumodanaṃ katvā "mayā
imesaṃ cittaṃ pasādetuṃ vaṭṭatīti cintetvā "yāva gandhamādanapabbatā
ime janā maṃ passantūti adhiṭṭhahitvā pakkāmi. Tepi olokentāva
aṭṭhaṃsu. So gantvā taṃ bhattaṃ pañcahi paccekabuddhasatehi saddhiṃ
saṃvibhaji. Taṃ tassānubhāvena sabbesaṃ pahosi. Tepi olokentāva
aṭṭhaṃsu. Atikkante pana majjhantike, seṭṭhibhariyā ukkhaliṃ dhovitvā
pidahitvā ṭhapesi. Seṭṭhīpi jighacchāya pīḷito nipajjitvā niddaṃ
okkami. So sāyaṇhasamaye pabujjhitvā bhariyaṃ āha "bhadde ativiya
chātomhi, atthi nu kho ukkhaliyā tale jhāmakasitthānīti. Sā dhovitvā
ukkhaliyā ṭhapitabhāvaṃ jānantīpi "natthīti avatvā "ukkhaliṃ vivaritvā
ācikkhissāmīti uṭṭhāya ukkhaliyā mūlaṃ gantvā ukkhaliṃ vivari.
Tāvadeva sumanamakulasadisavaṇṇassa bhattassa pūrā ukkhali pidhānaṃ
ukkhipitvā aṭṭhāsi. Sā taṃ disvā pītiyā phuṭṭhasarīrā seṭṭhiṃ
āha "uṭṭhehi sāmi, ahaṃ ukkhaliṃ dhovitvā pidahiṃ, sā panesā
sumanamakulasadisavaṇṇassa bhattassa pūrā, puññāni nāma kattabbarūpāni,
dānaṃ nāma dātabbayuttakaṃ; uṭṭhehi sāmi, bhuñjassūti. Sā dvinnaṃ
pitāputtānaṃ bhattaṃ adāsi. Tesu bhuñjitvā uṭṭhitesu suṇisāya saddhiṃ
nisīditvā bhuñjitvā puṇṇassa bhattaṃ adāsi. Gahitaggahitaṭṭhānaṃ
na khīyati. Kaṭacchunā sakiṃ gahitaṭṭhānameva paññāyati. Taṃ divasameva
koṭṭhādayo pubbe pūritaniyāmeneva puna pūriṃsu. "seṭṭhissa gehe
Bhattaṃ uppannaṃ, vījabhattehi atthikā āgantvā gaṇhantūti nagare
ghosanaṃ kāresi. Manussā tassa gehato vījabhattaṃ gaṇhiṃsu.
Sakalajambudīpavāsinopi taṃ nissāya jīvitaṃ labhiṃsuyeva.
      So tato cuto devaloke nibbattitvā devamanussesu saṃsaranto
imasmiṃ buddhuppāde bhaddiyanagare seṭṭhikule nibbatti. Bhariyāpissa
mahābhogakule nibbattitvā vayappattā tasseva gehaṃ agamāsi. Tassa
pubbakammaṃ nissāya pacchāgehe vuttappakārā meṇḍakā uṭṭhahiṃsu.
Puttopi nesaṃ puttova, suṇisā suṇisāva, dāso dāsova ahosi.
Athekadivasaṃ seṭṭhī attano puññaṃ vīmaṃsitukāmo aḍḍhaterasāni
koṭṭhasatāni 1- sodhāpetvā sīsaṃ nahāto dvāre nisīditvā uddhaṃ
ullokesi. Sabbānipi vuttappakārānaṃ rattasālīnaṃ pūriṃsu. So
sesānaṃpi puññāni vīmaṃsitukāmo bhariyañca puttādayo ca "tumhākaṃpi
puññāni vīmaṃsathāti āha. Athassa bhariyā sabbālaṅkārehi 2-
alaṅkaritvā, mahājanassa passantasseva, taṇḍule mināpetvā
tehi bhattaṃ pacāpetvā dvārakoṭṭhake paññattāsane nisīditvā
suvaṇṇakaṭacchuṃ ādāya "bhattena atthikā āgacchantūti ghosāpetvā
āgatāgatānaṃ gahitabhājanāni 3- pūretvā adāsi. Sakaladivasampi dentiyā
kaṭacchunā gahitaṭṭhānameva paññāyi. Tassā pana purimabuddhānaṃpi
bhikkhusaṅghassa vāmahatthena ukkhaliṃ dakkhiṇahatthena kaṭacchuṃ gahetvā
evameva patte pūretvā bhattassa dinnattā vāmahatthatalaṃ pūretvā
@Footnote: 1. Sī. Yu. koṭṭhāgārāni.   2. Sī. Yu. sabbālaṅkāraṃ.
@3. Ma. Sī. Yu. upanītabhājanāni.
Padumalakkhaṇaṃ nibbatti, dakkhiṇahatthatalaṃ pūretvā candalakkhaṇaṃ nibbatti.
Yasmā pana dhamakarakaṃ ādāya bhikkhusaṅghassa udakaṃ parissāvetvā
dadamānā aparāparaṃ vicari; tenassā dakkhiṇapādatalaṃ pūretvā
candalakkhaṇaṃ nibbatti, vāmapādatalaṃ pūretvā padumalakkhaṇaṃ nibbatti.
Tassā 1- iminā kāraṇena "candapadumāti nāmaṃ kariṃsu. Puttopissa sīsaṃ
nahāto sahassatthavikaṃ ādāya "kahāpaṇehi atthikā āgacchantūti
vatvā āgatāgatānaṃ gahitabhājanāni pūretvā adāsi. Thavikāya
kahāpaṇasahassaṃ ahosiyeva. Suṇisāpissa sabbālaṅkārehi alaṅkaritvā
vīhipiṭakaṃ ādāya ākāsaṅgaṇe nisinnā "vījabhattena atthikā
āgacchantūti vatvā āgatāgatānaṃ gahitabhājanāni pūretvā adāsi.
Piṭakaṃ yathāpūritameva ahosi. Dāsopissa sabbālaṅkārehi alaṅkaritvā 2-
suvaṇṇayuge suvaṇṇayottehi goṇe yojetvā suvaṇṇapatodayaṭṭhiṃ
ādāya goṇānaṃ gandhapañcaṅgulikāni datvā visāṇesu suvaṇṇakosake
paṭimuñcitvā khettaṃ gantvā pājesi. "ito tisso eto tisso
majjhe ekāti satta sitā bhijjitvā agamaṃsu. Jambudīpavāsino
bhattavījahiraññasuvaṇṇādīsu yathārucitaṃ seṭṭhigehatoyeva gaṇhiṃsu.
      Evaṃ mahānubhāvo seṭṭhī "satthā kira āgatoti sutvā "satthu
paccuggamanaṃ karissāmīti nikkhamanto antarāmagge titthiye disvā,
tehi "kasmā tvaṃ gahapati kiriyavādo samāno akiriyavādassa
samaṇassa gotamassa santikaṃ gacchasīti nivāriyamānopi tesaṃ vacanaṃ
@Footnote: 1. Sī. Yu. tasmā. 2. pamādalikhitaṃ maññe. idha `sīsaṃ nahātoti likhitabbaṃ.
Anādayitvāva gantvā satthāraṃ vanditvā ekamantaṃ nisīdi. Athassa
satthā anupubbīkathaṃ kathesi. So desanāvasāne sotāpattiphalaṃ patvā
satthu titthiyehi avaṇṇaṃ vatvā attano nivāritabhāvaṃ ārocesi.
Atha naṃ satthā "gahapati ime sattā nāma mahantaṃpi attano dosaṃ
na passanti, avijjamānaṃpi paresaṃ dosaṃ vijjamānakaṃ katvā tattha
tattha bhusaṃ viya opunantīti vatvā imaṃ gāthamāha
        "sudassaṃ vajjamaññesaṃ,      attano pana duddasaṃ;
         paresaṃ hi so vajjāni     opunāti yathā bhusaṃ,
         attano pana chādeti      kaliṃva kitavā saṭhoti.
     Tattha "sudassanti; parassa aṇumattaṃpi vajjaṃ khalitaṃ sudassaṃ
sukheneva passituṃ sakkā, attano pana atimahantaṃpi duddasaṃ. Paresaṃ hīti:
teneva kāraṇena so puggalo saṅghamajjhādīsu paresaṃ vajjāni
uccaṭṭhāne ṭhatvā bhusaṃ opunanto viya opunāti. Kaliṃva kitavā
saṭhoti ettha sakuṇesu aparajjhanavasena attabhāvo kali nāma,
sākhābhaṅgādikaṃ paṭicchādanaṃ kitavā nāma, sākuṇiko saṭho nāma.
Yathā sakuṇaluddako sakuṇe gahetvā māretukāmo kitavāya attabhāvaṃ
paṭicchādeti; evaṃ attano vajjaṃ chādetīti attho.
     Desanāvasāne bahū  sotāpattiphalādīni pāpuṇiṃsūti.
                     Meṇḍakaseṭṭhivatthu
                      -----------
              11. Ujjhānasaññittheravatthu. (191)
      "paravajjānupassissāti imaṃ dhammadesanaṃ satthā jetavane viharanto
ujjhānasaññiṃ nāmekaṃ theraṃ ārabbha kathesi.
      So kira "ayaṃ evaṃ nivāseti, evaṃ pārupatīti bhikkhūnaṃ
antarameva 1- gavesanto vicarati. Bhikkhū "asuko nāma bhante thero
evaṃ karotīti satthu ārocesuṃ. Satthā "bhikkhave vattasīse ṭhatvā
evaṃ ovadanto ananuvādo, 2- yo pana ujjhānasaññitāya paresaṃ
antaraṃ pariyesamāno evaṃ vatvā vicarati; tassa jhānādīsu ekopi
viseso nuppajjati, kevalaṃ āsavāyeva vaḍḍhantīti vatvā imaṃ gāthamāha
          "paravajjānupassissa      niccaṃ ujjhānasaññino
           āsavā tassa vaḍḍhanti   ārā so āsavakkhayāti.
      Tattha "ujjhānasaññinoti: "evaṃ nivāsetabbaṃ, evaṃ
pārupitabbanti paresaṃ antaraṃ gavesitāya 3- ujjhānabahulassa puggalassa
jhānādīsu ekadhammopi na vaḍḍhiti, athajo āsavā vaḍḍhanti; tena
kāraṇena so arahattasaṅkhātā āsavakkhayā ārā dūratova hoti.
      Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                   Ujjhānasaññittheravatthu.
                       ---------
@Footnote: 1. Sī. Yu. randhameva.  2. "ananuvajjoti yuttataraṃ.  3. Sī. Yu. randhagavesitāYu.
                  12. Subhaddavatthu. (192)
      "ākāseva padaṃ natthīti imaṃ dhammadesanaṃ satthā kusinārāyaṃ
upavattane mallānaṃ sālavane parinibbānamañcake nipanno subhaddaṃ
paribbājakaṃ ārabbha kathesi.
      So kira atīte, kaniṭṭhabhātari ekasmiṃ sasse navakkhattuṃ
aggadānaṃ dente, dātuṃ anicchanto osakkitvā avasāne adāsi.
Tasmā paṭhamabodhiyaṃpi majjhimabodhiyaṃpi satthāraṃ daṭṭhuṃ nālattha,
pacchimabodhiyaṃ pana satthu parinibbānakāle "ahaṃ tīsu pañhesu
attano kaṅkhaṃ mahallake paribbājake pucchitvā samaṇaṃ gotamaṃ
`daharoti saññāya na pucchiṃ, tassa cadāni parinibbānakālo, pacchā
me samaṇassa gotamassa apuṭṭhakāraṇā vippaṭisāro uppajjeyyāti
satthāraṃ upasaṅkamitvā ānandattherena nivāriyamānopi satthārā
okāsaṃ katvā "ānanda mā subhaddaṃ nivārayi, pucchatu maṃ pañhanti
vuttattā antosāṇiṃ pavisitvā heṭṭhā mañcake 1- nisinno "bho samaṇa 2-
kinnu kho ākāse padaṃ atthi, ito bahiddhā samaṇo nāma
atthi, saṅkhārā sassatā nāma atthīti ime pañhe pucchi. Athassa
satthā tesaṃ abhāvaṃ ācikkhanto imāhi gāthāhi dhammaṃ desesi
        "ākāseva padaṃ  natthi,     samaṇo natthi bāhiro;
         papañcābhiratā pajā,       nippapañcā tathāgatā.
@Footnote: 1. "mañcassa pādapasseti yuttataraṃ.  2. "gotamāti padena bhavitabbaṃ.
         Ākāseva padaṃ natthi,      samaṇo natthi bāhiro 1-,
         saṅkhārā sassatā natthi,    natthi buddhānamiñjitanti.
      Tattha "padanti: imasmiṃ ākāse vaṇṇasaṇṭhānavasena 2-
"evarūpanti paññāpetabbaṃ kassaci padaṃ nāma natthi. Bāhiroti:
mama sāsanato bahiddhā maggaphalaṭṭho samaṇo nāma natthi. Pajāti:
ayaṃ sattalokasaṅkhātā pajā taṇhādīsu papañcesuyeva abhiratā.
Nippapañcāti: bodhimūleyeva pana sabbapapañcānaṃ samucchinnattā
nippapañcā tathāgatā. Saṅkhārāti: pañcakkhandhā, tesu eko sassato
nāma natthi. Iñjitanti: buddhānaṃ pana, taṇhāmānadiṭṭhiiñjitesu
yena "saṅkhārā sassatāti gaṇheyyuṃ; taṃ ekaṃ iñjitaṃpi
natthīti attho.
      Desanāvasāne subhaddo anāgāmiphale patiṭṭhahi. Sampattaparisāyapi
sātthikā dhammadesanā ahosīti.
                       Subhaddavatthu.
                   Malavaggavaṇṇanāniṭṭhitā.
                    Aṭṭhārasamo vaggo.
                      -----------
@Footnote: 1. Sī. Yu. bāhire. 2. pamādalikhitena bhavitabbaṃ.



             The Pali Atthakatha in Roman Book 24 page 1-40. http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=28              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=895              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=888              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=888              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]