ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

page28.

13. Lokavaggavaṇṇanā ------------- 1. Daharabhikkhuvatthu. (137) "hīnaṃ dhammanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ daharabhikkhuṃ ārabbha kathesi. Aññataro kira thero daharabhikkhunā saddhiṃ pātova visākhāya gehaṃ agamāsi. Visākhāya gehe pañcasatānaṃ bhikkhūnaṃ dhuvayāgu niccaṃ paññattā hoti. Thero tattha yāguṃ pivitvā daharaṃ nisīdāpetvā sayaṃ aññaṃ gehaṃ agamāsi. Tena ca samayena visākhāya puttassa dhītā ayyikāya ṭhāne ṭhatvā bhikkhūnaṃ veyyāvaccaṃ karoti. Sā tassa daharassa udakaṃ parissāventī cāṭiyaṃ attano mukhanimittaṃ disvā hasi. Daharopi taṃ oloketvā hasi. Sā taṃ hasamānaṃ disvā "../../bdpicture/chinnasīso hasatīti āha. Atha naṃ daharo "tvaṃ chinnasīsā, mātāpitaropi te chinnasīsāti akkosi. Sā rodamānā mahānase ayyikāya santikaṃ gantvā, "kimidaṃ ammāti vutte, tamatthaṃ ārocesi. Sā daharassa santikaṃ āgantvā "bhante mā kujjhi, na etaṃ chinnakesanakhassa chinnanivāsanapārupanassa majjhe chinnakapālamādāya bhikkhāya carantassa ayyassa atigarukanti āha. Daharo "āma upāsike, tvaṃ mama chinnakesādibhāvaṃ jānāsi; imissā maṃ `chinnasīsoti

--------------------------------------------------------------------------------------------- page29.

Katvā akkosituṃ vaṭṭissatīti. Visākhā neva daharaṃ saññāpetuṃ asakkhi na dārikaṃ. Tasmiṃ khaṇe thero āgantvā "kimidaṃ upāsiketi pucchitvā tamatthaṃ sutvā daharaṃ ovadanto āha "apehi āvuso, nāyaṃ chinnakesanakhavatthassa majjhe chinnakapālaṃ ādāya bhikkhāya carantassa akkosi, tuṇhī hohīti. "āma bhante, kiṃ tumhe attano upaṭṭhāyikaṃ atajjitvā maṃ tajjissatha, maṃ `chinnasīsoti akkosituṃ vaṭṭissatīti. Tasmiṃ khaṇe satthā āgantvā "kimidanti pucchi. Visākhā ādito paṭṭhāya taṃ pavattiṃ ārocesi. Satthā tassa daharassa sotāpattiphalūpanissayaṃ disvā "mayā imaṃ daharaṃ anuvattituṃ vaṭṭatīti cintetvā visākhaṃ āha "kiṃ pana visākhe tava dārikāya chinnakesādimattakeneva mama sāvake chinnasīse katvā akkosituṃ vaṭṭatīti. Daharo tāvadeva uṭṭhāya añjaliṃ paggahetvā "bhante etaṃ pañhaṃ tumhe suṭṭhu jānātha, amhākaṃ upajjhāyo ca mahāupāsikā ca suṭṭhu na jānantīti āha. Satthā daharassa attano anukūlabhāvaṃ ñatvā "kāmaguṇaṃ ārabbha hasanabhāvo nāma hīno dhammo, hīnañca nāma dhammaṃ sevituṃ pamādena ca saddhiṃ saṃvasituṃ na vaṭṭatīti vatvā imaṃ gāthamāha "hīnaṃ dhammaṃ na seveyya, pamādena na saṃvase, micchādiṭṭhiṃ na seveyya, na siyā lokavaḍḍhanoti. Tattha "hīnaṃ dhammanti: pañcakāmaguṇadhammaṃ. So hi hīnena

--------------------------------------------------------------------------------------------- page30.

Janena 1- antamaso oṭṭhagoṇādīhipi paṭisevitabbo, hīnesu ca nirayādīsu ṭhānesu nibbattāpetīti hīno nāma; taṃ na seveyya. Pamādenāti: sativossaggalakkhaṇena pamādenāpi na saṃvaseyya. Na seveyyāti: micchādiṭṭhiṃ na gaṇheyya. Lokavaḍḍhanoti: yo hi evaṃ karoti, so lokavaḍḍhano nāma hoti; tasmā evaṃ akaraṇena 2- siyā lokavaḍḍhanoti. 3- Desanāvasāne daharo sotāpattiphale patiṭṭhahi. Sampattānaṃpi sātthikā desanā ahosīti. Daharabhikkhuvatthu. ---------- 2. Suddhodanavatthu. (138) "uttiṭṭhe nappamajjeyyāti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto pitaraṃ ārabbha kathesi. Ekasmiṃ hi samaye satthā paṭhamagamanena kapilavatthupuraṃ gantvā @Footnote: 1. Sī. Yu. so hi hīno dhammo. @2. ito paraṃ nakāro naṭṭho viya khāyati. @3. evaṃ amhākaṃ mati: na siyā lokavaḍḍhanoti: niratthakameva lokavaḍḍhano @na bhaveyYu. yathā tiṇaṃ vaḍḍhamānaṃ niratthakameva khettaṃ vaḍḍheti pūreti, @evaṃ hīno puggalo uppajjamāno niratthakameva lokaṃ vaḍḍheti pūreti. @"lokajaṭito lokakhānūti atthoti. Sī. Ma. Yu. potthakesu pana @"akaraṇena na siyā lokavaḍḍhanoti khāyati.

--------------------------------------------------------------------------------------------- page31.

Ñātīhi katappaccuggamano nigrodhārāmaṃ gantvā ñātīnaṃ mānaṃ bhindanatthāya ākāse ratanacaṅkamaṃ māpetvā tattha caṅkamanto dhammaṃ desesi. Ñātayo pasannacittā suddhodanamahārājaṃ ādiṃ katvā vandiṃsu. Tasmiṃ ñātisamāgame pokkharavassaṃ vassi. Taṃ ārabbha mahājanena kathāya samuṭṭhāpitāya "na bhikkhave idāneva, pubbepi mayhaṃ ñātisamāgame pokkharavassaṃ vassiyevāti vatvā vessantarajātakaṃ 1- kathesi. Dhammadesanaṃ sutvā pakkamantesu ñātīsu ekopi satthāraṃ na nimantesi. Rājāpi "mayhaṃ putto mama gehaṃ anāgantvā kahaṃ gamissatīti animantetvāva agamāsi; gantvā ca pana gehe vīsatiyā bhikkhusahassānaṃ yāguādīni paṭiyādāpetvā āsanāni paññāpesi. Punadivase satthā nagaraṃ piṇḍāya pavisanto "kiṃ nu kho atītabuddhā pitu nagaraṃ patvā ujukameva ñātikulaṃ pavisiṃsu udāhu paṭipāṭiyā piṇḍāya cariṃsūti āvajjanto "paṭipāṭiyā cariṃsūti disvā paṭhamagehato paṭṭhāya piṇḍāya caranto pāyāsi. Rāhulamātā pāsādatale nisinnāva disvā taṃ pavattiṃ rañño ārocesi. Rājā sāṭakaṃ saṇṭhapento vegena nikkhamitvā satthāraṃ vanditvā āha "putta kasmā maṃ nāsesi? ativiya me piṇḍāya carantena lajjā uppāditā, ayuttaṃ nāma te kataṃ, imasmiṃyeva nagare suvaṇṇasivikādīhi caritvā piṇḍāya carituṃ vaṭṭati; kiṃ maṃ lajjāpesīti. "nāhantaṃ mahārāja lajjāpemi, @Footnote: 1. khu. jā. mahā. 28/365. tadaṭṭhakathā. 10/315.

--------------------------------------------------------------------------------------------- page32.

Attano pana kulavaṃsaṃ anuvattāmīti. "kiṃ pana tāta piṇḍāya caritvā jīvanaṃ mama vaṃsoti. "neso mahārāja tava vaṃso, mama paneso vaṃso; anekāni hi buddhasahassāni piṇḍāya caritvāva jīviṃsūti vatvā dhammaṃ desento imā gāthā abhāsi "uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care, dhammacārī sukhaṃ seti asmiṃ loke paramhi ca, dhammaṃ care sucaritaṃ na taṃ duccaritaṃ care, dhammacārī sukhaṃ seti asmiṃ loke paramhi cāti. Tattha "uttiṭṭheti: uṭṭhahitvā paresaṃ gharadvāre ṭhatvā gahetabbapiṇḍe. Nappamajjeyyāti: piṇḍacārikavattaṃ hi parihāpetvā paṇītabhojanāni pariyesanto uttiṭṭhe pamajjati nāma, sapadānaṃ piṇḍāya caranto pana nappamajjati nāma. Evaṃ karonto uttiṭṭhe nappamajjeyya. Dhammanti: anesanaṃ pahāya sapadānaṃ caranto tameva bhikkhācariyadhammaṃ sucaritaṃ careyya. Sukhaṃ setīti desanāmattametaṃ: "[1]- bhikkhācariyadhammaṃ caranto dhammacārī idha loke ca paraloke ca catūhipi iriyāpathehi sukhaṃ viharatīti attho. Na taṃ duccaritanti: vesiyādibhede agocare caranto bhikkhācariyadhammaṃ duccaritaṃ carati nāma. Evaṃ acaritvā taṃ dhammaṃ care sucaritaṃ, na taṃ duccaritaṃ care. Sesaṃ vuttatthameva. @Footnote: 1. Sī. Ma. Yu. etthantare "evaṃpanetanti atthi.

--------------------------------------------------------------------------------------------- page33.

Desanāvasāne rājā sotāpattiphale patiṭṭhahi. Sampattānaṃpi sātthikā desanā ahosīti. Suddhodanavatthu. --------- 3. Vipassakabhikkhuvatthu. (139) "yathā bubbuḷakaṃ passeti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate vipassake bhikkhū ārabbha kathesi. Te kira satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā vāyamantāpi appattavisesā "visesetvā kammaṭṭhānaṃ gahessāmāti satthu santikaṃ āgacchantā antarāmagge marīciṃ disvā marīcikammaṭṭhānaṃ bhāventāva āgamiṃsu. Tesaṃ vihāraṃ paviṭṭhakkhaṇeyeva devo vassi. Te tattha tattha pamukhesu ṭhatvā dhārāvegena uṭṭhahitvā bhijjante bubbuḷake disvā "ayaṃpi attabhāvo uppajjitvā bhijjanatthena bubbuḷasadisoyevāti ārammaṇaṃ gaṇhiṃsu. Satthā gandhakuṭiyaṃ nisinnova te bhikkhū oloketvā tehi saddhiṃ kathento viya obhāsaṃ pharitvā imaṃ gāthamāha "yathā bubbuḷakaṃ passe, yathā passe marīcikaṃ, evaṃ lokaṃ avekkhantaṃ maccurājā na passatīti. Tattha "marīcikanti: māyaṃ. Māyā hi dūratova

--------------------------------------------------------------------------------------------- page34.

Gehasaṇṭhānādivasena upaṭṭhitāpi upagacchantānaṃ agayhupagā rittakatucchakāva, tasmā "yathā uppajjitvā bhijjanatthena bubbuḷakaṃ, rittatucchādibhāvena māyaṃ passeyya, evaṃ khandhādilokaṃ avekkhantaṃ maccurājā na passatīti attho. Desanāvasāne te bhikkhū ṭhitaṭṭhāneyeva arahattaṃ pāpuṇiṃsūti. Vipassakabhikkhuvatthu. ------------- 4. Abhayarājakumāravatthu. (140) "etha passathimaṃ lokanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto abhayarājakumāraṃ ārabbha kathesi. Tassa kira paccantaṃ vūpasametvā āgatassa pitā bimbisāro tusitvā ekaṃ naccagītakusalaṃ nāṭakitthiṃ datvā sattāhaṃ rajjamadāsi. So sattāhaṃ gehā bahi anikkhantova rajjasiriṃ anubhavitvā aṭṭhame divase nadītitthaṃ gantvā nahātvā uyyānaṃ pavisitvā santatimahāmatto viya tassā itthiyā naccagītaṃ passanto nisīdi. Sāpi taṃkhaṇaṃyeva santatimahāmattassa nāṭakitthī viya satthakavātānaṃ vasena kālamakāsi. Kumāro tassā kālakiriyāya uppannasoko "na me imaṃ sokaṃ ṭhapetvā satthāraṃ añño nibbāpetuṃ sakkhissatīti satthāraṃ upasaṅkamitvā "bhante sokaṃ me nibbāpethāti

--------------------------------------------------------------------------------------------- page35.

Āha. Satthā taṃ samassāsetvā "tayā hi kumāra imissā itthiyā evameva matakāle rodantena pavattitānaṃ assūnaṃ anamatagge saṃsāre pamāṇaṃ natthīti vatvā tāya desanāya sokassa tanubhāvaṃ ñatvā "kumāra mā soci, bālajanānaṃ saṃsīdanaṭṭhānametanti vatvā imaṃ gāthamāha "etha passathimaṃ lokaṃ cittaṃ rājarathūpamaṃ, yattha bālā visīdanti, natthi saṅgo vijānatanti. Tattha "etha passathāti rājakumārameva sandhāyāha. Imaṃ lokanti: imaṃ khandhalokādisaṅkhātaṃ attabhāvaṃ. Cittanti: sattaratanādivicittaṃ rājarathaṃ viya vatthālaṅkārādivicittaṃ. Yattha bālāti: yasmiṃ attabhāve bālā eva visīdanti. Vijānatanti: vijānantānaṃ pana paṇḍitānaṃ ettha rāgasaṅgādīsu ekopi saṅgo natthīti attho. Desanāvasāne rājakumāro sotāpattiphale patiṭṭhahi. Sampattānaṃpi sātthikā dhammadesanā ahosīti. Abhayarājakumāravatthu. -----------

--------------------------------------------------------------------------------------------- page36.

5. Sammajjanattheravatthu. (141) "yo ca pubbe pamajjitvāti imaṃ dhammadesanaṃ satthā jetavane viharanto sammajjanattheraṃ ārabbha kathesi. So kira "pāto vā sāyaṃ vāti velaṃ 1- pamāṇaṃ akatvā abhikkhaṇaṃ sammajjanto vicarati. So ekadivasaṃ sammajjaniṃ gahetvā divāṭṭhāne nisinnassa revatattherassa santikaṃ gantvā "ayaṃ mahākusīto, janassa saddhādeyyaṃ bhuñjitvā āgantvā nisīdati; kinnāmetassa sammajjaniṃ gahetvā ekaṃ ṭhānaṃ sammajjituṃ na vaṭṭatīti āha. Thero "ovādamassa dassāmīti cintetvā "ehāvusoti āha. "kiṃ bhanteti. "gaccha, nahātvā ehīti. So tathā akāsi. Atha naṃ thero ekamantaṃ nisīdāpetvā ovadanto āha "āvuso bhikkhunā nāma na sabbakālaṃ sammajjantena vicarituṃ vaṭṭati, pātoeva pana sammajjitvā piṇḍāya caritvā piṇḍapātappaṭikkantena āgantvā rattiṭṭhāne vā divāṭṭhāne vā nisinnena dvattiṃsākāraṃ sajjhāyitvā attabhāve khayavayaṃ paṭṭhapetvā sāyaṇhe uṭṭhāya sammajjituṃ vaṭṭati, niccakālaṃ asammajjitvā attanopi nāma okāso kātabboti. So therassa ovāde ṭhatvā na cirasseva arahattaṃ pāpuṇi. Taṃ taṃ ṭhānaṃ ukkalāpaṃ ahosi. Atha naṃ bhikkhū āhaṃsu "āvuso sammajjanatthera taṃ taṃ ṭhānaṃ ukkalāpaṃ kasmā na sammajjasīti. "bhante mayā pamādakāle evaṃ kataṃ, idānimhi @Footnote: 1. Sī. Yu. velāYu.

--------------------------------------------------------------------------------------------- page37.

Appamattoti. Bhikkhū "ayaṃ thero aññaṃ byākarotīti satthu ārocesuṃ. Satthā "āma bhikkhave, mama putto pubbe pamādakāle sammajjanto vicari, idāni pana maggaphalasukhena vītināmento na sammajjatīti vatvā imaṃ gāthamāha "yo ca pubbe pamajjitvā pacchā so nappamajjati, somaṃ lokaṃ pabhāseti abbhā muttova candimāti. Tassattho "yo puggalo pubbe vattappaṭivattakaraṇena vā sajjhāyādīhi vā pamajjitvā pacchā maggaphalasukhena vītināmento nappamajjati, so abbhādīhi mutto cando viya okāsalokaṃ maggaññāṇena imaṃ khandhādilokaṃ obhāseti ekālokaṃ karotīti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Sammajjanattheravatthu. ----------- 6. Aṅgulimālattheravatthu. (142) "yassa pāpaṃ kataṃ kammanti imaṃ dhammadesanaṃ satthā jetavane viharanto aṅgulimālattheraṃ ārabbha kathesi. Vatthu aṅgulimālasuttavaseneva 1- veditabbaṃ. Thero pana satthu santike pabbajitvā arahattaṃ pāpuṇi. Athakho āyasmā aṅgulimālo rahogato paṭisallīno vimuttisukhaṃ paṭisaṃvedi, tāyaṃ velāyaṃ imaṃ udānaṃ udānesi @Footnote: 1. Ma. Ma. 13/477. pa. sū. 3/304.

--------------------------------------------------------------------------------------------- page38.

"yo ca pubbe pamajjitvā pacchā so nappamajjati, somaṃ lokaṃ pabhāseti abbhā muttova candimāti. [ādinā nayena] udānaṃ udānetvā anupādisesāya nibbānadhātuyā parinibbāyi. Bhikkhū "kahaṃ nu kho āvuso thero uppannoti dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "bhante aṅgulimālattherassa nibbattaṭṭhānakathāyāti vutte, "parinibbuto bhikkhave mama puttoti, "bhante ettake manusse māretvā parinibbutoti, "āma bhikkhave, so hi pubbe ekaṃ kalyāṇamittaṃ alabhitvā ettakaṃ pāpamakāsi, pacchā pana kalyāṇamittaṃ paccayaṃ labhitvā appamatto ahosi; tenassa taṃ pāpakammaṃ kusalena pahīnanti vatvā imaṃ gāthamāha "yassa pāpaṃ kataṃ kammaṃ kusalena pahīyati, somaṃ lokaṃ pabhāseti abbhā muttova candimāti. Tattha kusalenāti arahattamaggaṃ sandhāya vuttaṃ. Sesaṃ uttānatthameva. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Aṅgulimālattheravatthu. --------------

--------------------------------------------------------------------------------------------- page39.

7. Pesakāradhītuvatthu. (143) "andhabhūto ayaṃ lokoti imaṃ dhammadesanaṃ satthā aggāḷave cetiye viharanto ekaṃ pesakāradhītaraṃ ārabbha kathesi. Ekadivasaṃ hi āḷavīvāsino satthari āḷaviṃ sampatte nimantetvā dānaṃ adaṃsu. Satthā bhattakiccāvasāne anumodanaṃ karonto "addhuvaṃ me jīvitaṃ, dhuvaṃ me maraṇaṃ, avassaṃ mayā maritabbaṃ, maraṇapariyosānaṃ me jīvitaṃ, jīvitaṃ me aniyataṃ, maraṇaṃ niyatanti evaṃ maraṇassatiṃ bhāvetha; yesaṃ hi maraṇaṃ abhāvitaṃ, 1- te pacchime kāle āsīvisaṃ disvā bhītapuriso viya santāsaṃ pattā bheravaṃ ravantā kālaṃ karonti; yesaṃ pana maraṇaṃ bhāvitaṃ, 2- te dūratova āsīvisaṃ disvā daṇḍakena gahetvā chaḍḍetvā ṭhitapuriso viya pacchime kāle na santasanti; tasmā maraṇassati bhāvetabbāti āha. Taṃ dhammadesanaṃ sutvā avasesajanā sakiccappasutāva ahesuṃ. Ekā pana soḷasavassuddesikā pesakāradhītā "aho buddhānaṃ kathā nāma acchariyā, mayā maraṇassatiṃ bhāvetuṃ vaṭṭatīti rattindivaṃ maraṇassatimeva bhāveti. Satthāpi tato nikkhamitvā jetavanaṃ agamāsi. Sāpi kumārikā tīṇi vassāni maraṇassatiṃ bhāvetiyeva. Athekadivasaṃ satthā paccūsakāle lokaṃ volokento taṃ kumārikaṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā "kiṃ nu kho bhavissatīti upadhārento "imāya kumārikāya mama dhammadesanaṃ sutadivasato @Footnote: 1. Sī. Ma. Yu. maraṇassati abhāvitā, 2. Sī. Ma. Yu. maraṇassati bhāvitā.

--------------------------------------------------------------------------------------------- page40.

Paṭṭhāya tīṇi vassāni maraṇassati bhāvitā, idānāhaṃ tattha gantvā imaṃ kumārikaṃ cattāro pañhe pucchitvā tāya 1- vissajjentiyā catūsu ṭhānesu sādhukāraṃ datvā imaṃ gāthaṃ bhāsissāmi, sā gāthāvasāne sotāpattiphale patiṭṭhahissati, taṃ nissāya mahājanassāpi sātthikā desanā bhavissatīti ñatvā pañcasatabhikkhuparivāro jetavanā nikkhamitvā anupubbena aggāḷavavihāraṃ agamāsi. Āḷavīvāsino "satthā āgatoti sutvā vihāraṃ gantvā nimantayiṃsu. Sāpi kumārikā satthu āgamanaṃ sutvā "āgato kira mayhaṃ pitā, sopi 2- ācariyo puṇṇacandamukho mahāgotamabuddhoti tuṭṭhamānasā "ito me tiṇṇaṃ saṃvaccharānaṃ matthake suvaṇṇavaṇṇo satthā diṭṭhapubbo, idānissa suvaṇṇavaṇṇaṃ sarīraṃ daṭṭhuṃ madhurojañca ovādadhammaṃ 3- sotuṃ labhissāmīti cintesi. Pitā panassā tantasālaṃ gacchanto āha "amma parasantako me sāṭako āropito, tassa vidatthimattaṃ aniṭaṭhitaṃ; taṃ ajja niṭṭhāpessāmi, sīghaṃ me tasaraṃ 4- vaṭṭetvā āhareyyāsīti. Sā cintesi "ahaṃ satthu dhammaṃ sotukāmā, pitā ca maṃ evamāha; kiṃ nu kho satthu dhammaṃ suṇāmi udāhu pitu tasaraṃ vaṭṭetvā harāmīti. Athassā etadahosi "pitā maṃ tasare anāhariyamāne potheyyapi pahareyyapi; tasmā tasaraṃ vaṭṭetvā tassa datvā pacchā dhammaṃ sossāmīti pīṭhake nisīditvā tasaraṃ vaṭṭesi. Āḷavīvāsinopi satthāraṃ parivisitvā pattaṃ @Footnote: 1. tassāti yuttataraṃ. 2. Sī. Yu. sāmī. @3. Sī. Yu. varadhammaṃ. 4. Ma. vāsaraṃ.

--------------------------------------------------------------------------------------------- page41.

Gahetvā anumodanatthāya aṭṭhaṃsu. Satthā "yamahaṃ kuladhītaraṃ nissāya tiṃsayojanamaggaṃ āgato, sā ajjāpi okāsaṃ na labhati, tāya okāse laddhe anumodanaṃ karissāmīti tuṇhībhūto nisīdi. Evaṃ tuṇhībhūtaṃ pana satthāraṃ sadevake loke koci kiñci vattuṃ na visahati. Sāpi kho kumārikā tasaraṃ vaṭṭetvā pacchiyaṃ ṭhapetvā pitu santikaṃ gacchamānā parisapariyantaṃ patvā satthāraṃ olokayamānāva agamāsi. Satthāpi gīvaṃ ukkhipitvā taṃ olokesi. Sāpi olokitākāreneva aññāsi "satthā evarūpāya parisāya majjhe nisīditvā maṃ olokento mamāgamanaṃ paccāsiṃsati, attano santikaṃ āgamanameva paccāsiṃsatīti. Sā tasarapacchiṃ ṭhapetvā satthu santikaṃ agamāsi. "kasmā pana taṃ satthā olokesīti. Evaṃ kirassa ahosi "esā ettova gacchamānā puthujjanakālakiriyaṃ katvā aniyatagatikā bhavissati, mama santikaṃ āgantvā gacchamānā pana sotāpattiphalaṃ patvā niyatagatikā hutvā tusitavimāne nibbattissatīti. Tassā kira taṃdivasaṃ maraṇato mutti nāma natthi. Sā olokitasaññāṇeneva satthāraṃ upasaṅkamitvā chabbaṇṇaraṃsīnaṃ antaraṃ pavisitvā vanditvā ekamantaṃ aṭṭhāsi. Tathārūpāya parisāya majjhe nisīditvā tuṇhībhūtaṃ satthāraṃ vanditvā ṭhitakkhaṇeyeva taṃ satthā āha "kumārike kuto āgacchasīti. "na jānāmi bhanteti. "kattha gamissasīti. "na jānāmi bhanteti. "na jānāsīti. "jānāmi bhanteti. "jānāsīti. "na jānāmi bhanteti. Iti taṃ satthā cattāro pañhe pucchi.

--------------------------------------------------------------------------------------------- page42.

Mahājano ujjhāyi "ambho passatha, ayaṃ pesakāradhītā sammāsambuddhena saddhiṃ icchiticchitaṃ kathesi; nanu nāma imāya `kuto āgacchasīti vutte `pesakāragehatoti vattabbaṃ, `kahaṃ gacchasīti vutte `pesakārasālanti vattabbaṃ siyāti. Satthā mahājanaṃ nissaddaṃ katvā "kumārike tvaṃ `kuto āgacchasīti vutte kasmā `na jānāmīti vadesīti pucchi. "bhante tumhe mama pesakāragehato āgatabhāvaṃ jānātha, `kuto āgatāsīti pucchantā pana `kuto āgantvā idha nibbattāsīti pucchatha, ahaṃ pana na jānāmi `kuto ca āgantvā idha nibbattamhīti. Athassā satthā "sādhu sādhu kumārike, mayā pucchitapañhoyeva tayā vissajjitoti paṭhamaṃ sādhukāraṃ datvā uttariṃpi pucchi "kattha gamissasīti puṭṭhā kasmā `na jānāmīti vadesīti. "bhante tumhe maṃ tasarapacchiṃ gahetvā pesakārasālaṃ gacchantiṃ jānātha, `ito pana gantvā kattha nibbattissasīti pucchatha, ahañca ito cutā na jānāmi `kattha gantvā nibbattissāmīti. 1- Athassā satthā "mayā pucchitapañhoyeva tayā vissajjitoti dutiyaṃ sādhukāraṃ datvā uttariṃpi pucchi "atha kasmā `na jānāsīti puṭṭhā `jānāmīti vadesīti. "bhante mama maraṇabhāvameva jānāmi, tasmā evaṃ vademīti. Athassā satthā "mayā pucchitapañhoyeva tayā vissajjitoti tatiyaṃ sādhukāraṃ datvā uttariṃpi pucchi "atha kasmā `jānāsīti puṭṭhā `na jānāmīti @Footnote: 1. "ahañca na jānāmi `ito cutā kattha gantvā @nibbattissāmīti kamena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page43.

Vadesīti. "mama maraṇabhāvameva jānāmi bhante, `rattindivapubbaṇhādīsu pana asukakāle nāma marissāmīti na jānāmi; tasmā evaṃ vademīti. Athassā satthā "mayā pucchitapañhoyeva tayā vissajjitoti catutthaṃ sādhukāraṃ datvā parisaṃ āmantetvā "ettakaṃ nāma tumhe imāya kathitaṃ na jānātha, kevalaṃ ujjhāyatheva; yesañhi paññācakkhu natthi, te andhāyeva; yesaṃ paññācakkhu atthi; teeva cakkhumantoti vatvā imaṃ gāthamāha "andhabhūto ayaṃ loko, tanukettha vipassati, sakuṇo jālamuttova appo saggāya gacchatīti. Tattha "ayaṃ lokoti: ayaṃ lokiyamahājano paññācakkhuno abhāvena andhabhūto. Tanuketthāti: tanuko ettha na bahu jano aniccādivasena vipassati. Jālamuttovāti; yathā chekena sākuṇikena jālena ottharitvā gayhamānesu vaṭṭakesu kocideva jālato muccati, sesā antojālameva pavisanti; tathā mārajālena otthatesu sattesu bahū apāyagāmino honti, appo kocideva [satto] saggāya gacchati sugatiṃ vā nibbānaṃ vā pāpuṇātīti attho. Desanāvasāne sā kumārikā sotāpattiphale patiṭṭhahi. Mahājanassāpi sātthikā desanā ahosi. Sāpi tasarapacchiṃ gahetvā pitu santikaṃ agamāsi. Sopi nisinnakova niddāyi. Tassā asallakkhetvā tasarapacchiṃ upanāmentiyā tasarapacchi vemakoṭiyaṃ paṭihaññitvā saddaṃ kurumānā pati. So

--------------------------------------------------------------------------------------------- page44.

Pabujjhitvā gahitanimitteneva vemakoṭiṃ 1- kaḍḍhi. 2- Vemakoṭi gantvā taṃ kumārikaṃ ure pahari. Sā tattheva kālaṃ katvā tusitabhavane nibbatti. Athassā pitā taṃ olokento sakalasarīrena lohitamakkhitena patitvā mataṃ addasa. Athassa mahāsoko uppajji. So "na me sokaṃ añño nibbāpetuṃ sakkhissatīti rodanto satthu santikaṃ gantvā tamatthaṃ ārocetvā "bhante sokaṃ me nibbāpethāti āha. Satthā taṃ samassāsetvā "mā soci, anamataggasmiṃ hi saṃsāre tava evameva dhītu maraṇakāle paggharitaassu catunnaṃ mahāsamuddānaṃ udakato adhikataranti vatvā anamataggasuttaṃ 3- kathesi. So tanubhūtasoko satthāraṃ pabbajjaṃ yācitvā laddhūpasampado na cirasseva arahattaṃ pāpuṇīti. Pesakāradhītuvatthu. 8. Tiṃsabhikkhuvatthu. (144) "haṃsā ādiccapathe yantīti imaṃ dhammadesanaṃ satthā jetavane viharanto tiṃsa bhikkhū ārabbha kathesi. Ekasmiṃ hi divase tiṃsamattā disāvāsikā bhikkhū satthāraṃ upasaṅkamiṃsu. Ānandatthero satthu vattakaraṇavelāya āgantvā @Footnote: 1. Sī. tasaraṃ Yu. vemaṃ. 2. Ma. ākaḍḍhi. @3. Sī. Ma. Yu. anamataggakathaṃ.

--------------------------------------------------------------------------------------------- page45.

Te bhikkhū disvā "satthārā imehi saddhiṃ paṭisanthāre kate vattaṃ karissāmīti dvārakoṭṭhake aṭṭhāsi. Satthāpi tehi saddhiṃ paṭisanthāraṃ katvā tesaṃ sārāṇīyaṃ dhammakathaṃ kathesi. Taṃ sutvā te sabbepi arahattaṃ patvā. Uppatitvā ākāsena agamaṃsu. Ānandatthero tesu cirāyantesu satthāraṃ upasaṅkamitvā "bhante idha tiṃsamattā bhikkhū āgatā, te kahanti pucchi. "gatā ānandāti. "katarena maggena bhanteti. "ākāsenānandāti. "kiṃ pana te bhante khīṇāsavāti. "āma ānanda, mama santike dhammaṃ sutvā arahattaṃ pattāti. Tasmiṃ pana khaṇe haṃsā ākāsena gamiṃsu. Satthā "yassa kho ānanda cattāro iddhipādā subhāvitā, so haṃsā 1- viya ākāsena gacchatīti vatvā imaṃ gāthamāha "haṃsā ādiccapathe yanti, ākāse yanti iddhiyā, niyyanti dhīrā lokamhā jetvā māraṃ savāhananti. Tassattho "ime haṃsā ādiccapathe ākāse gacchanti. Yesaṃ pana iddhipādā subhāvitā, tepi ākāse yanti iddhiyā. Dhīrāpi paṇḍitā savāhanaṃ māraṃ jetvā imamhā vaṭṭalokā niyyanti nissaranti nibbānaṃ pāpuṇantīti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Tiṃsabhikkhuvatthu. ------- @Footnote: 1. Yu. haṃso.

--------------------------------------------------------------------------------------------- page46.

9. Ciñcamāṇavikāvatthu. (145) "ekadhammamatītassāti imaṃ dhammadesanaṃ satthā jetavane viharanto ciñcamāṇavikaṃ ārabbha kathesi. Paṭhamabodhiyaṃ hi dasabalassa puthubhūtesu sāvakesu aparimāṇesu devamanussesu ariyabhūmiṃ okkantesu satthu patthatesu guṇasamudayesu mahālābhasakkāro udapādi. Titthiyā suriyuggamane khajjopanakasadisā ahesuṃ hatalābhasakkāRā. Te antaravīthiyaṃ ṭhatvā "kiṃ samaṇo gotamova buddho, mayaṃpi buddhā; kintasseva dinnaṃ mahapphalaṃ, amhākaṃpi dinnaṃ mahapphalameva; amhākaṃpi detha karothāti evaṃ manusse viññāpentāpi lābhasakkāraṃ alabhitvā raho sannipatitvā "kena nu kho upāyena samaṇassa gotamassa manussānaṃ antare avaṇṇaṃ uppādetvā lābhasakkāraṃ nāseyyāmāti cintayiṃsu. Tadā sāvatthiyaṃ ciñcamāṇavikā nāmekā paribbājikā uttamarūpadharā sobhaggappattā devaccharā viya, assā sarīrato raṃsiyo niccharanti. Atheko kharamantī evamāha "ciñcamāṇavikaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāseyyāmāti. Te "attheso upāyoti sampaṭicchiṃsu. Atha sā titthiyārāmaṃ gantvā vanditvā aṭṭhāsi. Titthiyā tāya saddhiṃ na kathesuṃ. Sā "ko nu kho me dosoti yāvatatiyaṃpi "vandāmi ayyāti vatvā "ayyā ko nu kho me doso, kiṃ mayā saddhiṃ na kathethāti

--------------------------------------------------------------------------------------------- page47.

Āha. "bhagini samaṇaṃ gotamaṃ amhe viheṭhentaṃ hatalābhasakkāre katvā vicarantaṃ na jānāsīti. "na jānāmi ayyā, kiṃ panettha mayā kattabbanti. "sace tvaṃ bhagini amhākaṃ sukhamicchasi, attānaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsehīti. Sā "sādhu ayyā, mayhameveso bhāro, mā cintayitthāti vatvā pakkamitvā itthīmāyāya kusalatāya tato paṭṭhāya sāvatthīvāsīnaṃ dhammakathaṃ sutvā jetavanā nikkhamanasamaye indagopakavaṇṇaṃ paṭaṃ pārupitvā gandhamālādihatthā jetavanābhimukhī 1- gacchantī, "imāya velāya kuhiṃ gacchasīti vutte, "kiṃ tumhākaṃ mama gamanaṭṭhānenāti vatvā jetavanasamīpe titthiyārāme vasitvā pātova "bhagavantaṃ vandissāmāti nagarā nikkhamante upāsakajane jetavane vutthā viya hutvā nagaraṃ pavisantī, "kuhiṃ vutthāsīti vutte, "kiṃ tumhākaṃ mama vutthaṭṭhānenāti vatvā ekamāsadvimāsaccayena pucchiyamānā "jetavane samaṇena gotamena saddhiṃ ekagandhakuṭiyā vutthamhīti puthujjanānaṃ "saccaṃ nukho etaṃ noti kaṅkhaṃ uppādetvā temāsacātummāsaccayena pilotikāhi udaraṃ veṭhetvā gabbhinīvaṇṇaṃ dassetvā "samaṇaṃ gotamaṃ paṭicca gabbho uppannoti andhabāle gāhāpetvā aṭṭhanavamāsaccayena udare dārumaṇḍalikaṃ bandhitvā upari paṭaṃ pārupitvā hatthapādapiṭṭhiyo gohanukena koṭṭāpetvā ussade dassetvā kilantindriyā hutvā sāyaṇhasamaye tathāgate @Footnote: 1. jetavanābhimukhinīti yuttataraṃ.

--------------------------------------------------------------------------------------------- page48.

Alaṅkatadhammāsane nisīditvā dhammaṃ desente dhammasabhaṃ gantvā tathāgatassa purato ṭhatvā "mahāsamaṇa mahājanassa tāva dhammaṃ desesi, madhuro te saddo, samphusitaṃ te dantāvaraṇaṃ, ahaṃ pana taṃ paṭicca gabbhaṃ labhitvā paripuṇṇagabbhā jātā, neva me pasūtigharaṃ jānāsi, na sappitelādīni, sayaṃ akaronto upaṭṭhākānaṃpi aññataraṃ kosalarājānaṃ vā anāthapiṇḍikaṃ vā visākhaṃ vā mahāupāsakaṃ "imissā ciñcamāṇavikāya kattabbayuttakaṃ karohīti na vadesi; abhiramitumeva jānāsi, gabbhaparihāraṃ na jānāsīti gūthapiṇḍaṃ gahetvā candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjhe tathāgataṃ akkosi. Tathāgato dhammakathaṃ ṭhapetvā sīho viya abhinadanto "bhagini tayā kathitassa tathabhāvaṃ vā vitathabhāvaṃ vā ahameva tvañca jānāmāti āha. "āma mahāsamaṇa tayā ca mayā ca ñātabhāvenetaṃ jātanti. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjamāno "ciñcamāṇavikā tathāgataṃ abhūtena akkosatīti ñatvā "idaṃ vatthuṃ sodhessāmīti catūhi devaputtehi saddhiṃ āgami. Devaputtā mūsikapotakā hutvā dārumaṇḍalikassa bandhanarajjuke ekappahāreneva chindiṃsu. Pārutapaṭaṃ vāto ukkhipi. Dārumaṇḍalaṃ patamānaṃ tassā pādapiṭṭhiyaṃ pati. Ubho aggapādā bhijjiṃsu. Manussāpi "kālakaṇṇi sammāsambuddhaṃ akkosīti sīse kheḷaṃ pātetvā leḍḍudaṇḍahatthā jetavanā nīhariṃsu. Athassā tathāgatassa cakkhupathaṃ atikkantakāle mahāpaṭhavī bhijjitvā vivaramadāsi. Avīcito aggijālā uṭṭhahi. Sā

--------------------------------------------------------------------------------------------- page49.

Kuladattiyaṃ kambalaṃ pārupamānā viya gantvā avīcimhi nibbatti. Aññatitthiyānaṃ lābhasakkāro parihāyi. Dasabalassa bhiyyoso mattāya vaḍḍhi. Punadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso ciñcamāṇavikā evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena akkositvā mahāvināsaṃ pattāti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte, "na bhikkhave idāneva, pubbepesā maṃ abhūtena akkositvā vināsaṃ pattāyevāti vatvā "nādiṭṭhā 1- parato dosaṃ aṇuṃthūlāni sabbaso issaro paṇaye daṇḍaṃ sāmaṃ appaṭivekkhiyāti imaṃ dvādasanipāte mahāpadumajātakaṃ 2- vitthāretvā kathesi "tadā kiresā mahāpadumakumārassa bodhisattassa mātu sapattī rañño aggamahesī hutvā mahāsattaṃ asaddhammena nimantetvā tassa manaṃ alabhitvā attanāva attani vippakāraṃ katvā gilānālayaṃ dassetvā "tava putto maṃ anicchantiṃ imaṃ vippakāraṃ pāpesīti rañño ārocesi. Rājā kuddho mahāsattaṃ corappapāte khipi. Atha naṃ pabbatakucchiyaṃ adhivatthā devatā paṭiggahetvā nāgarājassa phaṇagabbhe ṭhapesi. Nāgarājā taṃ nāgabhavanaṃ netvā upaḍḍharajjena sammānesi. So tattha saṃvaccharaṃ vasitvā @Footnote: 1. nādisvāti bhavitabbaṃ. na adisvāti padacchedo. nakāro paṇayeti padena @sambandhitabbo. 2. khu. jā. 27/338. tadaṭṭhakathā. 6/130.

--------------------------------------------------------------------------------------------- page50.

Pabbajitukāmo himavantappadesaṃ āgantvā pabbajitvā jhānābhiññāyo nibbattesi. Atha naṃ eko vanacarako disvā rañño ārocesi. Rājā tassa santikaṃ gantvā katappaṭisanthāro sabbaṃ taṃ pavattiṃ ñatvā mahāsattaṃ rajjena nimantetvā tena "mayhaṃ rajjena kiccaṃ natthi, tvaṃ pana dasa rājadhamme akopetvā agatigamanaṃ pahāya dhammena rajjaṃ kārehīti ovadito uṭṭhāyāsanā roditvā nagaraṃ gacchanto antarāmagge amacce pucchi "ahaṃ kaṃ nissāya evaṃ ācārasampannena puttena viyogaṃ pattoti. "aggamahesiṃ devāti. Rājā taṃ uddhapādaṃ gahetvā corappapāte khipāpetvā nagaraṃ pavisitvā dhammena rajjaṃ kāresi. Tadā mahāpadumakumāro mahāsatto ahosi, mātu sapattī ciñcamāṇavikāti. Satthā imamatthaṃ pakāsetvā "bhikkhave ekadhammaṃ hi saccavacanaṃ pahāya musāvāde patiṭṭhitānaṃ vissaṭṭhaparalokānaṃ akattabbaṃ pāpakammaṃ nāma natthīti vatvā imaṃ gāthamāha "ekadhammamatītassa musāvādissa jantuno vitiṇṇaparalokassa natthi pāpaṃ akāriyanti. Tattha "ekadhammanti: saccaṃ. Musāvādissāti: yassa dasasu vacanesu ekaṃpi saccaṃ natthi, evarūpassa musāvādino. Vitiṇṇa- paralokassāti: vissaṭṭhaparalokassa. Evarūpo hi "manussasampattiṃ devasampattiṃ avasāne nibbānasampattinti imā tisso sampattiyo

--------------------------------------------------------------------------------------------- page51.

Na passati. Natthi pāpanti: tassa evarūpassa idaṃ nāma pāpaṃ akattabbanti natthi. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Ciñcamāṇavikāvatthu. -------------- 10. Asadisadānavatthu. (146) "na ve kadariyā devalokaṃ vajantīti imaṃ dhammadesanaṃ satthā jetavane viharanto asadisadānaṃ ārabbha kathesi. Ekasmiṃ hi samaye satthā cārikaṃ caritvā pañcasatabhikkhuparivāro jetavanaṃ pāvisi. Rājā vihāraṃ gantvā satthāraṃ nimantetvā punadivase āgantukadānaṃ sajjetvā "dānaṃ me passantūti nāgare pakkosi. Nāgarā āgantvā rañño dānaṃ disvā punadivase satthāraṃ nimantetvā dānaṃ sajjetvā "amhākaṃ dānaṃ devo passatūti rañño pahiṇiṃsu. Rājā gantvā tesaṃ dānaṃ disvā "imehi mama dānato uttaritaraṃ kataṃ, puna dānaṃ karissāmīti punadivasepi dānaṃ sajjesi. Nāgarāpi taṃ disvā punadivase sajjayiṃsūti. Evaṃ neva rājā nāgare parājetuṃ sakkoti, na nāgarā rājānaṃ. Atha chaṭṭhe vāre nāgarā sataguṇaṃ sahassaguṇaṃ vaḍḍhetvā, yathā na sakkā hoti "idaṃ nāma imesaṃ dāne

--------------------------------------------------------------------------------------------- page52.

Natthīti vattuṃ, evaṃ dānaṃ sajjayiṃsu. Rājā taṃ disvā "sacāhaṃ imesaṃ dānato uttaritaraṃ kātuṃ na sakkhissāmi, kiṃ me jīvitenāti upāyaṃ cintento nipajji. Atha naṃ mallikā devī upasaṅkamitvā "kasmā mahārāja evaṃ nipannosi, kena te indriyāni kilantāni viyāti pucchi. Rājā āha "nadāni tvaṃ devi jānāsīti. "na jānāmi devāti. So tassā tamatthaṃ ārocesi. Atha naṃ mallikā āha "deva mā cintayi, kahaṃ tayā paṭhavissaro rājā nāgarehi parājiyamāno diṭṭhapubbo vā sutapubbo vā, ahante dānaṃ saṃvidahissāmīti. Itissa sā asadisadānaṃ saṃvidahitukāmatāya evaṃ vatvā "mahārāja sālakalyāṇipadarehi pañcannaṃ bhikkhusatānaṃ antoāvaṭṭe nisīdanamaṇḍapaṃ kārehi, sesā bahiāvaṭṭe nisīdissanti; pañca setacchattasatāni kārehi, tāni gahetvā pañcasatā hatthī pañcannaṃ bhikkhusatānaṃ matthake dhārayamānā ṭhassanti, aṭṭha vā dasa vā rattasuvaṇṇanāvāyo kārehi, tā maṇḍapamajjhe bhavissanti, dvinnaṃ dvinnaṃ bhikkhūnaṃ antare ekekā khattiyadhītā nisīditvā gandhe piṃsissati, ekekā khattiyadhītā vījaniṃ ādāya dve dve bhikkhū vījayamānā ṭhassati, sesā khattiyadhītaro piṭṭhapiṭṭhe 1- gandhe āharitvā suvaṇṇanāvāsu pakkhipissanti, tāsu ekaccā khattiyadhītaro nīluppalakalāpe gahetvā suvaṇṇanāvāsu pakkhittagandhe āloḷetvā vāsaṃ gāhāpessanti; nāgarānaṃ hi neva @Footnote: 1. Sī. Yu. piṃse piṃse. Ma. pise pise.

--------------------------------------------------------------------------------------------- page53.

Khattiyadhītaro atthi, na setacchattāni, na hatthino, imehi kāraṇehi nāgarā parājissanti; evaṃ kārehi 1- mahārājāti. Rājā "sādhu devi, kalyāṇante kathitanti tāya kathitaniyāmeneva sabbaṃ kāresi. Ekassa pana bhikkhuno eko hatthī nappahoti. Atha rājā mallikaṃ āha "bhadde ekassa bhikkhuno eko hatthī nappahoti, kiṃ karissāmāti. "kiṃ deva pañcahatthisatāni natthīti. "atthi devi, avasesā pana duṭṭhahatthino, te bhikkhū disvāva verambhavātā viya caṇḍā hontīti. "deva ahaṃ ekassa duṭṭhahatthipotakassa chattaṃ gahetvā tiṭṭhanaṭṭhānaṃ jānāmīti. "kattha naṃ ṭhapessāmāti. "ayyassa aṅgulimālassa santiketi. Rājā tathā kāresi. Hatthipotako vāladhiṃ antarasatthimhi pakkhipitvā ubho kaṇṇe pātetvā akkhīni nimmiletvā aṭṭhāsi. Mahājano "evarūpassa nāma caṇḍahatthino ayamākāro, [āyasmā] aṅgulimālatthero karotīti therassa setacchattahatthimeva 2- olokesi. Rājā paṇītāhārena 3- buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā satthāraṃ vanditvā "bhante yaṃ imasmiṃ dānagge kappiyabhaṇḍaṃ vā akappiyabhaṇḍaṃ vā sabbantaṃ tumhākameva demīti āha. Tasmiṃ kho pana dāne ekadivaseneva pariccattaṃ cuddasakoṭidhanaṃ hoti. Satthu pana "setacchattaṃ nisīdanapallaṅko ādhārako pādapīṭhakoti cattāri anagghāneva. Puna evarūpaṃ katvā buddhānaṃ dānaṃ nāma dātuṃ samattho nāhosi; teneva taṃ "asadisadānanti @Footnote: 1. Sī. Ma. Yu. karohi. 2. Sī. Ma. Yu. "āyasmā....setacchattāti @natthi. 3. Sī. Ma. Yu. "paṇītāhārenāti natthi.

--------------------------------------------------------------------------------------------- page54.

Paññāyi. Taṃ kira sabbabuddhānaṃ ekavāraṃ hotiyeva. Satthu ca 1- sabbesañca itthīyeva saṃvidahati. Rañño pana "kāḷo ca juṇho cāti dve amaccā ahesuṃ. Tesu kāḷo cintesi "aho rājakulassa parihāni, ekadivaseneva cuddasakoṭidhanaṃ khayaṃ 2- gacchati, ime imaṃ dānaṃ bhuñjitvā gantvā nipannā niddāyissanti; aho naṭṭhaṃ rājakulanti. Juṇho pana cintesi "aho rañño dānaṃ, na hi sakkā rājabhāve aṭṭhitena evarūpaṃ dānaṃ dātuṃ, sabbasattānaṃ pattiṃ adento nāma natthi; ahaṃ pana idaṃ dānaṃ anumodāmīti. Satthu bhattakiccāvasāne rājā anumodanatthāya pattaṃ gaṇhi. Satthā cintesi "raññā mahoghaṃ pavattentena viya mahādānaṃ dinnaṃ: asakkhi nu kho mahājano cittaṃ pasādetuṃ udāhu noti. So tesaṃ amaccānaṃ cittavāraṃ ñatvā "sace rañño dānassa anucchavikaṃ anumodanaṃ karissāmi; kāḷassa sattadhā muddhā phalissati, juṇho sotāpattiphale patiṭṭhahissatīti ñatvā kāḷe anukampaṃ paṭicca evarūpaṃ dānaṃ datvā ṭhitassa rañño catuppadikaṃ gāthameva vatvā uṭṭhāyāsanā vihāraṃ gato. Bhikkhū aṅgulimālattheraṃ pucchiṃsu "kiṃ nu kho āvuso duṭṭhahatthiṃ chattaṃ dhāretvā ṭhitaṃ disvā bhāyasīti. "na bhāyāmi āvusoti. Te satthāraṃ upasaṅkamitvā āhaṃsu "aṅgulimālo bhante aññaṃ byākarotīti. Satthā "na bhikkhave aṅgulimālo bhāyati, khīṇāsavausabhānaṃ hi antare jeṭṭhakausabhasadisā @Footnote: 1. Sī. Ma. Yu. "satthu cāti natthi. 2. Sī. Yu. cayaṃ.

--------------------------------------------------------------------------------------------- page55.

Mama puttasadisā bhikkhū na bhāyantīti vatvā brāhmaṇavagge gāthamāha "usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ anejaṃ nhātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇanti. Rājāpi domanassappatto "evarūpāya parisāya majjhe dānaṃ datvā ṭhitassa mayhaṃ anucchavikaṃ anumodanaṃ akatvā gāthameva vatvā satthā uṭṭhāyāsanā gato, mayā satthu anucchavikaṃ dānaṃ akatvā ananucchavikaṃ kataṃ bhavissati, kappiyabhaṇḍaṃ adatvā akappiyabhaṇḍameva dinnaṃ bhavissati, satthārā me kupitena bhavitabbaṃ, yassa kassaci nāma dānānurūpaṃ anumodanaṃ kātuṃ vaṭṭatīti vihāraṃ gantvā satthāraṃ vanditvā etadavoca "kinnu kho me bhante dātabbayuttakaṃ dānaṃ na dinnaṃ udāhu dānānurūpaṃ kappiyabhaṇḍaṃ adatvā akappiyabhaṇḍameva dinnanti. "kimetaṃ mahārājāti. "na me tumhehi dānānucchavikā anumodanā katāti. "mahārāja anucchavikameva te dānaṃ dinnaṃ, etaṃ hi asadisadānaṃ nāma, ekassa buddhassa ekavārameva sakkā dātuṃ, puna evarūpaṃ nāma dānaṃ duddadanti. "atha kasmā me bhante dānānurūpaṃ anumodanaṃ na karitthāti. "parisāya asuddhattā mahārājāti. "ko nu kho bhante parisāya dosoti. Athassa satthā dvinnaṃpi amaccānaṃ cittavāraṃ ārocetvā kāḷe anukampaṃ paṭicca anumodanāya akatabhāvaṃ ācikkhi. Rājā "saccaṃ kira te kāḷa evaṃ cintitanti pucchitvā, "saccanti vutte, "tava santakaṃ aggahetvā mama puttadārehi saddhiṃ mayi attano santakaṃ dente tuyhaṃpi kā

--------------------------------------------------------------------------------------------- page56.

Hāni? 1- yaṃ te mayā dinnaṃ, taṃ dinnameva hotu; raṭṭhato pana me nikkhamāti taṃ raṭṭhā nīharitvā juṇhaṃ pakkosāpetvā "saccaṃ kira te evaṃ cintitanti pucchitvā, "saccanti vutte, "sādhu mātula, pasannosmi, tvaṃ mama rajjaṃ gahetvā mayā dinnaniyāmeneva satta divasāni dānaṃ dehīti tassa sattāhaṃ rajjaṃ niyyādetvā satthāraṃ āha "passatha bhante bālassa kāraṇaṃ, mayā evaṃ dinne dāne pahāraṃ adāsīti. Satthā "āma mahārāja, bālā nāma parassa dānaṃ anabhinanditvā duggatiparāyanā honti, dhīrā pana paresaṃpi dānaṃ anumoditvā saggaparāyanā eva hontīti vatvā imaṃ gāthamāha "na ve kadariyā devalokaṃ vajanti, bālā have nappasaṃsanti dānaṃ, dhīro ca dānaṃ anumodamāno teneva so hoti sukhī paratthāti. Tattha "kadariyāti: thaddhamaccharino. Bālāti: idhalokaparalokatthaṃ ajānanakā. Dhīroti: paṇḍito. Sukhī paratthāti: teneva so dānānumodanapuññena paraloke dibbasampattiṃ anubhavamāno sukhī hotīti. Desanāvasāne juṇho sotāpattiphale patiṭṭhahi. Sampatta- parisāyapi sātthikā desanā ahosi. Juṇho sotāpanno hutvā sattāhaṃ rañño dinnaniyāmeneva dānaṃ adāsīti. Asadisadānavatthu. ---------- @Footnote: 1. Sī. Ma. Yu. pīḷā.

--------------------------------------------------------------------------------------------- page57.

11. Anāthapiṇḍikaputtakālavatthu. (147) "paṭhabyā ekarajjenāti imaṃ dhammadesanaṃ satthā jetavane viharanto kālaṃ nāma anāthapiṇḍikassa puttaṃ ārabbha kathesi. So kira tathāvidhassa saddhāsampannassa seṭṭhino putto hutvā neva satthu santikaṃ gantuṃ, na gehaṃ āgatakāle daṭṭhuṃ, na dhammaṃ sotuṃ, na saṅghassa veyyāvaccaṃ kātuṃ icchati; pitarā "mā evaṃ tāta karīti vuttopi tassa vacanaṃ na suṇāti. Athassa pitā cintesi "ayaṃ evarūpaṃ diṭṭhiṃ gahetvā vicaranto avīciparāyano bhavissati; na kho pana me taṃ paṭirūpaṃ, yaṃ mayi passante mama putto nirayaṃ gaccheyya; imasmiṃ kho pana loke dhanadānena anabhijjhanakasatto nāma natthi, dhanena naṃ bhindissāmīti. Atha naṃ āha "tāta uposathiko hutvā vihāraṃ gantvā dhammaṃ sutvā ehi, kahāpaṇasataṃ te dassāmīti. "dassatha tātāti. "dassāmi puttāti. So yāvatatiyaṃ paṭiññaṃ gahetvā uposathiko hutvā vihāraṃ agamāsi. Dhammassavanena panassa kiccaṃ natthi; yathāphāsukaṭṭhāne sayitvā pātova gehaṃ agamāsi. Athassa pitā "putto me uposathiko ahosi, sīghamassa yāguādīni āharathāti vatvā dāpesi. So "kahāpaṇaṃ aggahetvā na bhuñjissāmīti āhāraṃ paṭikkhipi. Athassa pitā pīḷaṃ asahanto kahāpaṇabhaṇḍikaṃ dāpesi. 1- @Footnote: 1. adāsīti bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page58.

So taṃ hatthena gahetvāva āhāraṃ paribhuñji. Atha naṃ punadivase seṭṭhī "tāta kahāpaṇasahassaṃ te dassāmi; satthu purato ṭhatvā ekameva dhammapadaṃ uggaṇhitvā āgaccheyyāsīti pesesi. So vihāraṃ gantvā satthu purato ṭhatvā ekameva dhammapadaṃ uggaṇhitvā palāyitukāmo ahosi. Athassa satthā asallakkhaṇākāraṃ akāsi. So taṃ padaṃ asallakkhetvā "uparipadaṃ uggaṇhissāmīti ṭhatvā assosiyeva. "uggaṇhissāmīti suṇantāva kira sakkaccaṃ suṇanti nāma. Evañca nāma suṇantānaṃ dhammo sotāpattimaggādayo deti. Sopi "uggaṇhissāmīti suṇāti. Satthāpissa asallakkhaṇākāraṃ karoti. So "uparipadaṃ uggaṇhissāmīti ṭhatvā suṇantova sotāpattiphale patiṭṭhāti. So punadivase buddhappamukhena bhikkhusaṅghena saddhiṃyeva sāvatthiṃ pāvisi. Mahāseṭṭhī taṃ disvāva "ajja me puttassa ākāro ruccatīti cintesi. Tassapi etadahosi "aho vata me pitā ajja satthu santike kahāpaṇe na dadeyya, kahāpaṇakāraṇā mayhaṃ uposathikabhāvaṃ paṭicchādeyyāti. Satthā panassa hīyo kahāpaṇakāraṇā uposathikabhāvaṃ aññāsi. Mahāseṭṭhī buddhappamukhassa bhikkhusaṅghassa yāguṃ dāpetvā 1- puttassapi dāpesi. 2- So nisīditvā tuṇhībhūtova yāguṃ pivi khādanīyaṃ khādi bhattaṃ bhuñji. Mahāseṭṭhī satthu bhattakiccāvasāne puttassa purato sahassabhaṇḍikaṃ ṭhapāpetvā "tāta ahaṃ `sahassaṃ te dassāmīti @Footnote: 1. datvā. 2. adāsīti yuttataraṃ.

--------------------------------------------------------------------------------------------- page59.

Vatvā uposathaṃ samādapetvā vihāraṃ pahiṇiṃ, 1- idante sahassanti. So satthu purato kahāpaṇe dīyamāne disvā lajjanto "alaṃ me kahāpaṇehīti vatvā "gaṇha tātāti vuccamānopi na gaṇhi. Athassa pitā satthāraṃ vanditvā "bhante ajja me puttassa ākāro ruccatīti vatvā, "kiṃ mahāseṭṭhīti vutte, "mayā esa purimadivase `kahāpaṇasataṃ te dassāmīti vatvā vihāraṃ pesito punadivase kahāpaṇe aggahetvā bhuñjituṃ na icchi; ajja pana dīyamānepi kahāpaṇe na icchatīti āha. Satthā "āma mahāseṭṭhi, ajja tava puttassa cakkavattisampattitopi devalokabrahmaloka- sampattīhipi sotāpattiphalameva varanti vatvā imaṃ gāthamāha "paṭhabyā ekarajjena saggassa gamanena vā sabbalokādhipaccena sotāpattiphalaṃ varanti. Tattha "paṭhabyā ekarajjenāti: cakkavattirajjena. Saggassa gamanena vāti: chabbīsatividhassa saggassa adhigamanena. Sabbalokādhi- paccenāti: etasmiṃ ettake loke nāgasupaṇṇavemānikapetehi saddhiṃ sabbasmiṃ loke ādhipaccena. Sotāpattiphalaṃ varanti: yasmā ettake ṭhāne rajjaṃ kāretvāpi nirayādīhi amuttova hoti, sotāpanno pana pihitāpāyadvāro hutvā sabbadubbalopi aṭṭhame bhave na nibbattati; @Footnote: 1. katthaci potthake "tāta mayā tvaṃ `sahassaṃ dassāmīti vatvā @uposathaṃ samādāpetvā vihāraṃ pahitoti evaṃ kammavācakaṃ vākyaṃ kataṃ.

--------------------------------------------------------------------------------------------- page60.

Tasmā sotāpattiphalameva varaṃ uttamanti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Anāthapiṇḍikaputtakālavatthu. Lokavaggavaṇṇanā niṭṭhitā. Terasamo vaggo. -------------


             The Pali Atthakatha in Roman Book 23 page 28-60. http://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=542&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=23&A=542&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=23              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=721              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=711              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=711              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]