ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

page159.

17. Kodhavaggavaṇṇanā ---------- 1. Rohiṇīkhattiyakaññāvatthu. (174) "kodhaṃ jaheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto rohiṇiṃ khattiyakaññaṃ ārabbha kathesi. Ekasmiṃ kira samaye āyasmā anuruddho pañcasatehi bhikkhūhi saddhiṃ kapilavatthuṃ agamāsi. Athassa ñātakā "thero āgatoti sutvā therassa santikaṃ agamaṃsu ṭhapetvā rohiṇiṃ nāma therassa bhaginiṃ. Thero ñātake pucchi "kahaṃ rohiṇīti. "gehe bhanteti. "kasmā nāgatāti. "sarīre me chavirogo uppannoti lajjāya nāgatā bhanteti. Thero "pakkosatha nanti pakkosāpetvā paṭakañcukaṃ paṭimuñcitvā āgataṃ evamāha "rohiṇi kasmā nāgatāsīti. "sarīre me bhante chavirogo uppanno; tasmā lajjāya nāgatamhīti. "kiṃ pana te puññaṃ kātuṃ. Na vaṭṭatīti. "kiṃ karomi bhanteti. "āsanasālaṃ kārehīti. "kiṃ gahetvāti. "kinte pasādhanabhaṇḍakaṃ natthīti. "atthi bhanteti. "kiṃmūlanti. "dasasahassamūlaṃ bhavissatīti. "tenahi taṃ vissajjetvā āsanasālaṃ kārehīti. "ko me bhante kāressatīti. Thero samīpe ṭhite ñātake oloketvā "tumhākaṃ bhāro hotūti āha. "tumhe pana bhante kiṃ karissathāti. "ahaṃpi

--------------------------------------------------------------------------------------------- page160.

Idheva bhavissāmi, tenahi etissā dabbasambhāre āharathāti. Te "sādhu bhanteti āhariṃsu. Thero āsanasālaṃ saṃvidahanto rohiṇiṃ āha "dvibhūmikaṃ āsanasālaṃ kāretvā upari padarānaṃ dinnakālato paṭṭhāya heṭṭhā nibaddhaṃ sammajjitvā āsanāni paññāpehi, nibaddhaṃ pānīyaghaṭe upaṭṭhāpehīti. Sā "sādhu bhanteti pasādhanabhaṇḍakaṃ vissajjetvā dvibhūmikaṃ āsanasālaṃ kāretvā upari padarānaṃ dinnakālato paṭṭhāya heṭṭhā nibaddhaṃ sammajjanādīni akāsi. Nibaddhaṃ bhikkhū nisīdanti. Athassā āsanasālaṃ sammajjantiyāva chavirogo milāyi. Sā āsanasālāya niṭṭhitāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā āsanasālaṃ pūretvā nisinnassa buddhappamukhassa bhikkhusaṅghassa paṇītaṃ khādanīyaṃ bhojanīyaṃ adāsi. Satthā katabhattakicco "kassetaṃ dānanti pucchi. "bhaginiyā me bhante rohiṇiyāti. "sā pana kahanti. "gehe bhanteti. "pakkosatha nanti. Sā āgantuṃ na icchi. Atha naṃ satthā anicchamānaṃpi pakkosāpesiyeva, āgantvā ca pana vanditvā nisinnaṃ āha "rohiṇi kasmā nāgamīti. "sarīre me bhante chavirogo atthi, tena lajjamānā nāgatamhīti. "jānāsi pana `kiṃ te nissāya esa uppannoti. "na jānāmi bhanteti. "tava kodhaṃ nissāya uppanno esoti. "kiṃ pana me bhante katanti. [tenahi suṇāhīti.] athassā satthā atītaṃ āhari: atīte bārāṇasīrañño aggamahesī ekissā rañño nāṭakitthiyā āghātaṃ bandhitvā "dukkhamassā uppādessāmīti cintetvā

--------------------------------------------------------------------------------------------- page161.

Mahākacchuphalāni āharāpetvā taṃ nāṭakitthiṃ attano santikaṃ pakkosāpetvā, yathā sā na jānāti, evamassā sayane ca pārupane ca paccattharaṇādīnañca antaresu kacchucuṇṇāni ṭhapāpesi, keḷiṃ kurumānā viya assā sarīrepi okiri. Taṃkhaṇaññeva tassā sarīraṃ uppakkuppakkaṃ gaṇḍāgaṇḍajātaṃ ahosi. Sā kaṇḍuvantī gantvā sayane nipajji. Tatrāpissā kacchucuṇṇehi khādiyamānāya kharatarā vedanā uppajji. Tadā aggamahesī rohiṇī ahosi. Satthā imaṃ atītaṃ āharitvā "rohiṇi tadā tayā cetaṃ kammaṃ kataṃ, appamattakopi hi kodho vā issā vā kātuṃ na yuttarūpāyevāti vatvā imaṃ gāthamāha "kodhaṃ jahe, vippajaheyya mānaṃ, saṃyojanaṃ sabbamatikkameyya, taṃ nāmarūpasmimasajjamānaṃ, akiñcanaṃ nānutapanti dukkhāti. Tattha "kodhanti: sabbākāraṃpi kodhaṃ navavidhaṃpi mānaṃ jaheyya. Saṃyojananti: kāmarāgasaṃyojanādikaṃ dasavidhaṃpi sabbaṃ saṃyojanaṃ atikkameyya. Asajjamānanti: alaggamānaṃ. Yo hi "mama rūpaṃ, mama vedanātiādinā nayena nāmarūpaṃ gaṇhāti, tasmiñca bhijjamāne socati vihaññati; ayaṃ nāmarūpasmiṃ sajjati nāma; evaṃ aggaṇhanto pana na sajjati nāma; taṃ puggalaṃ evaṃ asajjamānaṃ rāgādīnaṃ abhāvena akiñcanaṃ dukkhā nāma nānupatantīti attho.

--------------------------------------------------------------------------------------------- page162.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Rohiṇīpi sotāpattiphale patiṭṭhahi. Taṃkhaṇaṃyevassā sarīraṃ suvaṇṇavaṇṇaṃ ahosi. Sā tato cutā tāvatiṃsabhavane catunnaṃ devaputtānaṃ sīmantare nibbattitvā pāsādikā rūpasobhaggappattā ahosi. Cattāropi devaputtā taṃ disvā uppannasinehā hutvā "mama sīmāya anto nibbattā, mama sīmāya anto nibbattāti vivadantā sakkassa devarañño santikaṃ gantvā "deva imaṃ no nissāya aṭṭo uppanno, taṃ vinicchinathāti 1- āhaṃsu. Sakkopi taṃ oloketvāva uppannasineho hutvā evamāha "imāya vo diṭṭhakālato paṭṭhāya kathaṃ cittāni uppannānīti; atheko āha "mama tāva uppannaṃ cittaṃ saṅgāmabheri viya sannisīdituṃ nāsakkhīti. Dutiyo "mama cittaṃ pabbatanadī viya sīghaṃ pavattatiyevāti. Tatiyo "mama imissā diṭṭhakālato paṭṭhāya kakkaṭakassa viya akkhīni nikkhamiṃsūti. Catuttho "mama cittaṃ cetiye ussāpitaddhajo viya niccalaṃ ṭhātuṃ nāsakkhīti. Atha ne sakko āha "tātā tumhākaṃ tāva cittāni pasayharūpāni; 2- ahaṃ pana imaṃ labhanto jīvissāmi, alabhantassa me maraṇaṃ bhavissatīti. Devaputtā "mahārāja tumhākaṃ maraṇena attho natthīti taṃ sakkassa vissajjetvā pakkamiṃsu. Sā sakkassa piyā ahosi manāpā. "asukakīḷaṃ nāma gacchāmāti vutte, sakko tassā vacanaṃ paṭikkhipituṃ nāsakkhiyevāti. Rohiṇīkhattiyakaññāvatthu. --------------- @Footnote: 1. Sī. Yu. pacchindathāti. Ma. vinicchathāti. 2. Sī. Yu. ḍayhamānāni.

--------------------------------------------------------------------------------------------- page163.

2. Aññatarabhikkhuvatthu. (175) "yo ve uppatitaṃ kodhanti imaṃ dhammadesanaṃ satthā aggāḷave cetiye viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Satthārā hi bhikkhusaṅghassa senāsane anuññāte rājagahaseṭṭhiādīhi senāsanesu kāriyamānesu eko āḷaviko bhikkhu attano senāsanaṃ karonto ekaṃ manāpaṃ rukkhaṃ disvā chindituṃ ārabhi. Tattha pana nibbattā ekā taruṇaputtā devatā puttaṃ aṅkenādāya ṭhitā yāci "mā me sāmi vimānaṃ chinda, na sakkhissāmi puttakaṃ ādāya anāvāsā vicaritunti. So "ahaṃ aññattha īdisaṃ rukkhaṃ na labhissāmīti tassā vacanaṃ anādayi. Sā "imaṃ tāva dārakaṃ oloketvā oramissatīti puttaṃ rukkhasākhāya ṭhapesi. Sopi bhikkhu ukkhittapharasuṃ sandhāretuṃ asakkonto dārakassa bāhuṃ chindi. Devatā uppannabalavakodhā "paharitvā naṃ māressāmīti ubho hatthe ukkhipitvā evantāva cintesi "ayaṃ bhikkhu sīlavā, sacāhaṃ imaṃ māressāmi, nirayagāminī bhavissāmi: sesadevatāpi attano rukkhaṃ chindante bhikkhū disvā `asukadevatāya evannāma mārito bhikkhūti maṃpi pamāṇaṃ katvā bhikkhū māressantīti; ayañca sassāmiko [bhikkhu], sāmikasseva naṃ kathessāmīti ukkhitte hatthe apanetvā rodamānā satthu santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ satthā "kiṃ devateti āha. Sā "bhante

--------------------------------------------------------------------------------------------- page164.

Tumhākameva sāvakena idaṃ nāma kataṃ, ahaṃpi taṃ māretukāmā hutvā idaṃ nāma cintetvā amāretvāva idhāgatāti sabbantaṃ pavattiṃ vitthārato ārocesi. Satthā taṃ sutvā "sādhu sādhu devate, sādhu te kataṃ evaṃ uppannaṃ kodhaṃ bhantaṃ rathaṃ viya niggayhamānāyāti vatvā imaṃ gāthamāha "yo ve uppatitaṃ kodhaṃ rathaṃ bhantaṃva dhāraye, tamahaṃ sārathiṃ brūmi, rasmiggāho itaro janoti. Tattha "uppatitanti: uppannaṃ. Rathaṃ bhantaṃ vāti: yathā nāma cheko sārathi ativegena dhāvantaṃ rathaṃ niggaṇhitvā yathicchakaṃ ṭhapesi; evaṃ yo puggalo uppannaṃ kodhaṃ dhāraye niggaṇhituṃ sakkoti. Tamahanti: taṃ ahaṃ sārathiṃ brūmi. Itaro janoti: itaro pana rājauparājādīnaṃ rathasārathi jano rasmiggāho nāma hoti na uttamasārathīti. Desanāvasāne devatā sotāpattiphale patiṭṭhahi, sampattaparisāyapi sātthikā desanā ahosīti. Devatā pana sotāpannā hutvāpi rodamānā aṭṭhāsi. Atha naṃ satthā "kiṃ devateti pucchitvā, "bhante vimānaṃ me naṭṭhaṃ, idāni kiṃ karissāmīti vutte "alaṃ devate, mā cintayi, ahante vimānaṃ dassāmīti jetavane gandhakuṭisamīpe purimadivase cutadevataṃ ekaṃ rukkhaṃ apadisanto "asukasmiṃ okāse asuko rukkho vivitto, tattha upagacchāti āha. Sā tattha upagañchi. Tato paṭṭhāya

--------------------------------------------------------------------------------------------- page165.

"buddhadattiyaṃ imissā vimānanti mahesakkhā devatāpi āgantvā taṃ cāletuṃ nāsakkhiṃsu: satthā taṃ atthuppattiṃ katvā bhikkhūnaṃ bhūtagāmasikkhāpadaṃ paññapesīti. Aññatarabhikkhuvatthu. -------------- 3. Uttarāupāsikāvatthu. (176) "akkodhena jine kodhanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto uttarāya gehe katabhattakicco uttaraṃ upāsikaṃ ārabbha kathesi. Tatrāyaṃ anupubbīkathā: rājagahe kira sumanaseṭṭhiṃ nissāya puṇṇo nāma daliddo bhatiṃ katvā jīvati. "tassa bhariyā ca uttarā nāma ca dhītāti dveyeva gehe mānusakā. Athekadivasaṃ "sattāhaṃ nakkhattaṃ kīḷitabbanti rājagahe ghosanaṃ kariṃsu. Taṃ sutvā sumanaseṭṭhī pātova āgataṃ puṇṇaṃ āmantetvā "tāta amhākaṃ parijano nakkhattaṃ kīḷitukāmo, tvaṃ kiṃ nakkhattaṃ kīḷissasi udāhu bhatiṃ karissasīti āha. "sāmi nakkhattakīḷanannāma sadhanānaṃ hoti, mama pana gehe svātanāya yāgutaṇḍulaṃpi natthi, kiṃ me nakkhattena, goṇe labhanto kasituṃ gamissāmīti. "tenahi goṇe gaṇhassūti. So balavagoṇe ca naṅgalañca gahetvā "bhadde nāgarā nakkhattaṃ

--------------------------------------------------------------------------------------------- page166.

Kīḷanti, ahaṃ daliddatāya bhatiṃ kātuṃ gamissāmi, mayhaṃpi tāva ajja dviguṇaṃ nivāpaṃ pacitvā bhattaṃ āhareyyāsīti bhariyaṃ vatvā khettaṃ agamāsi. Tadā sārīputtatthero sattāhaṃ nirodhasamāpanno taṃdivasaṃ vuṭṭhāya "kassa nu kho ajja mayā saṅgahaṃ kātuṃ vaṭṭatīti olokento puṇṇaṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā "saddho nu kho esa, sakkhissati vā me saṅgahaṃ kātunti olokento tassa saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca tappaccayā cassa mahāsampattippaṭilābhaṃ ñatvā pattacīvaramādāya tassa kasanaṭṭhānaṃ gantvā āvāṭatīre ekaṃ gumbaṃ olokento aṭṭhāsi. Puṇṇo theraṃ disvā kasiṃ ṭhapetvā pañcappatiṭṭhitena theraṃ vanditvā "dantakaṭṭhena attho bhavissatīti dantakaṭṭhaṃ kappiyaṃ katvā adāsi. Athassa thero pattañca parissāvanañca nīharitvā adāsi. So "pānīyena attho bhavissatīti taṃ ādāya pānīyaṃ parissāvetvā adāsi. Thero cintesi "ayaṃ paresaṃ pacchimagehe vasati, sacassa gehadvāraṃ gamissāmi, imassa bhariyā maṃ daṭṭhuṃ na labhissati; yāvassa bhattaṃ ādāya maggaṃ paṭipajjati, tāva idheva bhavissāmīti. So tattheva thokaṃ vītināmetvā tassā maggāruḷhabhāvaṃ ñatvā antonagarābhimukho pāyāsi. Sā antarāmagge theraṃ disvā cintesi "appekadāhaṃ deyyadhamme sati ayyaṃ na passāmi, appekadā me ayyaṃ passantiyā deyyadhammo na hoti, ajja pana

--------------------------------------------------------------------------------------------- page167.

Ayyo ca diṭṭho, deyyadhammo cāyaṃ 1- atthi, karissati nu kho me saṅgahanti. Sā bhattabhājanaṃ otāretvā theraṃ pañcappatiṭṭhitena vanditvā "bhante `idaṃ lūkhaṃ vā paṇītaṃ vāti acintetvā dāsassa vo saṅgahaṃ karothāti āha. Thero pattaṃ upanāmetvā tāya ekena hatthena bhājanaṃ dhāretvā ekena hatthena bhattaṃ dadamānāya upaḍḍhabhatte dinne "alanti hatthena pattaṃ pidahi. Sā "bhante ekova paṭiviṃso na sakkā dvidhā kātuṃ, tumhākaṃ dāsassa idhalokasaṅgahaṃ akatvā paralokasaṅgahaṃ karotha, niravasesameva dātukāmāmhīti vatvā sabbaṃ therassa patte patiṭṭhapetvā 2- "tumhehi diṭṭhadhammasseva bhāginī assanti patthanaṃ akāsi. Thero "evaṃ hotūti vatvā ṭhitakova anumodanaṃ katvā ekasmiṃ udakaphāsukaṭṭhāne nisīditvā bhattakiccaṃ akāsi. Sāpi nivattitvā taṇḍule pariyesitvā bhattaṃ paci. Puṇṇopi aḍḍhakarīsamattaṃ ṭhānaṃ kasitvā jighacchaṃ sahituṃ asakkonto goṇe vissajjetvā ekaṃ rukkhacchāyaṃ pavisitvā maggaṃ olokento nisīdi. Athassa bhariyā bhattaṃ ādāya gacchamānā taṃ disvāva "esa jighacchāya pīḷito maṃ olokento nisinno: sace maṃ `ativiya te cirāyitanti tajjetvā patodayaṭṭhiyā paharissati, mayā katakammaṃ niratthakaṃ bhavissati, paṭikaccevassa ārocessāmīti cintetvā evamāha "sāmi ajjekadivasaṃ cittaṃ pasādehi, mā mayā katakammaṃ niratthakaṃ akāsi; ahaṃ hi pātova te bhattaṃ @Footnote: 1. ca. (?). 2. Sī. patiṭṭhāpetvā.

--------------------------------------------------------------------------------------------- page168.

Āharantī antarāmagge dhammasenāpatiṃ disvā tava bhattaṃ tassa datvā puna gantvā bhattaṃ pacitvā āgatā, pasādehi sāmi cittanti. So "kiṃ vadesi bhaddeti pucchitvā puna tamatthaṃ sutvā "bhadde sādhu vata te kataṃ mama bhattaṃ ayyassa dadamānāya, mayāpissa ajja pātova dantakaṭṭhañca mukhodakañca dinnanti pasannamānaso taṃ vacanaṃ abhinanditvā ussūre laddhabhattatāya kilantakāyo tassā aṅke sīsaṃ katvā niddaṃ okkami. Athassa pātova kasitaṭṭhānaṃ paṃsucuṇṇaṃ upādāya sabbaṃ rattasuvaṇṇaṃ kaṇikārapuppharāsi viya sobhamānaṃ aṭṭhāsi. So pabuddho oloketvā bhariyamāha "bhadde etaṃ kasitaṭṭhānaṃ sabbaṃ mama suvaṇṇaṃ hutvā paññāyati, kinnu kho me atiussūre laddhabhattatāya akkhīni bhamantīti. [sāpi] "mayhaṃpi evameva paññāyatīti. So uṭṭhāya tattha gantvā ekaṃ piṇḍaṃ gahetvā naṅgalasīse paharitvā suvaṇṇabhāvaṃ ñatvā "aho ayyassa dhammasenāpatissa dinnadānena ajjeva vipāko dassito, na kho pana sakkā ettakaṃ dhanaṃ paṭicchādetvā paribhuñjitunti bhariyāya ābhataṃ bhattapātiṃ suvaṇṇassa pūretvā rājakulaṃ gantvā raññā katokāso pavisitvā rājānaṃ abhivādetvā, "kiṃ tātāti vutte, "deva ajja mayā kasitaṭṭhānaṃ sabbaṃ suvaṇṇabharitameva hutvā ṭhitaṃ, suvaṇṇaṃ āharāpetuṃ vaṭṭatīti. "kosi tvanti. "puṇṇo nāmāhanti. "kiṃ pana te ajja katanti. "dhammasenāpatissa me ajja pātova dantakaṭṭhañca mukhodakañca

--------------------------------------------------------------------------------------------- page169.

Dinnaṃ, bhariyāyapi me mayhaṃ āharaṇabhattaṃ tasseva dinnanti. Taṃ sutvā rājā "ajjeva kira bho dhammasenāpatissa dinnadānena vipāko dassitoti vatvā "tāta kiṃ karomīti pucchi. "bahūni sakaṭasahassāni pahiṇitvā suvaṇṇaṃ āharāpethāti. Rājā sakaṭāni pahiṇi. Rājapurisesu "rañño santakanti gaṇhantesu gahitaggahitaṃ mattikāva hoti. Te gantvā rañño ārocetvā "tumhehi `kinti vatvā gahitanti puṭṭhā "tumhākaṃ santakanti āhaṃsu. "na mayhaṃ [tātā] santakaṃ, gacchatha, `puṇṇassa santakanti vatvā gaṇhathāti. Te tathā kariṃsu. Gahitaggahitaṃ suvaṇṇameva ahosi. Taṃ sabbaṃ āharitvā rājaṅgaṇe rāsiṃ akaṃsu. Asītihatthubbedho rāsi ahosi. Rājā nāgare sannipātetvā "imasmiṃ nagare atthi kassaci ettakaṃ suvaṇṇanti. "natthi devāti. "kiṃ panassa dātuṃ vaṭṭatīti. "seṭṭhicchattaṃ devāti. Rājā "bahudhanaseṭṭhī nāma hotūti mahantena bhogena saddhiṃ tassa seṭṭhicchattaṃ adāsi. Atha naṃ so āha "mayaṃ deva ettakaṃ kālaṃ parakule vasimhā, vasanaṭṭhānaṃ no dethāti. "tenahi passa, dakkhiṇato esa gumbo paññāyati, etaṃ harāpetvā gehaṃ kārehīti purāṇaseṭṭhissa gehaṭṭhānaṃ ācikkhi. So tasmiṃ ṭhāne katipāheneva gehaṃ kāretvā gehappavesanamaṅgalañca chattamaṅgalañca ekatova karonto sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi. Athassa satthā dānānumodanaṃ karonto anupubbīkathaṃ kathesi. Dhammakathāvasāne

--------------------------------------------------------------------------------------------- page170.

"puṇṇaseṭṭhī ca bhariyā cassa dhītā ca uttarāti tayopi janā sotāpannā ahesuṃ. Aparabhāge rājagahaseṭṭhī puṇṇaseṭṭhino dhītaraṃ attano puttassa vāresi. So "nāhaṃ dassāmīti vatvā, "mā evaṃ karotu, ettakaṃ kālaṃ amhe nissāya vasanteneva te sampatti laddhā, detu me puttassa dhītaranti vutte, "so micchādiṭṭhiko, mama dhītā tīhi ratanehi vinā vattituṃ na sakkoti, nevassa dhītaraṃ dassāmīti āha. Atha naṃ bahū seṭṭhigahapatikādayo kulaputtā "mā tena saddhiṃ vissāsaṃ bhindi, dehissa dhītaranti yāciṃsu. So tesaṃ vacanaṃ sampaṭicchitvā āsāḷhapuṇṇamāyaṃ dhītaraṃ adāsi. Sā patikulaṃ gatakālato paṭṭhāya bhikkhuṃ vā bhikkhuniṃ vā upasaṅkamituṃ dānaṃ vā dātuṃ dhammaṃ vā sotuṃ nālattha. Evaṃ aḍḍhatiyesu māsesu vītivattesu sā santike ṭhitaṃ paricārikaṃ pucchi "idāni kittakaṃ antovassaṃ avasiṭṭhanti. "aḍḍhamāso ayyeti. Sā pitu sāsanaṃ pahiṇi "kasmā maṃ evarūpe bandhanāgāre pakkhipiṃsu? varaṃ maṃ lakkhaṇāhataṃ katvā paresaṃ dāsiṃ sāvetuṃ, na evarūpassa micchādiṭṭhikakulassa dātuṃ [varaṃ], āgatakālato paṭṭhāya bhikkhudassanādīsu ekaṃpi puññaṃ kātuṃ na labhāmīti. Athassā pitā "dukkhitā vata me dhītāti anattamanataṃ pavedetvā pañcadasa kahāpaṇasahassāni pesesi "imasmiṃ nagare sirimā nāma gaṇikā atthi, `devasikaṃ sahassaṃ gaṇhāti imehi kahāpaṇehi taṃ ānetvā

--------------------------------------------------------------------------------------------- page171.

Sāmikassa padaparicārikaṃ katvā sayaṃ puññāni karotūti. Sā sirimaṃ pakkosāpetvā "sahāyike ime kahāpaṇe gahetvā imaṃ aḍḍhamāsaṃ tava sahāyakaṃ paricarāhīti āha. Sā "sādhūti sampaṭicchi. Sā taṃ ādāya sāmikassa santikaṃ gantvā, tena sirimaṃ disvā "kimidanti vutte, "sāmi imaṃ aḍḍhamāsaṃ mama sahāyikā tumhe paricaratu, ahaṃ pana imaṃ aḍḍhamāsaṃ dānañceva dātukāmā dhammañca sotukāmāti āha. So taṃ abhirūpaṃ [itthiṃ] disvā uppannasineho "sādhūti sampaṭicchi. Uttarāpi kho buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā "bhante imaṃ aḍḍhamāsaṃ aññattha agantvā idheva bhikkhā gahetabbāti satthu paṭiññaṃ gahetvā "itodāni paṭṭhāya yāva mahāpavāraṇā, tāva satthāraṃ upaṭṭhātuṃ dhammañca sotuṃ labhissāmīti tuṭṭhamānasā "evaṃ yāguṃ pacatha, evaṃ pūve pacathāti mahānase sabbakiccāni saṃvidahantī vicarati. Athassā sāmiko "sve pavāraṇā bhavissatīti mahānasābhimukho vātapāne ṭhatvā "kinnu kho karontī sā andhabālā vicaratīti olokento taṃ seṭṭhidhītaraṃ sedakilinnaṃ chārikāya okiṇṇaṃ aṅgāramasimakkhitaṃ tathā saṃvidahitvā vicaramānaṃ disvā "aho andhabālā evarūpe ṭhāne imaṃ sirisampattiṃ nānubhoti, `muṇḍakasamaṇe upaṭṭhahissāmīti tuṭṭhacittā vicaratīti hasitvā apagañchi. Tasmiṃ apagate tassa santike ṭhitā sirimā "kinnu kho oloketvā esa hasīti teneva vātapānena olokentī uttaraṃ disvā "imaṃ oloketvā iminā hasitaṃ,

--------------------------------------------------------------------------------------------- page172.

Addhā imassa etāya saddhiṃ santhavo atthīti cintesi. Sā kira aḍḍhamāsaṃ tasmiṃ gehe bāhirakaitthī hutvā vasamānāpi taṃ sampattiṃ anubhavamānā attano bāhirakaitthībhāvaṃ ajānitvā "ahaṃ gharasāminīti saññamakāsi. Sā uttarāya āghātaṃ bandhitvā "dukkhamassā uppādessāmīti pāsādā oruyha mahānasaṃ pavisitvā pūvapacanaṭṭhāne pakkuṭṭhitaṃ sappiṃ kaṭacchunā ādāya uttarābhimukhī 1- pāyāsi. Uttarā taṃ āgacchantiṃ disvā "mama sahāyikāya mayhaṃ mahāupakāro kato; cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīco, mama pana sahāyikāya guṇova mahanto; ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ labhiṃ; sace mama etissā upari kodho atthi, idaṃ sappi maṃ ḍahatu; sace natthi, mā ḍahatūti taṃ mettāya phari. Tāya tassā matthake āsittaṃ pakkuṭṭhitasappi sītudakaṃ viya ahosi. Atha naṃ "idaṃ sītalaṃ bhavissatīti puna kaṭacchuṃ pūretvā ādāya āgacchantiṃ uttarāya dāsiyo disvā "apehi dubbinīte, na tvaṃ amhākaṃ ayyāya upari pakkuṭṭhitaṃ sappiṃ āsiñcituṃ anucchavikāti santajjentiyo ito cito ca uṭṭhāya hatthehi ca pādehi ca pothetvā bhūmiyaṃ pātesuṃ. Uttarā tā vāretuṃ nāsakkhi, athassā upari ṭhitā sabbā dāsiyo paṭibāhitvā "kissa te evarūpaṃ bhāriyaṃ kammaṃ katanti sirimaṃ ovaditvā uṇhodakena nahāpetvā satapākatelena abbhañji. Tasmiṃ khaṇe @Footnote: 1. "uttarābhimukhinīti yuttataraṃ ña. va.

--------------------------------------------------------------------------------------------- page173.

Sā attano bāhiritthībhāvaṃ ñatvā cintesi "mayā bhāriyaṃ kammaṃ kataṃ sāmikassa hasitamattakāraṇā imissā upari pakkuṭṭhitaṃ sappiṃ āsiñcantiyā, ayaṃ `gaṇhatha nanti dāsiyo na āṇāpetvā maṃ viheṭhanakālepi sabbā dāsiyo paṭibāhitvā mayhaṃ kattabbameva akāsi; sacāhaṃ imaṃ na khamāpessāmi, muddhā me sattadhā phaleyyāti tassā pādamūle nipajjitvā "ayye jamāhi meti āha. "ahaṃ sapītikā dhītā pitari khamante khamissāmīti. "hotu ayye, pitaraṃpi te puṇṇaseṭṭhiṃ khamāpessāmīti. "puṇṇo mama vaṭṭe janakapitā, vivaṭṭe janakapitari khamante panāhaṃ khamissāmīti. "ko pana te vivaṭṭe janakapitāti. "sammāsambuddhoti. "mayhaṃ tena saddhiṃ vissāso natthīti. "ahaṃ karissāmi, 1- satthā sve bhikkhusaṅghaṃ ādāya idhāgamissati; tvaṃ yathāladdhaṃ sakkāraṃ gahetvā idheva āgantvā taṃ khamāpehīti. Sā "sādhu ayyeti uṭṭhāya attano gehaṃ gantvā pañcasatā parivāritthiyo āṇāpetvā nānāvidhāni khādanīyāni ceva sūpeyyāni ca sampādetvā punadivase taṃ sakkāraṃ ādāya uttarāya gehaṃ āgantvā buddhappamukhassa bhikkhusaṅghassa patte patiṭṭhāpetuṃ avisahantī aṭṭhāsi. Taṃ sbbaṃ gahetvā uttarā saṃvidahi. Sirimā bhattakiccāvasāne saddhiṃ parivārena satthu pādamūle nipajji. Atha naṃ satthā pucchi "ko te aparādhoti. "bhante mayā hīyo idannāma kataṃ, atha me sahāyikā maṃ viheṭhayamānā dāsiyo nivāretvā mayhaṃ upakārameva akāsi, @Footnote: 1. ito paraṃ "yathāti padena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page174.

Sāhaṃ imissā guṇaṃ jānitvā imaṃ khamāpesiṃ, atha maṃ esā `tumhesu khamantesu khamissāmīti āhāti. "evaṃ kira uttareti. "āma bhante, hīyo sīse me sahāyikāya pakkuṭṭhitasappi āsittanti. "atha tayā kiṃ cintitanti. "cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīco, mama sahāyikāya guṇova mahanto; ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ alatthaṃ; sace me imissā upari kodho atthi, idaṃ maṃ ḍahatu, no ce, mā ḍahatūti evaṃ cintetvā imaṃ mettāya phariṃ bhanteti. Satthā "sādhu sādhu uttare, evaṃ kodhaṃ jinituṃ vaṭṭati; kodho hi nāma akkodhena, akkosakaparibhāsako anakkosanena aparibhāsanena, thaddhamaccharī attano santakassa dānena jinitabbo, musāvādī saccavacanena jinitabboti vatvā imaṃ gāthamāha "akkodhena jine kodhaṃ, asādhuṃ sādhunā jine, jine kadariyaṃ dānena, saccenālikavādinanti. Tattha "akkodhenāti: kodhano hi puggalo akkodhena hutvā jinitabbo. Asādhu abhaddako bhaddakena hutvā, kadariyo thaddhamaccharī attano santakassa cāgacittena, alikavādī saccavacanena jinitabbo; tasmā evamāha "akkodhena jine kodhaṃ .pe. Saccenālikavādinanti. Desanāvasāne sirimā saddhiṃ pañcasatāhi itthīhi sotāpattiphale patiṭṭhahīti. Uttarāupāsikāvatthu. -------------

--------------------------------------------------------------------------------------------- page175.

4. Moggallānattherapañhavatthu. (177) "saccaṃ bhaṇeti imaṃ dhammadesanaṃ satthā jetavane viharanto mahāmoggallānattherassa pañhaṃ ārabbha kathesi. Ekasmiṃ hi samaye thero devacārikaṃ gantvā mahesakkhāya devadhītāya vimānadvāre ṭhatvā taṃ attano santikaṃ āgantvā vanditvā ṭhitaṃ evamāha "devadhīte mahatī te sampatti, kiṃ kammaṃ katvā laddhāti. "mā maṃ bhante pucchathāti. Devadhītā kira attano parittakammena lajjamānā evaṃ vadati. Sā pana therena "kathehiyevāti vuccamānā āha "bhante mayā neva dānaṃ dinnaṃ, na pūjā katā, na dhammo suto; kevalaṃ saccamattaṃ rakkhitanti. Thero aññānipi vimānadvārāni gantvā āgatāgatā aparāpi devadhītaro pucchi. Tāsupi tatheva nigūhitvā theraṃ paṭibāhituṃ asakkontīsu ekā tāva āha "bhante mayā dānādīsu kataṃ nāma natthi, ahaṃ pana kassapabuddhakāle parassa dāsī ahosiṃ. Tassā me sāmiko ativiya caṇḍo pharuso gahitaggahiteneva kaṭṭhena vā kaliṅgarena vā sīsaṃ bhindati, sāhaṃ uppanne kope `esa tava sāmiko lakkhaṇāhataṃ vā taṃ kātuṃ nāsādīni vā te chindituṃ issaro, mā kujjhīti attānameva paribhāsitvā kopaṃ nāma nākāsiṃ; tena me ayaṃ sampatti laddhāti. Aparā āha "ahaṃ bhante ucchukkhettaṃ

--------------------------------------------------------------------------------------------- page176.

Rakkhamānā ekassa bhikkhuno ekaṃ ucchuyaṭṭhiṃ adāsiṃ; aparā `ekaṃ timbarusakaṃ adāsiṃ; aparā `ekaṃ elāḷukaṃ adāsiṃ; aparā `ekaṃ phārusakaṃ adāsiṃ; aparā `ekaṃ mūlakamuṭṭhiṃ adāsiṃ; aparā `ekaṃ nimbamuṭṭhiṃ adāsinti ādinā nayena attanā attanā kataṃ parittakaṃ dānaṃ ārocetvā "iminā kāraṇena amhehi ayaṃ sampatti laddhāti āhaṃsu. Thero tāhi katakammaṃ sutvā saggato otaritvā satthāraṃ upasaṅkamitvā pucchi "sakkā nu kho bhante saccakathanamattena kopanibbāpanamattena atiparittakena timbarusakādi- dānamattena dibbasampattiṃ laddhunti. "kasmā maṃ moggallāna pucchasi? nanu te devadhītāhi ayamattho kathitoti. "āma bhante, labbhati maññe ettakena dibbasampattīti. Atha naṃ satthā "moggallāna saccamattaṃ kathetvāpi kopamattaṃ jahitvāpi parittakaṃ dānaṃ datvāpi devalokaṃ gacchatiyevāti vatvā imaṃ gāthamāha "saccaṃ bhaṇe, na kujjheyya, dajjā appaṃpi yācito, etehi tīhi ṭhānehi gacche devāna santiketi. Tattha "saccaṃ bhaṇeti: saccaṃ dīpeyya vohareyya, sacce patiṭṭhaheyyāti attho. Na kujjheyyāti: parassa na kujjheyya. Yācitoti: yācakā nāma sīlavanto pabbajitā. Te hi kiñcāpi "dethāti ayācitvāva gharadvāre tiṭṭhanti, atthato pana yācantiyeva nāma; evaṃ sīlavantehi yācito appasmiṃpi deyyadhamme vijjamāne

--------------------------------------------------------------------------------------------- page177.

Appamattakampi dadeyya. Etehi tīhīti: etesu ekenāpi kāraṇena devalokaṃ gaccheyyāti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Moggallānattherapañhavatthu. ---------------- 5. Bhikkhūhipuṭaṭhapañhavatthu. (178) "ahiṃsakā yeti imaṃ dhammadesanaṃ satthā sāketaṃ nissāya añjanavane viharanto bhikkhūhi puṭṭhapañhaṃ ārabbha kathesi. Bhagavato kira bhikkhusaṅghaparivutassa sāketaṃ piṇḍāya pavisanakāle eko sāketavāsī mahallakabrāhmaṇo nagarato nikkhamanto antaradvāre dasabalaṃ disvā pādesu nipatitvā gopphakesu daḷhaṃ gahetvā "tāta nanu nāma puttehi jiṇṇakāle mātāpitaro paṭijaggitabbā; kasmā ettakaṃ kālaṃ amhākaṃ attānaṃ na dassesi? mayā tāva diṭṭhosi, mātaraṃpi passituṃ ehīti satthāraṃ gahetvā attano gehaṃ agamāsi. Satthā tattha gantvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Brāhmaṇīpi āgantvā satthu pādesu nipatitvā "tāta ettakaṃ kālaṃ kahaṃ gatosi? nanu nāma mātāpitaro mahallakakāle upaṭṭhātabbāti vatvā puttadhītaro "etha, bhātaraṃ vandathāti vandāpesi. Te ubhopi tuṭṭhamānasā

--------------------------------------------------------------------------------------------- page178.

Buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā "bhante idheva nibaddhaṃ bhikkhaṃ gaṇhathāti vatvā, "buddhā nāma ekaṭṭhāneyeva nibaddhaṃ bhikkhaṃ na gaṇhantīti vutte, "tenahi bhante ye vo nimantetuṃ āgacchanti, te amhākaṃ santike pahiṇeyyāthāti āhaṃsu. Satthā tato paṭṭhāya nimantetuṃ āgate "gantvā brāhmaṇassa ārocethāti pesesi. Te gantvā "mayaṃ svātanāya satthāraṃ nimantemāti brāhmaṇaṃ vadanti. Brāhmaṇo punadivase attano gehato bhattabhājanasūpeyya- bhājanāni ādāya satthu nisīdanaṭṭhānaṃ gacchati. Aññattha pana nimantane asati satthā brāhmaṇasseva gehe bhattakiccaṃ karoti. Te ubhopi attano deyyadhammaṃ niccakālaṃ tathāgatassa dentā dhammakathaṃ suṇantā anāgāmiphalaṃ pāpuṇiṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso asuko nāma brāhmaṇo `tathāgatassa suddhodano pitā, mahāmāyā mātāti jānāti, jānantova saddhiṃ brāhmaṇiyā tathāgataṃ `amhākaṃ puttoti vadati, satthāpi tatheva adhivāsesi; kinnukho kāraṇanti. Satthā tesaṃ kathaṃ sutvā "bhikkhave ubhopi te attano puttameva `puttoti vadantīti vatvā atītaṃ āhari 1- "bhikkhave ayaṃ brāhmaṇo atīte nirantaraṃ pañca jātisatāni mayhaṃ pitā ahosi, pañca jātisatāni cullapitā, pañca jātisatāni mahāpitā; sāpi brāhmaṇī nirantarameva pañca jātisatāni mayhaṃ mātā ahosi, pañca @Footnote: 1. āharitvāti pubbakālakiriyāpadena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page179.

Jātisatāni cullamātā, pañca jātisatāni mahāmātā; evāhaṃ diyaḍḍhajātisahassaṃ brāhmaṇassa hatthe saṃvaḍḍho, diyaḍḍhajātisahassaṃ brāhmaṇiyā hatthe saṃvaḍḍhoti tīṇi jātisahassāni tesaṃ puttabhāvaṃ dassetvā imā gāthā abhāsi "yasmiṃ mano nivīsati, cittañcāpi pasīdati, adiṭṭhapubbake pose kāmaṃ tasmiṃpi vissase. Pubbeva sannivāsena paccuppannahitena vā evantaṃ jāyate pemaṃ uppalaṃva yathodaketi. Satthā temāsameva taṃ kulaṃ nissāya vihāsi. Te ubhopi arahattaṃ sacchikatvā parinibbāyiṃsu. Atha nesaṃ mahāsakkāraṃ katvā ubhopi ekakūṭāgārameva āropetvā nīhariṃsu. Satthāpi pañcasata- bhikkhuparivāro tehi saddhiṃyeva āḷāhanaṃ agamāsi. "buddhānaṃ kira mātāpitaro kālakatāti mahājano nikkhami. Satthā āḷāhanasamīpe ekaṃ sālaṃ pavisitvā aṭṭhāsi. Manussā satthāraṃ vanditvā ekamante ṭhatvā "bhante `mātāpitaro vo kālakatāti mā cintayitthāti satthārā saddhiṃ paṭisanthāraṃ karonti. Satthā te "mā evaṃ avacutthāti appaṭikkhipitvāva parisāya ajjhāsayaṃ oloketvā taṃkhaṇānurūpaṃ dhammaṃ desento "appaṃ vata jīvitaṃ idaṃ, oraṃ vassasatāpi mīyati, yo cepi aticca jīvati, athakho so jarasāpi mīyatīti

--------------------------------------------------------------------------------------------- page180.

Idaṃ jarāsuttaṃ 1- kathesi. Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Bhikkhū brāhmaṇassa ca brāhmaṇiyā ca parinibbutabhāvaṃ ajānantā "bhante tesaṃ ko abhisamparāyoti pucchiṃsu. Satthā "bhikkhave evarūpānaṃ asekhamunīnaṃ abhisamparāyo nāma natthi, evarūpā hi accutaṃ amataṃ mahānibbānameva pāpuṇantīti vatvā imaṃ gāthamāha "ahiṃsakā ye munayo niccaṃ kāyena saṃvutā, te yanti accutaṃ ṭhānaṃ, yattha gantvā na socareti. Tattha "munayoti: moneyyappaṭipadāya maggaphalappattā asekhamunayo. Kāyenāti: desanāmattamevetaṃ. Tīhipi dvārehi saṃvutāti attho. Accutanti: sassataṃ. Ṭhānanti: akuppaṭṭhānaṃ dhuvaṭṭhānaṃ. Yatthāti: yasmiṃ gantvā na socanti na vihaññanti, taṃ nibbānaṭṭhānaṃ gacchantīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Bhikkhūhipuṭṭhapañhavatthu. ----------- @Footnote: 1. khu. su. 25/42.

--------------------------------------------------------------------------------------------- page181.

6. Puṇṇadāsīvatthu. (179) "sadā jāgaramānānanti imaṃ dhammadesanaṃ satthā gijjhakūṭe pabbate viharanto puṇṇaṃ nāma rājagahaseṭṭhino dāsiṃ ārabbha kathesi. Tassā kira ekadivasaṃ koṭṭanatthāya bahū vīhī adāsi. Sā rattiṃ padīpaṃ jāletvā vīhī koṭṭentī vissamanatthāya sedatintena gattena bahi vāte aṭṭhāsi. Tasmiṃ samaye dabbo mallaputto bhikkhūnaṃ senāsanappaññāpako hoti. So dhammaṃ sutvā attano attano senāsanaṃ gacchantānaṃ bhikkhūnaṃ aṅguliṃ jāletvā purato purato maggadesanatthāya gacchante bhikkhū nimmini. Puṇṇā tenālokena pabbate vicarante bhikkhū disvā "ahaṃ tāva attano dukkhena upaddutā imāyapi velāya 1- niddaṃ na upemi, bhadantā kiṃkāraṇā na niddāyantīti cintetvā "addhā ettha kassaci bhikkhuno aphāsukaṃ vā bhavissati, dīghajātikena vā upaddavo bhavissatīti saññaṃ katvā pātova kuṇḍakaṃ ādāya udakena temetvā hatthatale pūvaṃ katvā aṅgāresu pacitvā ucchaṅge katvā "titthamagge khādissāmīti ghaṭaṃ ādāya titthābhimukhī 2- pāyāsi. Satthāpi gāmaṃ pavisituṃ tameva maggaṃ paṭipajji. Sā satthāraṃ disvā [cintesi] "aññesu divasesu satthari diṭṭhepi @Footnote: 1. imissaṃpi velāyanti yuttapadena bhavitabbaṃ. @2. titthābhimukhinīti bhavitabbaṃ ña. va.

--------------------------------------------------------------------------------------------- page182.

Mama deyyadhammo na hoti, deyyadhamme sati satthāraṃ na passāmi; idāni pana me deyyadhammo ca atthi, satthā ca sammukhībhūto; sace `lūkhaṃ vā paṇītaṃ vāti acintetvā gaṇheyya, dadeyyāhaṃ imaṃ pūvanti cintetvā ghaṭaṃ ekamante nikkhipitvā satthāraṃ vanditvā "bhante imaṃ lūkhaṃ dānaṃ paṭiggaṇhantā mama saṅgahaṃ karothāti āha. Satthā ānandattheraṃ oloketvā tena nīharitvā dinnaṃ mahārājadattiyaṃ pattaṃ upanāmetvā pūvaṃ gaṇhi. Puṇṇāpi taṃ satthu patte patiṭṭhapetvā pañcappatiṭṭhitena vanditvā "bhante tumhehi diṭṭhadhammoyeva me samijjhatūti āha. Satthā "evaṃ hotūti ṭhitakova anumodanaṃ akāsi. Puṇṇāpi cintesi "kiñcāpi me satthā saṅgahaṃ karonto pūvaṃ gaṇhi, na pana taṃ khādissati; addhā purato kākassa vā sunakhassa vā datvā rañño vā mahāmattassa vā gehaṃ gantvā paṇītabhojanaṃ bhuñjissatīti. Satthāpi "kinnu kho esā cintesīti tassā cittavāraṃ ñatvā ānandattheraṃ oloketvā nisīdanākāraṃ dassesi. Thero cīvaraṃ paññāpetvā adāsi. Satthā bahinagareyeva nisīditvā bhattakiccamakāsi. Devatā sakalacakkavāḷagabbhe devamanussānaṃ upakappanakaṃ ojaṃ madhupaṭalaṃ viya pīḷetvā tattha pakkhipiṃsu. Puṇṇā ca olokentī aṭṭhāsi. Bhattakiccāvasāne thero udakaṃ adāsi. Satthā katabhattakicco puṇṇaṃ āmantetvā "kasmā tvaṃ puṇṇe mama sāvake paribhavīti āha. "na paribhavāmi bhanteti. "atha tayā mama sāvake oloketvā

--------------------------------------------------------------------------------------------- page183.

Kiṃ kathitanti. "ahaṃ tāva iminā dukkhupaddavena niddaṃ na upemi, bhadantā kimatthaṃ niddaṃ na upenti, addhā kassaci aphāsukaṃ vā bhavissati, dīghajātikena vā upaddavo bhavissatīti ettakaṃ bhante mayā cintitanti. Satthā tassā vacanaṃ sutvā "puṇṇe tvaṃ tāva attano dukkhupaddavena na niddāyasi, mama pana sāvakā sadā jāgariyaṃ anuyuttatāya na niddāyantīti vatvā imaṃ gāthamāha "sadā jāgaramānānaṃ ahorattānusikkhinaṃ nibbānaṃ adhimuttānaṃ aṭṭhaṃ gacchanti āsavāti. Tattha "ahorattānusikkhinanti: divā ca rattiñca tisso sikkhā sikkhamānānaṃ. Nibbānaṃ adhimuttānanti: nibbānajjhāsayānaṃ. Aṭṭhaṃ gacchantīti: evarūpānaṃ sabbepi āsavā aṭṭhaṃ vināsaṃ natthibhāvaṃ gacchantīti attho. Desanāvasāne yathāṭhitāva puṇṇā sotāpattiphale patiṭṭhahi. Sampattaparisāyapi sātthikā desanā ahosi. Satthā kuṇḍakaaṅgārapūvena bhattakiccaṃ katvā vihāraṃ agamāsi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "dukkaraṃ āvuso sammāsambuddhena kataṃ puṇṇāya dinnena kuṇḍakaaṅgārapūvena bhattakiccaṃ karontenāti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte, "na bhikkhave idāneva, pubbepi mayā imāya dinnaṃ kuṇḍakaṃ paribhuttamevāti vatvā atītaṃ āharitvā

--------------------------------------------------------------------------------------------- page184.

"bhutvā tiṇaparighāsaṃ bhutvā ācāmakuṇḍakaṃ etante bhojanaṃ āsi kasmādāni na bhuñjasi? yattha posaṃ na jānanti jātiyā vinayena vā, bahu 1- tattha mahābrahme api ācāmakuṇḍakaṃ, tvañca kho maṃ pajānāsi `yadisāyaṃ hayuttamo' jānanto jānamāgamma na te bhakkhāmi kuṇḍakanti imaṃ kuṇḍakasindhavapotakajātakaṃ 2- vitthāretvā kathesīti. Puṇṇadāsīvatthu. --------- 7. Atulaupāsakavatthu. (180) "porāṇametanti imaṃ dhammadesanaṃ satthā jetavane viharanto atulannāma upāsakaṃ ārabbha kathesi. So hi sāvatthīvāsī upāsako pañcasataupāsakaparivāro ekadivasaṃ te upāsake ādāya dhammassavanatthāya vihāraṃ gantvā revatattherassa santike dhammaṃ sotukāmo hutvā revatattheraṃ vanditvā nisīdi. So panāyasmā paṭisallānārāmo sīho viya ekacaro; tasmā tena saddhiṃ na kiñci kathesi. So "ayaṃ thero na kiñci kathesīti kuddho uṭṭhāya sārīputtattherassa santikaṃ gantvā @Footnote: 1. pāliyaṃ pahunti dissati. 2. khu. jā. 27/100 tadaṭṭhakathā. 4/23.

--------------------------------------------------------------------------------------------- page185.

Ekamantaṃ ṭhito, therena "kenatthena āgatatthāti vutte, "bhante ahaṃ ime upāsake ādāya dhammassavanatthāya revatattheraṃ upasaṅkamiṃ, tassa me thero na kiñci kathesi, sohaṃ tassa kujjhitvā idhāgato; dhammaṃ me kathethāti āha. Atha thero "tenahi upāsakā nisīdathāti bahukaṃ katvā abhidhammakathaṃ kathesi. Upāsako "abhidhammakathā nāma atisaṇhā atisukhumā, thero bahuṃ abhidhammameva kathesi, amhākaṃ iminā ko atthoti kujjhitvā parisaṃ ādāya ānandattherassa santikaṃ agamāsi; therenāpi "kiṃ upāsakāti vutte, "bhante mayaṃ dhammassavanatthāya revatattheraṃ upasaṅkamimhā, tassa santike allāpasallāpamattaṃpi alabhitvā kuddhā sārīputtattherassa santikaṃ āgamimhā, 1- sopi no atisaṇhaṃ bahuṃ abhidhammameva kathesi, `iminā amhākaṃ ko atthoti etassāpi kujjhitvā idhāgatamha; kathehi no bhante dhammakathanti. "tenahi nisīditvā suṇāthāti. Thero tesaṃ suviññeyyaṃ katvā appakameva dhammaṃ kathesi. Te therassāpi kujjhitvā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdiṃsu. Atha ne satthā āha "kasmā upāsakā āgatatthāti. "dhammassavanatthāya bhanteti. "suto pana vo dhammoti. "bhante mayaṃ ādito revatattheraṃ upasaṅkamimhā, so amhehi saddhiṃ na kiñci kathesi, tassa kujjhitvā sārīputtattheraṃ upasaṅkamimhā, tena no bahu abhidhammo kathito, taṃ asallakkhetvā kujjhitvā ānandattheraṃ @Footnote: 1. Sī. Ma. Yu. agamimhā.

--------------------------------------------------------------------------------------------- page186.

Upasaṅkamimhā, tena no appamattakova dhammo kathito, tassāpi kujjhitvā idhāgatamhāti. Satthā tassa kathaṃ sutvā "atula porāṇato paṭṭhāya āciṇṇamevetaṃ, tuṇhībhūtampi bahukathaṃpi mandakathaṃpi garahantiyeva, ekantaṃ garahitabboyeva hi pasaṃsitabboyeva vā natthi; rājānopi ekacce nindanti ekacce pasaṃsanti, mahāpaṭhavimpi, candimasuriyepi, ākāsādayopi, catupparisamajjhe nisīditvā dhammaṃ kathentaṃ sammāsambuddhaṃpi ekacce nindanti ekacce pasaṃsanti; andhabālānaṃ hi nindā vā pasaṃsā vā appamāṇaṃ; paṇḍitena pana medhāvinā nindito nindito nāma, pasaṃsito pasaṃsito nāma hotīti vatvā imā gāthā abhāsi "porāṇametaṃ atula, netaṃ ajjatanāmiva, nindanti tuṇhīmāsīnaṃ, nindanti bahubhāṇinaṃ, mitabhāṇiṃpi nindanti natthi loke anindito, na cāhu na ca bhavissati na cetarahi vijjati ekantaṃ nindito poso ekantaṃ vā pasaṃsito; yañce viññū pasaṃsanti anuvicca suve suve acchiddavuttiṃ medhāviṃ paññāsīlasamāhitaṃ, nikkhaṃ jambonadasseva ko taṃ ninditumarahati, devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsitoti. Tattha "porāṇametanti: purāṇakaṃ etaṃ. Atulāti taṃ upāsakaṃ ālapati. Netaṃ ajjatanāmivāti: idaṃ nindanaṃ vā pasaṃsanaṃ vā ajjatanaṃ

--------------------------------------------------------------------------------------------- page187.

Adhunā uppannaṃ viya na hoti. Tuṇhīmāsīnampi hi "kiṃ eso mūgo viya badhiro viya kiñci ajānanto viya tuṇhī hutvā nisinnoti nindanti, bahubhāṇinaṃpi "kiṃ esa vātāhatatālapaṇṇaṃ viya kaṭakaṭāyati, imassa kathāya pariyantoyeva natthīti nindanti, mitabhāṇīnaṃpi "kiṃ esa suvaṇṇahiraññaṃ viya attano vacanaṃ maññamāno ekaṃ vā dve vā vatvā tuṇhī hotīti nindanti: evaṃ sabbathāpi imasmiṃ loke anindito nāma natthīti attho. Na cāhūti; atītepi nāhosi, anāgatepi na bhavissati. Yañce viññūti: bālānaṃ nindā vā pasaṃsā vā appamāṇaṃ, yaṃ pana paṇḍitā divase divase anuvicca nindākāraṇaṃ vā pasaṃsākāraṇaṃ vā jānitvā [pasaṃsanti] acchiddāya vā sikkhāya acchiddāya vā jīvitavuttiyā samannāgatattā acchiddavuttiṃ dhammojappaññāya samannāgatattā medhāviṃ lokiyalokuttarappaññāya ceva catuppārisuddhisīlena ca samannāgatattā paññāsīlasamāhitaṃ pasaṃsanti, taṃ suvaṇṇadosavirahitaṃ ghaṭṭanamajjanakkhamaṃ jambūnadanikkhaṃ viya ko ninditumarahatīti attho. Devāpīti: devāpi paṇḍitamanussāpi taṃ bhikkhuṃ uṭṭhāya thomenti pasaṃsanti. Brahmunāpīti: na kevalaṃ devamanussā, dasasahassacakkavāḷe mahābrahmehipi esa pasaṃsitoyevāti attho. Desanāvasāne pañcasatāpi te upāsakā sotāpattiphale patiṭṭhahiṃsūti. Atulaupāsakavatthu. -----------

--------------------------------------------------------------------------------------------- page188.

8. Chabbaggiyabhikkhuvatthu. (181) "kāyappakopanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto chabbaggiye bhikkhū ārabbha kathesi. Ekadivasaṃ hi satthā tesaṃ ubhohi hatthehi yaṭṭhiyo gahetvā kaṭṭhapādukaṃ āruyha piṭṭhipāsāṇe caṅkamantānaṃ "khaṭakhaṭāti saddaṃ sutvā "ānanda kiṃsaddo nāmesoti pucchitvā "../../bdpicture/chabbaggiyānaṃ kaṭṭhapādukaṃ āruyha caṅkamantānaṃ khaṭakhaṭasaddoti sutvā sikkhāpadaṃ paññāpetvā "bhikkhunā nāma kāyādīni rakkhituṃ vaṭṭatīti vatvā dhammaṃ desento imā gāthā abhāsi "kāyappakopaṃ rakkheyya, kāyena saṃvuto siyā, kāyaduccaritaṃ hitvā kāyena sucaritaṃ care; vacīpakopaṃ rakkheyya, vācāya saṃvuto siyā, vacīduccaritaṃ hitvā vācāya sucaritaṃ care; manopakopaṃ rakkheyya, manasā saṃvuto siyā, manoduccaritaṃ hitvā manasā sucaritaṃ care; kāyena saṃvutā dhīrā, atho vācāya saṃvutā, manasā saṃvutā dhīrā, te ve suparisaṃvutāti. Tattha "kāyappakopanti: tividhaṃ kāyaduccaritaṃ rakkheyya. Kāyena saṃvutoti: kāyadvāre duccaritappavesanaṃ nivāretvā saṃvuto pihitadvāro siyā; yasmā pana kāyaduccaritaṃ hitvā kāyasucaritaṃ caranto ubhayaṃpetaṃ

--------------------------------------------------------------------------------------------- page189.

Karoti; tasmā "kāyaduccaritaṃ hitvā kāyena sucaritaṃ careti vuttaṃ. Anantaragāthāsupi eseva nayo. Kāyena saṃvutā dhīrāti: ye paṇḍitā pāṇātipātādīni akarontā kāyena saṃvutā nāma, musāvādādīni akarontā vācāya saṃvutā nāma, abhijjhādīni asamuṭṭhāpentā manasā saṃvutā nāma; te idha lokasmiṃ suparisaṃvutā surakkhitā sugopitā supihitadvārāti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Chabbaggiyabhikkhuvatthu. Kodhavaggavaṇṇanā niṭṭhitā. Sattarasamo vaggo


             The Pali Atthakatha in Roman Book 23 page 159-189. http://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=3173&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=23&A=3173&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=27              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=862              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=851              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=851              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]