ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 22 : PALI ROMAN Dha.A.5 pāpa-jarāvagga

                    10. Daṇḍavaggavaṇṇanā
                     -------------
                1. Chabbaggiyabhikkhuvatthu. (107)
       "sabbe tasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto
chabbaggiye bhikkhū ārabbha kathesi.
     Ekasmiṃ hi samaye, sattarasavaggiyehi senāsane paṭijaggite,
chabbaggiyā bhikkhū "nikkhamatha, mayaṃ mahallakatarā, amhākaṃ etaṃ
pāpuṇātīti vatvā, tehi "na mayaṃ dassāma, amhehi paṭhamaṃ paṭijaggitanti
vutte, te bhikkhū pahariṃsu. Sattarasavaggiyā maraṇabhayatajjitā mahāviravaṃ
viraviṃsu. Satthā tesaṃ saddaṃ sutvā "kiṃ idanti pucchitvā,
"idannāmāti ārocite, "na bhikkhave ito paṭṭhāya
bhikkhunā nāma evaṃ kattabbaṃ, yo karoti, idannāma āpajjatīti
pahāradānasikkhāpadaṃ paññāpetvā "bhikkhave bhikkhunā nāma `yathā
ahaṃ; tatheva aññepi daṇḍassa tasanti maccuno bhāyantīti ñatvā
paro na paharitabbo na ghātetabboti vatvā anusandhiṃ ghaṭetvā
dhammaṃ desento imaṃ gāthamāha
        "sabbe tasanti daṇḍassa,   sabbe bhāyanti maccuno,
         attānaṃ upamaṃ katvā     na haneyya na ghātayeti.
     Tattha sabbe tasantīti: sabbepi sattā, attani daṇḍe
patante, tassa daṇḍassa tasanti. Maccunoti: maraṇassāpi bhāyantiyeva.
Imissā ca desanāya byañjanaṃ niravasesaṃ, attho pana sāvaseso. Yathā
hi raññā "sabbe sannipatantūti bheriyā cārāpitāya rājamahāmatte
ṭhapetvā sesā sannipatanti; evameva "sabbe tasantīti vuttepi,
"hatthājāneyyo assājāneyyo usabhājāneyyo khīṇāsavoti ime
cattāro ṭhapetvā avasesā tasantīti veditabbā. Imesu hi khīṇāsavo
sakkāyadiṭṭhiyā pahīnattā maraṇakasattaṃ 1- apassanto na bhāyati,
itare tayo sakkāyadiṭṭhiyā balavattā attano paṭipakkhabhūtaṃ sattaṃ
apassantā na bhāyanti. Na haneyya na ghātayeti: yathā ahaṃ; evaṃ
aññepi sattāti na paraṃ haneyya na hanāpeyyāti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Chabbaggiyabhikkhuvatthu.
                      -----------
                2. Chabbaggiyabhikkhuvatthu. (108)
       "sabbe tasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto
chabbaggiye bhikkhū ārabbha  kathesi.
     Ekasmiṃ hi samaye teneva 2- kāraṇena purimasikkhāpade sattarasa-
vaggiye pahariṃsu. Teneva kāraṇena tesaṃ talasattikaṃ uggiriṃsu. Idhāpi
@Footnote: 1. porāṇapotthake amaraṇakasattanti dissati. tampana
@viruddhaṃ. sīhalikayuropiyapotthakesupi īdisameva hoti.  2. Sī. yeneva.
Satthā tesaṃ saddaṃ sutvā "kiṃ idanti pucchitvā, "idannāmāti
ārocite, "na bhikkhave ito paṭṭhāya bhikkhunā nāma evaṃ kattabbaṃ,
yo karoti, idannāma āpajjatīti talasattikasikkhāpadaṃ paññāpetvā
"bhikkhave bhikkhunā nāma `yathā ahaṃ; tatheva aññepi daṇḍassa
tasanti; yathā ca mayhaṃ; tatheva nesaṃ jīvitaṃ piyanti ñatvā paro
na paharitabbo na ghātetabboti vatvā anusandhiṃ ghaṭetvā dhammaṃ
desento imaṃ gāthamāha
        "sabbe tasanti daṇḍassa,   sabbesaṃ jīvitaṃ piyaṃ,
         attānaṃ upamaṃ katvā     na haneyya na ghātayeti.
     Tattha sabbesaṃ jīvitaṃ piyanti: khīṇāsavaṃ ṭhapetvā sesasattānaṃ
jīvitaṃ piyataraṃ, khīṇāsavo pana jīvite vā maraṇe vā upekkhakova hoti,
sesaṃ purimadisamevāti.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Chabbaggiyabhikkhuvatthu.
                     -------------
                3. Sambahulakumārakavatthu. (109)
       "sukhakāmāni bhūtānīti imaṃ dhammadesanaṃ satthā jetavane
viharanto sambahule kumārake ārabbha kathesi.
     Ekasmiṃ hi divase satthā sāvatthiyaṃ piṇḍāya pavisanto
Antarāmagge sambahule kumārake ekaṃ gharasappajātikaṃ ahiṃ
daṇḍakena paharante disvā "kumārakā kiṃ karothāti pucchitvā, "ahiṃ
bhante daṇḍena paharāmāti vutte, "kiṃ kāraṇāti puna pucchitvā,
"ḍaṃsanabhayena 1- bhanteti vutte, "tumhe `attano sukhaṃ karissāmāti
imaṃ paharantā nibbattanibbattaṭṭhāne sukhalābhino na bhavissatha,
attano sukhaṃ patthentena hi paraṃ paharituṃ na vaṭṭatīti vatvā
anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi
        "sukhakāmāni bhūtāni      yo daṇḍena vihiṃsati
         attano sukhamesāno,   pecca so na labhate sukhaṃ.
         Sukhakāmāni bhūtāni      yo daṇḍena na hiṃsati
         attano sukhamesāno,   pecca so labhate sukhanti.
     Tattha yo daṇḍenāti: yo puggalo daṇḍena vā leḍḍuādīhi
vā viheṭheti. Pecca so na labhate sukhanti: so puggalo paraloke
manussasukhaṃ vā dibbasukhaṃ vā paramatthabhūtaṃ nibbānasukhaṃ vā na labhati.
     Dutiyagāthāya. 2- Pecca so labhateti: so puggalo paraloke
vuttappakāraṃ tividhaṃpi sukhaṃ labhatīti attho.
     Desanāvasāne pañcasatāpi te kumārakā sotāpattiphale
patiṭṭhahiṃsūti.
                    Sambahulakumārakavatthu.
@Footnote: 1. Sī. Yu. ḍasanabhayena.  2. Sī. Yu. "dutiyagāthāyāti natthi.
               4. Koṇḍadhānattheravatthu. (110)
       "māvoca pharusaṃ kañcīti imaṃ dhammadesanaṃ satthā jetavane
viharanto koṇḍadhānattheraṃ ārabbha kathesi.
     Tassa kira pabbajitadivasato paṭṭhāya ekaṃ itthīrūpaṃ therena
saddhiṃ vicarati. Taṃ thero na passati, mahājano pana passati. Antogāmaṃ
piṇḍāya caratopissa manussā ekaṃ bhikkhaṃ datvā "bhante ayaṃ
tumhākaṃ hotu, ayaṃ pana tumhākaṃ sahāyikāyāti vatvā dutiyampi denti.
     "kiṃ tassa pubbakammanti. Kassapabuddhakāle kira dve sahāyakā
bhikkhū ekamātukucchito nikkhantasadisā ativiya samaggā ahesuṃ.
Dīghāyukabuddhakāle ca anusaṃvaccharaṃ vā anucchamāsaṃ vā bhikkhū
uposathatthāya sannipatanti; tasmā tepi "uposathaggaṃ gamissāmāti
vasanaṭṭhānā nikkhamiṃsu. Te ekā tāvatiṃsabhavane nibbattadevatā
disvā "ime bhikkhū ativiya samaggā, sakkā nukho ime bhinditunti
cintetvā attano bālatāya cintitasamanantarameva āgantvā, tesu
ekena "āvuso muhuttaṃ āgamehi, sarīrakiccenamhi atthikoti vutte,
[sā devatā] ekaṃ manussitthīvaṇṇaṃ māpetvā therassa gacchantaraṃ
pavisitvā nikkhamanakāle ekena hatthena kesakalāpaṃ ekena nivāsanaṃ
saṇṭhāpayamānā tassa piṭṭhito nikkhami. So taṃ na passati. Taṃ
āgamayamāno pana purato ṭhitabhikkhu nivattitvā olokayamāno taṃ
tathā katvā nikkhamantaṃ passi. Sā tena diṭṭhabhāvaṃ ñatvā antaradhāyi.
Itaro taṃ bhikkhuṃ attano santikaṃ āgatakāle āha "āvuso sīlaṃ
te bhinnanti. "natthāvuso mayhaṃ evarūpanti. "idāneva te mayā
pacchato nikkhamamānā taruṇitthī idannāma karontī diṭṭhā, tvaṃ
`natthi mayhaṃ evarūpanti vadesīti. So asaniyā matthake avatthaṭo 1-
viya "mā maṃ āvuso nāsehi, nattheva mayhaṃ evarūpanti. Itaro
"mayā sāmaṃ akkhīhi diṭṭhaṃ, kiṃ tava saddahissāmīti daṇḍako viya
bhijjitvā pakkāmi, uposathaggepi "nāhaṃ iminā saddhiṃ uposathaṃ
karissāmīti nisīdi. Itaro "mayhaṃ bhante sīle tilamattaṃpi kāḷakaṃ
natthīti bhikkhūnaṃ kathesi. Sopi "mayā sāmaṃ diṭṭhanti āha. Devatā
taṃ tena saddhiṃ uposathaṃ kātuṃ anicchantaṃ disvā "bhāriyaṃ me kammaṃ
katanti cintetvā "bhante mayhaṃ ayyassa sīlabhedo natthi, mayā pana
vīmaṃsanavasenetaṃ kataṃ, karotha tena saddhiṃ uposathanti āha. So tassā
ākāse ṭhatvā kathentiyā saddahitvā uposathaṃ akāsi, na pana
there pubbe viya muducitto ahosi. Ettakaṃ devatāya pubbakammaṃ.
     Āyuhapariyosāne pana te 2- therā yathāsukhaṃ devaloke nibbattiṃsu.
Devatā avīcimhi nibbattitvā ekaṃ buddhantaraṃ tattha pacitvā imasmiṃ
buddhuppāde sāvatthiyaṃ nibbattitvā vuḍḍhimanvāya sāsane pabbajitvā
upasampadaṃ labhi. Tassa pabbajitadivasato paṭṭhāya taṃ itthīrūpaṃ tatheva
paññāyi. Tenevassa "koṇḍadhānoti nāmaṃ kariṃsu. Taṃ tathā vicarantaṃ
disvā bhikkhū anāthapiṇḍikaṃ āhaṃsu "seṭṭhi imaṃ dussīlaṃ tava vihārā
@Footnote: 1. Yu. paṭṭhato.  2. Sī. Yu. "teti natthi.
Nīhara, imaṃ hi nissāya sesabhikkhūnaṃ ayaso uppajjatīti. "kiṃ pana
bhante satthā vihāre natthīti. "atthi seṭṭhīti. "tenahi bhante satthāva
jānissatīti. Bhikkhū gantvā visākhāyapi tatheva kathesuṃ. Sāpi tesaṃ
tatheva paṭivacanaṃ adāsi. Bhikkhūpi tehi asampaṭicchitavacanā rañño
ārocayiṃsu "mahārāja koṇḍadhāno bhikkhu ekaṃ itthiṃ gahetvā
vicaranto sabbesaṃ ayasaṃ uppādeti, taṃ tumhākaṃ vijitā nīharathāti.
"kahaṃ pana so bhanteti. "vihāre mahārājāti. "katarasmiṃ senāsane
viharatīti. "asukasmiṃ nāmāti. "tenahi gacchatha, ahantaṃ gaṇhāpessāmīti.
So sāyaṇhasamaye vihāraṃ gantvā taṃ senāsanaṃ purisehi parikkhipāpetvā
therassa vasanaṭṭhānābhimukho agamāsi. 1- Thero mahāsaddaṃ sutvā vihārā
nikkhamitvā pamukhe aṭṭhāsi. Taṃpissa itthīrūpaṃ piṭṭhipasse ṭhitaṃ rājā
addasa. Thero rañño āgamanaṃ ñatvā vihāraṃ abhiruhitvā nisīdi.
Rājā theraṃ na vandi, tampi itthiṃ nāddasa. So dvārantarepi
heṭṭhāmañcepi olokento adisvāva theraṃ āha "bhante imasmiṃ
ṭhāne ekaṃ itthiṃ addasaṃ, kahaṃ sāti. "na passāmi mahārājāti.
"idāni mayā tumhākaṃ piṭṭhipasse ṭhitā diṭṭhāti vuttepi, "ahaṃ
na passāmi mahārājāti. Rājā "kinnu kho etanti cintetvā
"bhante ito tāva nikkhamathāti vatvā, 2- there tato nikkhamitvā
pamukhe ṭhite puna sā therassa piṭṭhipasse aṭṭhāsi. Rājā taṃ disvā
puna uparitalaṃ abhiruhi. Tassa āgatabhāvaṃ ñatvā thero nisīdi. Puna
@Footnote: 1. Sī. Yu. ahosi. 2. "āhāti ākhyātapadena bhavitabbaṃ. Ma. Yu. āha.
Rājā taṃ sabbaṭṭhānesu olokentopi adisvā "bhante kahaṃ sā
itthīti punapi theraṃ pucchi. "nāhaṃ passāmi mahārājāti. "kathetha bhante,
mayā idāneva itthī tumhākaṃ piṭṭhipasse diṭṭhāti. "āma mahārāja,
mahājanopi `me pacchato itthī vicaratīti vadati, ahaṃ pana na passāmīti.
Rājā "paṭirūpakena bhavitabbanti sallakkhetvā puna theraṃ "bhante ito
tāva otarathāti vatvā, there otaritvā pamukhe ṭhite, puna taṃ tassa
piṭṭhipasse ṭhitaṃ disvā uparitalaṃ abhiruhitvā puna nāddasa. So puna
theraṃ pucchitvā, tena "na passāmīti vutte, "paṭirūpakamevetanti niṭṭhaṃ
gantvā theraṃ āha "bhante evarūpe saṅkilese tumhākaṃ piṭṭhito
vicarante, añño koci tumhākaṃ bhikkhaṃ na dassati, nibaddhaṃ mama gehaṃ
pavisatha, ahameva catūhi paccayehi upaṭṭhahissāmīti theraṃ nimantetvā
pakkāmi. Bhikkhū "passathāvuso pāparañño kiriyaṃ, `etaṃ vihārato
nīharāti vutte, āgantvā catūhi paccayehi nimantetvā gatoti
ujjhāyiṃsu. Tampi theraṃ āhaṃsu "ambho dussīla idāni rājā koṇḍo
jātoti. Sopi pubbe bhikkhū kiñci vattuṃ asakkonto idāni "tumhe
dussīlā, tumhe koṇḍā, tumhe itthiṃ gahetvā vicarathāti āha.
Te gantvā satthu ārocesuṃ "bhante koṇḍadhāno amhehi vutto
`tumhepi dussīlāti ādīni vatvā akkosatīti. Satthā taṃ pakkosāpetvā
pucchi "saccaṃ kira tvaṃ bhikkhu evaṃ vadesīti. "saccaṃ bhanteti. "kiṃkāraṇāti.
"mayā saddhiṃ kathitakāraṇāti. "tumhepi bhikkhave iminā saddhiṃ kasmā
kathethāti. "imassa pacchato itthiṃ vicarantiṃ disvā bhanteti. "ime kira
Tayā saddhiṃ itthiṃ vicarantiṃ disvā vadanti, [1]- tvaṃ 2- adisvāva imehi
saddhiṃ kasmā kathesi? nanu pubbe tava pāpikaṃ diṭṭhiṃ nissāya idaṃ
jātaṃ, idāni kasmā puna pāpikaṃ diṭṭhiṃ gaṇhāsīti. Bhikkhū "kimpana
bhante iminā pubbe katanti pucchiṃsu. Atha nesaṃ satthā tassa
pubbakammaṃ kathetvā [3]- "bhikkhu idaṃ pāpakammaṃ nissāya tvaṃ imaṃ
vippakāraṃ patto, idāni te puna tathārūpaṃ pāpikaṃ diṭṭhiṃ gahetuṃ
ayuttaṃ, mā puna bhikkhūhi saddhiṃ kiñci kathesi, nissaddo mukhavaṭṭiyaṃ
chinnakaṃsatālasadiso hohi, evaṃ karonto nibbānaṃ patto nāma
bhavissasīti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi
        "māvoca pharusaṃ kañci,    vuttā paṭivadeyyu taṃ,
         dukkhā hi sārambhakathā,  paṭidaṇḍā phuseyyu taṃ,
         sace neresi attānaṃ   kaṃso upahato yathā,
         esa pattosi nibbānaṃ,  sārambho te na vijjatīti.
     Tattha kañcīti: kañci ekapuggalampi pharusaṃ mā avoca.
Vuttāti: tayā pare "dussīlāti vuttā tampi tatheva paṭivadeyyuṃ.
Sārambhakathāti: esā kāraṇuttarayugaggāhakathā nāma dukkhā.
Paṭidaṇḍāti: kāyadaṇḍādīhi paraṃ paharantassa tādisāva paṭidaṇḍā
tava matthake pateyyuṃ. Sace neresīti: sace attānaṃ niccalaṃ kātuṃ
sakkhissasi. Kaṃso upahato yathāti: mukhavaṭṭiyaṃ chinditvā talamattaṃ
@Footnote: 1. Sī. Yu. kathenti, etthantare ca "tvaṃ kasmā kathesi. ete tāva disvā kathentīti
@atthi.  2. Sī. Yu. taṃ.  3. Yu. taṃ ovadanto.
Katvā ṭhapitakaṃsatālaṃ viya. Tādisañhi hatthapādehi vā daṇḍena vā pahataṃpi
saddaṃ na karoti. Esa pattosīti: sace evarūpo bhavituṃ sakkhissasi, imaṃ
paṭipadaṃ pūrayamāno idāni appamattosi eso nibbānampatto nāma.
Sārambho te na vijjatīti: evaṃ sante pana te "tvaṃ dussīloti "tumhe
dussīlāti evamādiko uttarikaraṇavācālakkhaṇo sārambhopi na vijjati,
na bhavissatiyevāti attho.
     Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Koṇḍadhānat-
theropi satthārā dinne ovāde ṭhatvā arahattaṃ pāpuṇi, nacirasseva
ākāse uppatitvā paṭhamaṃ salākaṃ gaṇhīti.
                    Koṇḍadhānattheravatthu.
                      -----------
                 5. Uposathakammavatthu. (111)
       "yathā daṇḍena gopāloti imaṃ dhammadesanaṃ satthā pubbārāme
viharanto visākhādīnaṃ upāsikānaṃ uposathakammaṃ ārabbha kathesi.
     Sāvatthiyaṃ kirekasmiṃ uposathadivase pañcasatamattā itthiyo
uposathikā hutvā vihāraṃ agamaṃsu. Visākhā tāsu mahallakitthiyo
upasaṅkamitvā pucchi "ammā kimatthaṃ uposathikā jātatthāti, tāhi
"dibbasampattiṃ patthetvāti vutte, majjhimitthiyo pucchi, tāhi
"sapattivāsā muccanatthāyāti vutte, taruṇitthiyo pucchi, tāhi
"paṭhamagabbhe puttapaṭilābhatthāyāti vutte, kumārikāyo pucchi, tāhi
"taruṇabhāveyeva patikulaṃ gamanatthāyāti vutte, taṃ sabbampi tāsaṃ
kathaṃ sutvā tā ādāya satthu santikaṃ gantvā paṭipāṭiyā ārocesi.
Taṃ sutvā satthā "visākhe imesaṃ sattānaṃ jātiādayo nāma
daṇḍahatthagopālakasadisā, jāti jarāya santikaṃ pesetvā 1-, jarā
byādhino santikaṃ, bayādhi maraṇassa santikaṃ, maraṇaṃ 2- kudhāriyā chindantā
viya jīvitaṃ chindati; evaṃ santepi vivaṭṭaṃ patthentā nāma natthi,
vaṭṭameva pana patthentīti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento
imaṃ gāthamāha
        "yathā daṇḍena gopālo   gāvo pājeti gocaraṃ,
         evaṃ jarā ca maccu ca    āyuṃ pājenti pāṇinanti.
     Tattha pājetīti: cheko gopālako kedārantaraṃ pavisantiyo
gāvo daṇḍena nivāretvā teneva pothento sulabhatiṇodakaṃ gocaraṃ
neti pājeti. Āyuṃ pājentīti: jīvitindriyaṃ chindanti khepenti.
Gopālako viya hi jarā ca maccu ca, gogaṇo viya jīvitindriyaṃ,
gocarabhūmi viya maraṇaṃ. Tattha jāti tāva sattānaṃ jīvitindriyaṃ jarāya
santikaṃ pesesi, jarā byādhino santikaṃ, byādhi maraṇassa santikaṃ.
Tameva maraṇaṃ kudhāriyā chedaṃ viya chinditvā gacchatīti idamettha
opammapaṭipādanaṃ. 3-
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Uposathakammavatthu.
@Footnote: 1. Sī. Yu. "pesetvāti natthi. 2. Sī. Yu. byādhi maraṇassa santikaṃ pesetvā
@kudhāriyā...  3. Sī. Yu. opammasampaṭipādanaṃ.
                 6. Ajagarapetavatthu. (112)
       "atha pāpāni kammānīti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto ajagarapetaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye mahāmoggallānatthero lakkhaṇattherena saddhiṃ
gijjhakūṭapabbatā otaranto dibbena cakkhunā pañcavīsatiyojanikaṃ
ajagarapetaṃ nāma addasa. Tassa sīsato aggijālā uṭṭhahitvā
pariyantaṃ gacchanti, pariyantato uṭṭhahitvā sīsaṃ gacchanti, ubhayato
uṭṭhahitvā majjhe osaranti. Thero taṃ disvā sitaṃ katvā
lakkhaṇattherena sitakāraṇaṃ puṭṭho "akālo āvuso imassa
pañhassa byākaraṇāya, satthu santike maṃ puccheyyāsīti vatvā
rājagahe piṇḍāya caritvā satthu santikaṃ gatakāle lakkhaṇattherena
puṭṭho āha "tatrāhaṃ āvuso ekaṃ petaṃ addasaṃ, tassa evarūpo
nāma attabhāvo, ahantaṃ disvā `na vata me evarūpo attabhāvo
diṭṭhapubboti sitaṃ pātvākāsinti. Satthā "cakkhubhūtā vata me bhikkhave
sāvakā viharantītiādīni vadanto therassa kathaṃ patiṭṭhāpetvā
"mayāpesa bhikkhave peto bodhimaṇḍeyeva diṭṭho, `ye ca pana me
vacanaṃ na saddaheyyuṃ, tesantaṃ ahitāya assāti na kathesiṃ, idāni
moggallānaṃ sakkhiṃ labhitvā kathemīti vatvā bhikkhūhi tassa pubbakammaṃ
puṭṭho byākāsi:
     "kassapabuddhakāle kira sumaṅgalaseṭṭhī nāma suvaṇṇiṭṭhakāhi
bhūmiyaṃ pattharitvā vīsatiusabhaṭṭhāne tattakeneva dhanena vihāraṃ kāretvā
Tāvatakeneva vihāramahaṃ kāresi. So ekadivasaṃ pātova satthu santikaṃ
gacchanto nagaradvāre ekissā sālāya kāsāvena 1- sasīsaṃ pārupitvā
kalalamakkhitehi pādehi nipannaṃ ekaṃ coraṃ disvā "ayaṃ kalalamakkhitapādo
rattiṃ vicaritvā nipannamanusso bhavissatīti āha. Coro mukhaṃ vivaritvā
seṭṭhiṃ disvā "hotu, jānissāmi te kattabbanti āghātaṃ bandhitvā
sattakkhattuṃ khettaṃ jhāpesi. Sattakkhattuṃ vaje gunnaṃ pāde chindi,
sattakkhattuṃ gehaṃ jhāpesi. So ettakenāpi kopaṃ nibbāpetuṃ
asakkonto tassa cūḷupaṭṭhākena saddhiṃ mittasanthavaṃ katvā "kinte
seṭṭhino piyanti pucchitvā "gandhakuṭito aññaṃ tassa piyataraṃ natthīti
sutvā "hotu, gandhakuṭiṃ jhāpetvā kopaṃ nibbāpessāmīti, satthari
piṇḍāya paviṭṭhe, pānīyaparibhojanīyaghaṭe bhinditvā gandhakuṭiyaṃ aggiṃ
adāsi. Seṭṭhī "gandhakuṭī kira jhāyatīti sutvā āgacchanto jhāmakāle
āgantvā gandhakuṭiṃ jhāmaṃ olokento vālaggamattampi domanassaṃ
akatvā vāmabāhuṃ sammiñjitvā dakkhiṇena hatthena mahāappoṭhikaṃ
appoṭhesi. Atha naṃ samīpe ṭhitā pucchiṃsu "kasmā sāmi ettakaṃ dhanaṃ
vissajjetvā katāya gandhakuṭiyā jhāmakāle appoṭhesīti. So āha
"ettakaṃ me kammaṃ katvā tātā aggiādīnaṃ 2- asādhāraṇe buddhasāsane
dhanaṃ nidahituṃ laddhaṃ, `punapi ettakaṃ vissajjetvā satthu gandhakuṭiṃ kātuṃ
labhissāmīti tuṭṭhamānaso appoṭhesinti. So puna tattakaṃ dhanaṃ
vissajjetvā gandhakuṭiṃ kāretvā vīsatisahassabhikkhuparivārassa satthuno
@Footnote: 1. Sī. Yu. kāsāvaṃ.  2. Sī. Yu. aggiādīhi.
Dānaṃ adāsi. Taṃ disvā coro cintesi "ahaṃ imaṃ amāretvā maṅkukātuṃ
na sakkhissāmi, hotu, māressāmi nanti nivāsanantare churikaṃ bandhitvā
sattāhaṃ vihāre vicarantopi okāsaṃ na labhi. Mahāseṭṭhīpi satta
divasāni buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā satthāraṃ vanditvā
āha "bhante mama ekena purisena sattakkhattuṃ khettaṃ jhāpitaṃ,
sattakkhattuṃ vaje gunnaṃ pādā chinnā, sattakkhattuṃ gehaṃ jhāpitaṃ,
idāni gandhakuṭīpi teneva jhāpitā bhavissati; ahaṃ imasmiṃ dāne
paṭhamaṃ pattiṃ tassa dammīti. Taṃ sutvā coro "bhāriyaṃ vata me kammaṃ
kataṃ, evaṃ aparādhakārake mayi imassa kopamattampi natthi, imasmiṃ
dāne mayhameva paṭhamaṃ pattiṃ deti; ahaṃ imasmiṃ dubbhāmi, evarūpaṃ
me purisaṃ akkhamāpentassa devadaṇḍopi matthake pateyyāti gantvā
seṭṭhissa pādamūle nipajjitvā "khamāhi me sāmīti vatvā, "kiṃ
idanti vutte, "sāmi etaṃ ettakaṃ kammaṃ mayā kataṃ, tassa me
khamāhīti āha. Atha naṃ seṭṭhī "tayā me idañcidañca ettakaṃ
katanti sabbaṃ pucchitvā, "āma mayā katanti vutte, "tvaṃ mayā
na diṭṭhapubbo, kasmā me kujjhitvā evamakāsīti pucchi. So
ekadivasaṃ nagarā nikkhantena tena vuttaṃ vacanaṃ sāretvā "iminā
me kāraṇena kopo uppāditoti āha. Seṭṭhī attanā vuttabhāvaṃ
saritvā "āma tāta mayā vuttaṃ, taṃ me khamāhīti coraṃ khamāpetvā
"uṭṭhehi tāta, khamāmi te gacchāti āha. "sace me sāmi khamasi,
saputtadāraṃ maṃ tava gehe dāsaṃ karohīti. "tāta tvaṃ, mayā ettake
Kathite, evarūpaṃ chedanamakāsi, gehe vasantena pana saddhiṃ na sakkā
kiñci kathetuṃ, na me tayā gehe vasantena kiccaṃ atthi, khamāmi
te, gaccha tātāti. Coro taṃ kammaṃ katvā āyupariyosāne avīcimhi
nibbatto dīgharattaṃ tattha pacitvā vipākāvasesena idāni
gijjhakūṭapabbate ajagarapeto hutvā paccatīti.
     Evaṃ satthā tassa pubbakammaṃ kathetvā "bhikkhave bālā nāma
pāpāni kammāni karontā na bujjhanti, pacchā pana attanā katakammehi
ḍayhantā attanāva attano dāvaggisadisā hontīti vatvā anusandhiṃ
ghaṭetvā dhammaṃ desento imaṃ gāthamāha
        "atha pāpāni kammāni    karaṃ bālo na bujjhati;
         sehi kammehi dummedho  aggidaḍḍhova tappatīti.
     Tattha atha pāpānīti: na kevalaṃ bālo kodhavasena pāpāni
karoti, karontopi na bujjhatīti attho. Pāpaṃ karonto ca "pāpaṃ
karomīti abujjhanako nāma natthi, "imassa kammassa evarūpo nāma
vipākoti ajānanatāya "na bujjhatīti vuttaṃ. Sehīti: tehi attano
santakehi kammehi. Dummedhoti: duppañño puggalo niraye nibbattitvā
aggidaḍḍhova tappatīti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                      Ajagarapetavatthu.
                      -----------
             7. Mahāmoggallānattheravatthu. (113)
       "yo daṇḍena adaṇḍesūti imaṃ dhammaṃdesanaṃ satthā veḷuvane
viharanto mahāmoggallānattheraṃ ārabbha kathesi.
     Ekasmiṃ hi samaye titthiyā sannipatitvā cintesuṃ "jānāthāvuso
kena kāraṇena samaṇassa gotamassa lābhasakkāro mahā hutvā
nibbattoti. "mayaṃ na jānāma, tumhe pana jānāthāti. "āma jānāma,
mahāmoggallānannāma ekaṃ nissāya uppanno, so hi devalokaṃ
gantvā devatāhi katakammaṃ pucchitvā āgantvā manussānaṃ kathesi "idaṃ
nāma katvā evarūpaṃ sampattiṃ labhantīti, nirayaṃpi gantvā niraye
nibbattānampi kammaṃ pucchitvā āgantvā manussānaṃ kathesi "idaṃ nāma
katvā evarūpaṃ dukkhaṃ anubhavantīti; manussā tassa kathaṃ sutvā mahantaṃ
lābhasakkāraṃ abhiharanti; sace taṃ māretuṃ sakkhissāma, so
lābhasakkāro amhākaṃ nibbattissatīti. Te "attheso upāyoti
sabbe ekacchandā hutvā "yaṅkiñci katvā taṃ mārāpessāmāti
attano upaṭṭhāke samādapetvā sahassaṃ labhitvā purisaghātakakammaṃ
katvā carante core pakkosāpetvā "mahāmoggallānatthero
nāma kāḷasilāyaṃ vasati, tattha gantvā taṃ mārethāti [1]-
kahāpaṇe adaṃsu. Corā dhanalobhena sampaṭicchitvā "theraṃ
māressāmāti gantvā tassa vasanaṭṭhānaṃ parivāresuṃ. Thero tehi
parikkhittabhāvaṃ ñatvā kuñcikacchiddena nikkhamitvā pakkāmi. Te
@Footnote: 1. Sī. Yu. etthantare "tesanti atthi.
Taṃdivasaṃ theraṃ adisvā punekadivasaṃ gantvā parikkhipiṃsu. Thero ñatvā
kaṇṇikāmaṇḍalaṃ bhinditvā ākāsaṃ pakkhandi. Evaṃ te paṭhamamāsepi
majjhimamāsepi theraṃ gahetuṃ nāsakkhiṃsu. Pacchimamāse pana sampatte
thero attanā katakammassa ākaḍḍhanabhāvaṃ ñatvā na apagacchi.
Corā gantvā theraṃ gahetvā taṇḍulakaṇamattānissa aṭṭhīni karontā
bhindiṃsu. Atha naṃ "matoti saññāya ekasmiṃ gumbapiṭṭhe khipitvā
pakkamiṃsu. Thero "satthāraṃ passitvāva parinibbāyissāmīti attabhāvaṃ
jhānaveṭhanena veṭhetvā thiraṃ katvā ākāsena satthu santikaṃ gantvā
satthāraṃ vanditvā "bhante parinibbāyissāmīti āha. "parinibbāyissasi
moggallānāti. "āma bhanteti. "kattha gantvāti. "kāḷasilāpadesaṃ
bhanteti. "tenahi moggallāna mayhaṃ dhammaṃ kathetvā yāhi, tādisassa
hi me sāvakassa idāni dassanaṃ natthīti. So "evaṃ karissāmi
bhanteti satthāraṃ vanditvā ākāse uppatitvā parinibbānadivase
sārīputtatthero viya nānappakārā iddhiyo katvā dhammaṃ kathetvā
satthāraṃ vanditvā kāḷasilāyaṃ aṭaviṃ gantvā parinibbāyi. "theraṃ
kira corā māresunti ayaṃpi kathā sakalajambudīpaṃ patthari. Rājā
ajātasattu core pariyesanatthāya cārapurise payojesi. Tesupi coresu
surāpāne suraṃ pivantesu eko ekassa piṭṭhiṃ paharitvā pātesi.
So taṃ santajjetvā "ambho dubbinīta tvaṃ kasmā me piṭṭhiṃ
pothesīti āha. "kimpana hare duṭṭhacora tayā mahāmoggallāno
paṭhamaṃ pahatoti. "kimpana mayā pahatabhāvaṃ tvaṃ na jānāsīti. Iti
Nesaṃ "mayā pahato mayā pahatoti vadantānaṃ sutvā te cārapurisā
te sabbe core gahetvā rañño ārocesuṃ. Rājā core
pakkosāpetvā pucchi "tumhehi thero māritoti. "āma devāti.
"kena tumhe uyyojitāti. "naggasamaṇakehi devāti. Rājā pañcasate
naggasamaṇake gāhāpetvā pañcasatehi corehi saddhiṃ rājaṅgaṇe
nābhippamāṇesu āvāṭesu nikkhanāpetvā palālehi paṭicchādāpetvā
aggiṃ dāpesi, atha nesaṃ jhāmabhāvaṃ ñatvā ayanaṅgalehi kasāpetvā
sabbe khaṇḍākhaṇḍaṃ kārāpesi, catūsu coresu sūlāropanaṃ kārāpesi 1-.
     Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "aho mahāmoggallānatthero
attano ananurūpaṃ maraṇaṃ pattoti. Satthā āgantvā "kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti
vutte, "bhikkhave moggallānena imasseva attabhāvassa ananurūpaṃ
maraṇaṃ pattaṃ, pubbe pana tena katassa kammassa anurūpameva maraṇaṃ
pattanti vatvā "kimpanassa bhante pubbakammanti puṭṭho vitthāretvā
kathesi:
     "atīte kira bārāṇasīvāsī eko kulaputto sayameva
koṭṭanapacanādīni karonto mātāpitaro paṭijaggi. Athassa mātāpitaro
naṃ "tāta tvaṃ ekakova gehe ca araññe ca kammaṃ karonto
kilamasi, ekaṃ te kumārikaṃ ānessāmāti vatvā "ammatāta 2-
na mayhaṃ evarūpāya attho, ahaṃ yāva tumhe jīvatha, tāva vo
@Footnote: 1. Sī. Yu. catūsu .pe. kārāpesīti natthi. 2. ammatātā iti yuttataraṃ. ña. va.
Sahatthāva upaṭṭhahissāmīti tena paṭikkhittā punappunaṃ yācitvā
kumārikaṃ ānayiṃsu. Sā katipāheneva te upaṭṭhahitvā pacchā tesaṃ
dassanampi anicchantī "na sakkā tava mātāpitūhi saddhiṃ ekaṭṭhāne
vasitunti ujjhāyitvā, tasmiṃ attano kathaṃ aggaṇhante, tassa
bahigatakāle makacivākakhaṇḍāni ca yāgupheṇañca gahetvā tattha tattha
ākiritvā tenāgantvā "kimidanti puṭṭhā "imesaṃ andhamahallakānaṃ
etaṃ kammaṃ, sabbaṃ gehaṃ kiliṭṭhaṃ karontā vicaranti, na sakkā etehi
saddhiṃ ekaṭṭhāne vasitunti āha. Evaṃ tāya 1- punappunaṃ kathayamānāya
evarūpopi pūritapāramī satto mātāpitūhi saddhiṃ bhijji. So "hotu,
jānissāmi tesaṃ kattabbanti te bhojetvā "ammatāta 2- asukaṭṭhāne
nāma tumhākaṃ ñātakā āgamanaṃ paccāsiṃsanti, mayaṃ tattha gamissāmāti
te yānakaṃ āropetvā ādāya gacchanto aṭavīmajjhaṃ pattakāle
"tāta rasmiyo gaṇhātha, goṇā patodasaññāya gamissanti, imasmiṃ
ṭhāne corā vasanti, ahaṃ otarāmīti pitu hatthe rasmiyo datvā
otaritvā gacchanto saddaṃ parivattetvā corānaṃ uṭṭhitasaddamakāsi,
mātāpitaro taṃ saddaṃ sutvā "corā uṭṭhitāti saññāya "tāta
mayaṃ mahallakā, tvaṃ attānameva rakkhāhīti āhaṃsu. So mātāpitaro
tathā viravantepi corasaddaṃ karonto koṭṭetvā māretvā aṭaviyaṃ
khipitvā paccāgami.
     Satthā imaṃ tassa pubbakammaṃ kathetvā "bhikkhave moggallāno
@Footnote: 1. tassāti yuttataraṃ.  2. ammatātā iti yuttataraṃ ña. va.
Ettakaṃ kammaṃ katvā anekāni vassasatasahassāni niraye pacitvā
vipākāvasesena attabhāvasate evameva koṭṭetvā sañcuṇṇito
maraṇaṃ patto, evaṃ moggallānena attano kammānurūpameva maraṇaṃ
laddhaṃ, pañcahi corasatehi saddhiṃ pañca titthiyasatāni mama puttassa
appaduṭṭhassa padussitvā anurūpameva maraṇaṃ labhiṃsu; appaduṭṭhassa
hi padussanto dasahi kāraṇehi anayabyasanaṃ pāpuṇātiyevāti vatvā
anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi
        "yo daṇḍena adaṇḍesu     appaduṭṭhesu dussati,
         dasannamaññataraṃ ṭhānaṃ       khippameva nigacchati:
         vedanaṃ pharusaṃ jāniṃ        sarīrassa va bhedanaṃ
         garukaṃ vāpi ābādhaṃ       cittakkhepaṃ va pāpuṇe,
         rājato vā upasaggaṃ      abbhakkhānaṃ va dāruṇaṃ
         parikkhayaṃ va ñātīnaṃ        bhogānaṃ va pabhaṅguṇaṃ,
         athavāssa agārāni       aggi ḍahati pāvako
         kāyassa bhedā duppañño   nirayaṃ so upapajjatīti:
     tattha adaṇḍesūti: kāyadaṇḍādivirahitesu khīṇāsavesu. Appaduṭṭhesūti:
paresu vā attani vā niraparādhesu. Dasannamaññataraṃ ṭhānanti: dasasu
dukkhakāraṇesu aññataraṃ kāraṇaṃ. Vedananti: sīsarogādibhedaṃ
pharusaṃ vedanaṃ. Jāninati: kicchādhigatassa dhanassa jāniṃ.
Bhedananti: hatthacchedādikaṃ sararabhedanaṃ. Garukanti:
pakkhahataekacakkhupīṭhasappikuṇibhāvakuṭṭharogādibhedaṃ garukābādhaṃ vā.
Cittakkhepanti: ummādaṃ. Upasagganti: yasavilopasenāpatiṭṭhānādi-
acchindanādikaṃ rājato upasaggaṃ vā. Abbhakkhānanti: adiṭṭhaassuta-
acintitapubbaṃ "idaṃ sandhicchedādikammaṃ idaṃ vā rājaparādhakammaṃ tayā
katanti evarūpaṃ dāruṇaṃ abbhakkhānaṃ vā. Parikkhayaṃ va ñātīnanti:
attano avassayo bhavituṃ samatthānaṃ ñātīnaṃ parikkhayaṃ vā. Pabhaṅguṇanti:
pabhaṅgubhāvaṃ pūtibhāvaṃ vā. Yañhissa gehe dhaññaṃ, taṃ pūtibhāvaṃ
āpajjati, suvaṇṇaṃ aṅgārabhāvaṃ, muttā kappāsaṭṭhibhāvaṃ, kahāpaṇā
kapālakhaṇḍādibhāvaṃ, dvipadacatuppadā kāṇādibhāvanti attho. Aggi
ḍahatīti: ekasaṃvacchare dvittikkhattuṃ aññasmiṃ ḍāhake avijjamānepi
asaniaggi vā patitvā ḍahati, attano dhammatāya uṭṭhito pāvako vā
ḍahatiyeva. Nirayanti: diṭṭheva dhamme imesaṃ dasannaṃ ṭhānānaṃ aññataraṃ
patvāpi ekaṃsena samparāye pattabbaṃ dassetuṃ "nirayaṃ so
upapajjatīti vuttaṃ.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                  Mahāmoggallānattheravatthu.
                  -------------------
                8. Bahubhaṇḍikabhikkhuvatthu. (114)
       "na naggacariyāti imaṃ dhammadesanaṃ satthā jetavane viharanto
bahubhaṇḍikaṃ bhikkhuṃ ārabbha kathesi.
       Sāvatthīvāsī kireko kuṭumbiko, bhariyāya kālakatāya, pabbaji.
So pabbajanto attano pariveṇañca aggisālañca bhaṇḍagabbhañca
kāretvā sabbaṃpi bhaṇḍagabbhaṃ sappitelādīhi pūretvā pabbaji.
Pabbajitvā ca pana attano dāse pakkosāpetvā yathārucitaṃ
āhāraṃ pacāpetvā bhuñji. Bahubhaṇḍo ca bahuparikkhāro ca ahosi;
rattiṃ aññaṃ nivāsanapārupanaṃ hoti, divā aññaṃ; vihārapaccante
vasati. Tassekadivasaṃ cīvarapaccattharaṇāni sukkhāpentassa senāsanacārikaṃ
āhiṇḍantā bhikkhū passitvā "kassimāni āvusoti pucchitvā,
"mayhanti vutte "āvuso bhagavatā tīṇi cīvarāni anuññātāni,
tvaṃ ca evaṃ appicchassa buddhassa sāsane pabbajitvā evaṃ
bahuparikkhāro jātoti taṃ satthu santikaṃ netvā "bhante ayaṃ bhikkhu
atibahubhaṇḍoti ārocesuṃ. Satthā "saccaṃ kira [tvaṃ] bhikkhūti
pucchitvā, "saccaṃ bhanteti vutte, "kasmā pana tvaṃ bhikkhu, mayā
appicchatāya dhamme desite, evaṃ bahubhaṇḍo jātoti āha. So
tāvattakeneva kupito "iminādāni nīhārena carissāmīti pārupanaṃ
chaḍḍetvā parisamajjhe ekacīvaro aṭṭhāsi. Atha naṃ satthā
upatthambhayamāno "nanu tvaṃ bhikkhu pubbe hirottappaṃ gavesako
dakarakkhasakālepi hirottappaṃ gavesamāno dvādasa vassāni vihāsi;
Kasmā idāni evaṃ garuke buddhasāsane pabbajitvā catupparisamajjhe
pārupanaṃ chaḍḍetvā hirottappaṃ pahāya ṭhitoti. So satthu vacanaṃ
sutvā hirottappaṃ paccupaṭṭhāpetvā taṃ cīvaraṃ pārupitvā satthāraṃ
vanditvā ekamantaṃ nisīdi. Bhikkhū tassa atthassa āvibhāvanatthaṃ
bhagavantaṃ yāciṃsu. Atha bhagavā atītaṃ āharitvā kathesi:
     "atīte kira bārāṇasīrañño aggamahesiyā kucchimhi bodhisatto
paṭisandhiṃ gaṇhi. Tassa nāmagahaṇadivase 1- mahissāsakumārotissa 2- nāmaṃ
kariṃsu. Tassa kaniṭṭhabhātā candakumāro nāma ahosi. Tesaṃ mātari
kālakatāya rājā aññaṃ aggamahesiṭṭhāne ṭhapesi. Sāpi puttaṃ
vijāyi. "suriyakumārotissa nāmaṃ kariṃsu. Taṃ disvā rājā tuṭṭho
"puttassa te varaṃ dammīti āha. Sāpi kho devī "icchitakāle
gaṇhissāmīti vatvā puttassa vayappattakāle rājānaṃ āha "deva
mayhaṃ puttassa jātakāle varo dinno, puttassa me rajjaṃ dehīti.
Rājā "mama dve puttā aggikkhandhā viya jalantā vicaranti,
na sakkā tassa rajjaṃ dātunti paṭikkhipitvāpi taṃ punappunaṃ
yācamānameva disvā "ayaṃ me puttānaṃ anatthampi kareyyāti putte
pakkosāpetvā "tātā ahaṃ suriyakumārassa jātakāle varaṃ adāsiṃ,
idāni tassa mātā rajjaṃ yācati, ahantassa na dātukāmo, tassa
mātā tumhākaṃ anatthampi kareyya; gacchatha tumhe araññe vasitvā
mamaccayenāgantvā rajjaṃ gaṇheyyāthāti uyyojesi. Te pitaraṃ
@Footnote: 1. Sī. Yu. nāmakaraṇadivase. 2. Sī. Yu. mahiṃsakakumāro.
Vanditvā pāsādā otarante rājaṅgaṇe kīḷamāno suriyakumāro
disvā taṃ kāraṇaṃ ñatvā tehi saddhiṃyeva nikkhami. Tesaṃ himavantaṃ
paviṭṭhakāle bodhisatto maggā okkamma aññatarasmiṃ rukkhamūle
nisīditvā suriyakumāraṃ āha "tāta etaṃ saraṃ gantvā nahātvā ca
pivitvā ca amhākaṃpi paduminipattehi udakaṃ āharāti. So pana
saro vessavaṇassa santikā ekena dakarakkhasena 1- laddho hoti.
Vessavaṇo ca taṃ āha "ṭhapetvā devadhammajānanakeyeva aññe
imaṃ saraṃ otaranti, te khādituṃ labhasīti. Tato paṭṭhāya so taṃ
saraṃ otiṇṇotiṇṇe devadhamme pucchitvā ajānante khādati.
Suriyakumāropi taṃ saraṃ avīmaṃsitvāva otari, tena ca "devadhamme
jānāsīti pucchito "devadhammā nāma candimasuriyāti āha. Atha naṃ
"tvaṃ devadhamme na jānāsīti udakaṃ pavesetvā attano bhavane
ṭhapesi. Bodhisattopi taṃ cirāyantaṃ disvā candakumāraṃ pesesi.
Sopi tena "devadhamme jānāsīti pucchito "devadhammā nāma catasso
disāti āha. Dakarakkhaso tampi udakaṃ pavesetvā tatheva ṭhapesi.
Bodhisatto, tasmiṃpi cirāyante, "antarāyena bhavitabbanti sayaṃ gantvā
dvinnaṃpi otaraṇapadaṃ disvā "ayaṃ saro rakkhasapariggahitoti ñatvā
khaggaṃ sannayhitvā dhanuṃ gahetvā aṭṭhāsi. Rakkhaso taṃ anotarantaṃ
disvā vanakammikapurisavesenāgantvā āha "bho purisa tvaṃ
maggakilanto kasmā imaṃ saraṃ otaritvā nahātvā ca pivitvā ca
@Footnote: 1. Yu. udakarakkhasena.
Bhisamuḷāle khāditvā pupphāni pilandhitvā na gacchasīti. Bodhisatto
taṃ disvāva "eso yakkhoti ñatvā "tayā me bhātaro gahitāti
āha. "āma mayā gahitāti. "kiṃkāraṇāti. "ahaṃ imaṃ saraṃ
otiṇṇe labhāmīti, "kiṃ pana sabbeva labhasīti. "devadhamme jānanake
ṭhapetvā avasese labhāmīti. "atthi pana te devadhammehi atthoti.
"āma atthīti. "ahaṃ kathessāmīti. "tenahi kathehīti. "na sakkā
kiliṭṭhagattena kathetunti. Yakkho bodhisattaṃ nahāpetvā pānīyaṃ
pāyetvā alaṅkaritvā alaṅkatamaṇḍapamajjhe pallaṅkaṃ āropetvā
sayamassa pādamūle nisīdi. Atha naṃ bodhisatto "sakkaccaṃ suṇāhīti
vatvā imaṃ gāthamāha
        "hiriottappasampannā     sukkadhammasamāhitā
         santo sappurisā loke   `devadhammāti vuccareti. 1-
     Yakkho imaṃ dhammadesanaṃ sutvā pasanno bodhisattaṃ āha
"paṇḍita ahante pasanno ekaṃ bhātaraṃ dammi, kataraṃ ānemīti.
"kaniṭṭhaṃ ānehīti. "paṇḍita tvaṃ kevalaṃ devadhamme jānāsiyeva,
na pana tesu vattasīti. "kiṃkāraṇāti. "yasmā jeṭṭhaṃ ṭhapetvā kaniṭṭhaṃ
āharāpetvā 2- jeṭṭhāpacāyikakammaṃ na karosīti. "devadhamme
ahaṃ yakkha jānāmi, tesu ca vattāmi; mayaṃ hi etaṃ nissāya imaṃ
araññaṃ paviṭṭhā, etassa hi atthāya amhākaṃ pitaraṃ etassa
mātā rajjaṃ yāci, amhākampana pitā taṃ varaṃ adatvā amhākaṃ
@Footnote: 1. khu. jā. eka. 27/3  2. Sī. Yu. ānāpento.
Anurakkhaṇatthāya araññavāsaṃ anujāni, so kumāro anivattitvā
amhehi saddhiṃ āgato; `taṃ araññe eko yakkho khādatīti 1-
vuttepi, na koci saddahissati; tenāhaṃ garahabhayabhīto tameva
āharāpemīti. Yakkho bodhisattassa pasīditvā "sādhu paṇḍita tvameva
devadhamme jānāsi, devadhammesu 2- ca vattasīti dvepi bhātaro ānetvā
adāsi. Atha naṃ bodhisattassa yakkhabhāve ādīnavaṃ kathetvā pañcasu
sīlesu patiṭṭhāpesi. So tena susaṃvihitārakkho tasmiṃ araññe
vasitvā, pitari kālakate, yakkhaṃ ādāya bārāṇasiṃ gantvā rajjaṃ
gahetvā candakumārassa uparajjaṃ datvā suriyakumārassa senāpatiṭṭhānaṃ
datvā yakkhassa ramaṇīye ṭhāne āyatanaṃ kāretvā, yathā so
lābhaggappatto hoti; tathā akāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi "tadā
so dakarakkhaso bahubhaṇḍikabhikkhu ahosi, suriyakumāro ānando,
candakumāro sārīputto, mahissāsakumāro ahamevāti. Evaṃ satthā
jātakaṃ kathetvā "evaṃ tvaṃ bhikkhu pubbe devadhamme gavesamāno
hirottappasampanno vicaritvā idāni catupparisamajjhe iminā
nīhārena ṭhatvā mama purato `appicchomhīti vadanto ayuttaṃ akāsi;
na hi sāṭakapaṭikkhepādimattena samaṇo nāma hotīti vatvā anusandhiṃ
ghaṭetvā dhammaṃ desento imaṃ gāthamāha
@Footnote: 1. Sī. Yu. khādīti.  2. tesūti yuttataraṃ.
             "na naggacariyā, na jaṭā, na paṅkā,
              nānāsakā taṇḍilasāyikā vā
              rajojallaṃ ukkuṭikappadhānaṃ
              sodhenti maccaṃ avitiṇṇakaṅkhanti.
     Tattha nānāsakāti: na anāsakā, bhattapaṭikkhepoti attho.
Taṇḍilasāyikāti: bhūmisayanaṃ. Rajojallanti: kaddamalepanākārena 1-
sarīre sannicitarajo. Ukkuṭikappadhānanti: ukkuṭikabhāvena āraddhaviriyaṃ.
Idaṃ vuttaṃ hoti "yo hi macco `evaṃ ahaṃ lokanissaraṇasaṅkhātaṃ
suddhiṃ pāpuṇissāmīti imesu naggacariyādīsu yaṅkiñci samādāya
vatteyya, so kevalaṃ micchādassanañceva vaḍḍheyya kilamathassa ca
bhāgī assa; na hi etāni susamādinnāni aṭṭhavatthukāya kaṅkhāya
avitiṇṇabhāvena avitiṇṇakaṅkhaṃ maccaṃ sodhentīti.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Bahubhaṇḍikabhikkhuvatthu.
                     -------------
@Footnote: 1. Sī. Yu....limpanā.
                9. Santatimahāmattavatthu. (115)
       "alaṅkato cepi samañcareyyāti imaṃ dhammadesanaṃ satthā
jetavane viharanto santatimahāmattaṃ ārabbha kathesi.
     So hi ekasmiṃ kāle rañño pasenadikosalassa paccantaṃ
kupitaṃ vūpasametvā āgato. Athassa rājā tuṭṭho satta divasāni
rajjaṃ datvā ekaṃ naccagītakusalaṃ itthiṃ adāsi. So satta divasāni
surāmadamatto hutvā sattame divase sabbālaṅkārapaṭimaṇḍito
hatthikkhandhavaragato nahānatitthaṃ gacchanto satthāraṃ piṇḍāya pavisantaṃ
dvārantare disvā hatthikkhandhavaragatova sīsaṃ cāletvā vandi. 1- Satthā
sitaṃ katvā, "ko nu kho bhante sitapātukaraṇahetūti ānandattherena
puṭṭho sitakāraṇaṃ ācikkhanto 2- āha "passa ānanda santatimahāmattaṃ,
ajjeva sabbābharaṇapaṭimaṇḍitova mama santikaṃ āgantvā catuppadika-
gāthāvasāne arahattaṃ patvā sattatālamatte ākāse nisīditvā
parinibbāyissatīti. Mahājano therena saddhiṃ kathentassa satthu vacanaṃ
assosi. Tattha micchādiṭṭhikā cintayiṃsu "passatha samaṇassa gotamassa
kiriyaṃ, mukhamattameva bhāsati, ajja kiresa evaṃ surāmadamatto
yathāalaṅkatova tassa santike dhammaṃ sutvā parinibbāyissati; ajja naṃ
musāvādena niggaṇhissāmāti. Sammādiṭṭhikā cintayiṃsu "aho buddhānaṃ
mahānubhāvo, ajja buddhalīḷhañceva santatimahāmattalīḷhañca daṭṭhuṃ
@Footnote: 1. Yu. vanditvā pakkāmi.  2. Sī. Yu. āvikaronto.
Labhissāmāti. Santatimahāmattopi nahānatitthe divasabhāgaṃ udakakīḷaṃ
kīḷitvā uyyānaṃ gantvā āpānabhūmiyaṃ nisīdi. Sāpi itthī raṅgamajjhe
otaritvā naccagītaṃ dassetuṃ ārabhi, tassā sarīralīḷhāya dassanatthaṃ
sattāhaṃ appāhāratāya taṃdivasaṃ naccagītaṃ dassayamānāya antokucchiyaṃ
satthakavātā samuṭṭhāya hadayamaṃsaṃ kantitvā 1- agamaṃsu. Sā taṃkhaṇaññeva
mukhena ceva akkhīhi ca vivaṭehi kālamakāsi. Santatimahāmatto
"upadhāretha nanti vatvā, "niruddhā sāmīti vuttamatteyeva balavasokena
abhibhūto. Taṃkhaṇaññevassa sattāhaṃ pītasurā tattakapāle 2- udakabindu
viya parikkhayaṃ agamāsi. So "na me imaṃ sokaṃ añño nibbāpetuṃ
sakkhissati aññatra tathāgatenāti balakāyaparivuto sāyaṇhasamaye
satthu santikaṃ gantvā vanditvā evamāha "bhante evarūpo me
soko uppanno, `taṃ me tumhe nibbāpetuṃ sakkhissathāti āgatomhi,
paṭisaraṇaṃ me hothāti. Athanaṃ satthā "sokaṃ nibbāpetuṃ samatthasseva
santikaṃ āgatosi, imissā hi itthiyā imināva kāraṇena matakāle
tava rodantassa paggharitaassūni catunnaṃ mahāsamuddānaṃ udakato
atirekatarānīti vatvā imaṃ gāthamāha
        "yaṃ pubbe, taṃ visosehi,   pacchā te māhu kiñcanaṃ,
         majjhe ce no gahessasi,  upasanto carissasīti.
     Gāthāpariyosāne santatimahāmatto arahattaṃ patvā attano
āyusaṅkhāraṃ olokento tassa appavattanabhāvaṃ ñatvā satthāraṃ
@Footnote: 1. Ma. gahetvā.  2. Sī. tattakāle.
Āha "bhante parinibbānaṃ me anujānāthāti. Satthā tena katakammaṃ
jānantopi "musāvādena niggaṇhanatthaṃ sannipatitā micchādiṭṭhikā
okāsaṃ na labhissanti, `buddhalīḷhañceva santatimahāmattalīḷhañca
passissāmāti santipatitā sammādiṭṭhikā iminā katakammaṃ sutvā
puññesu ādaraṃ karissantīti sallakkhetvā "tenahi tayā katakammaṃ
mayhaṃ kathehi, kathento ca bhūmiyaṃ ṭhito akathetvā sattatālamatte
ākāse ṭhito kathehīti āha. So "sādhu bhanteti satthāraṃ vanditvā
ekatālappamāṇaṃ uggamma orohitvā puna satthāraṃ vanditvā
uggacchanto paṭipāṭiyā sattatālappamāṇe ākāse pallaṅkena
nisīditvā "suṇātha me bhante pubbakammanti āha:
     "ito ekanavute kappe vipassibuddhakāle bandhumatīnagare
ekasmiṃ kule nibbattitvā cintesiṃ `kinnu kho paresaṃ chedanaṃ vā
pīḷanaṃ vā akaraṇakammanti upadhārento puññesu ghosanakammaṃ
disvā tato paṭṭhāya taṃ kammaṃ karonto mahājanaṃ samādapetvā
`puññāni karotha, uposathadivasesu uposathaṃ samādiyatha, dānaṃ detha,
dhammaṃ suṇātha; buddharatanādīhi sadisaṃ aññaṃ nāma natthi, tiṇṇaṃ
ratanānaṃ sakkāraṃ karothāti ugghosento vicarāmi; tassa mayhaṃ
saddaṃ sutvā buddhapitā bandhumo mahārājā maṃ pakkosāpetvā
`tāta kiṃ karonto vicarasīti pucchitvā, `deva tiṇṇaṃ ratanānaṃ guṇaṃ
pakāsetvā mahājanaṃ puññakammesu samādapento vicarāmīti vutte,
`kattha nisinno vicarasīti pucchitvā, `padasāva devāti vutte, `tāta
Na tvaṃ evaṃ vicarituṃ arahasi, imaṃ pupphadāmaṃ pilandhitvā assapiṭṭhe
nisinno vicarāti mayhaṃ muttādāmasadisaṃ pupphadāmaṃ datvā dantaṃ
assaṃ adāsi: atha maṃ raññā dinnaparihārena tatheva ugghosetvā
vicarantaṃ punapi rājā pakkosāpetvā `tāta kiṃ karonto vicarasīti
pucchitvā, `tadeva devāti vutte, `tāta assopi te nānucchaviko,
idha nisīditvā vicarāti catusindhavayuttaṃ rathaṃ adāsi: tatiyavārepi
me rājā saddaṃ sutvā pakkosāpetvā `tāta kiṃ karonto vicarasīti
pucchitvā, `tadeva devāti vutte, `tāta rathopi te nānucchavikoti
mayhaṃ mahantaṃ bhogaṃ mahāpasādhanañca datvā ekaṃ hatthiṃ adāsi: svāhaṃ
sabbābharaṇapaṭimaṇḍito hatthikkhandhe nisīditvā asītivassasahassāni
dhammaghosakakammaṃ akāsiṃ; tassa me ettakaṃ kālaṃ kāyato candanagandho
vāyati, mukhato uppalagandho vāyati; idaṃ mayā katakammanti.
     Evaṃ so attano pubbakammaṃ kathetvā ākāse nisinnova
tejodhātuṃ samāpajjitvā parinibbāyi. Sarīre jālā 1- uṭṭhahitvā
maṃsalohitaṃ jhāpesi. Sumanapupphāni viya dhātuyo avasisiṃsu. Satthā
suddhavatthaṃ pasāresi. Dhātuyo tattha patiṃsu. Tā pakkhipitvā cātummahāpathe
thūpaṃ kāresi "mahājano vanditvā puññabhāgī bhavissatīti.
     Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso santatimahāmatto
ekagāthāvasāne arahattaṃ patvā alaṅkatapaṭiyattova ākāse
nisīditvā parinibbuto: kinnu kho etaṃ `samaṇoti vattuṃ vaṭṭati
@Footnote: 1. Sī. aggijālā.
Udāhu `brāhmaṇoti. Satthā āgantvā "kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā, `imāya nāmāti vutte, "bhikkhave mama
puttaṃ `samaṇotipi vattuṃ vaṭṭati, `brāhmaṇotipi vattuṃ vaṭṭatiyevāti
vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha
            "alaṅkato cepi samañcareyya
             santo danto niyato brahmacārī
             sabbesu bhūtesu nidhāya daṇḍaṃ,
             so brāhmaṇo so samaṇo sa bhikkhūti.
     Tattha alaṅkatoti: vatthābharaṇapaṭimaṇḍito. Tassattho
"vatthālaṅkārādīhi alaṅkato cepi puggalo kāyādīhi samañcareyya
rāgādivūpasamena santo indriyadamanena danto catummagganiyāmena
niyato seṭṭhacariyāya brahmacārī kāyadaṇḍādīnaṃ oropitatāya
sabbesu bhūtesu nidhāya daṇḍaṃ, so evarūpo bāhitapāpattā
`brāhmaṇotipi samitapāpattā `samaṇotipi bhinnakilesattā `bhikkhūtipi
vattabboyevāti.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Santatimahāmattavatthu.
                    --------------
                10. Pilotikattheravatthu. (116)
       "hirinisedho purisoti imaṃ dhammadesanaṃ satthā jetavane
viharanto pilotikattheraṃ ārabbha kathesi.
     Ekasmiṃ hi divase ānandatthero ekaṃ pilotikakhaṇḍanivatthaṃ
kapālaṃ ādāya bhikkhāya carantaṃ dārakaṃ disvā "kinte evaṃ vicaritvā
jīvitato pabbajjā na uttarāti vatvā, "bhante ko maṃ pabbājessatīti
vutte, "ahaṃ pabbājessāmīti taṃ ādāya vihāraṃ gantvā sahatthā
nahāpetvā kammaṭṭhānaṃ datvā pabbājesi. Tena pana nivatthapilotikakhaṇḍaṃ
pasāretvā olokento parissāvanakaraṇamattampi gayhupagaṃ kañci
padesaṃ adisvā kapālena saddhiṃ ekissā rukkhasākhāya ṭhapesi.
So pabbajitvā laddhūpasampado buddhānaṃ uppannalābhasakkāraṃ
paribhuñjamāno mahagghāni cīvarāni acchādetvā vicaranto thūlasarīro
hutvā ukkaṇṭhitvā "kiṃ me janassa saddhādeyyaṃ nivāsetvā
vicaraṇena, attano pilotikameva nivāsessāmīti taṃ ṭhānaṃ gantvā
pilotikaṃ gahetvā "ahirika nillajja evarūpānaṃ vatthānaṃ acchādanaṭṭhānaṃ
pahāya imaṃ pilotikakhaṇḍaṃ nivāsetvā kapālahattho bhikkhāya carituṃ
icchasīti taṃ ārammaṇaṃ katvā attanāva attānaṃ ovadi. Ovadantasseva
panassa cittaṃ pasīdi. So taṃ pilotikaṃ tattheva paṭisāmetvā nivattitvā
vihārameva gato. So katipāhaccayena puna ukkaṇṭhitvā tatheva vatvā
nivatti, punapi tathevāti. Taṃ evaṃ aparāparaṃ vicarantaṃ disavā bhikkhū "kahaṃ
āvuso gacchasīti pucchanti. So "ācariyassa santikaṃ gacchāmāvusoti
Vatvā eteneva nīhārena attano pilotikakhaṇḍameva ārammaṇaṃ katvā
attānaṃ nisedhetvā katipāheneva arahattaṃ pāpuṇi. Bhikkhū āhaṃsu
"kiṃ āvuso na idāni ācariyassa santikaṃ gacchasi, nanu ayaṃ tava
vicaraṇamaggoti. "āvuso ācariyena saddhiṃ saṃsagge sati gatomhi,
idāni pana me chinno 1- saṃsaggo, tenassa santikaṃ na gacchāmīti. Bhikkhū
tathāgatassa ārocesuṃ "bhante pilotikatthero aññaṃ byākarotīti.
"kimāha bhikkhaveti. "idannāma bhanteti. Taṃ sutvā satthā "āma
bhikkhave, mama putto, saṃsagge sati, ācariyassa santikaṃ gato, idāni
panassa saṃsaggo chinno, attanāva attānaṃ nisedhetvā arahattaṃ
pattoti vatvā imā gāthā abhāsi
        "hirinisedho puriso        koci lokasmi vijjati,
         yo niddaṃ apabodheti      asso bhadro kasāmiva;
                asso yathā bhadro kasāniviṭṭho
                ātāpino saṃvegino bhavātha;
                saddhāya sīlena ca vīriyena ca
                samādhinā dhammavinicchayena ca
                sampannavijjācaraṇā paṭissatā
                pahassatha dukkhamidaṃ anappakanti.
     Tattha "anto 2- uppannaṃ akusalavitakkaṃ hiriyā nisedhetīti
hirinisedho. Koci lokasminti: evarūpo puggalo 3- dullabho kocideva
@Footnote: 1. Sī. Yu. pacchinno. 2. Sī. Yu. attano. 3. Sī. Yu. "puggaloti natthi.
Lokasmiṃ vijjati. Yo niddanti: yo appamatto samaṇadhammaṃ karonto
attano uppannaṃ niddaṃ apaharanto bujjhatīti apabodheti. Kasāmivāti:
yathā bhadro asso attani patamānaṃ kasaṃ apaharati attani patituṃ
na deti; yo evaṃ niddaṃ apabodheti, so dullabhoti attho.
     Dutiyagāthāya ayaṃ saṅkhepattho "bhikkhave yathā bhadro asso
pamādamāgamma kasāya niviṭṭho `ahampi nāma kasāya pahatoti
aparabhāge ātappaṃ karoti; evaṃ tumhepi ātāpino saṃvegino bhavatha;
evaṃbhūtā lokiyalokuttarāya duvidhāya saddhāya ca catupārisuddhisīlena ca
kāyikacetasikaviriyena ca aṭṭhasamāpattisamādhinā ca kāraṇākāraṇa-
jānanalakkhaṇena ca dhammavinicchayena samannāgatā hutvā tissannaṃ vā
aṭṭhannaṃ vā vijjānaṃ pañcadasannañca caraṇānaṃ sampattiyā sampanna-
vijjācaraṇā upaṭṭhitassatitāya paṭissatā hutvā idaṃ anappakaṃ
vaṭṭadukkhaṃ pajahissathāti.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Pilotikattheravatthu.
                     -------------
                11. Sukhasāmaṇeravatthu. (117)
       "udakaṃ hi nayanti nettikāti imaṃ dhammadesanaṃ satthā
jetavane viharanto sukhasāmaṇeraṃ ārabbha kathesi.
     Atītasmiṃ hi bārāṇasīseṭṭhino gandhakumāro nāma putto
ahosi. Rājā, tassa pitari kālakate, taṃ pakkosāpetvā samassāsetvā
mahantena sakkārena tasseva seṭṭhiṭṭhānaṃ adāsi. So tato paṭṭhāya
"gandhaseṭṭhīti paññāyi. Athassa bhaṇḍāgāriko dhanagabbhadvāraṃ
vivaritvā "sāmi idante ettakaṃ pitu dhanaṃ, ettakaṃ pitāmahādīnanti
nīharitvā dassesi. So dhanarāsiṃ oloketvā āha "kimpana te
imaṃ dhanaṃ gahetvā na gamiṃsūti. "sāmi dhanaṃ gahetvā gatā nāma
natthi, attanā kataṃ kusalākusalameva hi ādāya sattā gacchantīti.
So cintesi "te bālatāya dhanaṃ saṇṭhāpetvā pahāya gatā,
ahampanetaṃ gahetvā gamissāmīti; evaṃ pana cintento `dānaṃ vā
dassāmi pūjaṃ vā karissāmīti acintetvā "idaṃ sabbaṃ khāditvā
gamissāmīti cintesi. So satasahassaṃ vissajjetvā phalikamayaṃ
nahānakoṭṭhakaṃ kāresi, satasahassaṃ datvā phalikamayameva nahānaphalakaṃ,
satasahassaṃ datvā nisīdanapallaṅkaṃ, satasahassaṃ datvā bhojanapātiṃ,
satasahassameva datvā bhojanaṭṭhāne maṇḍapaṃ kāresi 1-, satasahassaṃ
datvā bhojanapātiyā āsittakupadhānaṃ kāresi, satasahasseneva gehe
sīhapañjaraṃ saṇṭhāpesi, attano pātarāsatthāya sahassaṃ adāsi,
@Footnote: 1. Sī. Yu. kārāpesi.
Sāyamāsatthāyapi sahassameva, puṇṇamīdivase pana bhojanatthāya satasahassaṃ
dāpesi, taṃ bhattaṃ bhuñjanadivase satasahassaṃ vissajjetvā nagaraṃ
alaṅkaritvā bheriñcārāpesi "gandhaseṭṭhissa kira bhattabhuñjanalīḷhaṃ
oloketūti. Mahājano mañcātimañcaṃ bandhitvā sannipati. Sopi
satasahassagghanake nahānakoṭṭhake satasahassagghanake phalake nisīditvā
soḷasahi gandhodakaghaṭehi nahātvā taṃ sīhapañjaraṃ vivaritvā tasmiṃ
pallaṅke nisīdi. Athassa tasmiṃ āsittakupadhāne taṃ pātiṃ ṭhapetvā
satasahassagghanakaṃ bhojanaṃ vaḍḍhesuṃ. So nāṭakitthīparivuto evarūpāya
sampattiyā taṃ bhojanaṃ bhuñjati. Aparena samayena eko gāmikamanusso
attano paribbayāharaṇatthaṃ dāruādīni yānake pakkhipitvā nagaraṃ
gantvā sahāyakassa gehe nivāsaṃ gaṇhi. Tadā pana puṇṇamīdivaso
hoti. "gandhaseṭṭhino bhuñjanalīḷhaṃ oloketūti nagare bheriñcārāpesuṃ.
Atha naṃ sahāyako āha "samma 1- gandhaseṭṭhino te bhuñjanalīḷhā
diṭṭhapubbāti. "na diṭṭhapubbā sammāti. "tenahi samma ehi, gacchāma;
ayaṃ nagaraṃ 2- bherī carati, mahāsampattiṃ passissāmāti. Nagaravāsī
janapadaṃ 3- gahetvā agamāsi. Mahājanopi mañcātimañcaṃ 4- abhiruhitvā
passati. Gāmavāsī bhattagandhaṃ ghāyitvāva nagaravāsiṃ āha "mayhaṃ
etāya 5- pātiyā bhattapiṇḍe pipāsā jātāti. "samma mā etaṃ
patthayi, na sakkā laddhunti. "samma alabhanto na jīvissāmīti. So
@Footnote: 1. Sī. Yu. "sammāti natthi. 2. Sī. Yu. nagare. 3. Sī. Yu. janapadavāsiṃ 4. Sī. Yu.
@mañcātimañce. 5. etissanti yuttataraṃ.
Taṃ paṭibāhituṃ asakkonto parisapariyante ṭhatvā "namāmi te
sāmīti tikkhattuṃ mahāsaddaṃ nicchāretvā, "ko esoti vutte,
"ahaṃ sāmīti. "kiṃ etanti. "ayaṃ eko gāmavāsī tumhākaṃ pātiyaṃ
bhattapiṇḍe pipāsaṃ uppādesi, ekaṃ bhattapiṇḍaṃ dāpethāti. "na sakkā
laddhunti. "kiṃ samma sutanteti. "samma sutamme, apica labhanto jīvissāmi,
alabhantassa me maraṇaṃ bhavissatīti. So puna viravi "ayaṃ kira sāmi
alabhanto marissati, jīvitamassa dethāti. "ambho bhattapiṇḍo nāma
satampi agghati satadvayampi agghati, yo yo yācati, tassa tassa
dadamāno kimahaṃ bhuñjissāmīti. "sāmi ayaṃ alabhanto marissati,
jīvitamassa dethāti. "na sakkā mudhā laddhuṃ, yadi pana alabhanto
na jīvissati, tīṇi saṃvaccharāni mama gehe bhatiṃ karotu, ekamassa
bhattapātiṃ dāpessāmīti. Gāmavāsī taṃ sutvā "evaṃ hotu sammāti
sahāyakaṃ vatvā puttadāraṃ pahāya "bhattapātiatthāya tīṇi saṃvaccharāni
bhatiṃ karissāmīti seṭṭhissa gehaṃ pāvisi. So bhatiṃ karonto sabbakiccāni
sakkaccaṃ akāsi, gehe vā araññe vā divā vā rattiṃ vā [1]-
kattabbakammāni katāneva paññāyiṃsu. "bhattabhatikoti vutte, sakalanagare
paññāyi. Athassa divasesu paripuṇṇesu bhattaveyyāvaṭiko "bhattabhatikassa
sāmi divaso paripuṇṇo, dukkaraṃ tena kataṃ tīṇi saṃvaccharāni bhatiṃ
karontena, ekampi kammaṃ na saṅkopitapubbanti āha. Athassa
seṭṭhī attano sāyamāsapātarāsatthāya dve sahassāni tassa
@Footnote: 1. Sī. Yu. etthantare "sabbānīti atthi.
Pātarāsatthāya sahassanti tīṇi sahassāni dāpetvā āha "ajja
mayhaṃ kattabbaparihāraṃ tasseva karothāti; vatvā ca pana ṭhapetvā
ekaṃ cintāmaṇiṃ nāma piyabhariyaṃ avasesajanampi "ajja tameva
parivārethāti vatvā sabbaṃ sampattiṃ tassa niyyādesi. So seṭṭhino
nahānodakena tattheva 1- koṭṭhake tasmiṃ phalake nisinno nahātvā
tasseva nivāsanasāṭake nivāsetvā tasseva pallaṅke nisīdi.
Seṭṭhīpi nagare bheriñcārāpesi "bhattabhatiko gandhaseṭṭhissa gehe
tīṇi saṃvaccharāni bhatiṃ katvā bhattapātiṃ labhi, tassa bhuñjanasampattiṃ
olokentūti. Mahājano mañcātimañcaṃ abhiruhitvā passati.
Gāmavāsissa olokitolokitaṭṭhānaṃ kampanākārappattaṃ ahosi.
Nāṭakā taṃ parivāretvā aṭṭhaṃsu. Tassa purato bhattapātiṃ vaḍḍhetvā
ṭhapayiṃsu. Athassa hatthadhovanavelāya gandhamādane eko paccekabuddho
sattame divase samāpattito vuṭṭhāya "kattha nu kho ajja bhikkhācāratthāya
gacchāmīti upadhārento bhattabhatikaṃ addasa. Atha so 2- "ayaṃ tīṇi
saṃvaccharāni bhatiṃ katvā bhattapātiṃ labhi, atthi nu kho etassa saddhā
natthīti upadhārento "atthīti ñatvā "saddhāpi ekacce saṅgahaṃ
kātuṃ na sakkonti, sakkhissati nu kho me saṅgahaṃ kātunti cintetvā
[atha naṃ] "sakkhissati ceva mama ca saṅgahakāraṇaṃ nissāya
mahāsampattiṃ labhissatīti ñatvā cīvaraṃ pārupitvā pattamādāya
vehāsaṃ abbhuggantvā parisantarena gantvā tassa purato ṭhitameva
@Footnote: 1. Sī. Yu. tasseva. 2. Sī. Yu. athassa etadahosi.
Attānaṃ dassesi. So paccekabuddhaṃ disvā cintesi "ahaṃ pubbe
adinnabhāvena ekissā bhattapātiyā atthāya tīṇi saṃvaccharāni
paragehe bhatiṃ akāsiṃ, idāni me idaṃ bhattaṃ ekarattindivaṃ rakkheyya,
sace pana taṃ ayyassa dassāmi; anekāni [1]- kappakoṭisahassāni
rakkhissati, ayyasseva naṃ dassāmīti. So tīṇi saṃvaccharāni bhatiṃ
katvā laddhabhattapātito ekapiṇḍampi mukhe aṭṭhapetvāva taṇhaṃ
vinodetvā sayameva pātiṃ ukkhipitvā paccekabuddhassa santikaṃ gantvā
pātiṃ aññassa hatthe datvā pañcapatiṭṭhitena vanditvā pātiṃ
vāmahatthena gahetvā dakkhiṇahatthena tassa patte bhattaṃ ākiri.
Paccekabuddho bhattassa upaḍḍhasesakāle pattaṃ hatthena pidahi.
Atha naṃ so āha "bhante ekova paṭiviṃso na sakkā dvidhā kātuṃ,
mā maṃ idha loke saṅgaṇhātha 2-, paraloke saṅgahameva karotha, sāvasesaṃ
akatvā niravasesameva dassāmīti. Attano hi thokampi anavasesetvā
dinnaṃ niravasesannāma, taṃ mahapphalaṃ hoti. So tathā karonto sabbaṃ
datvā puna vanditvā "bhante ekaṃ bhattapātiṃ nissāya tīṇi saṃvaccharāni
me paragehe bhatiṃ karontena dukkhaṃ anubhūtaṃ, idāni me nibbattaṭṭhāne
sukhameva hotu, tumhehi diṭṭhadhammasseva bhāgī bhaveyyanti āha.
Paccekabuddho "evaṃ hotu, cintāmaṇi viya te sabbakāme dadamānā
saṅkappā puṇṇacando viya paripūrentūti anumodanaṃ karonto
@Footnote: 1. Sī. Yu. etthantare "manti atthi. 2. saṅgaṇhathāti bhavitabbaṃ.
        "icchitaṃ patthitaṃ tuyhaṃ       khippameva samijjhatu,
         sabbe pūrentu saṅkappā   cando paṇṇaraso 1- yathā,
         icchitaṃ patthitaṃ tuyhaṃ       khippameva samijjhatu,
         sabbe pūrentu saṅkappā   maṇi jotiraso yathāti
vatvā "ayaṃ mahājano 2- yāva gandhamādanapabbatagamanā maṃ passantova
tiṭṭhatūti adhiṭṭhāya ākāsena gandhamādanaṃ agamāsi. Mahājanopi naṃ
passantova aṭṭhāsi. So tattha gantvā taṃ piṇḍapātaṃ pañcasatānaṃ
paccekabuddhānaṃ vibhajitvā adāsi. Sabbe attano pahonakaṃ gaṇhiṃsu.
"appo piṇḍapāto kathaṃ pahotīti na cintetabbaṃ. Cattāri hi
acinteyyāni vuttāni, tatrāyaṃ paccekabuddhavisayoti. Mahājano
paccekabuddhānaṃ piṇḍapātaṃ vibhajitvā dīyamānaṃ disvā sādhukārasahassāni
pavattesi, asanipātasaddo viya ahosi. Taṃ sutvā gandhaseṭṭhī cintesi
"bhattabhatiko mayā dinnasampattiṃ dhāretuṃ nāsakkhi maññe, tenāyaṃ
mahājano parihāsaṃ karonto unnadatīti. So pavattijānanatthaṃ
manusse pesesi. Te āgantvā "sampattidhāraṇako nāma
sāmi evarūpo hotīti vatvā taṃ pavattiṃ ārocesuṃ. Seṭṭhī
taṃ sutvā pañcavaṇṇāya pītiyā phuṭṭhasarīro hutvā "aho
dukkaraṃ tena kataṃ, ahaṃ ettakaṃ kālaṃ evarūpāya sampattiyā ṭhito
kiñci dātuṃ nāsakkhinti taṃ pakkosāpetvā "saccaṃ kira tayā
idannāma katanti pucchitvā, "āma sāmīti vutte, "handa sahassaṃ
@Footnote: 1. Yu. paṇṇareSī. 2. Sī. Yu. jano.
Gahetvā tava dāne mayhampi pattiṃ dehīti āha. So tathā akāsi.
Seṭṭhīpissa sabbaṃ attano santakaṃ majjhe bhinditvā adāsi.
     Catasso hi sampadā nāma "vatthusampadā paccayasampadā
cetanāsampadā guṇātirekasampadāti. Tattha nirodhasamāpattiraho
arahā vā anāgāmī vā dakkhiṇeyyo vatthusampadā nāma, paccayānaṃ
dhammena samena uppatti paccayasampadā nāma, dānato pubbe dānakāle
pacchābhāgeti tīsu kālesu cetanāya somanassasahagatañāṇasampayuttabhāvo
cetanāsampadā nāma, dakkhiṇeyyassa pana samāpattito vuṭṭhitabhāvo
guṇātirekasampadā nāmāti. Imassa ca "khīṇāsavo paccekabuddho
dakkhiṇeyyo, bhatiṃ katvā laddhabhāvena paccayo dhammato
uppanno, tīsu kālesu cetanā parisuddhā, samāpattito
vuṭṭhatamatto paccekabuddho guṇātirekoti catassopi sampadā
nipphannā, etāsaṃ ānubhāvena diṭṭheva dhamme mahāsampattiṃ
pāpuṇāti; tasmā so seṭṭhino santikā sampattiṃ labhati.
     Aparabhāge ca rājāpi iminā katakammaṃ sutvā taṃ pakkosāpetvā
sahassaṃ datvā pattiṃ gahetvā tuṭṭhamānaso mahantaṃ bhogaṃ datvā
seṭṭhiṭṭhānaṃ adāsi. "bhattabhatikaseṭṭhītissa nāmaṃ ahosi. So
gandhaseṭṭhinā saddhiṃ sahāyo hutvā ekato khādanto pivanto [1]-
yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbattitvā ekaṃ buddhantaraṃ
dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ
@Footnote: 1. Sī. Yu. etthantare sayantoti atthi.
Sārīputtattherassa upaṭṭhākakule paṭisandhiṃ gaṇhi. Athassa mātā
laddhagabbhaparihārā katipāhaccayena "aho vatāhaṃ pañcasatehi bhikkhūhi
saddhiṃ sārīputtattherassa satarasabhojanaṃ datvā kāsāyavatthanivatthā
suvaṇṇasarakaṃ ādāya āsanapariyante nisinnā tesaṃ bhikkhūnaṃ ucchiṭṭhasesakaṃ
bhuñjeyyanti dohaḷinī hutvā tatheva katvā dohaḷaṃ paṭivinodesi.
Sā sesamaṅgalesupi tathārūpameva dānaṃ datvā puttaṃ vijāyitvā
nāmagahaṇadivase "puttassa me bhante sikkhāpadāni dethāti theraṃ
āha. Thero "kimassa nāmanti pucchitvā, "bhante puttassa me
paṭisandhigahaṇato paṭṭhāya imasmiṃ gehe kassaci dukkhannāma
na bhūtapubbaṃ, tenevassa `sukhakumārotveva nāmaṃ bhavissatīti vutte,
tadevassa nāmaṃ gahetvā sikkhāpadāni adāsi. Tadā evamassa 1-
mātu "nāhaṃ mama puttassa ajjhāsayaṃ bhindissāmīti cittaṃ uppajji.
Sā tassa kaṇṇavijjhanamaṅgalādīsupi tatheva dānaṃ adāsi. Kumāropi
sattavassikakāle "icchāmahaṃ amma therassa santike pabbajitunti
āha. Sā "sādhu tāta, nāhaṃ tava ajjhāsayaṃ bhindissāmīti theraṃ
nimantetvā bhojetvā "bhante putto me pabbajituṃ icchati, imāhaṃ
sāyaṇhasamaye vihāraṃ ānessāmīti theraṃ uyyojetvā ñātake
sannipātetvā "puttassa me gihikāle kattabbakiccaṃ ajjeva
karissāmāti vatvā puttaṃ alaṅkaritvā mahantena sirisobhaggena
vihāraṃ netvā therassa niyyādesi. Theropi taṃ "tāta pabbajjā
@Footnote: 1. cassāti padena bhavītabbaṃ.
Nāma dukkarā, sakkhissasi abhiramitunti vatvā, "karissāmi vo bhante
ovādanti vutte, kammaṭṭhānaṃ datvā pabbājesi. Mātāpitaropissa
pabbajjāsakkāraṃ karontā antovihāreyeva sattāhaṃ buddhappamukhassa
bhikkhusaṅghassa satarasabhojanaṃ datvā sāyaṃ attano gehaṃ agamaṃsu.
Aṭṭhame divase sārīputtatthero, bhikkhusaṅghe gāmaṃ piṇḍāya paviṭṭhe,
vihāre kattabbakiccaṃ katvā sāmaṇeraṃ pattacīvaraṃ gāhāpetvā
gāmaṃ piṇḍāya pāvisi. Sāmaṇero antarāmagge mātikādīni disvā
paṇḍitasāmaṇero viya theraṃ pucchi. Theropi tassa tatheva byākāsi.
Sāmaṇero tāni tāni kāraṇāni sutvā "sace tumhe attano pattacīvaraṃ
gaṇheyyātha, ahaṃ nivatteyyanti vatvā, therena tassa ajjhāsayaṃ
abhinditvā "āhara me pattacīvaranti pattacīvare gahite, theraṃ
vanditvā nivattamāno "bhante mayhaṃ āhāraṃ āharamānā satarasabhojanaṃ
āhareyyāthāti āha. "kuto taṃ labhissāmīti. "attano puññena
alabhantā mama puññena labhissatha bhanteti. Athassa thero kuñcikaṃ
datvā gāmaṃ piṇḍāya pāvisi. So vihāraṃ gantvā therassa gabbhaṃ
vivaritvā pavisitvā dvāraṃ pidhāya attano kāye ñāṇaṃ otāretvā
nisīdi. Tassa guṇatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. Sakko
"kinnu kho etanti olokento sāmaṇeraṃ disvā "sukhasāmaṇero
upajjhāyassa pattacīvaraṃ datvā `samaṇadhammaṃ karissāmīti nivatto, mayā
tattha gantuṃ vaṭṭatīti cintetvā cattāro mahārāje pakkosāpetvā
"gacchatha tātā, vihārassa upavane dussadde sakuṇe palāpethāti
Uyyojesi. Te tathā katvā samantā ārakkhaṃ gaṇhiṃsu. Candimasuriye
"attano vimānāni gaṇhitvā tiṭṭhathāti āṇāpesi. Tepi tathā
kariṃsu. Sayampi āviñjanaṭṭhāne ārakkhaṃ gaṇhi. Vihāro 1- sannisinno
nīravo ahosi. Sāmaṇero ekaggena cittena vipassanaṃ vaḍḍhetvā
tīṇi maggaphalāni pāpuṇi. Thero sāmaṇerena "satarasabhojanaṃ
āhareyyāthāti vutto "kassa nu kho ghare sakkā laddhunti
olokento ekaṃ ajjhāsayasampannaṃ upaṭṭhākakulaṃ disvā tattha
gantvā "bhante sādhu vo kataṃ ajja idhāgacchantehīti tehi
tuṭṭhamānasehi pattaṃ gahetvā nisīdāpetvā yāgukhajjakaṃ datvā
yāva bhattakālā dhammakathaṃ yācito tesaṃ sārāṇīyaṃ dhammakathaṃ
kathetvā kālaṃ sallakkhetvā desanaṃ niṭṭhāpesi. Athassa satarasabhojanaṃ
datvā taṃ ādāya gantukāmaṃ theraṃ disvā "bhuñjatha bhante, aparampi
dassāmāti theraṃ bhojetvā puna pattapūraṃ adaṃsu. Thero taṃ ādāya
"sāmaṇero me chātoti turitaturito vihāraṃ pāyāsi. Taṃdivasaṃ
satthā pātova nikkhamitvā gandhakuṭiyaṃ nisinno āvajjesi "ajja
sukhasāmaṇero upajjhāyassa pattacīvaraṃ datvā `samaṇadhammaṃ karissāmīti
nivatto, nipphannaṃ nu kho tassa kiccanti, so tiṇṇaṃyeva maggaphalānaṃ
pattabhāvaṃ disvā uttariṃpi upadhārento "sakkhissatāyaṃ ajja arahattaṃ
pāpuṇituṃ, sārīputto pana `sāmaṇero me chātoti vegena bhattaṃ
ādāya nikkhamati, sace imasmiṃ arahattaṃ appatte bhattaṃ āharissati,
@Footnote: 1. Sī. Yu. vihāre.
Imassa antarāyo bhavissati; mayā gantvā dvārakoṭṭhake ārakkhaṃ
gaṇhituṃ vaṭṭatīti cintetvā gandhakuṭito nikkhamma dvārakoṭṭhake
ṭhatvā ārakkhaṃ gaṇhi. Theropi bhattaṃ āhari. Atha naṃ heṭṭhā
vuttanayeneva cattāro pañhe pucchi. Pañhavisajjanāvasāne sāmaṇero
arahattaṃ pāpuṇi. Satthā theraṃ āmantetvā "gaccha sārīputta,
sāmaṇerassa te bhattaṃ dehīti āha. Thero gantvā dvāraṃ ākoṭesi.
Sāmaṇero nikkhamitvā upajjhāyassa vattaṃ katvā, "bhattakiccaṃ
karohīti vutte, therassa bhattena anatthikabhāvaṃ ñatvā sattavassiko
kumāro taṃkhaṇaññeva arahattaṃ patto nīcāsanaṭṭhānaṃ 1- paccavekkhanto
bhattakiccaṃ katvā pattaṃ dhovi. Tasmiṃ kāle cattāro mahārājāno
ārakkhaṃ vissajjesuṃ. Candimasuriyāpi vimānāni muñciṃsu. Sakkopi
āviñjanaṭṭhāne ārakkhaṃ vissajjesi. Suriyo nabhamajjhaṃ atikkantoyeva
paññāyi.
     Bhikkhū "sāyaṇho paññāyati, sāmaṇerena idāneva bhattakiccaṃ
kataṃ; kiṃ nu kho ajja pubbaṇho balavā jāto, sāyaṇho mandoti
vadiṃsu. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā, "bhante ajja pubbaṇho balavā jāto,
sāyaṇho mando; sāmaṇerena idāneva bhattaṃ bhuttaṃ, atha ca
pana suriyo nabhamajjhaṃ atikkanto paññāyatīti vutte, "bhikkhave
evameva hoti puññavantānaṃ samaṇadhammaṃ karaṇakāle, ajja hi
@Footnote: 1. nibbānaṭṭhānantipi dissati.
Cattāro mahārājāno samantā ārakkhaṃ gaṇhiṃsu, candimasuriyā
vimānāni gahetvā aṭṭhaṃsu, sakko āviñjanake ārakkhaṃ gaṇhi,
ahampi dvārakoṭṭhake ārakkhaṃ gaṇhiṃ; ajja sukhasāmaṇero
mātikāya udakaṃ harante usukāre usuṃ ujuṃ karonte tacchake
cakkādīni karonte disvā attānaṃ dametvā arahattaṃ pattoti
vatvā imaṃ gāthamāha
                 "udakaṃ hi nayanti nettikā,
                  usukārā namayanti tejanaṃ,
                  dāruṃ namayanti tacchakā,
                  attānaṃ damayanti subbatāti.
     Tattha "subbatāti: suvadā sukhena ovaditabbā anusāsitabbāti
attho. Sesaṃ heṭṭhā vuttanayameva.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Sukhasāmaṇeravatthu.
                  Daṇḍavaggavaṇṇanā niṭṭhitā.
                      Dasamo vaggo.
                       ---------



             The Pali Atthakatha in Roman Book 22 page 44-90. http://84000.org/tipitaka/atthapali/read_rm.php?B=22&A=882              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=22&A=882              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=618              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=610              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=610              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]