ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 21 : PALI ROMAN Dha.A.4 paṇḍita-sahassavagga

                   7. Arahantavaggavaṇṇanā
                        -------
                    1. Jīvakavatthu. (71)
      "gataddhinoti imaṃ dhammadesanaṃ satthā jīvakambavane viharanto
jīvakena puṭṭhapañhaṃ ārabbha kathesi.
      Jīvakavatthu khandhake 1- vitthāritameva. Ekasmiṃ hi samaye devadatto
ajātasattunā saddhiṃ ekato hutvā gijjhakūṭaṃ abhiruhitvā
paduṭṭhacitto "satthāraṃ vadhissāmīti silaṃ pavijjhi. Taṃ dve
pabbatakūṭāni sampaṭicchiṃsu. Tato bhijjitvā gatā pappaṭikā bhagavato
pādaṃ  abhihanitvā lohitaṃ uppādesi. Bhusā vedanā pavattiṃsu.
Bhikkhū satthāraṃ maddakucchiṃ nayiṃsu. Satthā tatopi jīvakambavanaṃ
gantukāmo "tattha maṃ nethāti āha. Bhikkhū bhagavantaṃ ādāya
jīvakambavanaṃ agamaṃsu. Jīvako taṃ pavattiṃ ñatvā satthu santikaṃ
gantvā vaṇapaṭikammatthāya tikhiṇabhesajjaṃ datvā vaṇaṃ bandhitvā
satthāraṃ etadavoca "bhante mayā antonagare ekassa manussassa
bhesajjaṃ kataṃ, tassa santikaṃ gantvā āgamissāmi, idaṃ bhesajjaṃ
yāva mamāgamanā baddhaniyāmeneva tiṭṭhatūti. So gantvā tassa
purisassa kattabbakiccaṃ katvā dvāraṃ pidahanavelāya āgacchanto
dvāraṃ na sampāpuṇi. Athassa etadahosi "aho mayā bhāriyaṃ
@Footnote: 1. mahāvagga. 5/171.
Kammaṃ kataṃ, yvāhaṃ aññatarassa purisassa viya tathāgatassa pāde
tikhiṇabhesajjaṃ datvā vaṇaṃ bandhiṃ; ayantassa mocanavelā, tasmiṃ
amuccamāne, sabbarattiṃ bhagavato sarīre pariḷāho uppajjissatīti.
Tasmiṃ khaṇe satthā ānandattheraṃ āmantesi "ānanda jīvako
sāyaṃ āgacchanto dvāraṃ na sampāpuṇi, `ayaṃ vaṇassa
mocanavelāti pana cintesi, mocehi nanti. Thero mocesi.
Vaṇo rukkhato challi viya apagato. Jīvako antoaruṇeyeva
satthu santikaṃ vegena āgantvā "kinnu kho bhante sarīre
vo pariḷāho uppannoti pucchi. Satthā "tathāgatassa kho
jīvaka bodhimaṇḍeyeva sabbapariḷāhā vūpasantāti  anusandhiṃ ghaṭetvā
dhammaṃ desento imaṃ gāthamāha
      "gataddhino visokassa     vippamuttassa  sabbadhi
      sabbaganthappahīnassa       pariḷāho na vijjatīti.
      Tattha "gataddhinoti: gatamaggassa. Kantāraddhā vaṭṭaddhāti
dve addhā nāma: tesu kantāraṃ paṭipanno, yāva icchitaṭṭhānaṃ
na pāpuṇāti;  tāva addhiko eva, tasmiṃ pana patte gataddhā 1-
nāma hoti. Vaṭṭasannissitāpi sattā, yāva vaṭṭe vasanti; tāva
addhikāeva. Kasmā? vaṭṭassa akhepitattā. Sotāpannādayopi
addhikāeva. Vaṭṭaṃ pana khepetvā ṭhito khīṇāsavo gataddhā 1-
nāma hoti. Tassa gataddhino. Visokassāti: vaṭṭamūlakassa sokassa
vigatattā visokassa. Vippamuttassa sabbadhīti: sabbesu khandhādidhammesu
@Footnote: 1. Ma. gataddhi.
Vippamuttassa. Sabbaganthappahīnassāti: catunnaṃ ganthānaṃ pahīnattā
sabbaganthappahīnassa. Pariḷāho na vijjatīti: duvidho pariḷāho
kāyiko ca cetasiko ca, tesu khīṇāsavassa sītuṇhādivasena
uppajjanto kāyikapariḷāho anibbutova. Taṃ sandhāya jīvako pucchi.
Satthā pana dhammarājatāya desanāvidhikusalatāya cetasikapariḷāhavasena
desanaṃ vinivaṭṭento "āvuso jīvaka paramatthena hi evarūpassa
khīṇāsavassa pariḷāho na vijjatīti āha.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                        Jīvakavatthu.
                        -------
                2. Mahākassapattheravatthu. (72)
      "uyyuñjantīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
mahākassapattheraṃ ārabbha kathesi.
      Ekasmiṃ hi samaye satthā rājagahe vutthavasso
"aḍḍhamāsaccayena cārikaṃ pakkamissāmīti bhikkhūnaṃ ārocāpesi. Vattaṃ
kiretaṃ buddhānaṃ bhikkhūhi saddhiṃ cārikaṃ caritukāmānaṃ "evaṃ bhikkhū
attano pattapacanacīvararajanādīni katvā sukhaṃ gamissantīti "idāni
aḍḍhamāsaccayena cārikaṃ pakkamissāmīti bhikkhūnaṃ ārocāpanaṃ. Bhikkhūsu
pana attano pattapacanādīni karontesu, mahākassapattheropi cīvarāni
dhovi. Bhikkhū ujjhāyiṃsu "thero kasmā cīvarāni dhovati; imasmiṃ nagare
Anto ca bahi ca aṭṭhārasa manussakoṭiyo vasanti: tattha ye therassa
na ñātakā, te upaṭṭhākā; ye na upaṭṭhākā, te ñātakā; therassa
catūhi paccayehi sammānaṃ sakkāraṃ karonti; ettakaṃ upakāraṃ pahāya
esa kahaṃ gamissati; sacepi gaccheyya, māpamādakandarato paraṃ na
gacchissatīti. Satthā kira yaṃ kandaraṃ patvā puna nivattetabbayuttake
bhikkhū "tumhe ito paṭinivattatha, mā pamajjitthāti vadeti, sā 1-
"māpamādakandarāti vuccati, taṃ sandhāyetaṃ vuttaṃ. Satthāpi cārikaṃ
pakkamanto cintesi "imasmiṃ nagare anto ca bahi ca aṭṭhārasa
manussakoṭiyo vasanti, manussānaṃ maṅgalāmaṅgalaṭṭhānesu bhikkhūhi
gantabbaṃ hoti, na sakkā vihāraṃ tucchaṃ kātuṃ, kannu kho
nivattāpessāmīti. Athassa etadahosi "kassapassa cete manussā
ñātakā ca upaṭṭhākā ca, kassapaṃ nivattetuṃ vaṭṭatīti. So theraṃ
āha "kassapa na sakkā vihāraṃ tucchaṃ kātuṃ, manussānaṃ
maṅgalāmaṅgalaṭṭhānesu bhikkhūhi attho hoti, tvaṃ attano parisāya
saddhiṃ nivattassūti. "sādhu bhanteti  thero parisaṃ ādāya nivatti.
Bhikkhū ujjhāyiṃsu "diṭṭhaṃ vo āvuso, nanu idāneva amhehi
vuttaṃ, `mahākassapo kasmā cīvarāni dhovati, na so satthārā
saddhiṃ gamissatīti yaṃ amhehi vuttaṃ, tadeva jātanti. Satthā
bhikkhūnaṃ kathaṃ sutvā nivattitvā ṭhito āha "bhikkhave kinnāmetaṃ
kathethāti. "mahākassapattheraṃ ārabbha kathema bhanteti attanā
@Footnote: 1. Sī. tasmā.
Kathitaniyāmeneva sabbaṃ ārocesuṃ. Taṃ sutvā satthā "[1]- bhikkhave
tumhe kassapaṃ `kulesu ceva paccayesu ca laggoti vadetha, so
`mama vacanaṃ karissāmīti nivatto, eso hi pubbepi patthanaṃ
karontoyeva `catūsu paccayesu alaggo candopamo hutvā kulāni
upasaṅkamituṃ samattho bhaveyyanti patthanaṃ akāsi, natthetassa
kulesu vā paccayesu vā saṅgo; ahaṃ candopamappaṭipadañceva
ariyavaṃsappaṭipadañca kathento kassapaṃ ādiṃ katvā kathesinti.
Bhikkhū satthāraṃ pucchiṃsu "bhante kadā pana therena patthanā ṭhapitāti.
"sotukāmattha bhikkhaveti. "āma bhanteti. Satthā tesaṃ "bhikkhave
ito satasahassakappamatthake padumuttaro nāma buddho loke
udapādīti vatvā padumuttarabuddhakāle tena ṭhapitaṃ patthanaṃ ādiṃ
katvā sabbaṃ therassa pubbacaritaṃ kathesi. Taṃ therapāliyaṃ vitthāritameva.
Satthā pana imaṃ therassa pubbacaritaṃ vitthāretvā "iti kho bhikkhave
ahaṃ candopamappaṭipadañceva ariyavaṃsappaṭipadañca mama puttaṃ kassapaṃ
ādiṃ katvā kathesiṃ, mama puttassa paccayesu vā kulesu vā
vihāresu vā pariveṇesu vā saṅgo nāma natthi, pallale
otaritvā tattha caritvā gacchanto rājahaṃso viya katthaci
alaggoyeva mama puttoti anusandhiṃ ghaṭetvā dhammaṃ desento
imaṃ gāthamāha
     "uyyuñjanti satīmanto,      na nikete ramanti te;
      haṃsāva pallalaṃ hitvā       okamokaṃ jahanti teti.
@Footnote: 1. Ma. nāti atthi.
      Tattha "uyyuñjanti satīmantoti; sativepullappattā khīṇāsavā
attanā paṭividdhaguṇesu jhānavipassanādīsu āvajjanasamāpajjana-
vuṭṭhānādhiṭṭhānappaccavekkhaṇāhi uyyuñjanti ghaṭenti. Na nikete
ramanti teti: tesaṃ ālaye rati nāma natthi. Haṃsāvāti desanāsīsametaṃ.
Ayampanettha attho: yathā gocarasampanne pallale sakuṇā attano
gocaraṃ gahetvā gamanakāle "mama udakaṃ, mama padumaṃ, mama uppalaṃ,
mama puṇḍarīkaṃ, mama tiṇanti tasmiṃ ṭhāne  kañci 1- ālayaṃ akatvā
anapekkhāva taṃ padesaṃ pahāya uppatitvā ākāse kīḷamānā
gacchanti; evamete khīṇāsavā yattha katthaci viharantāpi kulādīsu
alaggāeva viharitvā gamanasamayepi taṃ ṭhānaṃ pahāya gacchantā
"mama vihāro, mama pariveṇaṃ, mama upaṭṭhākāti anālayā anapekkhāva
gacchanti. Okamokanti: ālayaṃ sabbālayaṃ pariccajantīti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Mahākassapattheravatthu.
                      -----------
                3. Beḷaṭṭhasīsattheravatthu. (73)
      "yesaṃ sannicayo natthīti imaṃ dhammadesanaṃ satthā jetavane
viharanto āyasmantaṃ beḷaṭṭhasīsaṃ ārabbha kathesi.
      So kirāyasmā antogāme ekaṃ vīthiṃ piṇḍāya caritvā
@Footnote: 1. Sī. kismiṃci.
Bhattakiccaṃ katvā puna aparaṃ vīthiṃ caritvā sukkhaṃ kūraṃ ādāya
vihāraṃ haritvā paṭisāmetvā "nibaddhaṃ piṇḍapātapariyesanannāma
dukkhanti katipāhaṃ jhānasukhena vītināmetvā, āhārena atthe
sati, taṃ paribhuñjati. Bhikkhū ñatvā ujjhāyitvā tamatthaṃ bhagavato
ārocesuṃ. Satthā etasmiṃ nidāne āyatiṃ sannidhikāraṃ parivajjanatthāya
bhikkhūnaṃ sikkhāpadaṃ paññāpetvāpi therena pana appaññatte
sikkhāpade appicchataṃ nissāya katattā tassa dosābhāvaṃ pakāsento
anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha
      "yesaṃ sannicayo natthi,    ye pariññātabhojanā,
       suññato animitto ca     vimokkho yesa gocaro,
       ākāseva sakuntānaṃ     gati tesaṃ duranvayāti.
      Tattha "sannicayoti: dve sannicayā: kammasannicayo ca
paccayasannicayo  ca; tesu kusalākusalakammaṃ kammasannicayo nāma,
cattāro paccayā paccayasannicayo nāma. Tattha vihāre vasantassa
bhikkhuno ekaṃ guḷapiṇḍakaṃ catubbhāgamattaṃ sappiṃ ekañca taṇḍulanāḷiṃ
ṭhapentassa paccayasannicayo natthi, tato uttariṃ hoti: yesaṃ ayaṃ
duvidho sannicayo natthi. Pariññātabhojanāti: tīhi pariññāhi
pariññātabhojanā, yāguādīnaṃ hi yāgubhāvādijānanaṃ ñātapariññā,
āhāre paṭikūlasaññāvasena pana bhojanassa parijānanaṃ tīraṇapariññā,
kavaḷiṅkārāhāre chandarāgāpakaḍḍhanañāṇaṃ pahānapariññā; imāhi
tīhi pariññāhi ye pariññātabhojanā. Suññato animitto cāti:
Ettha appaṇihitavimokkhopi gahitoyeva. Tīṇipi  hetāni nibbānasseva
nāmāni: nibbānaṃ hi rāgadosamohānaṃ abhāvena suññaṃ 1- tehi
ca vimuttanti suññato vimokkho, taṃ rāgādinimittānaṃ abhāvena
animittaṃ tehi ca vimuttanti  animitto vimokkho, rāgādippaṇidhīnaṃ
pana abhāvena appaṇihitaṃ tehi ca vimuttanti appaṇihito
vimokkhoti vuccati. Phalasamāpattivasena taṃ ārammaṇaṃ katvā
viharantānaṃ ayaṃ tividho vimokkho yesaṃ gocaro. Gati tesaṃ
duranvayāti: yathā nāma ākāsena gatānaṃ sakuṇānaṃ padanikkhepassa
adassanena gati duranvayā na sakkā ñātuṃ; evameva yesaṃ
ayaṃ duvidho sannicayo natthi, imāhi ca tīhi pariññāhi
pariññātabhojanā, yesañca ayaṃ vuttappakāro vimokkho gocaro,
tesaṃ "tayo bhavā catasso yoniyo pañca gatiyo satta
viññāṇaṭṭhitiyo nava sattāvāsāti imesu pañcasu koṭṭhāsesu
iminā nāma gatāti gamanassa appaññāyanato gati duranvayā
na sakkā paññāpetunti.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Beḷaṭṭhasīsattheravatthu.
                      -----------
@Footnote: 1.Sī. Ma. Yu. suññato.
                 4. Anuruddhattheravatthu. (74)
      "yassāsavā parikkhīṇāti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto anuruddhattheraṃ ārabbha kathesi.
      Ekasmiṃ hi divase thero jiṇṇacīvaro saṅkārakūṭādīsu cīvaraṃ
pariyesati. Tassa ito tatiye attabhāve purāṇadutiyikā tāvatiṃsabhavane
nibbattitvā jālinī nāma devadhītā ahosi. Sā theraṃ colakāni
pariyesamānaṃ disvā terasahatthāyāmāni catuhatthavitthārāni tīṇi
dibbadussāni gahetvā "sacāhaṃ iminā nīhārena dassāmi,
thero na gaṇhissatīti cintetvā tassa colakāni pariyesamānassa
purato ekasmiṃ saṅkārakūṭe, yathā nesaṃ dasantamattameva
paññāyati, tathā ṭhapesi. Thero tena maggena colakapariyesanaṃ
caranto tesaṃ dasantaṃ disvā tattheva gahetvā ākaḍḍhamāno
vuttappamāṇāni dibbadussāni disvā "ukkaṭṭhapaṃsukūlaṃ vata
idanti ādāya pakkāmi. Athassa cīvarakāradivase satthā
pañcasatabhikkhuparivāro vihāraṃ gantvā nisīdi. Asītimahātherāpi tatheva
nisīdiṃsu. Cīvaraṃ sibbetuṃ mahākassapatthero mūle nisīdi, sārīputtatthero
majjhe, ānandatthero agge. Bhikkhusaṅgho suttaṃ vaṭṭesi.
Taṃ satthā sūcipāsake āvuṇi. Mahāmoggallānatthero, yena
yenattho, taṃ taṃ upanento vicari. Devadhītāpi antogāmaṃ
pavisitvā "bhonto ayyassa no anuruddhattherassa cīvaraṃ
karonto satthā ajja asītimahāsāvakaparivuto pañcahi bhikkhusatehi
Saddhiṃ vihāre  nisīdi, yāguādīni ādāya vihāraṃ gacchathāti bhikkhaṃ
samādapesi. Mahāmoggallānattheropi antarābhatte mahājambupesiṃ
āhari. Pañcasatā bhikkhū parikkhīṇaṃ khādituṃ nāsakkhiṃsu.  sakko
cīvarakaraṇaṭṭhāne paribhaṇḍamakāsi. Bhūmi alattakarasarañjitā viya
ahosi. Bhikkhūhi paribhuttāvasesānaṃ yāgukhajjakabhattānaṃ mahārāsi
ahosi. Bhikkhū ujjhāyiṃsu "ettakānaṃ bhikkhūnaṃ kiṃ evaṃbahukehi
yāguādīhi, nanu nāma pamāṇaṃ sallakkhetvā `ettakannāma
āharathāti ñātakā ca upaṭṭhākā ca vattabbā siyuṃ, anuruddhatthero
attano ñātiupaṭṭhākānaṃ bahubhāvaṃ  ñāpetukāmo maññeti.
Atha ne satthā "kiṃ bhikkhave kathethāti pucchitvā, "bhante
idannāmāti vutte, "kiṃ pana tumhe bhikkhave `idaṃ anuruddhena
āharāpitanti maññathāti. "āma bhanteti. "na bhikkhave mama
putto anuruddho evarūpaṃ vadeti, na hi khīṇāsavā paccayapaṭisaṃyuttaṃ
kathaṃ kathenti, ayaṃ pana piṇḍapāto devatānubhāvena nibbattoti
anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha
      "yassāsavā parikkhīṇā,   āhāre ca anissito,
      suññato animitto ca     vimokkho yassa gocaro,
      ākāseva sakuntānaṃ     padantassa duranvayanti.
      Tattha "yassāsavāti: yassa cattāro āsavā parikkhīṇā.
Āhāre ca anissitoti: āhārasmiñca taṇhādiṭṭhinissayehi
anissito. Padantassa duranvayanti: yathā ākāse gacchantānaṃ
Sakuṇānaṃ "imasmiṃ ṭhāne pādehi akkamitvā gatā, idaṃ ṭhānaṃ
urena paharitvā gatā, idaṃ sīsena, idaṃ pakkhehīti na sakkā
ñātuṃ; evameva evarūpassa bhikkhuno "nirayapadena vā gato
tiracchānayonipadena vātiādinā nayena padaṃ paññāpetuṃ nāma na sakkāti.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Anuruddhattheravatthu.
                    ---------------
               5. Mahākaccāyanattheravatthu. (75)
      "yassindriyānīti imaṃ dhammadesanaṃ satthā pubbārāme
viharanto mahākaccāyanattheraṃ ārabbha kathesi.
      Ekasmiṃ hi samaye satthā  mahāpavāraṇāya migāramātu
pāsādassa heṭṭhā  mahāsāvakaparivuto   nisīdi. Tasmiṃ samaye
mahākaccāyanatthero avantīsu viharati. So panāyasmā dūratopi
āgantvā dhammassavanaṃ paggaṇhātiyeva. Tasmā mahātherā nisīdantā
mahākaccāyanattherassa āsanaṃ ṭhapetvā nisīdiṃsu. Sakko devarājā dvīhi
devalokehi devaparisāya saddhiṃ āgantvā dibbagandhamālādīhi satthāraṃ
pūjetvā ṭhito mahākaccāyanattheraṃ    adisvā "kinnu kho mama ayyo na
dissati, sādhu kho panassa, sace āgaccheyyāti. Thero taṃkhaṇaññeva
āgantvā attano āsane nisinnameva attānaṃ dassesi. Sakko theraṃ
Disvā gopphakesu daḷhaṃ gahetvā "āgato vata me ayyo, ahaṃ
ayyassa āgamanameva paccāsiṃsāmīti vatvā therassa ubhohi hatthehi
pāde sambāhitvā 1- gandhamālādīhi pūjetvā vanditvā ekamantaṃ
aṭṭhāsi. Bhikkhū ujjhāyiṃsu "sakko mukhaṃ oloketvā sakkāraṃ
karoti, avasesamahāsāvakānaṃ evarūpaṃ sakkāraṃ akaritvā mahākaccāyanaṃ
disvā vegena gopphakesu gahetvā `sādhu vata me ayyo āgato,
ahaṃ ayyassa āgamanameva paccāsiṃsāmīti vatvā ubhohi hatthehi
pāde sambāhitvā pūjetvā  vanditvā ekamantaṃ ṭhitoti. Satthā
tesaṃ kathaṃ sutvā "bhikkhave mama puttena mahākaccāyanena sadisā
indriyesu guttadvārā bhikkhū devānaṃ 2- piyāevāti vatvā anusandhiṃ
ghaṭetvā dhammaṃ desento imaṃ gāthamāha
               "yassindriyāni samathaṅgatāni
                assā yathā sārathinā sudantā,
                pahīnamānassa anāsavassa
                devāpi tassa pihayanti tādinoti.
      Tassattho: yassa bhikkhuno chekena sārathinā sudantā assā
viya cha indriyāni samathaṃ dantabhāvaṃ nibbisevanabhāvaṃ gatāni, tassa
navavidhaṃ mānaṃ pahāya ṭhitattā pahīnamānassa catunnaṃ āsavānaṃ
abhāvena anāsavassa. Tādinoti: tādibhāvasaṇṭhitassa tathārūpassa
@Footnote: 1. Sī. Yu. "ubhohi hatthehi pāde sambāhitvāti natthi.
@2. Sī.Ma. Yu. devānampi manussānampi.
Devāpi pihayanti manussāpi dassanañca āgamanañca  patthentiyevāti.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                   Mahākaccāyanattheravatthu.
                      ----------
                6. Sārīputtattheravatthu. (76)
      "paṭhavīsamoti imaṃ dhammadesanaṃ satthā jetavane viharanto
sārīputtattheraṃ ārabbha kathesi.
      Ekasmiṃ hi samaye āyasmā sārīputto vutthavasso cārikaṃ
pakkamitukāmo bhagavantaṃ āpucchitvā vanditvā attano parivārena
saddhiṃ nikkhami. Aññepi bahū bhikkhū theraṃ anugacchiṃsu. Thero ca
nāmagottavasena paññāyamāne bhikkhū nāmagottavasena kathetvā
nivatteti. Aññataro nāmagottavasena apākaṭo bhikkhu "aho vata
maṃpi nāmagottavasena paggaṇhanto kathetvā nivatteyyāti. Thero
mahābhikkhusaṅghassa antare taṃ na sallakkhesi. Sopi "aññe viya bhikkhū
maṃ na paggaṇhātīti there āghātaṃ bandhi. Therassapi saṅghāṭikaṇṇo
tassa bhikkhuno sarīraṃ phusi. Tenāpi āghātaṃ bandhiyeva. So "idāni thero
vihārupacāraṃ atikkanto bhavissatīti ñatvā satthāraṃ upasaṅkamitvā
"āyasmā maṃ bhante sārīputto `tumhākaṃ aggasāvakomhīti
kaṇṇasaṅkhaliṃ bhindanto viya paharitvā akkhamāpetvā va cārikaṃ
Pakkantoti āha. Satthā theraṃ pakkosāpesi. Tasmiṃ khaṇe
mahāmoggallānatthero ca ānandatthero ca cintesuṃ "amhākaṃ
jeṭṭhabhātarā imassa bhikkhuno appahaṭabhāvaṃ satthā no na jānāti,
sīhanādaṃ pana nadāpetukāmo bhavissati, parisaṃ sannipātessāmāti.
Te kuñcikahatthā pariveṇadvārāni vivaritvā "abhikkhamathāyasmanto,
abhikkhamathāyasmanto, idāni āyasmā sārīputto bhagavato sammukhā
sīhanādaṃ nadissatīti mahābhikkhusaṅghaṃ sannipātesuṃ. Theropi āgantvā
satthāraṃ vanditvā nisīdi. Atha naṃ satthā   tamatthaṃ pucchi. Thero
"nāyaṃ bhikkhu mayā pahaṭoti avatvāva attano guṇakathaṃ kathento
"yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha
aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyyāti 1-
vatvā "seyyathāpi bhante paṭhaviyaṃ suciṃpi nikkhipanti asuciṃpi
nikkhipantītiādinā 2- nayena attano paṭhavīsamacittatañca  āpotejovāyo-
rajoharaṇacaṇḍālakumārakausabhacchinnavisāṇasamacittatañca ahikuṇapādīhi
viya attano kāyena aṭṭiyanañca medakathālikā viya attano
kāyassa pariharaṇañca pakāsesi. Imāhi ca pana navahi upamāhi
there attano guṇaṃ   kathente, navasupi vāresu udakapariyantaṃ katvā
mahāpaṭhavī kampi. Rajoharaṇacaṇḍālakumārakamedakathālikopamānampana
āharaṇakāle puthujjanabhikkhū assūni sandhāretuṃ nāsakkhiṃsu, khīṇāsavānaṃ
dhammasaṃvego udapādi. There attano guṇaṃ kathenteyeva,
abbhācikkhanakabhikkhuno sakalasarīre ḍāho uppajji. So tāvadeva
@Footnote: 1-2. navakaṅguttara 23/388.
Bhagavato pādesu nipatitvā abhūtabbhakkhānadosaṃ pakāsetvā accayaṃ
desesi. Satthā theraṃ āmantetvā "sārīputta khamāhi imassa
moghapurisassa dosaṃ, yāvassa sattadhā muddhā na phalissatīti āha.
Thero ukkuṭikaṃ nisīditvā añjaliṃ paggayha "khamāmahaṃ bhante tassa
āyasmato, khamatu  ca me so āyasmā, sace mayhaṃ doso
atthīti āha. Bhikkhū kathayiṃsu "passathidāni āvuso therassa
anomaguṇattaṃ, evarūpassa nāma musāvādena abbhācikkhanakassa
bhikkhuno upari appamattakampi kopaṃ vā dosaṃ vā akatvā
sayameva ukkuṭikaṃ nisīditvā añjaliṃ paggayha   khamāpetīti. Satthā
taṃ kathaṃ sutvā "bhikkhave kiṃ kathethāti pucchitvā, "idannāma
bhanteti vutte, "na bhikkhave sakkā sārīputtasadisānaṃ kopaṃ
vā dosaṃ vā uppādetuṃ, mahāpaṭhavīsadisaṃ bhikkhave indakhīlasadisaṃ
pasannaudakarahadasadisañca sārīputtassa cittanti  vatvā anusandhiṃ
ghaṭetvā dhammaṃ desento imaṃ gāthamāha
             "paṭhavīsamo no virujjhati
              indakhīlūpamo tādi subbato
              rahadova apetakaddamo,
              saṃsārā na bhavanti tādinoti.
      Tassattho: bhikkhave yathā paṭhaviyaṃ sucīni gandhamālādīnipi
nikkhipanti asucīni muttakarīsādīnipi nikkhipanti; tathā nagaradvāre
Nikhātaṃ indakhīlaṃ dārakādayo ummihantipi 1- ūhadantipi 2-. Apare pana
taṃ gandhamālādīhi sakkaronti, tattha paṭhaviyā vā indakhīlassa
vā neva anurodho uppajjati na virodho; evameva yvāyaṃ
khīṇāsavo bhikkhu aṭṭhahi lokadhammehi akampiyabhāvena tādi
vattānaṃ sundaratāya subbato, so "ime maṃ catūhi paccayehi
sakkaronti, ime pana na sakkarontīti sakkārañca asakkārañca
karontesu neva anurujjhati na virujjhati; athakho paṭhavīsamo ca
indakhīlūpamo eva ca hoti. Yathā ca apagatakaddamo rahado
pasannodako hoti; evaṃ apagatakkilesatāya rāgakaddamādīhi
apagatakaddamo vippasannova hoti. Tādinoti:  tassa pana
      evarūpassa sugatiduggatīsu saṃsaraṇavasena saṃsārā nāma na hontīti.
      Desanāvasāne nava bhikkhusahassāni saha paṭisambhidāhi arahattaṃ
pāpuṇiṃsūti.
                    Sārīputtattheravatthu.
                    --------------
              7. Kosambīvāsitissattheravatthu. (77)
      "santantassa manaṃ hotīti imaṃ dhammadesanaṃ satthā jetavane
viharanto tissattherassa sāmaṇeraṃ ārabbha kathesi.
      Eko kira kosambīvāsī kulaputto sāsane pabbajitvā
@Footnote: 1. Sī. Ma. Yu. omuttentipi. 2. Yu. ūhadayantipi.
Laddhūpasampado "kosambīvāsitissattheroti paññāyi. Tassa kosambiyaṃ
vutthavassassa upaṭṭhāko ticīvarañceva sappiphāṇitañca āharitvā
pādamūle ṭhapesi. Atha naṃ thero āha "kimidaṃ upāsakāti.
"nanu mayā bhante tumhe vassaṃ vāsitā, amhākañca vihāre
vutthavassā imaṃ lābhaṃ labhanti, gaṇhatha bhanteti. "hotu
upāsaka, na mayhaṃ iminā atthoti. "kiṃkāraṇā bhanteti. "mama
santike kappiyakārako sāmaṇeropi natthi āvusoti. "sace
bhante kappiyakārako natthi, mama putto ayyassa santike
sāmaṇero bhavissatīti. Thero adhivāsesi. Upāsako sattavassikaṃ
attano puttaṃ therassa santikaṃ netvā "imaṃ pabbājethāti
adāsi. Athassa thero kese temetvā tacapañcakakammaṭṭhānaṃ
datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ
pāpuṇi. Thero taṃ pabbājetvā aḍḍhamāsaṃ tattha vasitvā
"satthāraṃ passissāmīti sāmaṇeraṃ bhaṇḍakaṃ gāhāpetvā gacchanto
antarāmagge ekaṃ vihāraṃ pāvisi. Sāmaṇero upajjhāyassa senāsanaṃ
gahetvā paṭijaggi. Tassa taṃ paṭijaggantasseva vikālo jāto,
tena attano  senāsanaṃ paṭijaggituṃ nāsakkhi.  atha naṃ upaṭṭhānavelāyaṃ
āgantvā nisinnaṃ thero pucchi "sāmaṇera attano vasanaṭṭhānaṃ
paṭijaggitanti. "bhante paṭijaggituṃ okāsaṃ nālatthanti. "tenahi
mama vasanaṭṭhāneyeva vasa, dukkhaṃ āgantukaṭṭhāne vasitunti taṃ
gahetvāva senāsanaṃ pāvisi. Thero pana puthujjano nipannamattoyeva
Niddaṃ okkami. Sāmaṇero cintesi "ajja me upajjhāyena
saddhiṃ tatiyo divaso ekasenāsane vasantassa; sace nipajjitvā
niddāyissāmi, thero sahaseyyaṃ āpajjeyya, nisinnakova vītināmessāmīti
upajjhāyassa mañcakasamīpe pallaṅkaṃ ābhujitvā nisinnakova rattiṃ
vītināmesi. Thero paccūsakāle paccuṭṭhāya "sāmaṇeraṃ  nikkhamāpetuṃ
vaṭṭatīti mañcakapasse ṭhitaṃ vījaniṃ gahetvā vījanīpattakassa
aggena sāmaṇerassa kaṭasārakaṃ paharitvā vījaniṃ uddhaṃ ukkhipanto
"sāmaṇera bahi nikkhamāti āha. Vījanīpattako akkhimhi paṭihaññi.
Tāvadeva akkhi bhijji. So "kiṃ  bhanteti vatvā, "uṭṭhāya
bahi nikkhamāti vutte, "akkhi me bhante bhinnanti avatvā
ekena hatthena  paṭicchādetvā nikkhami. Vattakaraṇakāle ca
pana "akkhi me bhinnanti tuṇhī anisīditvā ekena hatthena
akkhiṃ gahetvā ekena   hatthena  muṭṭhisammajjaniṃ ādāya vaccakuṭiñca
mukhadhovanaṭṭhānañca sammajjitvā mukhadhovanodakañca ṭhapetvā pariveṇaṃ
sammajji. So upajjhāyassa dantakaṭṭhaṃ dadamāno ekena hatthena
adāsi. Atha naṃ upajjhāyo āha "asikkhito vatāyaṃ sāmaṇero
ācariyupajjhāyānaṃ ekena hatthena dantakaṭṭhaṃ dātuṃ labhatīti. 1-
"jānāmahaṃ bhante `na etaṃ vattanti, eko pana me hattho na
tucchoti. "kiṃ sāmaṇerāti. So ādito paṭṭhāya taṃ pavattiṃ
ārocesi. Thero sutvāva saṃviggamānaso "aho mayā bhāriyaṃ
kammaṃ katanti vatvā "khamāhi me sappurisa, nāhametaṃ jānāmi,
@Footnote: 1. Ma. na vaṭṭatīti.
Avassayo hohīti añjaliṃ paggayha sattavassikadārakassa pādamūle
ukkuṭikaṃ nisīdi. Atha naṃ sāmaṇero āha "nāhaṃ bhante etadatthāya
kathesiṃ, tumhākaṃ cittaṃ anurakkhantena mayā evaṃ vuttaṃ, na ettha
tumhākaṃ doso atthi, na mayhaṃ, vaṭṭasseveso doso, mā
cintayittha, mayā tumhākaṃ vippaṭisāraṃ rakkhanteneva nārocitanti.
Thero sāmaṇerena assāsiyamānopi anassāsitvā uppannasaṃvego
sāmaṇerassa bhaṇḍaṃ gahetvā satthu santikaṃ pāyāsi. Satthāpissa
āgamanaṃ olokentova nisīdi. So gantvā satthāraṃ vanditvā
satthārā saddhiṃ paṭisammodanaṃ  katvā "khamanīyaṃ te bhikkhu, na
kiñci atirekaṃ aphāsukaṃ atthīti pucchito āha "khamanīyaṃ bhante,
natthi me kiñci  atirekaṃ aphāsukaṃ; apica kho pana me ayaṃ
daharasāmaṇero viya añño atirekaguṇo na diṭṭhapubboti. "kiṃ
pana iminā kataṃ bhikkhūti. So ādito paṭṭhāya sabbantaṃ pavattiṃ 1-
bhagavato ārocetvā āha "evaṃ bhante mayā khamāpiyamāno maṃ
evaṃ vadesi `nevettha tumhākaṃ doso atthi, na mayhaṃ, vaṭṭasseveso
doso, tumhe mā cintayitthāti, iti maṃ assāsesiyeva, mayi
neva kopaṃ na dosamakāsi; na me bhante evarūpo guṇasampanno
diṭṭhapubboti. Atha naṃ satthā "bhikkhu khīṇāsavā nāma na kassaci
kuppanti na dussanti, santindriyā santamānasāva hontīti
vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha
@Footnote: 1. pavuttintipi dissati.
       "santantassa manaṃ hoti     santā vācā ca kamma ca
        sammadaññā vimuttassa     upasantassa tādinoti.
      Tattha "santanti: tassa khīṇāsavasamaṇassa abhijjhādīnaṃ
abhāvena manaṃ santameva hoti upasantaṃ nibbutaṃ, tathā musāvādādīnaṃ
abhāvena vācā ca, pāṇātipātādīnaṃ abhāvena kāyakammañca
santameva hoti. Sammadaññā vimuttassāti: nayena hetunā 1- jānitvā
pañcahi vimuttīhi vimuttassa upasantassāti: abbhantare rāgādīnaṃ
upasamena upasantassa. Tādinoti: tathārūpassa guṇasampannassāti.
      Desanāvasāne kosambīvāsitissatthero saha paṭisambhidāhi
arahattaṃ pāpuṇi, sesamahājanassāpi sātthikā dhammadesanā ahosīti.
                  Kosambīvāsitissattheravatthu.
                     -------------
                8. Sārīputtattheravatthu. (78)
      "assaddhoti imaṃ dhammadesanaṃ satthā jetavane viharanto
sārīputtattheraṃ ārabbha kathesi.
      Ekadivasaṃ hi tiṃsamattā āraññakā bhikkhū satthu santikaṃ
gantvā 2- vanditvā nisīdiṃsu. Satthā tesaṃ saha paṭisambhidāhi
arahattassa upanissayaṃ viditvā sārīputtattheraṃ āmantetvā
"saddahasi tvaṃ sārīputta: saddhindriyaṃ  bhāvitaṃ bahulīkataṃ amatogadhaṃ
@Footnote: 1. aññattha "hetunā nayenāti āgataṃ. 2. Sī. Ma. Yu. āgantvā.
Hoti amatapariyosānanti 1- evaṃ pañcindriyāni ārabbha pañhaṃ pucchi.
Thero "na khvāhaṃ bhante ettha bhagavato saddhāya gacchāmi:
saddhindriyaṃ .pe. Amatapariyosānaṃ, yesaṃ nūnetaṃ bhante aññātaṃ
assutaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ  aphusitaṃ paññāya, te tattha paresaṃ
saddhāya gaccheyyuṃ: saddhindriyaṃ .pe. Amatapariyosānanti 2-  evantaṃ
pañhaṃ byākāsi. Taṃ sutvā bhikkhū kathaṃ  samuṭṭhāpesuṃ "sārīputtatthero
micchāgahaṇeneva vissajjesi, ajjāpi sammāsambuddhassa na
saddahiyevāti. Taṃ sutvā satthā "kinnāmetaṃ bhikkhave vadetha,
ahaṃ hi `pañcindriyāni abhāvetvā samathavipassanaṃ avaḍḍhetvā
maggaphalāni sacchikātuṃ samattho nāma atthīti saddahasi sārīputtāti
pucchiṃ, so `evaṃ sacchikaronto atthi nāmāti na saddahāmi
bhanteti kathesi, na dinnassa vā katassa vā phalavipākaṃ na
saddahi, nāpi buddhādīnaṃ guṇaṃ na saddahi; so pana attanā
paṭiladdhesu jhānavipassanāmaggaphaladhammesu paresaṃ saddhāya na gacchati,
tasmā anupavajjoti vatvā anusandhiṃ ghaṭetvā dhammaṃ  desento
imaṃ gāthamāha
         "assaddho akataññū ca     sandhicchedo ca yo naro
          hatāvakāso vantāso,   sa ve uttamaporisoti.
      Tattha "assaddhoti: attanā paṭividdhaguṇaṃ paresaṃ kathāya
na saddahatīti assaddho, akataṃ nibbānaṃ jānātīti akataññū,
sacchikatanibbānoti attho. Vaṭṭasandhiṃ saṃsārasandhiṃ chinditvā ṭhitoti
@Footnote: 1-2. saṃyuttanikāya mahāvāravagga 19/292. tattha pana...yesañhi taṃ
@bhante aññātaṃ adiṭṭhaṃ aviditaṃ...paññāyāti dissati.
Sandhicchedo. Kusalākusalakammavījassa khīṇattā nibbattanāvakāso
hato assāti hatāvakāso. Catūhi maggehi kattabbakiccassa
katattā sabbāsā iminā vantāti vantāso. Yo pana evarūpo
naro, sa ve paṭividdhalokuttaradhammatāya purisesu  uttamabhāvampattoti
purisuttamoti.
      Gāthāvasāne te āraññakā tiṃsamattā bhikkhū saha paṭisambhidāhi
arahattaṃ pāpuṇiṃsu, sesamahājanassāpi sātthikā dhammadesanā
ahosīti.
                    Sārīputtattheravatthu.
                      ----------
              9. Khadiravaniyarevatattheravatthu. (79)
      "gāme vāti imaṃ dhammadesanaṃ satthā jetavane viharanto
khadiravaniyarevatattheraṃ ārabbha kathesi.
      Āyasmā hi sārīputto sattāsītikoṭidhanaṃ pahāya pabbajitvā
"cālā, upacālā, sīsupacālāti tisso bhaginiyo "cundo,
upasenoti ime dve bhātaro pabbājesi. Revatakumāro ekova
gehe avasiṭṭho. Athassa mātā cintesi "mama putto
upatisso ettakaṃ dhanaṃ pahāya pabbajitvā tisso bhaginiyo dve
ca bhātaro pabbājesi, revato ekova avasiṭṭho; sace imaṃpi
pabbājessati, ettakaṃ no dhanaṃ nassissati, kulavaṃso pacchijjissati;
Daharakāleyeva naṃ gharāvāsena bandhissāmīti. Sārīputtattheropi
paṭikacceva bhikkhū āṇāpesi "sace āvuso revato pabbajitukāmo
āgacchati, āgatamattameva naṃ pabbājeyyātha; mama mātāpitaro
micchādiṭṭhikā, kintehi āpucchitehi, ahameva tassa mātā ca
pitā cāti. Mātāpissa revatakumāraṃ sattavassikameva gharabandhanena
bandhitukāmā samajātike kule kumārikaṃ vāretvā divasaṃ vavatthapetvā
kumāraṃ maṇḍetvā pasādhetvā mahatā parivārena saddhiṃ ādāya
kumārikāya ñātigharaṃ agamāsi. Atha nesaṃ katamaṅgalānaṃ dvinnaṃpi
ñātakesu sannipatitesu, udakapātiyaṃ hatthe otāretvā maṅgalāni
vatvā kumārikāya vuḍḍhiṃ ākaṅkhamānā ñātakā "tava ayyikāya
diṭṭhadhammaṃ passa, ayyikā viya ciraṃ jīva ammāti āhaṃsu.
Revatakumāro "ko nu kho imissā ayyikāya diṭṭhadhammoti
cintetvā "katarā imissā ayyikāti pucchi. Atha naṃ āhaṃsu
"tāta kiṃ na passasi imaṃ vīsavassasatikaṃ khaṇḍadantaṃ palitakesaṃ
valitatacaṃ tilakāhatagattaṃ gopānasivaṅkaṃ, esā etissā ayyikāti.
"kiṃ  pana ayaṃpi evarūpā bhavissatīti. "sace jīvissati, bhavissati
tātāti. So cintesi "evarūpaṃpi nāma sarīraṃ jarāya imaṃ
vippakāraṃ pāpuṇissati, idaṃ me bhātarā upatissena diṭṭhaṃ
bhavissati, ajjeva mayā palāyitvā pabbajituṃ vaṭṭatīti. Atha naṃ
ñātakā kumārikāya saddhiṃ ekayānaṃ āropetvā ādāya
pakkamiṃsu. So thokaṃ gantvā sarīrakiccaṃ apadisitvā "ṭhapetha tāva
Yānaṃ, otaritvā āgamissāmīti yānā otaritvā ekasmiṃ
gumbe thokaṃ  papañcaṃ katvā agamāsi. Punapi thokaṃ gantvā
teneva apadesena otaritvā abhiruhitvā punapi tatheva akāsi.
Athassa ñātakā "addhā imassa uṭṭhānāni vattantīti
sallakkhetvā nātidaḷhaṃ ārakkhaṃ kariṃsu. So punapi thokaṃ gantvā
teneva apadesena otaritvā "tumhe pājentā purato gacchatha,
mayaṃ pacchato saṇikaṃ āgamissāmāti vatvā otaritvā gumbābhimukho
ahosi. Ñātakāpissa "pacchato āgamissatīti saññāya yānaṃ
pājentā agamaṃsu. Sopi tato palāyitvā, ekasmiṃ padese
tiṃsamattā bhikkhū vasanti, tesaṃ santikaṃ gantvā vanditvā āha
"pabbājetha maṃ bhanteti. "āvuso tvaṃ sabbālaṅkārappaṭimaṇḍito,
mayaṃ te rāputtabhāvaṃ vā amaccaputtabhāvaṃ vā  na jānāma,
kathaṃ taṃ pabbājessāmāti. "tumhe maṃ bhante na jānāthāti. "na
jānāmāvusoti. "ahaṃ upatissassa kaniṭṭhabhātikoti. "ko esa
upatisso nāmāti. "bhante bhadantā mama bhātaraṃ `sārīputtoti
vadanti, tasmā `upatissoti vutte, na jānantīti. "kiṃ pana
sārīputtattherassa kaniṭṭhabhātikoti. "āma bhanteti. "tenahi
ehi, bhātarā te anuññātamevāti vatvā tassa ābharaṇāni
omuñcāpetvā ekamante ṭhapāpetvā taṃ pabbājetvā therassa
sāsanaṃ pahiṇiṃsu. Thero taṃ sutvā bhagavato ārocesi "bhante
`āraññakabhikkhūhi kira revato pabbājitoti sāsanaṃ pahiṇiṃsu,
Gantvā taṃ passitvā āgamissāmīti. Satthā "adhivāsehi tāva
sārīputtāti gantuṃ nādāsi. Thero puna katipāhaccayena satthāraṃ
āpucchi. Satthā "adhivāsehi tāva sārīputta, mayaṃpi gamissāmāti
neva gantuṃ adāsi.
      Sāmaṇeropi "sacāhaṃ idha vasissāmi, ñātakā maṃ anubandhitvā
pakkosāpessantīti tesaṃ bhikkhūnaṃ santikā yāva arahattā
kammaṭṭhānaṃ uggaṇhitvā pattacīvaramādāya cārikañcaramāno tato
tiṃsayojanikaṭṭhāne khadiravanaṃ gantvā antovasseyeva temāsabbhantare
saha paṭisambhidāhi arahattaṃ pāpuṇi. Theropi pavāretvā satthāraṃ
puna tattha gamanatthāya āpucchi. Satthā "mayaṃpi gamissāma sārīputtāti
pañcahi bhikkhusatehi saddhiṃ nikkhami. Thokaṃ gatakāle ānandatthero
dvedhāpathe ṭhatvā satthāraṃ āha "bhante revatassa santikaṃ
gamanamaggesu ayaṃ parihārapatho saṭṭhiyojaniko manussāvāso, ayaṃ
ujumaggo tiṃsayojaniko amanussapariggahito; katarena gacchāmāti.
"sīvalī pana ānanda amhehi saddhiṃ āgatoti.  "āma bhanteti.
"sace sīvalī āgato, ujumaggameva gaṇhāhīti. Satthā kira "ahaṃ
tumhākaṃ yāgubhattaṃ uppādessāmi, ujumaggaṃ gaṇhathāti avatvā
"tesaṃ tesaṃ janānaṃ puññassa vipākadānaṭṭhānaṃ etanti ñatvā
"sace sīvalī āgato, ujumaggaṃ gaṇhāhīti āha. Satthari pana taṃ
maggaṃ paṭipanne, devatā "amhākaṃ ayyassa sīvalittherassa sakkāraṃ
Karissāmāti cintetvā ekekayojane vihāre 1- kāretvā ekayojanato
uddhaṃ gantuṃ adatvā pātova uṭṭhāya dibbāni yāguādīni gahetvā
"amhākaṃ ayyo sīvalitthero kahaṃ nisinnoti vicaranti. Thero
attano abhihaṭaṃ buddhappamukhassa bhikkhusaṅghassa dāpesi. Evaṃ
satthā saparivāro tiṃsayojanikaṃ kantāraṃ sīvalittherasseva puññaṃ
anubhavamāno agamāsi. Revatattheropi satthu āgamanaṃ ñatvā bhagavato
gandhakuṭiṃ māpetvā pañca kūṭāgārasatāni pañca caṅkamanasatāni
pañca rattiṭṭhānadivāṭṭhānasatāni ca māpesi. Satthā tassa
santike māsamattameva vasi. Tasmiṃ vasamānopi sīvalittherasseva
puññaṃ anubhavi.
      Tattha pana dve mahallakabhikkhū satthu khadiravanaṃ pavisanakāle
evaṃ cintayiṃsu "ayaṃ bhikkhu ettakaṃ navakammaṃ karonto kiṃ sakkhissati
samaṇadhammaṃ kātuṃ, satthā `sārīputtassa kaniṭṭhoti mukholokanakiccaṃ
karonto evarūpassa navakammikassa santikaṃ āgatoti. Satthāpi
taṃ divasaṃ paccūsakāle lokaṃ olokento te bhikkhū disvā tesaṃ
cittavāraṃ aññāsi; tasmā tattha māsamattaṃ vasitvā nikkhamanadivase,
yathā te bhikkhū attano telanāḷiñca udakatumbañca upāhanā ca
pammussanti; tathā adhiṭṭhahitvā nikkhamanto vihārupacārato bahi
nikkhantakāle iddhiṃ vissajjesi. Atha te bhikkhū "mayā idañcidañca
pammuṭṭhaṃ, mayāpi pammuṭṭhanti ubhopi nivattitvā taṃ ṭhānaṃ
@Footnote: 1. Sī. Yu. vihāraṃ.
Asallakkhetvā khadirarukkhakaṇṭakehi vijjhiyamānā vicaritvā ekasmiṃ
khadirarukkhe olambantaṃ attano bhaṇḍakaṃ disvā ādāya pakkamiṃsu.
Satthāpi bhikkhusaṅghaṃ ādāya puna māsamattameva sīvalittherassa puññaṃ
anubhavamāno gantvā pubbārāmaṃ pāvisi. Atha te mahallakabhikkhū
pātova mukhaṃ dhovitvā "āgantukabhattadāyikāya visākhāya ghare
yāguṃ pivissāmāti gantvā yāguṃ pivitvā khajjakaṃ khāditvā nisīdiṃsu.
Atha ne visākhā pucchi "tumhe hi bhante satthārā saddhiṃ
revatattherassa vasanaṭṭhānaṃ agamitthāti. "āma upāsiketi. "ramaṇīyaṃ
bhante therassa vasanaṭṭhānanti. "kuto tassa ramaṇīyatā,
setakaṇṭakakhadirarukkhagahanaṃ petānaṃ 1- nivāsanaṭṭhānasadisaṃ upāsiketi.
Athaññe dve daharabhikkhū āgamiṃsu. Upāsikā  tesaṃpi yāgukhajjakāni
datvā tatheva pucchi. Te āhaṃsu "na sakkā upāsike vaṇṇetuṃ,
sudhammādevasabhāsadisaṃ, iddhiyā abhisaṅkhataṃ viya therassa vasanaṭṭhānanti.
Upāsikā cintesi "paṭhamaṃ āgatabhikkhū aññathā vadiṃsu, ime
aññathā vadanti; paṭhamaṃ āgatabhikkhū kiñcideva pammussitvā
iddhiyā vissaṭṭhakāle paṭinivattitvā gatā bhavissanti, ime pana
iddhiyā abhisaṅkharitvā nimmitakāle gatā bhavissantīti attano
paṇḍitabhāvena etamatthaṃ ñatvā "satthu āgamanakāle pucchissāmīti
aṭṭhāsi. Tato muhuttasseva satthā bhikkhusaṅghaparivuto visākhāya
gehaṃ gantvā paññattāsane nisīdi. Sā buddhappamukhaṃ bhikkhusaṅghaṃ
@Footnote: 1. Yu. tāpasānaṃ.
Sakkaccaṃ parivisitvā bhattakiccāvasāne satthāraṃ vanditvā paṭipucchi
"bhante tumhehi saddhiṃ gatabhikkhūsu ekacce `revatattherassa
vasanaṭṭhānaṃ khadiragahanaṃ araññanti vadanti, ekacce `ramaṇīyanti
vadanti; kinnu kho etanti.  taṃ sutvā satthā "upāsike gāmo
vā hotu araññaṃ vā, yasmiṃ ṭhāne arahanto viharanti, taṃ
ramaṇīyamevāti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ
gāthamāha
       "gāme vā yadivāraññe   ninne vā yadi vā thale
        yattha arahanto viharanti,  taṃ bhūmirāmaṇeyyakanti.
      Tattha "kiñcāpi arahanto gāmante kāyavivekaṃ na labhanti,
cittavivekaṃ pana labhanteva; tesaṃ hi dibbappaṭibhāgānipi ārammaṇāni
cittaṃ cāletuṃ na sakkonti; tasmā gāmo vā hotu araññādīnaṃ
vā aññataraṃ, yattha arahanto viharanti. Taṃ bhūmirāmaṇeyyakanti:
so bhūmippadeso ramaṇīyoevāti attho.
       Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.
       Aparena samayena bhikkhū kathaṃ samuṭṭhāpesuṃ "āvuso kena nu
kho kāraṇena āyasmā sīvalitthero sattadivasasattamāsādhikāni
satta vassāni 1- mātu kucchiyaṃ vasi, kena niraye paci, kena evaṃ
lābhaggayasaggappatto jātoti. Satthā taṃ kathaṃ sutvā "bhikkhave
kiṃ kathethāti pucchitvā, "bhante idannāmāti vutte, tassāyasmato
pubbakammaṃ kathento āha
@Footnote: 1. khuddakanikāyassa udāne pana suppavāsā koliyadhītā satta vassāni
@gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhāti dissati.
      "bhikkhave ito ekanavutikappe vipassī bhagavā loke
uppajjitvā ekasmiṃ samaye janapadacārikaṃ caritvā pitu nagaraṃ
paccāgamāsi. Rājā buddhappamukhassa bhikkhusaṅghassa āgantukadānaṃ
sajjetvā nāgarānaṃ sāsanaṃ pesesi "āgantvā mayhaṃ dāne
sahāyakā hontūti. Te tathā katvā "raññā dinnadānato
atirekataraṃ dassāmāti satthāraṃ nimantetvā punadivase dānaṃ
paṭiyādetvā rañño sāsanaṃ pahiṇiṃsu. Rājā āgantvā tesaṃ
dānaṃ disvā "ito adhikataraṃ dassāmīti punadivase satthāraṃ nimantesi.
Neva rājā nāgare parājetuṃ sakkhi, na nāgarā rājānaṃ. Nāgarā
chaṭṭhe vāre "svedāni, yathā `imesaṃ dāne idannāma natthīti na
sakkā [1]- vattuṃ; evaṃ dānaṃ dassāmāti cintetvā punadivase dānaṃ
paṭiyādetvā "kinnu kho ettha natthīti olokentā allamadhumeva
nāddasaṃsu. Pakkamadhu pana bahu atthi. Te allamadhussatthāya catūsu
nagaradvāresu cattāri sahassāni gāhāpetvā pahiṇiṃsu. Atheko
janapadamanusso gāmabhojakaṃ  passituṃ āgacchanto antarāmagge madhupaṭalaṃ
disvā makkhikā palāpetvā sākhaṃ chinditvā sākhādaṇḍakeneva saddhiṃ
madhupaṭalaṃ ādāya "gāmabhojakassa dassāmīti nagaraṃ pāvisi. Madhuatthāya
gato taṃ disvā "ambho vikkīṇiyaṃ madhunti pucchi. "na vikkīṇiyaṃ
sāmīti. "handa imaṃ kahāpaṇaṃ gahetvā dehīti. So cintesi "idaṃ
madhupaṭalaṃ pādamattaṃpi nāgghati; ayaṃ pana kahāpaṇaṃ deti,
@Footnote: 1. Sī. Ma. Yu. etthantare "hotīti atthi.
Bahukahāpaṇako maññe; mayā vaḍḍhetuṃ vaṭṭatīti. Atha naṃ "na
demīti āha. "tenahi dve kahāpaṇe gaṇhāhīti. "dvīhipi na
demīti. Evaṃ tāva vaḍḍhesi; yāva so "tenahi imaṃ sahassaṃ
gaṇhāhīti bhaṇḍikaṃ upanesi. Atha naṃ so āha "kinnu kho tvaṃ
ummattako, udāhu kahāpaṇānaṃ ṭhapanokāsaṃ na labhasi; pādaṃpi
anagghantaṃ 1- madhuṃ `sahassaṃ gahetvā dehīti vadesi, kinnāmetanti.
"jānāmahaṃ bho, iminā pana me kammaṃ atthi, tenevaṃ vadāmīti.
"kiṃ kammaṃ sāmīti. "amhehi vipassissa sammāsambuddhassa
aṭṭhasaṭṭhisamaṇasatasahassaparivārassa mahādānaṃ sajjitaṃ, tatrekaṃ
allamadhumeva natthi; tasmā evaṃ gaṇhāmīti. "evaṃ sante nāhaṃ
mūlena dassāmi, sace ahaṃpi dāne pattiṃ labhāmi, dassāmīti. So
gantvā nāgarānaṃ etamatthaṃ ārocesi. Nāgarā tassa saddhāya
balavabhāvaṃ ñatvā "sādhu pattiko hotūti paṭijāniṃsu. Te buddhappamukhaṃ
bhikkhusaṅghaṃ nisiṃdāpetvā yāgukhajjakaṃ datvā mahatiṃ suvaṇṇapātiṃ
āharāpetvā madhupaṭalaṃ pīḷāpesuṃ. Teneva manussena paṇṇākāratthāya
dadhivārakopi āhaṭo atthi. So taṃpi dadhiṃ pātiyaṃ ākiritvā tena
madhunā sandetvā buddhappamukhassa bhikkhusaṅghassa ādito paṭṭhāya
adāsi. Taṃ yāvadatthaṃ gaṇhantānaṃ sabbesaṃ sampāpuṇi. Uttariṃpi
avasiṭṭhaṃ ahosiyeva. "evaṃ thokaṃ kathaṃ tāva bahunnaṃ pāpuṇīti na
cintetabbaṃ. Taṃ hi buddhānubhāvena pāpuṇi. Buddhavisayo na cintetabbo.
@Footnote: 1. Ma. na agghanakaṃ.
Cattāri 1- hi "acinteyyānīti vuttāni, tāni 2- cintento ummādasseva
bhāgī hotīti. So puriso ettakaṃ kammaṃ katvā āyuhapariyosāne
devaloke nibbattitvā ettakaṃ kālaṃ saṃsaranto ekasmiṃ samaye
devalokā cavitvā bārāṇasiyaṃ rājakule nibbatto pitu accayena
rajjaṃ pāpuṇi. So "ekaṃ  nagaraṃ gaṇhissāmīti gantvā parivāresi,
nāgarānañca sāsanaṃ pahiṇi "rajjaṃ vā dentu yuddhaṃ vāti. Te
"neva rajjaṃ dassāma na yuddhanti vatvā cūḷadvārehi nikkhamitvā
dārūdakādīni āharanti, sabbakiccāni karonti. Itaropi cattāri
mahādvārāni rakkhanto sattadivasasattamāsādhikāni 3- satta vassāni
nagaraṃ uparundhi. Athassa mātā "kiṃ me putto karotīti pucchitvā
"idannāma devīti taṃ pavattiṃ sutvā "bālo mama putto, gacchatha,
tassa `cūḷadvārāni pidhāya nagaraṃ uparundhatūti vadethāti. So mātu
sāsanaṃ sutvā tathā akāsi. Nāgarāpi bahi nikkhamituṃ alabhantā
sattame divase attano rājānaṃ māretvā tassa rajjaṃ adaṃsu.
So imaṃ kammaṃ katvā āyuhapariyosāne avīcimhi nibbattitvā,
yāvāyaṃ mahāpaṭhavī yojanamattaṃ ussannā; tāva niraye pacitvā,
catunnaṃ cūḷadvārānaṃ pihitattā tato cuto etissāeva mātu
kucchismiṃ paṭisandhiṃ gahetvā sattamāsādhikāni satta vassāni
antokucchismiṃ vasi, satta divasāni yonimukhe tiriyaṃ nipajji. Evaṃ
bhikkhave sīvalī tadā nagaraṃ uparundhitvā gahitakammena ettakaṃ
@Footnote: 1. aṅ. catukka. 21/104. 2. yāni [?].
@3. sattamāsādhikānīti yuttataraṃ.
Kālaṃ niraye pacitvā catunnaṃ cūḷadvārānaṃ pihitattā tassāyeva
mātu kucchimhi paṭisandhiṃ gahetvā ettakaṃ kālaṃ kucchimhi vasi,
navamadhuno dinnattā lābhaggayasaggappatto jātoti.
      Punekadivasaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ "aho sāmaṇerassa
lābho, aho puññaṃ, yena ekena pañcannaṃ bhikkhusatānaṃ pañca
kūṭāgārasatāni katānīti. Satthā āgantvā "kāya nuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte,
"bhikkhave mayhaṃ puttassa neva puññaṃ atthi, na pāpaṃ; ubhayamassa
pahīnanti vatvā brāhmaṇavagge imaṃ gāthamāha
     "yodha puññañca pāpañca     ubho saṅgaṃ upaccagā,
      asokaṃ virajaṃ suddhaṃ        tamahaṃ brūmi brāhmaṇanti.
                  Khadiravaniyarevatattheravatthu.
                      ----------
                 10. Aññataritthīvatthu. (80)
      "ramaṇīyānīti imaṃ dhammadesanaṃ satthā jetavane viharanto
aññataraṃ itthiṃ ārabbha kathesi.
      Eko kira piṇḍapātiko bhikkhu satthu santike kammaṭṭhānaṃ
gahetvā ekaṃ jiṇṇuyyānaṃ pavisitvā samaṇadhammaṃ karoti. Atha
ekā nagarasobhinī itthī purisena saddhiṃ "ahaṃ asukaṭṭhānnāma
Gamissāmi, tattha āgaccheyyāsīti saṅketaṃ katvā agamāsi. So
puriso nāgacchi. Sā tassa āgamanamaggaṃ olokentī taṃ adisvā
ukkaṇṭhitā ito cito ca vicaramānā taṃ uyyānaṃ pavisitvā theraṃ
pallaṅkaṃ ābhujitvā nisinnaṃ disvā ito cito ca olokayamānā
aññaṃ kañci adisvā "ayaṃ purisoeva, imassa cittaṃ mohessāmīti
tassa purato ṭhatvā punappunaṃ nivatthasāṭakaṃ mocetvā nivāseti,
kese muñcitvā bandhati, pāṇiṃ paharitvā hasati. Therassa saṃvego
uppajjitvā sakalasarīraṃ phari. So "kinnu kho idanti cintesi.
Satthāpi "mama santikā kammaṭṭhānaṃ gahetvā `samaṇadhammaṃ karissāmīti
gatassa bhikkhuno kā nu kho pavattīti upadhārento taṃ itthiṃ disvā
tassā anācārakiriyaṃ therassa ca saṃveguppattiṃ ñatvā gandhakuṭiyaṃ
nisinnova tena saddhiṃ kathesi "bhikkhu kāmagavesakānaṃ aramaṇaṭṭhānameva
vītarāgānaṃ ramaṇaṭṭhānaṃ hotīti, evañca pana vatvā obhāsaṃ pharitvā
tassa dhammaṃ desento imaṃ gāthamāha
        "ramaṇīyāni araññāni,     yattha na ramatī jano,
         vītarāgā ramessanti,    na te kāmagavesinoti.
      Tattha "araññānīti: supupphitataruṇavanasaṇḍamaṇḍitāni
vimalasalilasampannāni araññāni nāma ramaṇīyāni. Yatthāti: yesu
araññesu vikasitesu viya padumavanesu gāmamakkhikā kāmagavesako
jano na ramati. Vītarāgāti: vītarāgā pana khīṇāsavā bhamaramadhukarā
viya padumavanesu tathārūpesu araññesu ramissanti. Kiṃkāraṇā?
Na te kāmagavesinoti: yasmā te kāmagavesino na hontīti
attho.
      Desanāvasāne so thero yathānisinnova saha paṭisambhidāhi
arahattaṃ patvā ākāsenāgantvā thutiṃ karonto tathāgatassa
pāde vanditvā agamāsīti.
                      Aññataritthīvatthu.
                 Arahantavaggavaṇṇanā niṭṭhitā.
                      Sattamo vaggo.
                      ----------



             The Pali Atthakatha in Roman Book 21 page 53-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=21&A=1085              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=21&A=1085              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=17              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=503              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=503              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]