ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {417} Aṭṭhamasikkhāpade. Gaddhe bādhayiṃsūti gaddhabādhano.
Gaddhabādhino pubbapurisā assāti gandhabādhipubbo 1-. Tassa
gaddhabādhipubbassa gijjhaghāṭakakulappasūtassāti attho. Saggamokkhānaṃ
antarāyaṃ karontīti antarāyikā. Te kammakilesavipāka-
upavādaāṇāvītikkamavasena pañcavidhā. Tattha pañcānantarikadhammā
kammantarāyikā nāma. Tathā bhikkhunīdūsakakammaṃ. Taṃ pana
mokkhasseva antarāyaṃ karoti na saggassa. Niyatamicchādiṭṭhidhammā
kilesantarāyikā nāma. Paṇḍakatiracchānagataubhatobyañjanakānaṃ
paṭisandhidhammā vipākantarāyikā nāma. Ariyūpavādā upavādantarāyikā
nāma. Te pana yāva ariye na khamāpenti tāvadeva na tato
paraṃ. Sañcicca āpannā āpattiyo āṇāvītikkamantarāyikā
nāma. Tāpi yāva bhikkhubhāvaṃ vā paṭijānāti na vuṭṭhāti vā
na deseti vā tāvadeva na tato paraṃ. Tatrāyaṃ bhikkhu bahussuto
dhammakathiko sesantarāyike jānāti vinaye pana akovidattā
paṇṇattīvītikkamantarāyikenajānāti. Tasmā rahogatoevaṃcintesiime
āgārikā pañcakāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi
anāgāminopi honti bhikkhūpi manāpikāni cakkhuviññeyyāni
rūpāni passanti .pe. Kāyaviññeyye phoṭṭhabbe phusanti mudukānipi
attharaṇapāpuraṇādīni paribhuñjanti etaṃ sabbaṃ vaṭṭati kasmā
@Footnote: 1. gaddhe gijjhe bādhati vijjhatīti gaddhabādhī. gaddhabādhibhūtapubbo gaddhabādhipubboti
@amhākaṃ mati. aññatitthiyapubboti sādhakaṃ. yo hi pubbe attanā aññatitthiyo
@ahosi so adhippeto na aññatitthiyānaṃ anupuriso.
Itthīrūpā .pe. Itthīphoṭṭhabbā evaṃ na vaṭṭanti etepi vaṭṭantīti.
Evaṃ rasena rasaṃ saṃsanditvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca
ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ ghaṭento
viya sāsapena saddhiṃ sineruṃ upasaṃharanto viya pāpakaṃ diṭṭhigataṃ
uppādetvā kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā
ussāhena paṭhamapārājikaṃ paññattaṃ natthi ettha dosoti
sabbaññutaññāñena saddhiṃ paṭivirujjhanto bhabbapuggalānaṃ āsaṃ chindanto
jinassa āṇācakke pahāramadāsi. Tenāha tathāhaṃ bhagavatā dhammaṃ
desitaṃ ājānāmītiādiṃ. Aṭṭhikaṅkalūpamātiādimhi aṭṭhikaṅkalūpamā
appassādaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena.
Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpanaṭṭhena.
Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena.
Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena.
Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasapaṭibhayaṭṭhenāti.
Ayamettha saṅkhepo. Vitthāro pana papañcasūdaniyaṃ
majjhimaṭṭhakathāyaṃ gahetabbo. Evaṃ byā khoti evaṃ viya
kho. Sesamettha pubbe vuttanayattā uttānameva.
     Samanubhāsanasamuṭṭhānaṃ kāyavācācittato samuṭṭhāti akiriyā saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
                   Ariṭṭhasikkhāpadaṃ aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 2 page 464-465. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9784              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9784              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]