ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {402} Pañcamasikkhāpade. Aṅguliyo dukkhā bhavissantīti akkharāni
likhantassa aṅguliyo dukkhā bhavissantīti cintesuṃ. Urassa dukkhoti
gaṇanaṃ sikkhantena bahupi cintetabbaṃ hoti tenassa uro dukkho
bhavissatīti maññiṃsu. Akkhīnissa dukkhānīti rūpasuttaṃ sikkhantena
kahāpaṇāni parivattetvā parivattetvā passitabbāni honti tenassa
akkhīni dukkhāni bhavissantīti maññiṃsu. Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikāyo.
Dukkhānanti dukkhamānaṃ. Tibbānanti bahalānaṃ. Kharānanti
tikkhiṇānaṃ. Kaṭukānanti pharusānaṃ. Amanāpatāya vā kaṭukarasasadisānaṃ.
Asātānanti amadhurānaṃ. Pāṇaharānanti jīvitaharānaṃ.
     {404} Sīmaṃ sammannatīti navaṃ sīmaṃ bandhati. Kurundiyaṃ pana udakukkhepaṃ
paricchindanepi dukkaṭaṃ vuttaṃ. Paripuṇṇavīsativassoti
paṭisandhiggahaṇato paṭṭhāya paripuṇṇavīsativasso. Gababhavīsopi hi
paripuṇṇavīsativassotveva saṅkhyaṃ gacchati. Yathāha. Tena kho pana
samayena āyasmā kumārakassapo gabbhavīso upasampanno hoti.
Athakho āyasmato kumārakassapassa etadahosi bhagavatā paññattaṃ
na ūnavīsativasso puggalo upasampādetabboti ahañcamhi gabbhavīso
upasampanno upasampanno nukhomhi na nukho upasampanno.
Bhagavato etamatthaṃ ārocesuṃ. Yaṃ bhikkhave mātukucchismiṃ paṭhamaṃ

--------------------------------------------------------------------------------------------- page462.

Cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ tadupādāya sāvassa jāti anujānāmi bhikkhave gabbhavīsaṃ upasampādetunti 1-. Tattha yo dvādasa māse mātukucchismiṃ vasitvā mahāpavāraṇāya jāto so tato paṭṭhāya yāva ekūnavīsatime vasse mahāpavāraṇā taṃ atikkamitvā pāṭipade upasampādetabbo. Etenūpāyena hāpanavaḍḍhanaṃ veditabbaṃ. Porāṇakattherā pana ekūnavīsativassaṃ sāmaṇeraṃ nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipadadivase upasampādenti. Taṃ kasmāti. Vuccate. Ekasmiṃ vasse cha cātuddasikā uposathā honti iti vīsatiyā vassesu cattāro māsā parihāyanti. Rājāno tatiye tatiye vasse vassaṃ ukkaḍḍhanti iti aṭṭhārasasu vassesu chammāsā vaḍḍhanti. Tato uposathavasena parihīne cattāro māse apanetvā dve māsā avasesā honti. Te dve māse gahetvā vīsati vassāni paripuṇṇāni hontīti nikkaṅkhā hutvā nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipade upasampādenti. Ettha pana yo pavāretvā vīsativasso bhavissati taṃ sandhāya ekūnavīsativassanti vuttaṃ. Tasmā yo mātukucchismiṃ dvādasa māse vasi so ekavīsativasso hoti. Yo sattamāse vasi so sattamāsādhikavīsativasso. Chammāse jāto pana na jīvati. {406} Anāpatti ūnavīsativassaṃ puggalaṃ paripuṇṇasaññīti ettha kiñcāpi upasampādentassa anāpatti puggalo pana anupasampannova hoti. Sace pana so dasavassaccayena aññaṃ upasampādeti tañce muñcitvā gaṇo pūrati @Footnote: 1. vi. mahāvagga. 4/187-188.

--------------------------------------------------------------------------------------------- page463.

Sūpasampanno. Sopi ca yāva na jānāti tāvassa neva saggantarāyo na mokkhantarāyo. Ñatvā pana puna upasampajjitabbaṃ. Sesaṃ uttānamevāti. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Ūnavīsativassasikkhāpadaṃ pañcamaṃ.


             The Pali Atthakatha in Roman Book 2 page 461-463. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9723&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9723&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]