ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {402} Pañcamasikkhāpade. Aṅguliyo dukkhā bhavissantīti akkharāni
likhantassa aṅguliyo dukkhā bhavissantīti cintesuṃ. Urassa dukkhoti
gaṇanaṃ sikkhantena bahupi cintetabbaṃ hoti tenassa uro dukkho
bhavissatīti maññiṃsu. Akkhīnissa dukkhānīti rūpasuttaṃ sikkhantena
kahāpaṇāni parivattetvā parivattetvā passitabbāni honti tenassa
akkhīni dukkhāni bhavissantīti maññiṃsu. Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikāyo.
Dukkhānanti dukkhamānaṃ. Tibbānanti bahalānaṃ. Kharānanti
tikkhiṇānaṃ. Kaṭukānanti pharusānaṃ. Amanāpatāya vā kaṭukarasasadisānaṃ.
Asātānanti amadhurānaṃ. Pāṇaharānanti jīvitaharānaṃ.
     {404} Sīmaṃ sammannatīti navaṃ sīmaṃ bandhati. Kurundiyaṃ pana udakukkhepaṃ
paricchindanepi dukkaṭaṃ vuttaṃ. Paripuṇṇavīsativassoti
paṭisandhiggahaṇato paṭṭhāya paripuṇṇavīsativasso. Gababhavīsopi hi
paripuṇṇavīsativassotveva saṅkhyaṃ gacchati. Yathāha. Tena kho pana
samayena āyasmā kumārakassapo gabbhavīso upasampanno hoti.
Athakho āyasmato kumārakassapassa etadahosi bhagavatā paññattaṃ
na ūnavīsativasso puggalo upasampādetabboti ahañcamhi gabbhavīso
upasampanno upasampanno nukhomhi na nukho upasampanno.
Bhagavato etamatthaṃ ārocesuṃ. Yaṃ bhikkhave mātukucchismiṃ paṭhamaṃ
Cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ tadupādāya sāvassa jāti
anujānāmi bhikkhave gabbhavīsaṃ upasampādetunti 1-. Tattha yo dvādasa
māse mātukucchismiṃ vasitvā mahāpavāraṇāya jāto so tato paṭṭhāya
yāva ekūnavīsatime vasse mahāpavāraṇā taṃ atikkamitvā pāṭipade
upasampādetabbo. Etenūpāyena hāpanavaḍḍhanaṃ veditabbaṃ.
     Porāṇakattherā pana ekūnavīsativassaṃ sāmaṇeraṃ nikkhamanīyapuṇṇamāsiṃ
atikkamma pāṭipadadivase upasampādenti. Taṃ kasmāti. Vuccate.
Ekasmiṃ vasse cha cātuddasikā uposathā honti iti vīsatiyā
vassesu cattāro māsā parihāyanti. Rājāno tatiye tatiye
vasse vassaṃ ukkaḍḍhanti iti aṭṭhārasasu vassesu chammāsā
vaḍḍhanti. Tato uposathavasena parihīne cattāro māse apanetvā
dve māsā avasesā honti. Te dve māse gahetvā vīsati
vassāni paripuṇṇāni hontīti nikkaṅkhā hutvā nikkhamanīyapuṇṇamāsiṃ
atikkamma pāṭipade upasampādenti. Ettha pana yo pavāretvā
vīsativasso bhavissati taṃ sandhāya ekūnavīsativassanti vuttaṃ.
Tasmā yo mātukucchismiṃ dvādasa māse vasi so ekavīsativasso
hoti. Yo sattamāse vasi so sattamāsādhikavīsativasso.
Chammāse jāto pana na jīvati. {406} Anāpatti ūnavīsativassaṃ puggalaṃ
paripuṇṇasaññīti ettha kiñcāpi upasampādentassa anāpatti
puggalo pana anupasampannova hoti. Sace pana so dasavassaccayena
aññaṃ upasampādeti tañce muñcitvā gaṇo pūrati
@Footnote: 1. vi. mahāvagga. 4/187-188.
Sūpasampanno. Sopi ca yāva na jānāti tāvassa neva saggantarāyo
na mokkhantarāyo. Ñatvā pana puna upasampajjitabbaṃ.
Sesaṃ uttānamevāti. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                 Ūnavīsativassasikkhāpadaṃ pañcamaṃ.



             The Pali Atthakatha in Roman Book 2 page 461-463. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9723              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9723              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]