ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {252} Aṭṭhamasikkhāpade. Veḷaṭṭhasīso nāma jaṭilasahassassa abbhantaro
mahāthero. Araññe viharatīti jetavanassa avidūre padhānaghare
ekasmiṃ āvāse vasati. Sukkhakūranti asūpabyañjanaṃ odanaṃ. So
kira antogāme bhuñjitvā pacchā piṇḍāya caritvā tādisaṃ odanaṃ
āharati. Tañcakho appicchatāya na paccayagiddhatāya. Thero
kira sattāhaṃ nirodhasamāpattiyā vītināmetvā samāpattito vuṭṭhāya
taṃ piṇḍapātaṃ udakena temetvā bhuñjati. Tato puna sattāhaṃ
samāpattiyā nisīdati. Evaṃ dvepi tīṇipi cattāripi sattāhāni
@Footnote: 1. vi. mahāvagga. 5/43.

--------------------------------------------------------------------------------------------- page421.

Vītināmetvā gāmaṃ piṇḍāya pavisati. Tena vuttaṃ cirena gāmaṃ piṇḍāya pavisatīti. {253} Kāro karaṇaṃ kiriyāti atthato ekaṃ. Sannidhikāro assāti sannidhikāraṃ. Sannidhikārameva sannidhikārakaṃ. Sannidhikiriyanti attho. Paṭiggahetvā ekarattaṃ vītināmitassetaṃ adhivacanaṃ. Tenevassa padabhājane vuttaṃ sannidhikārakaṃ nāma ajja paṭiggahitaṃ aparajjunti 1-. Paṭiggaṇhāti āpatti dukkaṭassāti evaṃ sannidhikataṃ yaṅkiñci yāvakālikaṃ yāmakālikaṃ vā ajjhoharitukāmatāya gaṇhantassa paṭiggahaṇe tāva āpatti dukkaṭassa. Ajjhoharato pana ekamekasmiṃ 2- ajjhohāre pācittiyaṃ. Sacepi patto duddhoto hoti yaṃ aṅguliyā ghaṃsantassa lekhā paññāyati gaṇṭhikapattassa vā gaṇṭhikantare sneho 3- paviṭṭho so uṇhe otāpentassa paggharati uṇhayāguyā vā gahitāya sandissati tādise pattepi punadivase bhuñjantassa pācittiyaṃ. Tasmā pattaṃ dhovitvā puna tattha acchodakaṃ vā āsiñcitvā aṅguliyā vā ghaṃsitvā nissnehabhāvo 4- jānitabbo. Sacepi udake snebhāvo 5- patte vā aṅgulīlekhā paññāyati duddhoto hoti. Telavaṇṇapatte pana aṅgulīlekhā paññāyati sā abbohārikā. Yaṃ bhikkhū nirapekkhā sāmaṇerānaṃ pariccajanti tañce sāmaṇerā nidahitvā denti sabbaṃ vaṭṭati. Sayaṃ paṭiggahetvā apariccattameva hi dutiyadivase @Footnote: 1. ajja paṭiggahitaṃ aparajju khāditaṃ hotīti padabhājane vuttaṃ. 2. ekekasmiṃ. @3. sineho. 4. nissinehabhāvo. 5. sineho.

--------------------------------------------------------------------------------------------- page422.

Na vaṭṭati. Tato hi ekaṃ siṭṭhaṃpi ajjhoharato pācittiyameva. Akappiyamaṃsesu manussamaṃse thullaccayena saddhiṃ pācittiyaṃ. Avasesesu dukkaṭena saddhiṃ. Yāmakālikaṃ sati paccaye ajjhoharato pācittiyaṃ. Āhāratthāya ajjhoharato dukkaṭena saddhiṃ pācittiyaṃ. Sace pavārito hutvā anatirittaṃ kataṃ ajjhoharati pakatiāmise dve pācittiyāni. Manussamaṃse thullaccayena saddhiṃ dve. Sese akappiyamaṃse dukkaṭena saddhiṃ. Yāmakālikaṃ sati paccaye sāmisena mukhena ajjhoharato dve. Nirāmisena ekameva. Āhāratthāya ajjhoharato vikappadvayepi dukkaṭaṃ vaḍḍhati. Sace vikāle ajjhoharati pakatibhojane sannidhipaccayā ca vikālabhojanapaccayā ca dve pācittiyāni. Akappiyamaṃse thullaccayañca dukkaṭañca vaḍḍhati. Yāmakālikesu vikālabhojanapaccayā anāpatti. Anatirittapaccayā pana vikāle sabbavikappesu anāpatti. {255} Sattāhakālikaṃ yāvajīvikaṃ āhāratthāyāti āhāratthāya paṭiggaṇhato paṭiggahaṇapaccayā tāva dukkaṭaṃ. Ajjhoharato pana sace nirāmisaṃ hoti ajjhohāre ajjhohāre dukkaṭaṃ. Atha āmisasaṃsaṭṭhaṃ paṭiggahetvā ṭhapitaṃ hoti yathāvatthukaṃ pācittiyameva. {256} Anāpatti yāvakālikanti ādimhi vikālabhojanasikkhāpade niddiṭṭhaṃ khādanīyaṃ bhojanīyaṃ yāva majjhantikasaṅkhāto kālo tāva bhuñjitabbato yāvakālikaṃ saddhiṃ anulomapānehi aṭṭhavidhaṃ pānaṃ yāva rattiyā pacchimayāmasaṅkhāto yāmo tāva paribhuñjitabbato yāmo kālo assāti yāmakālikaṃ

--------------------------------------------------------------------------------------------- page423.

Sappiādi pañcavidhaṃ bhesajjaṃ sattāhaṃ nidhetabbato sattāhaṃ kālo assāti sattāhakālikaṃ ṭhapetvā udakaṃ avasesaṃ sabbaṃpi yāvajīvaṃ pariharitvā sati paccaye paribhuñjitabbato yāvajīvikanti vuccati. Tattha aruṇodaye paṭiggahitaṃ yāvakālikaṃ satakkhattumpi nidahitvā yāva kālo nātikkamati tāva yāmakālikaṃ ekaṃ ahorattaṃ sattāhakālikaṃ sattarattaṃ itaraṃ sati paccaye yāvajīvaṃpi bhuñjantassa anāpatti. Sesamettha uttānameva. Aṭṭhakathāsu pana imasmiṃ ṭhāne pānakathā kappiyānulomakathā kappati nu kho yāvakālikena yāmakālikanti ādikathā ca kappiyabhūmikathā ca vitthāritā. Taṃ mayaṃ āgataṭṭhāneyeva kathayissāma. Eḷakalomasamuṭṭhānaṃ kāyato ca kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Sannidhikārakasikkhāpadaṃ aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 2 page 420-423. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8870&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8870&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]