ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {252} Aṭṭhamasikkhāpade. Veḷaṭṭhasīso nāma jaṭilasahassassa abbhantaro
mahāthero. Araññe viharatīti jetavanassa avidūre padhānaghare
ekasmiṃ āvāse vasati. Sukkhakūranti asūpabyañjanaṃ odanaṃ. So
kira antogāme bhuñjitvā pacchā piṇḍāya caritvā tādisaṃ odanaṃ
āharati. Tañcakho appicchatāya na paccayagiddhatāya. Thero
kira sattāhaṃ nirodhasamāpattiyā vītināmetvā samāpattito vuṭṭhāya
taṃ piṇḍapātaṃ udakena temetvā bhuñjati. Tato puna sattāhaṃ
samāpattiyā nisīdati. Evaṃ dvepi tīṇipi cattāripi sattāhāni
@Footnote: 1. vi. mahāvagga. 5/43.
Vītināmetvā gāmaṃ piṇḍāya pavisati. Tena vuttaṃ cirena gāmaṃ
piṇḍāya pavisatīti. {253} Kāro karaṇaṃ kiriyāti atthato ekaṃ.
Sannidhikāro assāti sannidhikāraṃ. Sannidhikārameva sannidhikārakaṃ.
Sannidhikiriyanti attho. Paṭiggahetvā ekarattaṃ vītināmitassetaṃ
adhivacanaṃ. Tenevassa padabhājane vuttaṃ sannidhikārakaṃ nāma ajja
paṭiggahitaṃ aparajjunti 1-. Paṭiggaṇhāti āpatti dukkaṭassāti evaṃ
sannidhikataṃ yaṅkiñci yāvakālikaṃ yāmakālikaṃ vā ajjhoharitukāmatāya
gaṇhantassa paṭiggahaṇe tāva āpatti dukkaṭassa. Ajjhoharato pana
ekamekasmiṃ 2- ajjhohāre pācittiyaṃ. Sacepi patto duddhoto hoti
yaṃ aṅguliyā ghaṃsantassa lekhā paññāyati gaṇṭhikapattassa vā
gaṇṭhikantare sneho 3- paviṭṭho so uṇhe otāpentassa
paggharati uṇhayāguyā vā gahitāya sandissati tādise pattepi
punadivase bhuñjantassa pācittiyaṃ. Tasmā pattaṃ dhovitvā puna
tattha acchodakaṃ vā āsiñcitvā aṅguliyā vā ghaṃsitvā
nissnehabhāvo 4- jānitabbo. Sacepi udake snebhāvo 5- patte
vā aṅgulīlekhā paññāyati duddhoto hoti. Telavaṇṇapatte pana
aṅgulīlekhā paññāyati sā abbohārikā. Yaṃ bhikkhū nirapekkhā
sāmaṇerānaṃ pariccajanti tañce sāmaṇerā nidahitvā denti
sabbaṃ vaṭṭati. Sayaṃ paṭiggahetvā apariccattameva hi dutiyadivase
@Footnote: 1. ajja paṭiggahitaṃ aparajju khāditaṃ hotīti padabhājane vuttaṃ. 2. ekekasmiṃ.
@3. sineho.  4. nissinehabhāvo.  5. sineho.
Na vaṭṭati. Tato hi ekaṃ siṭṭhaṃpi ajjhoharato pācittiyameva.
     Akappiyamaṃsesu manussamaṃse thullaccayena saddhiṃ pācittiyaṃ. Avasesesu
dukkaṭena saddhiṃ. Yāmakālikaṃ sati paccaye ajjhoharato pācittiyaṃ.
Āhāratthāya ajjhoharato dukkaṭena saddhiṃ pācittiyaṃ. Sace
pavārito hutvā anatirittaṃ kataṃ ajjhoharati pakatiāmise dve
pācittiyāni. Manussamaṃse thullaccayena saddhiṃ dve. Sese
akappiyamaṃse dukkaṭena saddhiṃ. Yāmakālikaṃ sati paccaye sāmisena
mukhena ajjhoharato dve. Nirāmisena ekameva. Āhāratthāya
ajjhoharato vikappadvayepi dukkaṭaṃ vaḍḍhati. Sace vikāle
ajjhoharati pakatibhojane sannidhipaccayā ca vikālabhojanapaccayā ca
dve pācittiyāni. Akappiyamaṃse thullaccayañca dukkaṭañca vaḍḍhati.
Yāmakālikesu vikālabhojanapaccayā anāpatti. Anatirittapaccayā
pana vikāle sabbavikappesu anāpatti. {255} Sattāhakālikaṃ yāvajīvikaṃ
āhāratthāyāti āhāratthāya paṭiggaṇhato paṭiggahaṇapaccayā tāva
dukkaṭaṃ. Ajjhoharato pana sace nirāmisaṃ hoti ajjhohāre
ajjhohāre dukkaṭaṃ. Atha āmisasaṃsaṭṭhaṃ paṭiggahetvā ṭhapitaṃ hoti
yathāvatthukaṃ pācittiyameva. {256} Anāpatti yāvakālikanti ādimhi
vikālabhojanasikkhāpade niddiṭṭhaṃ khādanīyaṃ bhojanīyaṃ yāva majjhantikasaṅkhāto
kālo tāva bhuñjitabbato yāvakālikaṃ saddhiṃ anulomapānehi
aṭṭhavidhaṃ pānaṃ yāva rattiyā pacchimayāmasaṅkhāto yāmo
tāva paribhuñjitabbato yāmo kālo assāti yāmakālikaṃ
Sappiādi pañcavidhaṃ bhesajjaṃ sattāhaṃ nidhetabbato sattāhaṃ kālo
assāti sattāhakālikaṃ ṭhapetvā udakaṃ avasesaṃ sabbaṃpi yāvajīvaṃ
pariharitvā sati paccaye paribhuñjitabbato yāvajīvikanti vuccati.
     Tattha aruṇodaye paṭiggahitaṃ yāvakālikaṃ satakkhattumpi nidahitvā
yāva kālo nātikkamati tāva yāmakālikaṃ ekaṃ ahorattaṃ
sattāhakālikaṃ sattarattaṃ itaraṃ sati paccaye yāvajīvaṃpi bhuñjantassa
anāpatti. Sesamettha uttānameva. Aṭṭhakathāsu pana imasmiṃ ṭhāne
pānakathā kappiyānulomakathā kappati nu kho yāvakālikena
yāmakālikanti ādikathā ca kappiyabhūmikathā ca vitthāritā. Taṃ mayaṃ
āgataṭṭhāneyeva kathayissāma. Eḷakalomasamuṭṭhānaṃ kāyato ca
kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                 Sannidhikārakasikkhāpadaṃ aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 2 page 420-423. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8870              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8870              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]