ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {236} Pañcamasikkhāpade. Bhikkhū bhuttāvī pavāritāti brāhmaṇena
gaṇhātha bhante yāva icchathāti evaṃ yāvadatthappavāraṇāya sayaṃ ca
alaṃ āvuso thokaṃ thokaṃ dehīti evaṃ paṭikkhepappavāraṇāya
pavāritā. Paṭivissaketi sāmantagharavāsike. {237} Kākoravasaddanti
kākānaṃ oravasaddaṃ sannipatitvā viravantānaṃ saddaṃ. Alametaṃ
sabbanti ettha tikāraṃ avatvāva alametaṃ sabbaṃ ettakaṃ vattuṃ
vaṭṭati. {238-239} Bhuttāvīti bhuttavā. Tattha ca yasmā yena ekaṃpi
siṭṭhaṃ saṅkhāditvā vā asaṅkhāditvā vā ajjhoharitaṃ hoti so
bhuttāvīti saṅkhyaṃ gacchati. Tenassa padabhājane bhuttāvī nāma

--------------------------------------------------------------------------------------------- page399.

Pañcannaṃ bhojanānanti ādi vuttaṃ. Pavāritoti katapavāraṇo katapaṭikkhepo. Sopi ca yasmā na paṭikkhepamattena athakho pañcaṅgavasena. Tenassa padabhājane pavārito nāma asanaṃ paññāyatīti ādi vuttaṃ. Tattha yasmā asanaṃ paññāyatīti iminā vippakatabhojano pavārito vutto yo ca vippakatabhojano tena kiñci bhuttaṃ kiñci abhuttaṃ yañca bhuttaṃ taṃ sandhāya bhuttāvīti saṅkhyaṃ gacchati tasmā bhuttāvīti vacanena visuṃ kañci atthasiddhiṃ na passāma. Dvirattatirattaṃ chappañcavācāhīti ādīsu pana dvirattādivacanaṃ viya pavāritapadassa parivārikabhāvena byañjanasiliṭṭhatāya cetaṃ vuttanti veditabbaṃ. Asanaṃ paññāyatīti ādīsu vikappakatabhojanaṃ dissati. Bhuñjamāno ceso puggalo hotīti attho. Bhojanaṃ paññāyatīti pavāraṇapahonakabhojanaṃ dissati. Odanādīnañce aññataraṃ paṭikkhipitabbaṃ bhojanaṃ hotīti attho. Hatthapāse ṭhitoti pavāraṇapahonakaṃ ce bhojanaṃ gaṇhitvā dāyako aḍḍhateyyahatthappamāṇe okāse hotīti attho. Abhiharatīti so ce dāyako tassa taṃ bhattaṃ kāyena abhiharatīti attho. Paṭikkhepo paññāyatīti paṭikkhepo dissati. Tañce abhihaṭaṃ so bhikkhu kāyena vā vācāya vā paṭikkhipatīti attho. Evaṃ pañcannaṃ aṅgānaṃ vasena pavārito nāma hotīti. Vuttaṃpi cetaṃ pañcahi upāli ākārehi pavāraṇā hoti asanaṃ paññāyati bhojanaṃ paññāyati hatthapāse ṭhito abhiharati paṭikkhepo paññāyatīti 1- @Footnote: 1. vi. parivāra. 8/461.

--------------------------------------------------------------------------------------------- page400.

Tatrāyaṃ vinicchayo. Asananti ādīsu tāva yañca asati yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipati taṃ odano kummāso sattu maccho maṃsanti imesaṃ aññatarameva veditabbaṃ. Tattha odano nāma sāli vīhi yavo godhumo kaṅgu varako kudrusakoti sattannaṃ dhaññānaṃ taṇḍulehi nibbatto. Tattha sālīti antamaso nivāraṃ upādāya sabbāpi sālijāti. Vīhīti sabbāpi vīhijāti. Yavagodhumesu bhedo natthi. Kaṅgūti setarattakāḷabhedā sabbāpi kaṅgujāti. Varakoti antamaso varakaporakaṃ upādāya sabbāpi setavaṇṇā varakajāti. Kudrusakoti kāḷakodruvo ceva sāmākādibhedā ca sabbāpi tiṇadhaññajāti. Nivāravarakaporakā cettha dhaññānulomāti vadanti. Dhaññāni vā hontu dhaññānulomāni vā etesaṃ vuttappabhedānaṃ sattannaṃ dhaññānaṃ taṇḍule gahetvā bhattaṃ pacissāmāti vā yāguṃ pacissāmāti vā ambilapāyāsādīsu aññataraṃ pacissāmāti vā yaṅkiñci sandhāya pacantu. Sace uṇhaṃ vā sītalaṃ vā bhuñjantānaṃ bhojanakāle gahitagahitaṭṭhāne odhi paññāyati odanasaṅgahameva gacchati pavāraṇaṃ janeti. Sace odhi na paññāyati yāgusaṅgahaṃ gacchati pavāraṇaṃ na janeti. Yopi pāyāso vā paṇṇaphalakalīramissakā ambilayāgu vā uddhanato otāritamattā abbhuṇhā hoti āvijjhitvā pivituṃ sakkā hatthena gahitokāsepi odhiṃ na dasseti pavāraṇaṃ na janeti. Sace pana usumāya vigatāya sītalībhūtāya ghanabhāvaṃ gacchati odhiṃ dasseti puna

--------------------------------------------------------------------------------------------- page401.

Pavāraṇaṃ janeti. Pubbe tanukabhāvo na rakkhati. Sacepi dadhitakkādīni āropetvā bahū paṇṇaphalakalīre pakkhipitvā muṭṭhimattāpi taṇḍulā pakkhittā honti. Bhojanakāle ce odhi paññāyati pavāraṇaṃ janeti. Ayāguke nimantane yāguṃ dassāmāti bhatte udakakañjikakhīrādīni ākīritvā yāguṃ gaṇhāthāti denti. Kiñcāpi tanukā hoti pavāraṇaṃ janetiyeva. Sace pana pakkuṭṭhitesu udakādīsu pakkhipitvā pacitvā denti yāgusaṅgahameva gacchati. Yāgusaṅgahaṃ gatepi 1- tasmiṃ vā aññasmiṃ vā yattha macchamaṃsaṃ pakkhipanti sace sāsapamattaṃpi macchamaṃsakhaṇḍaṃ vā nahāruṃ vā paññāyati pavāraṇaṃ janeti. Suddharasako pana rasakayāgu vā na janeti. Ṭhapetvā vuttadhaññānaṃ taṇḍule aññehi veṇutaṇḍulādīhi vā kaṇḍamūlaphalehi vā yehi kehici kataṃ bhattaṃpi pavāraṇaṃ na janeti. Pageva ghanayāgu. Sace panettha macchamaṃsaṃ pakkhipanti pavāraṇaṃ janeti. Mahāpaccariyaṃ khubbiatthāya bhattaṃpi pavāraṇaṃ janetīti vuttaṃ. Khubbiatthāya bhattaṃ nāma khubbikhajjakatthāya kuṭṭhitūdake pakkhipitvā seditataṇḍulā vuccanti. Sace pana te taṇḍule sukkhāpetvā khādanti vaṭṭati. Neva sattusaṅkhyaṃ na bhattasaṅkhyaṃ gacchanti. Puna tehi katabhattaṃ pavāretiyeva. Te taṇḍule sappitelādīsu vā pacanti pūvaṃ vā karonti na pavārenti. Puthukā vā tāhi katasattubhattādīni vā na pavārenti. Kummāso nāma @Footnote: 1. yāgusaṅgahitepītipi padaṃ.

--------------------------------------------------------------------------------------------- page402.

Yavehi katakummāso. Aññehi pana muggādīhi katakummāso pavāraṇaṃ na janeti. Sattu nāma sālivīhiyavehi katasattu. Kaṅguvarakakudrusakasīsānipi bhajjitvā īsakaṃ koṭṭetvā thuse palāpetvā puna daḷhaṃ koṭṭetvā cuṇṇaṃ karonti. Sacepi taṃ allattā ekābaddhaṃ hoti sattusaṅgahameva gacchati. Kharapākabhajjitānaṃ vīhīnaṃ taṇḍule koṭṭetvā denti. Taṃpi cuṇṇaṃ sattusaṅgahameva gacchati. Samapākabhajjitānaṃ pana vīhīnaṃ vā vīhipalāpānaṃ vā taṇḍulā bhajjitataṇḍulāeva vā na pavārenti. Tesaṃ pana taṇḍulānaṃ cuṇṇaṃ pavāreti. Kharapākabhajjitānaṃ vīhīnaṃ kuṇḍakaṃpi pavāreti. Samapākabhajjitānaṃ pana ātapasukkhānaṃ vā kuṇḍakaṃ na pavāreti. Lājā vā tehi katabhattasattuādīni vā na pavārenti. Bhajjitapiṭṭhaṃ vā yaṅkiñci suddhakhajjakaṃ vā na pavāreti. Macchamaṃsapūritakhajjakaṃ pana sattumodako vā pavāreti. Macchamaṃsañca pākaṭameva. Ayaṃ pana viseso . Sacepi yāguṃ pivantassa yāgusiṭṭhamattāneva dve macchakhaṇḍāni vā maṃsakhaṇḍāni vā ekabhājane vā nānābhājane vā denti tāni ce akhādanto aññaṃ yaṅkiñci pavāraṇapahonakaṃ paṭikkhipati na pavāreti. Tato ekaṃ khāditaṃ ekaṃ hatthe vā patte vā hoti. So ce aññaṃ paṭikkhipati pavāreti. Dvepi khāditāni honti mukhe sāsapamattaṃpi avasiṭṭhaṃ natthi. Sacepi aññaṃ paṭikkhipati na pavāreti. Kappiyamaṃsaṃ khādanto kappiyamaṃsaṃ paṭikkhipati pavāreti.

--------------------------------------------------------------------------------------------- page403.

Kappiyamaṃsaṃ khādanto akappiyamaṃsaṃ paṭikkhipati na pavāreti. Kasmā. Avatthutāya. Yaṃ hi bhikkhuno khādituṃ vaṭṭati taṃyeva paṭikkhipato pavāraṇā hoti. Idaṃ pana jānanto akappiyattā paṭikkhipati ajānantopi paṭikkhitabbaṭṭhāne ṭhitameva paṭikkhipati nāma tasmā na pavāreti. Sace pana akappiyamaṃsaṃ khādanto kappiyamaṃsaṃ paṭikkhipati pavāreti. Kasmā. Vatthutāya. Yaṃ hi tena paṭikkhittaṃ taṃyeva pavāraṇāya vatthu. Yaṃ pana khāditaṃ taṃ kiñcāpi paṭikkhipitabbaṭṭhāne ṭhitaṃ khādiyamānaṃ pana maṃsabhāvaṃ na jahāti tasmā pavāreti. Akappiyamaṃsaṃ khādanto akappiyamaṃsaṃ paṭikkhipati purimanayeneva na pavāreti. Kappiyamaṃsaṃ vā akappiyamaṃsaṃ vā khādanto pañcannaṃ bhojanānaṃ yaṅkiñci kappiyabhojanaṃ paṭikkhipati pavāreti. Kuladūsakavejjakammauttarimanussadhammārocanasāditarūpiyādīhi nibbattaṃ buddhapaṭikkuṭṭhaṃ anesanāya uppannaṃ akappiyabhojanaṃ paṭikkhipati na pavāreti. Kappiyabhojanaṃ vā akappiyabhojanaṃ vā bhuñjantopi kappiyabhojanaṃ paṭikkhipati pavāreti akappiyabhojanaṃ paṭikkhipati na pavāretīti sabbattha vuttanayeneva kāraṇaṃ veditabbaṃ. Evaṃ asananti ādīsu yañca asati yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipanto pavāraṇaṃ āpajjati taṃ ñatvā idāni yathā āpajjati tassa jānanatthaṃ ayaṃ vinicchayo. Asanaṃ bhojananti ettha tāva yena ekaṃ siṭṭhaṃpi ajjhohaṭaṃ hoti so sace pattamukhahatthānaṃ yattha katthaci pañcasu bhojanesu ekasmiṃpi sati

--------------------------------------------------------------------------------------------- page404.

Aññaṃ pañcasu bhojanesu ekaṃpi paṭikkhipati pavāreti. Katthaci bhojanaṃ natthi āmisagandhamattaṃ paññāyati na pavāreti. Mukhe ca hatthe ca bhojanaṃ natthi patte atthi tasmiṃ pana āsane na bhuñjitukāmo vihāraṃ vā pavisitvā bhuñjitukāmo aññassa vā dātukāmo tasmiṃ ce antare aññataraṃ bhojanaṃ paṭikkhipati na pavāreti. Kasmā. Vippakatabhojanabhāvassa upacchinnattā. Yopi aññattha gantvā bhuñjitukāmo mukhe bhattaṃ gilitvā sesaṃ ādāya gacchanto antarāmagge aññaṃ bhojanaṃ paṭikkhipati tassāpi pavāraṇā na hotīti mahāpaccariyaṃ vuttaṃ. Yathā ca patte evaṃ hatthepi mukhepi vā vijjamānaṃ bhojanaṃ sace anajjhoharitukāmo hoti tasmiṃ ca khaṇe aññaṃ paṭikkhipati na pavāreti. Ekasmiṃ hi pade vuttalakkhaṇaṃ sabbattha veditabbaṃ hoti. Apica kurundiyaṃ esa nayo dassitoyeva. Vuttaṃ hi tattha mukhe bhattaṃ gilitaṃ hatthe bhattaṃ vighāsādassa dātukāmo patte bhattaṃ bhikkhussa dātukāmo sace tasmiṃ khaṇe paṭikkhipati na pavāretīti. Hatthapāse ṭhitoti ettha pana sace bhikkhu nisinno hoti āsanassa pacchimantato paṭṭhāya sace ṭhito pañhiantato paṭṭhāya sace nipanno yena passena nipanno tassa pārimantato paṭṭhāya dāyakassa nisinnassa vā ṭhitassa vā nipannassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ tassa orimantena paricchinditvā aḍḍhateyyahattho hatthapāsoti

--------------------------------------------------------------------------------------------- page405.

Veditabbo. Tasmiṃ ṭhatvā abhihaṭaṃ paṭikkhipantasseva pavāraṇā hoti na tato paraṃ. Abhiharatīti hatthapāsabbhantare ṭhito gahaṇatthaṃ upanāmeti. Sace pana anantarānisinno bhikkhu hatthe vā urūsu vā ādhārake vā ṭhitaṃ pattaṃ anabhiharitvā va bhattaṃ gaṇhāhīti vadati taṃ paṭikkhipato pavāraṇā natthi. Bhattapacchiṃ ānetvā purato bhūmiyaṃ ṭhapetvā gaṇhāti vuttepi eseva nayo. Īsakaṃ pana uddharitvā vā upanāmetvā vā gaṇhāthāti vutte pana paṭikkhipato pavāraṇā hoti. Therāsane nisinno thero dūre nisinnassa daharabhikkhussa pattaṃ pesetvā ito odanaṃ gaṇhāhīti vadati gaṇhitvā pana gato tuṇhī tiṭṭhati. Daharo alaṃ mayhanti paṭikkhipati na pavāreti. Kasmā. Therassa dūrabhāvato dūtassa ca anabhiharaṇatoti. Sace pana gahetvā āgato bhikkhu imaṃ bhattaṃ gaṇhāti vadati taṃ paṭikkhipato pavāraṇā hoti. Parivesanāya eko ekena hatthena odanapacchiṃ ekena kaṭacchuṃ gahetvā bhikkhū parivisati. Tatra ce añño āgantvā ahaṃ pacchiṃ dhāressāmi tvaṃ odanaṃ dehīti vatvā gahitamattameva karoti parivesakoeva pana taṃ odanapacchiṃ dhāreti tasmā sā abhihaṭāva hoti. Tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā hoti. Sace pana parivesakena phuṭṭhamattāva hoti itarova naṃ dhāreti tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā na hoti. Kaṭacchunā uddhanamatte pana hoti. Kaṭacchuabhihāroyeva

--------------------------------------------------------------------------------------------- page406.

Hi tassa abhihāro. Dvinnaṃ samabhārepi paṭikkhipanto pavāretiyevāti mahāpaccariyaṃ vuttaṃ. Anantarassa bhikkhuno bhatte dīyamāne itaro pattaṃ hatthehi pidahati pavāraṇā natthi. Kasmā. Aññassa abhihaṭe paṭikkhitattā. Paṭikkhepo paññāyatīti ettha vācāya abhihaṭaṃ paṭikkhipato pavāraṇā natthi kāyena abhihaṭaṃ pana kāyena vā vācāya vā paṭikkhipantassa pavāraṇā hotīti veditabbo. Tattha kāyena paṭikkhepo nāma aṅguliṃ vā hatthaṃ vā macchikavījaniṃ vā cīvarakaṇṇaṃ vā cāleti bhamukāya vā ākāraṃ karoti kuddho vā oloketi. Vācāya paṭikkhepo nāma alanti vā na gaṇhāmīti vā mā ākīrāti vā apagacchāti vā vadati. Evaṃ yena kenaci ākārena kāyena vā vācāya vā paṭikkhitte pavāraṇā hoti. Eko abhihaṭe bhatte pavāraṇāya bhīto hatthe apanetvā punappunaṃ patte odanaṃ ākīrantaṃ ākīrākīra koṭṭetvā koṭṭetvā pūrehīti vadati ettha kathanti. Mahāsumatthero tāva anākīraṇatthāya vuttattā pavāraṇā hotīti āha. Mahāpadumatthero pana ākīra pūrehīti vadantassa nāma kassaci pavāraṇā atthīti vatvā na pavāretīti āha. Aparo bhattaṃ abhiharantaṃ bhikkhuṃ sallakkhetvā kiṃ āvuso itopi kiñci gaṇhissasi dammi te kiñcīti āha. Tatrāpi evaṃ nāgamissatīti vuttattā pavāraṇā hotīti mahāsumatthero āha. Mahāpadumatthero pana gaṇhissasīti vadantassa nāma kassaci pavāraṇā

--------------------------------------------------------------------------------------------- page407.

Atthīti vatvā na pavāretīti āha. Eko samaṃsakarasaṃ abhiharitvā rasaṃ gaṇhāthāti vadati. Taṃ sutvā paṭikkhipato pavāraṇā natthi. Maccharasaṃ maṃsarasanti vutte paṭikkhipato hoti. Idaṃ gaṇhāthāti vuttepi hotiyeva. Maṃsaṃ visuṃ katvā maṃsarasaṃ gaṇhāthāti vadati. Tattha ce sāsapamattaṃpi maṃsakhaṇḍaṃ atthi taṃ paṭikkhipato pavāraṇā hoti. Sace pana parissāvito hoti vaṭṭatīti. Abhayatthero āha maṃsarasena āpucchantaṃ mahāthero muhuttaṃ āgamehīti vatvā thālakaṃ āvuso āharāti āha ettha kathanti. Mahāsumatthero tāva abhihārakassa gamanaṃ upacchinnaṃ tasmā pavāretīti āha. Mahāpadumatthero pana ayaṃ kuhiṃ gacchati kīdisaṃ etassa gamanaṃ gaṇhantassāpi nāma pavāraṇā atthīti vatvā na pavāretīti āha. Kalīrapanasādīhi missetvā macchamaṃsaṃ pacanti. Taṃ gahetvā kalīrasūpaṃ gaṇhātha panasabyañjanaṃ gaṇhāthāti vadanti. Etaṃpi na pavāreti. Kasmā. Appavāraṇārahassa nāmena vuttattā. Sace pana macchasūpaṃ maṃsasūpanti vā idaṃ gaṇhāthāti vā vadanti pavāreti. Maṃsakarambako nāma hoti taṃ dātukāmopi karambakaṃ gaṇhāthāti vadati vaṭṭati na pavāreti. Maṃsakarambakanti vā idanti vā vutte pana pavāreti. Eseva nayo sabbesu macchamaṃsamissakesu. Yo pana nimantane bhuñjamāno maṃsaṃ abhihaṭaṃ uddissa katanti maññamāno paṭikkhipati pavāritova hotīti mahāpaccariyaṃ vuttaṃ. Missakakathā pana kurundiyaṃ suṭṭhu

--------------------------------------------------------------------------------------------- page408.

Vuttā. Evaṃ hi tattha vuttaṃ piṇḍapātacāriko bhikkhu bhattamissakaṃ yāguṃ āharitvā yāguṃ gaṇhāthāti vadati na pavāreti. Bhattaṃ gaṇhāthāti vutte pavāreti. Kasmā. Yenāpucchito tassa atthitāya. Ayamettha adhippāyo. Yāgumissakaṃ gaṇhāthāti vadati. Tatra ce yāgu bahutarā vā hoti samasamā vā na pavāreti. Yāgu mandā bhattaṃ bahutaraṃ pavāreti. Idaṃ ca sabbaṭṭhakathāsu vuttattā na sakkā paṭikkhipituṃ kāraṇaṃ panettha duddasaṃ. Bhattamissakaṃ gaṇhāthāti vadati. Bhattaṃ bahutaraṃ vā samaṃ vā appataraṃ vā hoti pavāretiyeva. Bhattaṃ vā yāguṃ vā anāmasitvā missakaṃ gaṇhāthāti vadati. Tatra ce bhattaṃ bahutaraṃ vā samakaṃ vā hoti pavāreti appataraṃ na pavāreti. Idaṃ ca karambakena na samānetabbaṃ. Karambako hi maṃsamissakopi hoti amaṃsamissakopi tasmā karambakanti vutte pavāraṇā natthi. Idaṃ pana bhattamissakameva. Ettha vuttanayeneva pavāraṇā hoti. Bahurase bhatte rasaṃ bahukhīre khīraṃ bahusappimhi ca pāyāse sappiṃ gaṇhāthāti visuṃ katvā deti. Taṃ paṭikkhipato pavāraṇā natthi. Yo pana gacchanto pavāreti so gacchantova bhuñjituṃ labhati. Kaddamaṃ vā udakaṃ vā patvā ṭhitena atirittaṃ kāretabbaṃ. Sace antarā nadī pūrā hoti nadītīre gumbaṃ anupariyāyantena bhuñjitabbaṃ. Atha nāvā vā setu vā atthi taṃ abhiruhitvāpi caṅkamanteneva bhuñjitabbaṃ. Gamanaṃ na upacchinditabbaṃ. Yāne

--------------------------------------------------------------------------------------------- page409.

Vā hatthiassapiṭṭhe vā candamaṇḍale vā suriyamaṇḍale vā nisīditvā pavāritena yāva majjhantikaṃ tāva tesu gacchantesupi nisinneneva bhuñjitabbaṃ. Yo ṭhito pavāreti ṭhiteneva yo nisinno nisinneneva bhuñjitabbaṃ. Taṃ iriyāpathaṃ kopentena atirittaṃ kāretabbaṃ. Yo ukkuṭiko nisīditvā pavāreti tena ukkuṭikeneva bhuñjitabbaṃ. Tassa pana heṭṭhā palāsapīṭhaṃ vā kiñci vā nisīdanakaṃ dātabbaṃ. Pīṭhake nisīditvā pavāritena āsanaṃ acāletvāva catasso disā parivattantena bhuñjituṃ labbhati. Mañce nisīditvā pavāritena ito vā eto vā saṃsarituṃ na labbhati. Sace pana naṃ saha mañcena ukkhipitvā aññatra nenti vaṭṭati. Nipajjitvā pavāritena nipanneneva bhuñjitabbaṃ. Parivattantena yena passena nipanno tassa ṭhānaṃ nātikkametabbaṃ. Anatirittanti na atirittaṃ na adhikanti attho. Taṃ pana yasmā akappiyakatādīhi sattahi vinayakammākārehi akataṃ vā gilānassa anadhikaṃ vā hoti tasmā padabhājane akappiyakatanti ādi vuttaṃ. Tattha akappiyakatanti yaṃ tattha phalaṃ vā kaṇḍamūlādi vā pañcahi samaṇakappehi kappiyaṃ akataṃ yañca akappiyamaṃsaṃ vā akappiyabhojanaṃ vā etaṃ akappiyaṃ nāma taṃ akappiyaṃ alametaṃ sabbanti evaṃ atirittaṃ kataṃ akappiyakatanti veditabbaṃ. Appaṭiggahitakatanti bhikkhunā apaṭiggahitaṃyeva purimanayena atirittaṃ kataṃ. Anuccāritakatanti kappiyaṃ kārāpetuṃ āgatena bhikkhunā

--------------------------------------------------------------------------------------------- page410.

Īsakaṃpi anukkhittaṃ vā anupanāmitaṃ vā kataṃ. Ahatthapāse katanti kappiyaṃ kārāpetuṃ āgatassa hatthapāsato bahi ṭhitena kataṃ. Abhuttāvinā katanti yo alametaṃ sabbanti atirittaṃ karoti tena pavāraṇapahonakaṃ bhojanaṃ abhuttena 1- kataṃ. Bhuttāvinā pavāritena āsanā vuṭṭhitena katanti idaṃ uttānameva. Alametaṃ sabbanti avuttanti vacībhedaṃ katvā evaṃ avuttaṃ hoti. Iti imehi sattahi vinayakammākārehi yaṃ atirittaṃ kappiyaṃ akataṃ yañca na gilānātirittaṃ tadubhayaṃpi anatirittanti veditabbaṃ. Atirittaṃ pana tasseva paṭikkhepena veditabbaṃ. Apicettha bhuttāvinā kataṃ hotīti anantarā nisinnassa sabhāgassa bhikkhuno pattato ekaṃpi siṭṭhaṃ vā maṃsahiraṃ vā khāditvā kataṃpi bhuttāvināva kataṃ hotīti veditabbaṃ. Āsanā avuṭṭhitenāti ettha pana asammohatthaṃ ayaṃ vinicchayo. Dve bhikkhū pātova bhuñjamānā pavāritā honti. Ekena tattheva nisīditabbaṃ. Itarena niccabhattaṃ vā salākabhattaṃ vā ānetvā upaḍḍhaṃ tassa bhikkhuno patte ākīritvā hatthaṃ dhovitvā sesaṃ tena bhikkhunā kappiyaṃ kārāpetvā bhuñjitabbaṃ. Kasmā. Yaṃ hi tassa hatthe laggaṃ taṃ akappiyaṃ hoti. Sace pana paṭhamaṃ nisinno bhikkhu sayameva tassa pattato hatthena gaṇhāti hatthadhovanakiccaṃ natthi. Sace pana evaṃ kappiyaṃ kāretvā bhuñjantassa puna kiñci byañjanaṃ vā khādanīyaṃ @Footnote: 1. abhuñjitvā.

--------------------------------------------------------------------------------------------- page411.

Vā patte ākīranti yena paṭhamaṃ kappiyaṃ kataṃ so puna kātuṃ na labhati. Yena akataṃ tena kātabbaṃ. Yaṃ ca akataṃ taṃ kātabbaṃ. Yena akatanti aññena bhikkhunā yena paṭhamaṃ na kataṃ tena kātabbaṃ. Yaṃ ca akatanti yena paṭhamaṃ kappiyaṃ kataṃ tenāpi yaṃ akataṃ taṃ kātabbaṃ. Paṭhamabhājane pana kātuṃ na labbhati. Tattha hi kariyamānaṃ paṭhamakatena saddhiṃ kataṃ hoti tasmā aññasmiṃ bhājane kātuṃ vaṭṭatīti adhippāyo. Evaṃ kataṃ pana tena bhikkhunā paṭhamakatena saddhiṃ bhuñjituṃ vaṭṭati. Kappiyaṃ karontena ca na kevalaṃ patteyeva kuṇḍepi pacchiyaṃpi yattha katthaci purato ṭhapetvā onamitabhājane kātabbaṃ. Taṃ sacepi bhikkhusataṃ pavāritaṃ hoti sabbesaṃ bhuñjituṃ vaṭṭati appavāritānaṃpi vaṭṭati. Yena pana kappiyaṃ kataṃ tassa na vaṭṭati. Sacepi pavāretvā piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā pattaṃ gahetvā avassaṃ bhuñjanake maṅgalanimantane nisīdāpenti atirittaṃ kāretvāva bhuñjitabbaṃ. Sace tattha añño bhikkhu natthi āsanasālaṃ vā vihāraṃ vā pattaṃ pesetvā kāretabbaṃ. Kappiyaṃ karontena pana anupasampannassa hatthe ṭhitaṃ na kātabbaṃ. Sace āsanasālāyaṃ abyatto bhikkhu hoti sayaṃ gantvā kappiyaṃ kārāpetvā ānetvā bhuñjitabbaṃ. Gilānātirittanti ettha na kevalaṃ yaṃ gilānassa bhuttāvasesaṃ hoti taṃ gilānātirittaṃ athakho yaṅkiñci gilānaṃ uddissa ajja vā sve vā yadā vā icchati tadā

--------------------------------------------------------------------------------------------- page412.

Khādissatīti āhaṭaṃ taṃ sabbaṃ gilānātirittanti veditabbaṃ. Yaṃ yāmakālikādīsu ajjhohāre ajjhohāre dukkaṭaṃ taṃ asaṃsaṭṭhavasena vuttaṃ. Sace pana āmisasaṃsaṭṭhāni honti āhāratthāyapi anāhāratthāyapi paṭiggahetvā ajjhoharantassa pācittiyameva. {241} Sati paccayeti yāmakālikaṃ pipāsāya sati pipāsacchedanatthaṃ sattāhakālikaṃ yāvajīvikañca tena tena upasametabbake ābādhe sati tassa upasamanatthaṃ paribhuñjato anāpatti. Sesamettha uttānameva. Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Paṭhamappavāraṇāsikkhāpadaṃ pañcamaṃ.


             The Pali Atthakatha in Roman Book 2 page 398-412. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8399&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8399&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]