ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {236} Pañcamasikkhāpade. Bhikkhū bhuttāvī pavāritāti brāhmaṇena
gaṇhātha bhante yāva icchathāti evaṃ yāvadatthappavāraṇāya sayaṃ ca
alaṃ āvuso thokaṃ thokaṃ dehīti evaṃ paṭikkhepappavāraṇāya
pavāritā. Paṭivissaketi sāmantagharavāsike. {237} Kākoravasaddanti
kākānaṃ oravasaddaṃ sannipatitvā viravantānaṃ saddaṃ. Alametaṃ
sabbanti ettha tikāraṃ avatvāva alametaṃ sabbaṃ ettakaṃ vattuṃ
vaṭṭati. {238-239} Bhuttāvīti bhuttavā. Tattha ca yasmā yena ekaṃpi
siṭṭhaṃ saṅkhāditvā vā asaṅkhāditvā vā ajjhoharitaṃ hoti so
bhuttāvīti saṅkhyaṃ gacchati. Tenassa padabhājane bhuttāvī nāma
Pañcannaṃ bhojanānanti ādi vuttaṃ. Pavāritoti katapavāraṇo
katapaṭikkhepo. Sopi ca yasmā na paṭikkhepamattena athakho
pañcaṅgavasena. Tenassa padabhājane pavārito nāma asanaṃ paññāyatīti
ādi vuttaṃ. Tattha yasmā asanaṃ paññāyatīti iminā vippakatabhojano
pavārito vutto yo ca vippakatabhojano tena kiñci bhuttaṃ kiñci
abhuttaṃ yañca bhuttaṃ taṃ sandhāya bhuttāvīti saṅkhyaṃ gacchati tasmā
bhuttāvīti vacanena visuṃ kañci atthasiddhiṃ na passāma.
Dvirattatirattaṃ chappañcavācāhīti ādīsu pana dvirattādivacanaṃ viya
pavāritapadassa parivārikabhāvena byañjanasiliṭṭhatāya cetaṃ vuttanti
veditabbaṃ. Asanaṃ paññāyatīti ādīsu vikappakatabhojanaṃ dissati.
Bhuñjamāno ceso puggalo hotīti attho. Bhojanaṃ paññāyatīti
pavāraṇapahonakabhojanaṃ dissati. Odanādīnañce aññataraṃ
paṭikkhipitabbaṃ bhojanaṃ hotīti attho. Hatthapāse ṭhitoti
pavāraṇapahonakaṃ ce bhojanaṃ gaṇhitvā dāyako aḍḍhateyyahatthappamāṇe
okāse hotīti attho. Abhiharatīti so ce dāyako tassa taṃ
bhattaṃ kāyena abhiharatīti attho. Paṭikkhepo paññāyatīti
paṭikkhepo dissati. Tañce abhihaṭaṃ so bhikkhu kāyena vā vācāya
vā paṭikkhipatīti attho. Evaṃ pañcannaṃ aṅgānaṃ vasena pavārito
nāma hotīti. Vuttaṃpi cetaṃ pañcahi upāli ākārehi pavāraṇā
hoti asanaṃ paññāyati bhojanaṃ paññāyati hatthapāse ṭhito
abhiharati paṭikkhepo paññāyatīti 1-
@Footnote: 1. vi. parivāra. 8/461.
     Tatrāyaṃ vinicchayo. Asananti ādīsu tāva yañca asati
yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipati taṃ odano
kummāso sattu maccho maṃsanti imesaṃ aññatarameva veditabbaṃ.
Tattha odano nāma sāli vīhi yavo godhumo kaṅgu varako kudrusakoti
sattannaṃ dhaññānaṃ taṇḍulehi nibbatto. Tattha sālīti antamaso
nivāraṃ upādāya sabbāpi sālijāti. Vīhīti sabbāpi vīhijāti.
Yavagodhumesu bhedo natthi. Kaṅgūti setarattakāḷabhedā sabbāpi
kaṅgujāti. Varakoti antamaso varakaporakaṃ upādāya sabbāpi
setavaṇṇā varakajāti. Kudrusakoti kāḷakodruvo ceva
sāmākādibhedā ca sabbāpi tiṇadhaññajāti. Nivāravarakaporakā cettha
dhaññānulomāti vadanti. Dhaññāni vā hontu dhaññānulomāni vā
etesaṃ vuttappabhedānaṃ sattannaṃ dhaññānaṃ taṇḍule gahetvā bhattaṃ
pacissāmāti vā yāguṃ pacissāmāti vā ambilapāyāsādīsu
aññataraṃ pacissāmāti vā yaṅkiñci sandhāya pacantu. Sace
uṇhaṃ vā sītalaṃ vā bhuñjantānaṃ bhojanakāle gahitagahitaṭṭhāne
odhi paññāyati odanasaṅgahameva gacchati pavāraṇaṃ janeti. Sace
odhi na paññāyati yāgusaṅgahaṃ gacchati pavāraṇaṃ na janeti.
     Yopi pāyāso vā paṇṇaphalakalīramissakā ambilayāgu vā uddhanato
otāritamattā abbhuṇhā hoti āvijjhitvā pivituṃ sakkā hatthena
gahitokāsepi odhiṃ na dasseti pavāraṇaṃ na janeti. Sace pana
usumāya vigatāya sītalībhūtāya ghanabhāvaṃ gacchati odhiṃ dasseti puna
Pavāraṇaṃ janeti. Pubbe tanukabhāvo na rakkhati. Sacepi
dadhitakkādīni āropetvā bahū paṇṇaphalakalīre pakkhipitvā muṭṭhimattāpi
taṇḍulā pakkhittā honti. Bhojanakāle ce odhi paññāyati
pavāraṇaṃ janeti. Ayāguke nimantane yāguṃ dassāmāti bhatte
udakakañjikakhīrādīni ākīritvā yāguṃ gaṇhāthāti denti. Kiñcāpi
tanukā hoti pavāraṇaṃ janetiyeva. Sace pana pakkuṭṭhitesu
udakādīsu pakkhipitvā pacitvā denti yāgusaṅgahameva gacchati.
Yāgusaṅgahaṃ gatepi 1- tasmiṃ vā aññasmiṃ vā yattha macchamaṃsaṃ pakkhipanti
sace sāsapamattaṃpi macchamaṃsakhaṇḍaṃ vā nahāruṃ vā paññāyati
pavāraṇaṃ janeti. Suddharasako pana rasakayāgu vā na janeti.
Ṭhapetvā vuttadhaññānaṃ taṇḍule aññehi veṇutaṇḍulādīhi vā
kaṇḍamūlaphalehi vā yehi kehici kataṃ bhattaṃpi pavāraṇaṃ na janeti.
Pageva ghanayāgu. Sace panettha macchamaṃsaṃ pakkhipanti pavāraṇaṃ
janeti. Mahāpaccariyaṃ khubbiatthāya bhattaṃpi pavāraṇaṃ janetīti
vuttaṃ. Khubbiatthāya bhattaṃ nāma khubbikhajjakatthāya kuṭṭhitūdake
pakkhipitvā seditataṇḍulā vuccanti. Sace pana te taṇḍule
sukkhāpetvā khādanti vaṭṭati. Neva sattusaṅkhyaṃ na bhattasaṅkhyaṃ
gacchanti. Puna tehi katabhattaṃ pavāretiyeva. Te taṇḍule
sappitelādīsu vā pacanti pūvaṃ vā karonti na pavārenti.
Puthukā vā tāhi katasattubhattādīni vā na pavārenti. Kummāso nāma
@Footnote: 1. yāgusaṅgahitepītipi padaṃ.
Yavehi katakummāso. Aññehi pana muggādīhi katakummāso
pavāraṇaṃ na janeti. Sattu nāma sālivīhiyavehi katasattu.
Kaṅguvarakakudrusakasīsānipi bhajjitvā īsakaṃ koṭṭetvā thuse palāpetvā
puna daḷhaṃ koṭṭetvā cuṇṇaṃ karonti. Sacepi taṃ allattā
ekābaddhaṃ hoti sattusaṅgahameva gacchati. Kharapākabhajjitānaṃ
vīhīnaṃ taṇḍule koṭṭetvā denti. Taṃpi cuṇṇaṃ sattusaṅgahameva
gacchati. Samapākabhajjitānaṃ pana vīhīnaṃ vā vīhipalāpānaṃ vā
taṇḍulā bhajjitataṇḍulāeva vā na pavārenti. Tesaṃ pana
taṇḍulānaṃ cuṇṇaṃ pavāreti. Kharapākabhajjitānaṃ vīhīnaṃ kuṇḍakaṃpi
pavāreti. Samapākabhajjitānaṃ pana ātapasukkhānaṃ vā kuṇḍakaṃ na
pavāreti. Lājā vā tehi katabhattasattuādīni vā na pavārenti.
Bhajjitapiṭṭhaṃ vā yaṅkiñci suddhakhajjakaṃ vā na pavāreti.
Macchamaṃsapūritakhajjakaṃ pana sattumodako vā pavāreti. Macchamaṃsañca
pākaṭameva. Ayaṃ pana viseso . Sacepi yāguṃ pivantassa
yāgusiṭṭhamattāneva dve macchakhaṇḍāni vā maṃsakhaṇḍāni vā
ekabhājane vā nānābhājane vā denti tāni ce akhādanto
aññaṃ yaṅkiñci pavāraṇapahonakaṃ paṭikkhipati na pavāreti.
Tato ekaṃ khāditaṃ ekaṃ hatthe vā patte vā hoti. So ce
aññaṃ paṭikkhipati pavāreti. Dvepi khāditāni honti
mukhe sāsapamattaṃpi avasiṭṭhaṃ natthi. Sacepi aññaṃ paṭikkhipati na
pavāreti. Kappiyamaṃsaṃ khādanto kappiyamaṃsaṃ paṭikkhipati pavāreti.
Kappiyamaṃsaṃ khādanto akappiyamaṃsaṃ paṭikkhipati na pavāreti.
Kasmā. Avatthutāya. Yaṃ hi bhikkhuno khādituṃ vaṭṭati taṃyeva
paṭikkhipato pavāraṇā hoti. Idaṃ pana jānanto akappiyattā
paṭikkhipati ajānantopi paṭikkhitabbaṭṭhāne ṭhitameva paṭikkhipati
nāma tasmā na pavāreti. Sace pana akappiyamaṃsaṃ khādanto
kappiyamaṃsaṃ paṭikkhipati pavāreti. Kasmā. Vatthutāya. Yaṃ hi
tena paṭikkhittaṃ taṃyeva pavāraṇāya vatthu. Yaṃ pana khāditaṃ taṃ
kiñcāpi paṭikkhipitabbaṭṭhāne ṭhitaṃ khādiyamānaṃ pana maṃsabhāvaṃ
na jahāti tasmā pavāreti. Akappiyamaṃsaṃ khādanto akappiyamaṃsaṃ
paṭikkhipati purimanayeneva na pavāreti. Kappiyamaṃsaṃ vā akappiyamaṃsaṃ
vā khādanto pañcannaṃ bhojanānaṃ yaṅkiñci kappiyabhojanaṃ paṭikkhipati
pavāreti. Kuladūsakavejjakammauttarimanussadhammārocanasāditarūpiyādīhi
nibbattaṃ buddhapaṭikkuṭṭhaṃ anesanāya uppannaṃ akappiyabhojanaṃ paṭikkhipati
na pavāreti. Kappiyabhojanaṃ vā akappiyabhojanaṃ vā bhuñjantopi
kappiyabhojanaṃ paṭikkhipati pavāreti akappiyabhojanaṃ paṭikkhipati
na pavāretīti sabbattha vuttanayeneva kāraṇaṃ veditabbaṃ.
     Evaṃ asananti ādīsu yañca asati yañca bhojanaṃ hatthapāse
ṭhitena abhihaṭaṃ paṭikkhipanto pavāraṇaṃ āpajjati taṃ ñatvā idāni
yathā āpajjati tassa jānanatthaṃ ayaṃ vinicchayo. Asanaṃ bhojananti
ettha tāva yena ekaṃ siṭṭhaṃpi ajjhohaṭaṃ hoti so sace
pattamukhahatthānaṃ yattha katthaci pañcasu bhojanesu ekasmiṃpi sati
Aññaṃ pañcasu bhojanesu ekaṃpi paṭikkhipati pavāreti. Katthaci
bhojanaṃ natthi āmisagandhamattaṃ paññāyati na pavāreti. Mukhe
ca hatthe ca bhojanaṃ natthi patte atthi tasmiṃ pana āsane
na bhuñjitukāmo vihāraṃ vā pavisitvā bhuñjitukāmo aññassa vā
dātukāmo tasmiṃ ce antare aññataraṃ bhojanaṃ paṭikkhipati
na pavāreti. Kasmā. Vippakatabhojanabhāvassa upacchinnattā.
Yopi aññattha gantvā bhuñjitukāmo mukhe bhattaṃ gilitvā sesaṃ
ādāya gacchanto antarāmagge aññaṃ bhojanaṃ paṭikkhipati
tassāpi pavāraṇā na hotīti mahāpaccariyaṃ vuttaṃ. Yathā ca
patte evaṃ hatthepi mukhepi vā vijjamānaṃ bhojanaṃ sace
anajjhoharitukāmo hoti tasmiṃ ca khaṇe aññaṃ paṭikkhipati
na pavāreti. Ekasmiṃ hi pade vuttalakkhaṇaṃ sabbattha veditabbaṃ
hoti. Apica kurundiyaṃ esa nayo dassitoyeva. Vuttaṃ hi
tattha mukhe bhattaṃ gilitaṃ hatthe bhattaṃ vighāsādassa dātukāmo
patte bhattaṃ bhikkhussa dātukāmo sace tasmiṃ khaṇe paṭikkhipati
na pavāretīti. Hatthapāse ṭhitoti ettha pana sace bhikkhu
nisinno hoti āsanassa pacchimantato paṭṭhāya sace ṭhito
pañhiantato paṭṭhāya sace nipanno yena passena nipanno
tassa pārimantato paṭṭhāya dāyakassa nisinnassa vā ṭhitassa vā
nipannassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ
tassa orimantena paricchinditvā aḍḍhateyyahattho hatthapāsoti
Veditabbo. Tasmiṃ ṭhatvā abhihaṭaṃ paṭikkhipantasseva pavāraṇā
hoti na tato paraṃ. Abhiharatīti hatthapāsabbhantare ṭhito
gahaṇatthaṃ upanāmeti. Sace pana anantarānisinno bhikkhu hatthe vā
urūsu vā ādhārake vā ṭhitaṃ pattaṃ anabhiharitvā va bhattaṃ gaṇhāhīti
vadati taṃ paṭikkhipato pavāraṇā natthi. Bhattapacchiṃ ānetvā
purato bhūmiyaṃ ṭhapetvā gaṇhāti vuttepi eseva nayo.
Īsakaṃ pana uddharitvā vā upanāmetvā vā gaṇhāthāti vutte pana
paṭikkhipato pavāraṇā hoti. Therāsane nisinno thero dūre
nisinnassa daharabhikkhussa pattaṃ pesetvā ito odanaṃ gaṇhāhīti
vadati gaṇhitvā pana gato tuṇhī tiṭṭhati. Daharo alaṃ
mayhanti paṭikkhipati na pavāreti. Kasmā. Therassa dūrabhāvato
dūtassa ca anabhiharaṇatoti. Sace pana gahetvā āgato bhikkhu
imaṃ bhattaṃ gaṇhāti vadati taṃ paṭikkhipato pavāraṇā hoti.
     Parivesanāya eko ekena hatthena odanapacchiṃ ekena kaṭacchuṃ
gahetvā bhikkhū parivisati. Tatra ce añño āgantvā ahaṃ
pacchiṃ dhāressāmi tvaṃ odanaṃ dehīti vatvā gahitamattameva karoti
parivesakoeva pana taṃ odanapacchiṃ dhāreti tasmā sā abhihaṭāva
hoti. Tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā
hoti. Sace pana parivesakena phuṭṭhamattāva hoti itarova naṃ
dhāreti tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā
na hoti. Kaṭacchunā uddhanamatte pana hoti. Kaṭacchuabhihāroyeva
Hi tassa abhihāro. Dvinnaṃ samabhārepi paṭikkhipanto pavāretiyevāti
mahāpaccariyaṃ vuttaṃ. Anantarassa bhikkhuno bhatte dīyamāne
itaro pattaṃ hatthehi pidahati pavāraṇā natthi. Kasmā.
Aññassa abhihaṭe paṭikkhitattā. Paṭikkhepo paññāyatīti ettha
vācāya abhihaṭaṃ paṭikkhipato pavāraṇā natthi kāyena abhihaṭaṃ pana
kāyena vā vācāya vā paṭikkhipantassa pavāraṇā hotīti
veditabbo. Tattha kāyena paṭikkhepo nāma aṅguliṃ vā hatthaṃ
vā macchikavījaniṃ vā cīvarakaṇṇaṃ vā cāleti bhamukāya vā ākāraṃ
karoti kuddho vā oloketi. Vācāya paṭikkhepo nāma
alanti vā na gaṇhāmīti vā mā ākīrāti vā apagacchāti vā
vadati. Evaṃ yena kenaci ākārena kāyena vā vācāya vā
paṭikkhitte pavāraṇā hoti. Eko abhihaṭe bhatte pavāraṇāya
bhīto hatthe apanetvā punappunaṃ patte odanaṃ ākīrantaṃ
ākīrākīra koṭṭetvā koṭṭetvā pūrehīti vadati ettha kathanti.
Mahāsumatthero tāva anākīraṇatthāya vuttattā pavāraṇā hotīti
āha. Mahāpadumatthero pana ākīra pūrehīti vadantassa nāma
kassaci pavāraṇā atthīti vatvā na pavāretīti āha. Aparo
bhattaṃ abhiharantaṃ bhikkhuṃ sallakkhetvā kiṃ āvuso itopi kiñci
gaṇhissasi dammi te kiñcīti āha. Tatrāpi evaṃ
nāgamissatīti vuttattā pavāraṇā hotīti mahāsumatthero āha.
Mahāpadumatthero pana gaṇhissasīti vadantassa nāma kassaci pavāraṇā
Atthīti vatvā na pavāretīti āha. Eko samaṃsakarasaṃ abhiharitvā
rasaṃ gaṇhāthāti vadati. Taṃ sutvā paṭikkhipato pavāraṇā natthi.
Maccharasaṃ maṃsarasanti vutte paṭikkhipato hoti. Idaṃ gaṇhāthāti
vuttepi hotiyeva. Maṃsaṃ visuṃ katvā maṃsarasaṃ gaṇhāthāti vadati.
Tattha ce sāsapamattaṃpi maṃsakhaṇḍaṃ atthi taṃ paṭikkhipato pavāraṇā
hoti. Sace pana parissāvito hoti vaṭṭatīti. Abhayatthero
āha maṃsarasena āpucchantaṃ mahāthero muhuttaṃ āgamehīti vatvā
thālakaṃ āvuso āharāti āha ettha kathanti. Mahāsumatthero
tāva abhihārakassa gamanaṃ upacchinnaṃ tasmā pavāretīti āha.
Mahāpadumatthero pana ayaṃ kuhiṃ gacchati kīdisaṃ etassa gamanaṃ
gaṇhantassāpi nāma pavāraṇā atthīti vatvā na pavāretīti
āha. Kalīrapanasādīhi missetvā macchamaṃsaṃ pacanti. Taṃ
gahetvā kalīrasūpaṃ gaṇhātha panasabyañjanaṃ gaṇhāthāti vadanti.
Etaṃpi na pavāreti. Kasmā. Appavāraṇārahassa nāmena
vuttattā. Sace pana macchasūpaṃ maṃsasūpanti vā idaṃ gaṇhāthāti
vā vadanti pavāreti. Maṃsakarambako nāma hoti taṃ dātukāmopi
karambakaṃ gaṇhāthāti vadati vaṭṭati na pavāreti. Maṃsakarambakanti
vā idanti vā vutte pana pavāreti. Eseva nayo sabbesu
macchamaṃsamissakesu. Yo pana nimantane bhuñjamāno maṃsaṃ
abhihaṭaṃ uddissa katanti maññamāno paṭikkhipati pavāritova
hotīti mahāpaccariyaṃ vuttaṃ. Missakakathā pana kurundiyaṃ suṭṭhu
Vuttā. Evaṃ hi tattha vuttaṃ piṇḍapātacāriko bhikkhu
bhattamissakaṃ yāguṃ āharitvā yāguṃ gaṇhāthāti vadati na pavāreti.
Bhattaṃ gaṇhāthāti vutte pavāreti. Kasmā. Yenāpucchito
tassa atthitāya. Ayamettha adhippāyo. Yāgumissakaṃ gaṇhāthāti
vadati. Tatra ce yāgu bahutarā vā hoti samasamā vā
na pavāreti. Yāgu mandā bhattaṃ bahutaraṃ pavāreti. Idaṃ ca
sabbaṭṭhakathāsu vuttattā na sakkā paṭikkhipituṃ kāraṇaṃ panettha
duddasaṃ. Bhattamissakaṃ gaṇhāthāti vadati. Bhattaṃ bahutaraṃ vā
samaṃ vā appataraṃ vā hoti pavāretiyeva. Bhattaṃ vā yāguṃ vā
anāmasitvā missakaṃ gaṇhāthāti vadati. Tatra ce bhattaṃ bahutaraṃ
vā samakaṃ vā hoti pavāreti appataraṃ na pavāreti. Idaṃ
ca karambakena na samānetabbaṃ. Karambako hi maṃsamissakopi hoti
amaṃsamissakopi tasmā karambakanti vutte pavāraṇā natthi.
Idaṃ pana bhattamissakameva. Ettha vuttanayeneva pavāraṇā hoti.
Bahurase bhatte rasaṃ bahukhīre khīraṃ bahusappimhi ca pāyāse sappiṃ
gaṇhāthāti visuṃ katvā deti. Taṃ paṭikkhipato pavāraṇā
natthi. Yo pana gacchanto pavāreti so gacchantova bhuñjituṃ
labhati. Kaddamaṃ vā udakaṃ vā patvā ṭhitena atirittaṃ kāretabbaṃ.
Sace antarā nadī pūrā hoti nadītīre gumbaṃ anupariyāyantena
bhuñjitabbaṃ. Atha nāvā vā setu vā atthi taṃ abhiruhitvāpi
caṅkamanteneva bhuñjitabbaṃ. Gamanaṃ na upacchinditabbaṃ. Yāne
Vā hatthiassapiṭṭhe vā candamaṇḍale vā suriyamaṇḍale vā
nisīditvā pavāritena yāva majjhantikaṃ tāva tesu gacchantesupi
nisinneneva bhuñjitabbaṃ. Yo ṭhito pavāreti ṭhiteneva yo
nisinno nisinneneva bhuñjitabbaṃ. Taṃ iriyāpathaṃ kopentena
atirittaṃ kāretabbaṃ. Yo ukkuṭiko nisīditvā pavāreti tena
ukkuṭikeneva bhuñjitabbaṃ. Tassa pana heṭṭhā palāsapīṭhaṃ vā
kiñci vā nisīdanakaṃ dātabbaṃ. Pīṭhake nisīditvā pavāritena
āsanaṃ acāletvāva catasso disā parivattantena bhuñjituṃ labbhati.
Mañce nisīditvā pavāritena ito vā eto vā saṃsarituṃ
na labbhati. Sace pana naṃ saha mañcena ukkhipitvā aññatra nenti
vaṭṭati. Nipajjitvā pavāritena nipanneneva bhuñjitabbaṃ.
Parivattantena yena passena nipanno tassa ṭhānaṃ nātikkametabbaṃ.
     Anatirittanti na atirittaṃ na adhikanti attho. Taṃ pana yasmā
akappiyakatādīhi sattahi vinayakammākārehi akataṃ vā gilānassa
anadhikaṃ vā hoti tasmā padabhājane akappiyakatanti ādi
vuttaṃ. Tattha akappiyakatanti yaṃ tattha phalaṃ vā kaṇḍamūlādi vā
pañcahi samaṇakappehi kappiyaṃ akataṃ yañca akappiyamaṃsaṃ vā
akappiyabhojanaṃ vā etaṃ akappiyaṃ nāma taṃ akappiyaṃ alametaṃ
sabbanti evaṃ atirittaṃ kataṃ akappiyakatanti veditabbaṃ.
Appaṭiggahitakatanti bhikkhunā apaṭiggahitaṃyeva purimanayena atirittaṃ
kataṃ. Anuccāritakatanti kappiyaṃ kārāpetuṃ āgatena bhikkhunā
Īsakaṃpi anukkhittaṃ vā anupanāmitaṃ vā kataṃ. Ahatthapāse katanti
kappiyaṃ kārāpetuṃ āgatassa hatthapāsato bahi ṭhitena kataṃ.
Abhuttāvinā katanti yo alametaṃ sabbanti atirittaṃ karoti
tena pavāraṇapahonakaṃ bhojanaṃ abhuttena 1- kataṃ. Bhuttāvinā
pavāritena āsanā vuṭṭhitena katanti idaṃ uttānameva.
Alametaṃ sabbanti avuttanti vacībhedaṃ katvā evaṃ avuttaṃ hoti.
Iti imehi sattahi vinayakammākārehi yaṃ atirittaṃ kappiyaṃ akataṃ yañca
na gilānātirittaṃ tadubhayaṃpi anatirittanti veditabbaṃ. Atirittaṃ
pana tasseva paṭikkhepena veditabbaṃ. Apicettha bhuttāvinā kataṃ
hotīti anantarā nisinnassa sabhāgassa bhikkhuno pattato ekaṃpi
siṭṭhaṃ vā maṃsahiraṃ vā khāditvā kataṃpi bhuttāvināva kataṃ hotīti
veditabbaṃ. Āsanā avuṭṭhitenāti ettha pana asammohatthaṃ
ayaṃ vinicchayo. Dve bhikkhū pātova bhuñjamānā pavāritā
honti. Ekena tattheva nisīditabbaṃ. Itarena niccabhattaṃ vā
salākabhattaṃ vā ānetvā upaḍḍhaṃ tassa bhikkhuno patte
ākīritvā hatthaṃ dhovitvā sesaṃ tena bhikkhunā kappiyaṃ kārāpetvā
bhuñjitabbaṃ. Kasmā. Yaṃ hi tassa hatthe laggaṃ taṃ akappiyaṃ
hoti. Sace pana paṭhamaṃ nisinno bhikkhu sayameva tassa pattato
hatthena gaṇhāti hatthadhovanakiccaṃ natthi. Sace pana evaṃ
kappiyaṃ kāretvā bhuñjantassa puna kiñci byañjanaṃ vā khādanīyaṃ
@Footnote: 1. abhuñjitvā.
Vā patte ākīranti yena paṭhamaṃ kappiyaṃ kataṃ so puna kātuṃ
na labhati. Yena akataṃ tena kātabbaṃ. Yaṃ ca akataṃ
taṃ kātabbaṃ. Yena akatanti aññena bhikkhunā yena paṭhamaṃ
na kataṃ tena kātabbaṃ. Yaṃ ca akatanti yena paṭhamaṃ kappiyaṃ
kataṃ tenāpi yaṃ akataṃ taṃ kātabbaṃ. Paṭhamabhājane pana kātuṃ
na labbhati. Tattha hi kariyamānaṃ paṭhamakatena saddhiṃ kataṃ hoti
tasmā aññasmiṃ bhājane kātuṃ vaṭṭatīti adhippāyo. Evaṃ kataṃ
pana tena bhikkhunā paṭhamakatena saddhiṃ bhuñjituṃ vaṭṭati. Kappiyaṃ
karontena ca na kevalaṃ patteyeva kuṇḍepi pacchiyaṃpi yattha katthaci
purato ṭhapetvā onamitabhājane kātabbaṃ. Taṃ sacepi bhikkhusataṃ
pavāritaṃ hoti sabbesaṃ bhuñjituṃ vaṭṭati appavāritānaṃpi
vaṭṭati. Yena pana kappiyaṃ kataṃ tassa na vaṭṭati. Sacepi
pavāretvā piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā pattaṃ gahetvā avassaṃ
bhuñjanake maṅgalanimantane nisīdāpenti atirittaṃ kāretvāva
bhuñjitabbaṃ. Sace tattha añño bhikkhu natthi āsanasālaṃ vā
vihāraṃ vā pattaṃ pesetvā kāretabbaṃ. Kappiyaṃ karontena pana
anupasampannassa hatthe ṭhitaṃ na kātabbaṃ. Sace āsanasālāyaṃ
abyatto bhikkhu hoti sayaṃ gantvā kappiyaṃ kārāpetvā
ānetvā bhuñjitabbaṃ. Gilānātirittanti ettha na kevalaṃ yaṃ
gilānassa bhuttāvasesaṃ hoti taṃ gilānātirittaṃ athakho yaṅkiñci
gilānaṃ uddissa ajja vā sve vā yadā vā icchati tadā
Khādissatīti āhaṭaṃ taṃ sabbaṃ gilānātirittanti veditabbaṃ. Yaṃ
yāmakālikādīsu ajjhohāre ajjhohāre dukkaṭaṃ taṃ asaṃsaṭṭhavasena
vuttaṃ. Sace pana āmisasaṃsaṭṭhāni honti āhāratthāyapi
anāhāratthāyapi paṭiggahetvā ajjhoharantassa pācittiyameva. {241} Sati
paccayeti yāmakālikaṃ pipāsāya sati pipāsacchedanatthaṃ sattāhakālikaṃ
yāvajīvikañca tena tena upasametabbake ābādhe sati tassa
upasamanatthaṃ paribhuñjato anāpatti. Sesamettha uttānameva.
     Kaṭhinasamuṭṭhānaṃ kāyavācato  kāyavācācittato ca samuṭṭhāti
kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                Paṭhamappavāraṇāsikkhāpadaṃ pañcamaṃ.



             The Pali Atthakatha in Roman Book 2 page 398-412. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8399              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8399              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]