ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {221} Tatiyasikkhāpade. Na kho idaṃ orakaṃ bhavissati yathā ime
manussā sakkaccaṃ bhattaṃ karontīti yena niyāmena ime manussā
sakkaccaṃ bhattaṃ karonti tena paññāyati idaṃ sāsanaṃ idaṃ vā
Buddhappamukhe saṅghe dānaṃ na kho orakaṃ bhavissati parittaṃ lāmakaṃ
neva bhavissatīti. Kirapatikoti ettha kiroti tassa kulaputtassa
nāmaṃ. Adhipaccatthena pana kirapatikoti vuccati. So kira
issaro adhipati māsautusaṃvaccharaniyāmena vettanaṃ datvā
kammakāre kammaṃ kāreti. Badarā paṭiyattāti upacāravasena
vadati. Badaramissakenāti badarasāḷavena. {222} Ussūre āharīyitthāti
atidivā āharīyittha. {226} Mayhaṃ bhattapaccāsaṃ itthannāmassa dammīti
ayaṃ bhattavikappanā nāma. Sammukhāpi parammukhāpi vaṭṭati.
Sammukhā disvā tuyhaṃ vikappemīti vatvā bhuñjitabbaṃ. Adisvā
pañcasu sahadhammikesu itthannāmassa vikappemīti vatvā bhuñjitabbaṃ.
Mahāpaccariyādīsu pana parammukhā vikappanāva vuttā. Sā cāyaṃ
yasmā vinayakammena saṅgahitā tasmā bhagavato vikappetuṃ na
vaṭṭati. Bhagavati hi gandhakuṭiyaṃ nisinnepi saṅghamajjhe nisinnepi
saṅghena gaṇapahonake bhikkhū gahetvā taṃtaṃ kammaṃ kataṃ sukatameva
hoti. Bhagavā neva kammaṃ kopeti na sampādeti. Na kopeti
dhammissarattā na sampādeti agaṇapūrakattā. {229} Dve tayo nimantena
ekato bhuñjatīti dve tīṇi nimantanāni ekapatte pakkhipitvā
missetvā ekaṃ katvā bhuñjatīti attho. Dve tīṇi kulāni
nimantetvā ekasmiṃ ṭhāne nisīdāpetvā itocītoca āharitvā
bhattaṃ ākīranti sūpabyañjanaṃ ākīranti ekamissakaṃ hoti ettha
anāpattīti mahāpaccariyaṃ vuttaṃ. Sace pana mūlanimantanaṃ heṭṭhā
Hoti pacchimaṃ upari taṃ uparito paṭṭhāya bhuñjantassāpatti.
Hatthaṃ pana anto pavesetvā paṭhamanimantanato ekaṃpi kavaḷaṃ uddharitvā
bhuttakālato paṭṭhāya yathā tathā vā bhuñjantassa anāpatti.
Sacepi tattha khīraṃ vā rasaṃ vā ākīranti yena ajjhotthataṃ bhattaṃ
ekarasaṃ hoti koṭito paṭṭhāya bhuñjantassa anāpattīti
mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ khīrabhattaṃ vā rasabhattaṃ
vā labhitvā nisinnassa tattheva aññepi khīrabhattaṃ vā rasabhattaṃ
vā ākīranti khīraṃ vā rasaṃ vā pivato anāpatti bhuñjantena
pana paṭhamaṃ laddhaṃ maṃsakhaṇḍaṃ vā bhattapiṇḍaṃ vā mukhe pakkhipitvā
koṭito paṭṭhāya bhuñjituṃ vaṭṭati sappipāyāsepi eseva
nayoti. Mahāupāsako bhikkhuṃ nimanteti tassa kulaṃ upagatassa
upāsakopi tassa puttadārabhātikabhaginīādayopi attano attano
koṭṭhāsaṃ āharitvā patte pakkhipanti upāsakena paṭhamaṃ
dinnaṃ abhuñjitvā pacchā laddhaṃ bhuñjantassa āpattīti
mahāaṭṭhakathāyaṃ vuttaṃ. Kurundaṭṭhakathāyaṃ vaṭṭatīti vuttaṃ.
Mahāpaccariyaṃ sace pāṭekkaṃ pacanti attano attano pakkabhattato
āharitvā denti tattha pacchā āhaṭaṃ paṭhamaṃ bhuñjantassa pācittiyaṃ
yadi pana sabbesaṃ ekova pāko hoti paramparabhojanaṃ na
hotīti vuttaṃ. Mahāupāsako nimantetvā nisīdāpesi. Añño
manusso pattaṃ gaṇhāti. Na dātabbaṃ. Kiṃ bhante na dethāti.
Nanu upāsaka tayā nimantitamhāti. Hotu bhante laddhaṃ laddhaṃ
Bhuñjathāti vadati. Bhuñjituṃ vaṭṭati. Aññena āharitvā bhatte
dinne āpucchitvāpi bhuñjituṃ vaṭṭatīti kurundiyaṃ vuttaṃ. Anumodanaṃ
katvā gacchantaṃ dhammaṃ sotukāmā svepi bhante āgaccheyyāthāti
sabbe nimantenti. Punadivase āgantvā laddhaṃ laddhaṃ bhuñjituṃ
vaṭṭati. Kasmā. Sabbehi nimantitattā. Eko bhikkhu
piṇḍāya caranto bhattaṃ labhati. Tamañño upāsako nimantetvā
ghare nisīdāpeti na ca tāva bhattaṃ sampajjati. Sace so bhikkhu
piṇḍāya caritvā laddhabhattaṃ bhuñjati āpatti. Abhutvā nisinne
kiṃ bhante na bhuñjasīti vutte tayā nimantitattāti vatvā laddhaṃ
laddhaṃ bhuñjatha bhanteti vutto bhuñjati 1- vaṭṭati. Sakalena
gāmenāti sakalena gāmena ekato hutvā nimantitasseva yattha
katthaci bhuñjato anāpatti. Pūgepi eseva nayo. Nimantiyamāno
bhikkhaṃ gaṇhissāmīti bhaṇatīti bhattaṃ gaṇhāti nimantiyamāno na
mayhaṃ tava bhattena attho bhikkhaṃ gaṇhissāmīti vadati. Ettha
mahāpadumatthero āha evaṃ vadanto imasmiṃ sikkhāpade animantanaṃ
kātuṃ sakkoti bhuñjanatthāya pana okāso kato hotīti neva
gaṇabhojanato na cārittato muccatīti. Mahāsumatthero āha
yadaggena animantanaṃ kātuṃ sakkoti tadaggena neva gaṇabhojanaṃ
na cārittaṃ hotīti. Sesaṃ vuttanayameva. Kaṭhinasamuṭṭhānaṃ kāyavācato
kāyavācācittato ca samuṭṭhāti kiriyākiriyaṃ ettha hi bhojanaṃ
@Footnote: 1. vutte bhuñjituṃ.
Kiriyā avikappanaṃ akiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                 Paramparabhojanasikkhāpadaṃ tatiyaṃ.



             The Pali Atthakatha in Roman Book 2 page 392-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8279              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8279              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]