ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {209} Dutiyasikkhapade. Parihinalabhasakkaroti so kira ajatasattuna
rajanam marapetvapi abhimare yojetvapi ruhiruppadam katvapi
gulhapaticchanno ahosi. Yada pana divayeva dhanapalakam payojesi
Tada pakato jato. Katham. Devadatto hatthim payojesiti hi
kathaya uppannaya na kevalam hatthim payojesi rajanampi marapesi
abhimarepi pesesi silampi pavijjhi papo devadattoti pakato
ahosi. Kena saddhim idam kammamakasiti ca vutte ranna
ajatasattunati ahamsu. Tato nagara katham hi nama raja
evarupam coram sasanakantakam gahetva vicarissatiti utthahimsu. Raja
nagarasankhobham natva devadattam nihari. Tato patthaya cassa
pancathalipakasatani upacchindi. Upatthanampissa na agamasi.
Annepissa manussa na kinci databbam va katabbam va mannimsu.
Tena vuttam parihinalabhasakkaroti. Kulesu vinnapetva
vinnapetva bhunjatiti ma me gano bhijjiti parisam posento tvam
ekassa bhikkhuno bhattam dehi tvam dvinnanti evam vinnapetva
sapariso kulesu bhunjati. {211} Civaram parittam uppajjatiti bhattam
agganhantanam civaram na denti tasma parittam uppajjati.
     {212} Civarakarake bhikkhu bhattena nimantentiti game pindaya caritva
cirena civaram nitthapente disva evam lahum nitthapetva civaram
paribhunjissantiti punnakamyataya nimantenti. {215} Nanaverajjaketi
nanavidhehi annarajjehi agate. Nanaveranjake itipi patho.
Ayamevattho.
     {217-218} Ganabhojaneti ganassa bhojane. Idha ca gano nama cattaro
bhikkhu adim katva taduttarim bhikkhu adhippeta. Teneva sabbantimam
Paricchedam dassento aha yattha cattaro bhikkhu .pe. Etam
ganabhojanam namati. Tam panetam ganabhojanam dvihakarehi pasavati
nimantanato va vinnattito va. Katham nimantanato pasavati.
Cattaro bhikkhu upasankamitva tumhe bhante odanena nimantemi
odanam me ganhatha akankhatha oloketha adhivasetha patimanethati
evam yenakenaci vevacanena va bhasantarena va pancannam bhojananam
namam gahetva nimanteti. Evam ekato nimantita paricchinnakalavasena
ajjatanaya va svatanaya va ekato gacchanti ekato
ganhanti ekato bhunjanti ganabhojanam hoti sabbesam apatti.
Ekato nimantita ekato va nanato va gacchanti ekato
ganhanti nanato bhunjanti apattiyeva. Patiggahanameva hi
ettha pamanam. Ekato nimantita ekato va nanato va
gacchanti nanato ganhanti ekato va nanato va bhunjanti
anapatti. Cattari parivenani va vihare va gantva nanato
nimantita ekatthane thitesuyeva va eko puttena eko pitarati
evampi nanato nimantita ekato va nanato va gacchantu
ekato va nanato va bhunjantu sace ekato ganhanti
ganabhojanam hoti sabbesam apatti. Evam tava nimantanato
pasavati. Katham vinnattito pasavati. Cattaro bhikkhu ekato thita
va nisinna va upasakam disva amhakam catunnampi bhattam dehiti
va vinnapeyyum patekkam va passitva mayham dehi mayham dehiti
Evam ekato va nanato va vinnapetva ekato va gacchantu
nanato va bhattam gahetvapi ekato va bhunjantu nanato va
sace ekato ganhanti ganabhojanam hoti sabbesam apatti.
Evam vinnattito pasavati.
     Padapi phalitati yatha mahacammassa parato mamsam dissati
evam phalita valikaya va sakkharaya va pahatamatta dukkham
uppadenti na sakka hoti antogame pindaya caritum.
Tadise gelanne gilanasamayoti bhunjitabbam. Na lesakappiyam
katabbam. Civare kariyamaneti yada satakam ca suttam ca labhitva
civaram karonti tada. Visum hi civarakarasamayo nama natthi. Tasma
yo tattha civare kattabbam yankinci kammam karoti mahapaccariyam
hi antamaso sucivedhanakotipi vuttam tena civarakarasamayoti
bhunjitabbam. Kurundiyam pana vitthareneva vuttam yo civaram vicareti
chindati moghasuttam thapeti agantukapatam thapeti paccagatam sibbeti
agantukapatam bandhati anuvatam chindati ghatteti aropeti tattha
paccagatam sibbati suttam karoti valeti pipphalikam niseti parivattanam
karoti sabbopi civaram karotiyevati vuccati yo pana samipe
nisinno jatakam va dhammapadam va katheti ayam na civarakarako
etam thapetva sesanam ganabhojane anapattiti. Addhayojananti
ettakampi addhanam gantukamena. Yo pana duram gantukamo
tattha vattabbameva natthi. Gacchantenati addhanam gacchantena
Addhayojanabbhantare gavutepi bhunjitum vattati. Gatena
bhunjitabbanti gatena ekadivasam bhunjitabbam. Navabhiruhanepi
eseva nayo. Ayam pana viseso. Abhirulhena icchitatthanam
gantvapi yava na orohati tava bhunjitabbanti mahapaccariyam
vuttam. Catutthe agateti ayam antimaparicchedo. Catutthepi agate
yattha na yapenti so mahasamayo. Yattha pana satam va
sahassam va sannipatanti tattha vattabbameva natthi. Tasma
tadise kale mahasamayoti adhitthahitva bhunjitabbam. Yo koci
paribbajakasamapannoti sahadhammikesu va titthiyesu va annataro.
Etesam hi yenakenaci kate bhatte samanabhattasamayoti bhunjitabbam.
     {220} Anapatti samayeti sattasu samayesu annatarasmim anapatti.
Dve tayo ekatoti yepi akappiyanimantanam sadiyitva dve va
tayo va ekato gahetva bhunjanti tesampi anapatti.
     Tattha animantitacatuttham pindapatikacatuttham anupasampannacatuttham
pattacatuttham gilanacatutthanti pancannam catukkanam vasena vinicchayo
veditabbo. Katham. Idhekacco cattaro bhikkhu bhattam ganhathati
nimanteti. Tesu tayo gata eko na gato. Upasako
eko bhante thero kuhinti pucchati. Nagato upasakati.
So annam tamkhanappattam kanci ehi bhanteti sampavesetva
catunnam bhattam deti. Sabbesampi anapatti. Kasma.
Ganapurakassa animantitatta. Tayoeva na tattha nimantita
Ganhimsu tehi gano na purati ganapurako ca animantito
tena gano bhijjatiti idam animantitacatuttham. Pindapatikacatutthe.
Namantanakalepi eko pindapatiko hoti so nadhivaseti.
Gamanavelaya pana ehi bhanteti vutte anadhivasitatta anagacchantampi
etha bhikkham lacchathati gahetva gacchanti. So tam ganam
bhindati. Tasma sabbesam anapatti. Anupasampannacatutthe.
Samanerena saddhim nimantita honti. Sopi ganam bhindati.
Pattacatutthe. Eko sayam agantva pattam pesesi. Evampi
gano bhijjati. Tasma sabbesam anapatti. Gilanacatutthe.
Gilanena saddhim nimantita honti. Tattha gilanasseva anapatti
itaresam pana ganapurako hoti. Na hi gilanena gano bhijjati.
Tasma tesam apattiyeva. Mahapaccariyam pana avisesena vuttam
     samayaladdhako sayameva muccati sesanam ganapurakatta apattikaro
hotiti. Tasma civaradanasamayaladdhakadinampi vasena catukkani
veditabbani. Sace pana adhivasetva gatesupi catusu janesu
eko pandito bhikkhu aham tumhakam ganam bhindissami nimantanam
sadiyathati vatva yagukhajjakavasane bhattatthaya pattam ganhantanam
adatva ime tava bhikkhu bhojetva vissajjetha aham paccha
anumodanam katva gamissamiti nisinno tesu bhutva gatesu detha
bhante pattanti upasakena pattam gahetva bhatte dinne bhutva
anumodanam katva gacchati sabbesam anapatti. Pancannam hi
Bhojananamyeva vasena ganabhojane visamketam natthi. Odanena
nimantita kummasam ganhantapi apattim apajjanti. Tani ca
tehi ekato na gahitani. Yaguadihi pana visamketam hoti.
Tani tehi ekato gahitaniti. Evam eko pandito annesampi
anapattim karoti. Tasma sace koci sanghabhattam kattukamena
nimantanatthaya pesito viharam agamma bhante sve amhakam ghare
bhikkham ganhathati avatva bhattam ganhathati va sanghabhattam
ganhathati va sangho bhattam ganhatuti va vadati bhattuddesakena
panditena bhavitabbam. Nimantanika ganabhojanato pindapatika
dhutangabhedato mocetabba. Katham. Evam tava vattabbam sve
na sakka upasakati. Punadivase bhanteti. Punadivase
na sakkati. Evam yavaaddhamasampi haritva puna vattabbo tvam
kim avacati. Sace punapi sanghabhattam ganhathati vadati tato imam tava
upasaka puppham kappiyam karohi imam tinanti evam vikkhepam katva
puna kim kathayitthati pucchitabbo. Sace punapi tatheva vadati avuso
tvam pindapatike va mahathere va na lacchasi samanere lacchasiti
vattabbo. Nanu bhante asukasmim ca asukasmim ca game bhadante
bhojesum aham kasma na labhamiti ca vutte te nimantetum jananti
tvam na janasiti. Te katham nimantesum bhanteti. Te evamahamsu
amhakam bhante bhikkham ganhathati. Sace sopi tatheva vadati
vattati. Atha punapi bhattam ganhathati vadati na dani tvam avuso
Bahu bhikkhu lacchasi tayoeva lacchasiti vattabbo. Nanu bhante
asukasmim ca asukasmim ca game sakalam bhikkhusangham bhojesum aham
kasma na labhamiti. Tvam nimantetum na janasiti. Te katham
nimantesum bhanteti. Te evamahamsu amhakam bhante bhikkham
ganhathati. Sace sopi tatheva vadati vattati. Atha punapi
bhattamevati vadati. Tato vattabbo gaccha tvam natthi amhakam
tava bhattenattho nibaddhagocaro esa amhakam mayamettha pindaya
carissamati. Tam caratha bhanteti vatva agatam pucchanti kim bho
laddha bhikkhuti. Kim etena bahu ettha vattabbam thera sve
pindaya carissamati ahamsu ma dani tumhe pamajjitthati.
Dutiyadivase cetiyavattam katva thita bhikkhu sanghattherena vattabba
avuso dhuragame sanghabhattam apanditamanusso pana agamasi
gacchama dhuragame pindaya carissamati. Bhikkhu therassa vacanam
katabbam na dubbacehi bhavitabbam gamadvare atthatvava
pindaya caritabbam. Tesu pattani gahetva nisidapetva
bhojentesu bhunjitabbam. Sace asanasalaya bhattam thapetva rathikasu
ahindanta arocenti asanasalaya bhante bhattam ganhathati
na vattati. Atha pana bhattam adaya tattha tattha gantva bhattam
ganhathati vadanti patikacceva va viharam abhiharitva patirupe
thane thapetva agatagatanam denti ayam abhihatabhikkha nama
vattati. Sace pana bhattasalaya danam sajjetva tamtam parivenam
Pahinanti bhattasalaya bhattam ganhathati na vattati. Ye pana
manussa pindaya pavitthe bhikkhu disvava asanasalam sammajjitva
tattha nisidapetva bhojenti na te patikkhipitabba. Ye pana
game bhikkham alabhitva gamato nikkhamante bhikkhu disva bhante
bhattam ganhathati vadanti te patikkhipitabba. Na va nivattitabbam.
Sace nivattatha bhante bhattam ganhathati vadanti nivattathati
vuttapade nivattitum vattati. Nivattatha bhante ghare bhattam
katam game bhattam katanti. Gehe ca game ca bhattam nama yassa
kassaci hotiti nivattitum vattati. Nivattatha bhattam ganhathati
sambandham katva vadanti nivattitum na vattati. Asanasalato
pindaya caritum nikkhamante disva nisidatha bhante bhattam ganhathati
vuttepi eseva nayo.
     Niccabhattanti dhuvabhattam vuccati. Niccabhattam ganhathati
vadanti bahunampi ekato gahetum vattati. Salakabhattadisupi
eseva nayo. Sesamettha uttanameva.
     Elakalomasamutthanam kiriya nosannavimokkham acittakam
pannattivajjam kayakammam ticittam tivedananti.
                  Ganabhojanasikkhapadam dutiyam.



             The Pali Atthakatha in Roman Book 2 page 384-392. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8111&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8111&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]