ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {209} Dutiyasikkhāpade. Parihīnalābhasakkāroti so kira ajātasattunā
rājānaṃ mārāpetvāpi abhimāre yojetvāpi ruhiruppādaṃ katvāpi
guḷhapaṭicchanno ahosi. Yadā pana divāyeva dhanapālakaṃ payojesi
Tadā pākaṭo jāto. Kathaṃ. Devadatto hatthiṃ payojesīti hi
kathāya uppannāya na kevalaṃ hatthiṃ payojesi rājānaṃpi mārāpesi
abhimārepi pesesi silaṃpi pavijjhi pāpo devadattoti pākaṭo
ahosi. Kena saddhiṃ idaṃ kammamakāsīti ca vutte raññā
ajātasattunāti āhaṃsu. Tato nāgarā kathaṃ hi nāma rājā
evarūpaṃ coraṃ sāsanakaṇṭakaṃ gahetvā vicarissatīti uṭṭhahiṃsu. Rājā
nagarasaṅkhobhaṃ ñatvā devadattaṃ nīhari. Tato paṭṭhāya cassa
pañcathālipākasatāni upacchindi. Upaṭṭhānaṃpissa na agamāsi.
Aññepissa manussā na kiñci dātabbaṃ vā kātabbaṃ vā maññiṃsu.
Tena vuttaṃ parihīnalābhasakkāroti. Kulesu viññāpetvā
viññāpetvā bhuñjatīti mā me gaṇo bhijjīti parisaṃ posento tvaṃ
ekassa bhikkhuno bhattaṃ dehi tvaṃ dvinnanti evaṃ viññāpetvā
sapariso kulesu bhuñjati. {211} Cīvaraṃ parittaṃ uppajjatīti bhattaṃ
aggaṇhantānaṃ cīvaraṃ na denti tasmā parittaṃ uppajjati.
     {212} Cīvarakārake bhikkhū bhattena nimantentīti gāme piṇḍāya caritvā
cirena cīvaraṃ niṭṭhāpente disvā evaṃ lahuṃ niṭṭhāpetvā cīvaraṃ
paribhuñjissantīti puññakamyatāya nimantenti. {215} Nānāverajjaketi
nānāvidhehi aññarajjehi āgate. Nānāverañjake itipi pāṭho.
Ayamevattho.
     {217-218} Gaṇabhojaneti gaṇassa bhojane. Idha ca gaṇo nāma cattāro
bhikkhū ādiṃ katvā taduttariṃ bhikkhū adhippetā. Teneva sabbantimaṃ
Paricchedaṃ dassento āha yattha cattāro bhikkhū .pe. Etaṃ
gaṇabhojanaṃ nāmāti. Taṃ panetaṃ gaṇabhojanaṃ dvīhākārehi pasavati
nimantanato vā viññattito vā. Kathaṃ nimantanato pasavati.
Cattāro bhikkhū upasaṅkamitvā tumhe bhante odanena nimantemi
odanaṃ me gaṇhātha ākaṅkhatha oloketha adhivāsetha paṭimānethāti
evaṃ yenakenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ
nāmaṃ gahetvā nimanteti. Evaṃ ekato nimantitā paricchinnakālavasena
ajjatanāya vā svātanāya vā ekato gacchanti ekato
gaṇhanti ekato bhuñjanti gaṇabhojanaṃ hoti sabbesaṃ āpatti.
Ekato nimantitā ekato vā nānato vā gacchanti ekato
gaṇhanti nānato bhuñjanti āpattiyeva. Paṭiggahaṇameva hi
ettha pamāṇaṃ. Ekato nimantitā ekato vā nānato vā
gacchanti nānato gaṇhanti ekato vā nānato vā bhuñjanti
anāpatti. Cattāri pariveṇāni vā vihāre vā gantvā nānato
nimantitā ekaṭṭhāne ṭhitesuyeva vā eko puttena eko pitarāti
evampi nānato nimantitā ekato vā nānato vā gacchantu
ekato vā nānato vā bhuñjantu sace ekato gaṇhanti
gaṇabhojanaṃ hoti sabbesaṃ āpatti. Evaṃ tāva nimantanato
pasavati. Kathaṃ viññattito pasavati. Cattāro bhikkhū ekato ṭhitā
vā nisinnā vā upāsakaṃ disvā amhākaṃ catunnaṃpi bhattaṃ dehīti
vā viññāpeyyuṃ pāṭekkaṃ vā passitvā mayhaṃ dehi mayhaṃ dehīti
Evaṃ ekato vā nānato vā viññāpetvā ekato vā gacchantu
nānato vā bhattaṃ gahetvāpi ekato vā bhuñjantu nānato vā
sace ekato gaṇhanti gaṇabhojanaṃ hoti sabbesaṃ āpatti.
Evaṃ viññattito pasavati.
     Pādāpi phālitāti yathā mahācammassa parato maṃsaṃ dissati
evaṃ phālitā vālikāya vā sakkharāya vā pahatamattā dukkhaṃ
uppādenti na sakkā hoti antogāme piṇḍāya carituṃ.
Tādise gelaññe gilānasamayoti bhuñjitabbaṃ. Na lesakappiyaṃ
kātabbaṃ. Cīvare kariyamāneti yadā sāṭakaṃ ca suttaṃ ca labhitvā
cīvaraṃ karonti tadā. Visuṃ hi cīvarakārasamayo nāma natthi. Tasmā
yo tattha cīvare kattabbaṃ yaṅkiñci kammaṃ karoti mahāpaccariyaṃ
hi antamaso sūcivedhanakotipi vuttaṃ tena cīvarakārasamayoti
bhuñjitabbaṃ. Kurundiyaṃ pana vitthāreneva vuttaṃ yo cīvaraṃ vicāreti
chindati moghasuttaṃ ṭhapeti āgantukapaṭaṃ ṭhapeti paccāgataṃ sibbeti
āgantukapaṭaṃ bandhati anuvātaṃ chindati ghaṭṭeti āropeti tattha
paccāgataṃ sibbati suttaṃ karoti valeti pipphalikaṃ niseti parivaṭṭanaṃ
karoti sabbopi cīvaraṃ karotiyevāti vuccati yo pana samīpe
nisinno jātakaṃ vā dhammapadaṃ vā katheti ayaṃ na cīvarakārako
etaṃ ṭhapetvā sesānaṃ gaṇabhojane anāpattīti. Aḍḍhayojananti
ettakaṃpi addhānaṃ gantukāmena. Yo pana dūraṃ gantukāmo
tattha vattabbameva natthi. Gacchantenāti addhānaṃ gacchantena
Aḍḍhayojanabbhantare gāvutepi bhuñjituṃ vaṭṭati. Gatena
bhuñjitabbanti gatena ekadivasaṃ bhuñjitabbaṃ. Nāvābhiruhaṇepi
eseva nayo. Ayaṃ pana viseso. Abhiruḷhena icchitaṭṭhānaṃ
gantvāpi yāva na orohati tāva bhuñjitabbanti mahāpaccariyaṃ
vuttaṃ. Catutthe āgateti ayaṃ antimaparicchedo. Catutthepi āgate
yattha na yāpenti so mahāsamayo. Yattha pana sataṃ vā
sahassaṃ vā sannipatanti tattha vattabbameva natthi. Tasmā
tādise kāle mahāsamayoti adhiṭṭhahitvā bhuñjitabbaṃ. Yo koci
paribbājakasamāpannoti sahadhammikesu vā titthiyesu vā aññataro.
Etesaṃ hi yenakenaci kate bhatte samaṇabhattasamayoti bhuñjitabbaṃ.
     {220} Anāpatti samayeti sattasu samayesu aññatarasmiṃ anāpatti.
Dve tayo ekatoti yepi akappiyanimantanaṃ sādiyitvā dve vā
tayo vā ekato gahetvā bhuñjanti tesaṃpi anāpatti.
     Tattha animantitacatutthaṃ piṇḍapātikacatutthaṃ anupasampannacatutthaṃ
pattacatutthaṃ gilānacatutthanti pañcannaṃ catukkānaṃ vasena vinicchayo
veditabbo. Kathaṃ. Idhekacco cattāro bhikkhū bhattaṃ gaṇhāthāti
nimanteti. Tesu tayo gatā eko na gato. Upāsako
eko bhante thero kuhinti pucchati. Nāgato upāsakāti.
So aññaṃ taṃkhaṇappattaṃ kañci ehi bhanteti sampavesetvā
catunnaṃ bhattaṃ deti. Sabbesaṃpi anāpatti. Kasmā.
Gaṇapūrakassa animantitattā. Tayoeva na tattha nimantitā
Gaṇhiṃsu tehi gaṇo na pūrati gaṇapūrako ca animantito
tena gaṇo bhijjatīti idaṃ animantitacatutthaṃ. Piṇḍapātikacatutthe.
Namantanakālepi eko piṇḍapātiko hoti so nādhivāseti.
Gamanavelāya pana ehi bhanteti vutte anadhivāsitattā anāgacchantaṃpi
etha bhikkhaṃ lacchathāti gahetvā gacchanti. So taṃ gaṇaṃ
bhindati. Tasmā sabbesaṃ anāpatti. Anupasampannacatutthe.
Sāmaṇerena saddhiṃ nimantitā honti. Sopi gaṇaṃ bhindati.
Pattacatutthe. Eko sayaṃ agantvā pattaṃ pesesi. Evaṃpi
gaṇo bhijjati. Tasmā sabbesaṃ anāpatti. Gilānacatutthe.
Gilānena saddhiṃ nimantitā honti. Tattha gilānasseva anāpatti
itaresaṃ pana gaṇapūrako hoti. Na hi gilānena gaṇo bhijjati.
Tasmā tesaṃ āpattiyeva. Mahāpaccariyaṃ pana avisesena vuttaṃ
     samayaladdhako sayameva muccati sesānaṃ gaṇapūrakattā āpattikaro
hotīti. Tasmā cīvaradānasamayaladdhakādīnaṃpi vasena catukkāni
veditabbāni. Sace pana adhivāsetvā gatesupi catūsu janesu
eko paṇḍito bhikkhu ahaṃ tumhākaṃ gaṇaṃ bhindissāmi nimantanaṃ
sādiyathāti vatvā yāgukhajjakāvasāne bhattatthāya pattaṃ gaṇhantānaṃ
adatvā ime tāva bhikkhū bhojetvā vissajjetha ahaṃ pacchā
anumodanaṃ katvā gamissāmīti nisinno tesu bhutvā gatesu detha
bhante pattanti upāsakena pattaṃ gahetvā bhatte dinne bhutvā
anumodanaṃ katvā gacchati sabbesaṃ anāpatti. Pañcannaṃ hi
Bhojanānaṃyeva vasena gaṇabhojane visaṃketaṃ natthi. Odanena
nimantitā kummāsaṃ gaṇhantāpi āpattiṃ āpajjanti. Tāni ca
tehi ekato na gahitāni. Yāguādīhi pana visaṃketaṃ hoti.
Tāni tehi ekato gahitānīti. Evaṃ eko paṇḍito aññesaṃpi
anāpattiṃ karoti. Tasmā sace koci saṅghabhattaṃ kattukāmena
nimantanatthāya pesito vihāraṃ āgamma bhante sve amhākaṃ ghare
bhikkhaṃ gaṇhāthāti avatvā bhattaṃ gaṇhāthāti vā saṅghabhattaṃ
gaṇhāthāti vā saṅgho bhattaṃ gaṇhātūti vā vadati bhattuddesakena
paṇḍitena bhavitabbaṃ. Nimantanikā gaṇabhojanato piṇḍapātikā
dhutaṅgabhedato mocetabbā. Kathaṃ. Evaṃ tāva vattabbaṃ sve
na sakkā upāsakāti. Punadivase bhanteti. Punadivase
na sakkāti. Evaṃ yāvaaḍḍhamāsaṃpi haritvā puna vattabbo tvaṃ
kiṃ avacāti. Sace punapi saṅghabhattaṃ gaṇhāthāti vadati tato imaṃ tāva
upāsaka pupphaṃ kappiyaṃ karohi imaṃ tiṇanti evaṃ vikkhepaṃ katvā
puna kiṃ kathayitthāti pucchitabbo. Sace punapi tatheva vadati āvuso
tvaṃ piṇḍapātike vā mahāthere vā na lacchasi sāmaṇere lacchasīti
vattabbo. Nanu bhante asukasmiṃ ca asukasmiṃ ca gāme bhadante
bhojesuṃ ahaṃ kasmā na labhāmīti ca vutte te nimantetuṃ jānanti
tvaṃ na jānāsīti. Te kathaṃ nimantesuṃ bhanteti. Te evamāhaṃsu
amhākaṃ bhante bhikkhaṃ gaṇhāthāti. Sace sopi tatheva vadati
vaṭṭati. Atha punapi bhattaṃ gaṇhāthāti vadati na dāni tvaṃ āvuso
Bahū bhikkhū lacchasi tayoeva lacchasīti vattabbo. Nanu bhante
asukasmiṃ ca asukasmiṃ ca gāme sakalaṃ bhikkhusaṅghaṃ bhojesuṃ ahaṃ
kasmā na labhāmīti. Tvaṃ nimantetuṃ na jānāsīti. Te kathaṃ
nimantesuṃ bhanteti. Te evamāhaṃsu amhākaṃ bhante bhikkhaṃ
gaṇhāthāti. Sace sopi tatheva vadati vaṭṭati. Atha punapi
bhattamevāti vadati. Tato vattabbo gaccha tvaṃ natthi amhākaṃ
tava bhattenattho nibaddhagocaro esa amhākaṃ mayamettha piṇḍāya
carissāmāti. Taṃ caratha bhanteti vatvā āgataṃ pucchanti kiṃ bho
laddhā bhikkhūti. Kiṃ etena bahu ettha vattabbaṃ therā sve
piṇḍāya carissāmāti āhaṃsu mā dāni tumhe pamajjitthāti.
Dutiyadivase cetiyavattaṃ katvā ṭhitā bhikkhū saṅghattherena vattabbā
āvuso dhuragāme saṅghabhattaṃ apaṇḍitamanusso pana agamāsi
gacchāma dhuragāme piṇḍāya carissāmāti. Bhikkhū therassa vacanaṃ
kātabbaṃ na dubbacehi bhavitabbaṃ gāmadvāre aṭṭhatvāva
piṇḍāya caritabbaṃ. Tesu pattāni gahetvā nisīdāpetvā
bhojentesu bhuñjitabbaṃ. Sace āsanasālāya bhattaṃ ṭhapetvā rathikāsu
āhiṇḍantā ārocenti āsanasālāya bhante bhattaṃ gaṇhāthāti
na vaṭṭati. Atha pana bhattaṃ ādāya tattha tattha gantvā bhattaṃ
gaṇhāthāti vadanti paṭikacceva vā vihāraṃ abhiharitvā paṭirūpe
ṭhāne ṭhapetvā āgatāgatānaṃ denti ayaṃ abhihaṭabhikkhā nāma
vaṭṭati. Sace pana bhattasālāya dānaṃ sajjetvā taṃtaṃ pariveṇaṃ
Pahiṇanti bhattasālāya bhattaṃ gaṇhāthāti na vaṭṭati. Ye pana
manussā piṇḍāya paviṭṭhe bhikkhū disvāva āsanasālaṃ sammajjitvā
tattha nisīdāpetvā bhojenti na te paṭikkhipitabbā. Ye pana
gāme bhikkhaṃ alabhitvā gāmato nikkhamante bhikkhū disvā bhante
bhattaṃ gaṇhāthāti vadanti te paṭikkhipitabbā. Na vā nivattitabbaṃ.
Sace nivattatha bhante bhattaṃ gaṇhāthāti vadanti nivattathāti
vuttapade nivattituṃ vaṭṭati. Nivattatha bhante ghare bhattaṃ
kataṃ gāme bhattaṃ katanti. Gehe ca gāme ca bhattaṃ nāma yassa
kassaci hotīti nivattituṃ vaṭṭati. Nivattatha bhattaṃ gaṇhāthāti
saṃbandhaṃ katvā vadanti nivattituṃ na vaṭṭati. Āsanasālato
piṇḍāya carituṃ nikkhamante disvā nisīdatha bhante bhattaṃ gaṇhāthāti
vuttepi eseva nayo.
     Niccabhattanti dhuvabhattaṃ vuccati. Niccabhattaṃ gaṇhāthāti
vadanti bahūnaṃpi ekato gahetuṃ vaṭṭati. Salākabhattādīsupi
eseva nayo. Sesamettha uttānameva.
     Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                  Gaṇabhojanasikkhāpadaṃ dutiyaṃ.



             The Pali Atthakatha in Roman Book 2 page 384-392. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8111              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8111              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]