ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {283} Tena samayena buddho bhagavāti duṭṭhullavācasikkhāpadaṃ. Tattha
ādissāti apadisitvā. Vaṇṇampi bhaṇatīti ādīni parato
āvibhavissanti. Chinnakāti chinnaottappā. Dhuttikāti saṭhā.
Ahirikāyoti nillajjā. Ohasantīti sitaṃ katvā mandahasitaṃ
hasanti. Ullapantīti aho ayyoti ādinā nayena uccakaraṇiṃ
nānāvidhaṃ palobhanakathaṃ kathenti. Ujjagghantīti mahāhasitaṃ hasanti.
Upphaṇḍentīti paṇḍako ayaṃ nāyaṃ purisoti ādinā nayena
parihāsaṃ karonti.
     {285} Sārattoti duṭṭhullavācassādarāgena sāratto. Apekkhavā
paṭibaddhacittoti vuttanayameva. Kevalaṃ idha vācassādarāgo
yojetabbo. Mātugāmaṃ duṭṭhullāhi vācāhīti ettha adhippetaṃ
mātugāmaṃ dassento mātugāmoti ādimāha. Tattha viññū paṭibalā
subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitunti yā paṇḍitā

--------------------------------------------------------------------------------------------- page40.

Sātthakaniratthakakathaṃ asaddhammasaddhammapaṭisaṃyuttaṃ kathañca jānituṃ paṭibalā ayaṃ idha adhippetā yā pana mahallikāpi bālā eḷamūgā ayaṃ idha anadhippetāti dasseti. Obhāseyyāti avabhāseyya nānappakāraṃ asaddhammavacanaṃ vadeyya. Yasmā pana evaṃ obhāsantassa yo so obhāso nāma so atthato ajjhācāro hoti rāgavasena abhibhavitvā saññamavelaṃ ācāro tasmā tamatthaṃ dassento obhāseyyāti ajjhācāro vuccatīti āha. Yathātanti ettha tanti nipātamattaṃ. Yathā yuvā yuvatinti attho. Dve magge ādissāti ādi yenākārena obhāsato saṅghādi. Seso hoti taṃ dassetuṃ vuttaṃ. Tattha dve maggeti vaccamaggañca passāvamaggañca. Sesaṃ uddese tāva pākaṭameva. Niddese pana thometīti itthīlakkhaṇena subhalakkhaṇena samannāgatāsīti vadati na tāva sīsaṃ eti. Tava vaccamaggo ca passāvamaggo ca īdiso tena nāma īdisena itthīlakkhaṇena subhalakkhaṇena samannāgatāsīti vadati sīsaṃ eti saṅghādiseso. Vaṇṇeti pasaṃsatīti imāni pana thomanapadassa vevacanāni. Khuṃsetīti vācāpaṭodena ghaṭṭeti. Vambhetīti apasādeti. Garahatīti dosaṃ vadeti. Parato pana pāliyā āgatehi animittāsīti ādīhi ekādasahi padehi aghaṭite sīsaṃ na eti ghaṭitepi tesu sikhiraṇīsi sambhinnāsi ubhatobyañjanāsīti imehi tīhi ghaṭiteyeva saṅghādiseso. Deti meti yācanāyapi ettakeneva sīsaṃ na eti. Methunadhammaṃ dehīti evaṃ methunadhammena ghaṭiteeva

--------------------------------------------------------------------------------------------- page41.

Saṅghādiseso. Kadā te mātā pasīdissatīti ādīsu āyācanavacanesupi ettakeneva sīsaṃ na eti. Kadā te mātā pasīdissati kadā te methunaṃ dhammaṃ labhissāmīti vā tava mātari pasannāya methunaṃ dhammaṃ labhissāmīti vā ādinā pana nayena methunadhammena ghaṭiteyeva saṅghādiseso. Kathaṃ tvaṃ sāmikassa desīti ādīsu pucchāvacanesupi methunadhammanti vutteyeva saṅghādiseso na itarathā. Evaṃ kira tvaṃ sāmikassa desīti paṭipucchāvacanesupi eseva nayo. Ācikkhanāya puṭṭho bhaṇatīti kathaṃ dadamānā sāmikassa piyā hotīti evaṃ puṭṭho ācikkhati. Ettha ca evaṃ dehi evaṃ dadamānāti vuttepi sīsaṃ na eti methunadhammaṃ evaṃ dehi upanehi evaṃ methunadhammaṃ dadamānā upanayamānā piyā hotīti ādinā pana nayena methunadhammena ghaṭiteyeva saṅghādiseso. Anusāsanavacanesupi eseva nayo. Akkosaniddese animittāsīti nimittarahitāsi. Kuñciyapanāḷiyamattameva tava udakasotanti vuttaṃ hoti. Nimittamattāsīti tava itthīnimittaṃ aparipuṇṇaṃ saññāmattamevāti vuttaṃ hoti. Alohitāti sukkhasotā. Dhuvalohitāti niccalohitakilinnasotā. Dhuvacolāti niccaṃ pakkhittāṇicolā sadā āṇicolakaṃ sevasīti vuttaṃ hoti. Paggharantīti savanti sadā te muttaṃ savatīti vuttaṃ hoti. Sikhiraṇīti bahinikkhantaāṇimaṃsā. Itthīpaṇḍakāti animittāva vuccati. Vepurisikāti samassudāḍhikā purisarūpā itthī. Sambhinnāti sambhinnavaccamaggapassāvamaggā. Ubhatobyañjanakāti itthīnimittena ca

--------------------------------------------------------------------------------------------- page42.

Purisanimittena cāti ubhatobyañjanakehi samannāgatā. Imesu pana ekādasasu padesu sikhiraṇīsi sambhinnāsi ubhatobyañjanakāsīti imāni tīṇiyeva padāni suddhāni sīsaṃ enti . Iti imāni ca tīṇi purimāni ca vaccamaggapassāvamaggamethunadhammapadāni tīṇi chappadāni suddhāni āpattikarāni. Sesāni animittāsīti ādīni animitte methunadhammaṃ me dehīti vā animittāsi methunadhammaṃ me dehīti vā ādinā nayena methunadhammena ghaṭitāneva āpattikarāni hontīti veditabbāni. {286} Idāni yvāyaṃ otiṇṇo vipariṇatena cittena obhāsati tassa vaccamaggapassāvamagge ādissa etesaṃ vaṇṇabhaṇanādīnaṃ vasena vitthārato āpattibhedaṃ dassento itthī ca hoti itthīsaññīti ādimāha. Tesaṃ attho kāyasaṃsagge vuttanayeneva veditabbo. Ayaṃ pana viseso. Adhakkhakanti akkhakato paṭṭhāya adho. Ubbhajānumaṇḍalanti jānumaṇḍalato paṭṭhāya uddhaṃ. Ubbhakkhakanti akkhakato paṭṭhāya uddhaṃ. Adhojānumaṇḍalanti jānumaṇḍalato paṭṭhāya adho. Akkhakaṃ pana jānumaṇḍalañca ettheva dukkaṭakkhette saṅgahaṃ gacchati bhikkhuniyā kāyasaṃsagge viya. Na hi buddhā garukāpattiṃ sāvasesaṃ paññāpentīti. Kāyapaṭibaddhanti vatthaṃ vā pupphaṃ vā ābharaṇaṃ vā. {287} Atthapurekkhārassāti animittāsīti ādīnaṃ padānaṃ atthaṃ kathentassa aṭṭhakathaṃ vā sajjhāyaṃ karontassa. Dhammapurekkhārassāti

--------------------------------------------------------------------------------------------- page43.

Pāliṃ vācentassa vā sajjhāyantassa vā. Evaṃ atthañca dhammañca purakkhitvā bhaṇantassa atthapurekkhārassa ca dhammapurekkhārassa ca anāpatti. Anusāsanīpurekkhārassāti idānipi animittāsi ubhatobyañjanakāsi appamādaṃ dāni kareyyāsi yathā āyatimpi evarūpā māhosīti evaṃ anusiṭaṭhiṃ purakkhitvā bhaṇantassa anusāsanīpurekkhārassa anāpatti. Yo pana bhikkhunīnaṃ pāliṃ vācento pakativācanāmaggaṃ pahāya hasanto hasanto sikhiraṇīsi sambhinnāsi ubhatobyañjanakāsīti punappunaṃ bhaṇati tassa āpattiyeva. Ummattakassa anāpatti. Idha ādikammiko udāyitthero tassa anāpatti ādikammikassāti. Padabhājanīyavaṇṇanā niṭṭhitā samuṭṭhānādīsu idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dvivedananti. {288} Vinītavatthūsu lohitavatthusmiṃ so bhikkhu itthiyā lohitakaṃ nimittaṃ sandhāyāha itarā na aññāsi tasmā dukkaṭaṃ. Kakkasalomanti rassalomehi bahulomaṃ. Ākiṇṇalomanti jaṭitalomaṃ. Kharalomanti thaddhalomaṃ. Dīghalomanti arassalomaṃ. Sabbaṃ itthīnimittameva sandhāya vuttaṃ. {289} Vāpitaṃ kho teti asaddhammaṃ sandhāyāha. Sā asallakkhetvā no ca kho paṭivuttanti āha. Paṭivuttaṃ nāma udakavappe vījehi appatiṭṭhitokāse pāṇakehi vināsitavīje vā

--------------------------------------------------------------------------------------------- page44.

Okāse puna vījaṃ patiṭṭhāpetvā udakena āsittaṃ thalavappe visamavisamapatitānaṃ vījānaṃ samakaraṇatthāya puna aṭṭhadantakena samīkataṃ. Tesu aññataraṃ sandhāya esā āha. Maggavatthusmiṃ maggo saṃsaratīti aṅgajātamaggaṃ sandhāyāha. Sesaṃ sabbattha uttānamevāti. Samantapāsādikāya vinayasaṃvaṇṇanāya duṭṭhullavācasikkhāpadavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 39-44. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=807&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=807&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=397              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=13714              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=5394              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=5394              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]