ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {203} Bhojanavaggassa paṭhamasikkhāpade. Āvasathapiṇḍoti āvasathe
piṇḍo. Samantā parikkhittaṃ addhikagilānagabbhinīpabbajitānaṃ yathānurūpaṃ
paññattamañcapīṭhaṃ anekagabbhappamukhaparicchedaṃ āvasathaṃ katvā tattha
puññakāmatāya piṇḍo paññatto hoti. Yāgubhattabhesajjādi
sabbaṃ tesaṃ tesaṃ dānatthāya ṭhapitaṃ hotīti attho. Bhiyyopīti
Svepi. Apasakkantīti apagacchanti. Manussā ujjhāyantīti
titthiye apassantā titthiyā kuhiṃ gatāti pucchitvā ime passitvā
pakkantāti sutvā ujjhāyanti. Kukkuccāyantoti kukkuccaṃ
karonto akappiyasaññaṃ uppādentoti attho. {206} Sakkoti tamhā
āvasathā pakkamitunti aḍḍhayojanaṃ vā yojanaṃ vā gantuṃ sakkoti.
Na sakkotīti ettakameva na sakkoti. Anuddissāti imesaṃyeva
vā ettakānaṃyeva vāti evaṃ pāsaṇḍaṃ anuddisitvā sabbesaṃ
paññatto hoti. Yāvadatthoti bhojanaṃpi ettakanti aparicchinditvā
yāvadattho paññatto hoti. Sakiṃ bhuñjitabbanti ekadivasaṃ
bhuñjitabbaṃ. Dutiyadivasato paṭṭhāya paṭiggahaṇe dukkaṭaṃ ajjhohāre
ajjhohāre pācittiyaṃ. Ayaṃ panettha vinicchayo. Ekakulena vā
nānākulehi vā ekato hutvā ekasmiṃ vā ṭhāne nānāṭhānesu
vā ajja ekasmiṃ sve ekasminti evaṃ aniyataṭṭhāne vā paññattaṃ
ekasmiṃ ṭhāne ekadivasaṃ bhuñjitvā dutiyadivase tasmiṃ vā ṭhāne
aññasmiṃ vā bhuñjituṃ na vaṭṭati. Nānākulehi pana nānāṭhānesu
paññattaṃ ekasmiṃ ṭhāne ekadivasaṃ bhuñjitvā dutiyadivase
aññattha bhuñjituṃ vaṭṭati. Paṭipāṭiṃ pana khepetvā puna ādito
paṭṭhāya bhuñjituṃ na vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Ekapūganānāpūga-
ekagāmanānāgāmesupi eseva nayo. Yopi ekakulassa vā
nānākulānaṃ vā ekato paññatto taṇḍulādīnaṃ abhāvena
antarantarā chijjati sopi na bhuñjitabbo. Sace pana na sakkoma
Dātunti upacchinditvā puna kalyāṇacitte uppanne dātuṃ ārabhanti
ekaṃ puna ekadivasaṃ bhuñjituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. {208} Anāpatti
gilānassāti gilānassa anuvasitvā bhuñjantassa anāpatti.
Gacchanto vāti yo gacchanto antarāmagge ekadivasaṃ gataṭṭhāne ca
ekadivasaṃ bhuñjati tassāpi anāpatti. Āgacchantepi eseva
nayo. Gantvā paccāgacchanto hi antarāmagge ekadivasaṃ
āgataṭṭhāne ca ekadivasaṃ bhuñjituṃ labhati. Gacchissāmīti bhuñjitvā
nikkhantassa nadī vā pūrati corādibhayaṃ vā hoti so nivattitvā
khemabhāvaṃ ñatvā gacchanto puna ekadivasaṃ bhuñjituṃ labhatīti sabbamidaṃ
mahāpaccariyādīsu vuttaṃ. Uddissa paññatto hotīti bhikkhūnaṃyeva
atthāya uddisitvā paññatto hoti. Na yāvadatthoti yāvadatthaṃ
paññatto na hoti thokaṃ thokaṃ labbhati. Tādisaṃ niccaṃpi
bhuñjituṃ vaṭṭati. Pañca bhojanāni ṭhapetvā sabbatthāti
yāgukhajjakaphalāphalādibhede sabbattha anāpatti. Yāguādīni hi niccaṃpi
bhuñjituṃ vaṭṭati. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kāyato
ca kāyacittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                 Āvasathapiṇḍasikkhāpadaṃ paṭhamaṃ.



             The Pali Atthakatha in Roman Book 2 page 382-384. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8067              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8067              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]