ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {188} Aṭṭhamasikkhāpade. Saṃvidhāyāti lokassādamittasanthavavasena
kīḷāpurekkhārā saṃvidahitvā. Uddhagāmininti uddhaṃ nadiyā paṭisotaṃ
gacchantiṃ. Yasmā pana yo uddhajavanato ujjavanikāya nāvāya
kīḷati so uddhagāminiṃ abhiruhatīti vuccati. Tenassa padabhājane
atthameva dassetuṃ ujjavanikāyāti vuttaṃ. Adhokāmininti adho
anusotaṃ gacchantiṃ. Yasmā pana yo adhojavanato ojavanikāya
nāvāya kīḷati so adhogāminiṃ abhiruhatīti vuccati. Tenassāpi
padabhājane atthameva dassetuṃ ojavanikāyāti vuttaṃ. Tattha yaṃ
tiṭṭhasampaṭipādanatthaṃ uddhaṃ vā adho vā haranti ettha
anāpatti. Tiriyantaraṇāyāti upayogatthe nissakkavacanaṃ. {189} Gāmantare
gāmantareti ettha yassā nadiyā ekaṃ tīraṃ kukkuṭasaṃpātagāmehi
nirantaraṃ ekaṃ agāmakaṃ araññaṃ tassā sagāmakatīrapassena gamanakāle
gāmantaragaṇanāya pācittiyāni. Agāmakatīrapassena gamanakāle
aḍḍhayojanagaṇanāya. Yā pana yojanavitthatā hoti tassā
majjhena gamanepi aḍḍhayojanagaṇanāya pācittiyāni veditabbāni.
Anāpatti tiriyantaraṇāyāti ettha na kevalaṃ nadiyā yopi
mahātiṭṭhapaṭṭanato tāmbalittiṃ vā suvaṇṇabhūmiṃ vā gacchati tassāpi
anāpatti. Sabbaaṭṭhakathāsu hi nadiyaṃyeva āpatti vicāritā na
samudde. {191} Visaṃketenāti idhāpi kālavisaṃketeneva anāpatti.

--------------------------------------------------------------------------------------------- page381.

Tiṭṭhavisaṃketena pana nāvāvisaṃketena vā gacchantassa āpattiyeva. Sesaṃ paṭhamasikkhāpadasadisameva saddhiṃ samuṭṭhānādīhīti. Nāvābhiruhanasikkhāpadaṃ aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 2 page 380-381. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8011&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8011&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]