ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {175} Chaṭṭhasikkhāpade. Udāyīti loludāyi. Paṭṭhoti paṭibalo.
Nipuṇo ceva samattho cāti vuttaṃ hoti. Aññatarā bhikkhunīti
tasseva purāṇadutiyikā. Paṭibhāṇacittanti attano paṭibhāṇena
katacittaṃ. So kira cīvaraṃ rajitvā tassa majjhe nānāvaṇṇehi
vippakatamethunaṃ itthīpurisarūpamakāsi. Tena vuttaṃ majjhe paṭibhāṇacittaṃ
vuṭṭhāpetvāti. Yathāsaṃhaṭanti yathāsaṃharitameva. Cīvaranti yaṃ
nivāsituṃ vā pārupituṃ vā sakkā hoti. Evaṃ hi mahāpaccariyādīsu
vuttaṃ. Sayaṃ sibbetīti ettha sibbissāmīti vicārentassāpi
Chindantassāpi dukkaṭaṃ. Sibbantassa pana ārāpathe ārāpatheti sūciṃ
pavesetvā pavesetvā nīharaṇe. Sace pana sakalasūciṃ anīharanto
dīghasuttaṃ pavesanatthaṃ satakkhattuṃpi vijjhitvā nīharati ekameva
pācittiyaṃ. Sakiṃ āṇattoti sakiṃ cīvaraṃ sibbāti vutto.
Bahumpi sibbatīti sacepi sabbaṃ sūcikammaṃ pariyosāpetvā cīvare
niṭṭhāpeti ekameva pācittiyaṃ. Atha pana imasmiṃ cīvare
kattabbakammaṃ tava bhāroti vutto karoti āṇattassa ārāpathe
ārāpathe ekamekaṃ pācittiyaṃ. Āṇāpakassa ekavācāya
sambahulānipi. Punappunaṃ āṇattiyaṃ pana vattabbameva natthi.
     Yepi sace ācariyūpajjhāyesu attano ñātikānaṃ cīvaraṃ sibbantesu tesaṃ
nissitakā ācariyūpajjhāyavattaṃ vā kaṭhinavattaṃ vā karomāti sibbanti
tesampi ārāpathagaṇanāya āpattiyo. Ācariyūpajjhāyā attano
ñātikānaṃ antevāsikehi sibbāpenti ācariyūpajjhāyānaṃ dukkaṭaṃ
antevāsikānaṃ pācittiyaṃ. Antevāsikā attano ñātikānaṃ
ācariyūpajjhāyehi sibbāpenti tatrāpi eseva nayo antevāsikānaṃpi
ācariyūpajjhāyānipi ñātikāya cīvaraṃ hoti. Ācariyūpajjhāyā pana
antevāsike vañcetvā sibbāpenti ubhinnaṃpi dukkaṭaṃ.
Kasmā. Antevāsikānaṃ aññātakasaññāya sibbitattā itaresaṃ
akappiye niyojitattā. Tasmā idante mātu cīvaraṃ idañca
bhaginiyāti ācikkhitvā sibbāpetabbaṃ. {179} Aññaṃ parikkhāranti
yaṅkiñci upāhanatthavikādi. Sesaṃ uttānameva. Chassamuṭṭhānaṃ
Kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                  Cīvarasibbanasikkhāpadaṃ chaṭṭhaṃ.



             The Pali Atthakatha in Roman Book 2 page 375-377. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7917              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7917              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]