ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {153} Dutiyasikkhāpade. Pariyāyenāti vārena paṭipāṭiyāti attho.
Adhicetasoti adhicittavato sabbacittānaṃ adhikena arahattaphalacittena
samannāgatassāti attho. Appamajjatoti nappamajjato.
Appamādena kusalānaṃ dhammānaṃ sātaccakiriyāya samannāgatassāti vuttaṃ
hoti. Muninoti yo munāti ubho loke muni tena pavuccatīti
evaṃ ubhayaloke munanena vā monaṃ vuccati ñāṇaṃ tena
ñāṇena samannāgatattā vā khīṇāsavo muni nāma vuccati tassa
munino. Monapathesu sikkhatoti arahattaññāṇasaṅkhātassa monassa
pathesu sattattiṃsabodhipakkhiyadhammesu tīsu vā sikkhāsu sikkhato.
Idañca pubbabhāgapaṭipadaṃ gahetvā vuttaṃ. Tasmā evaṃ pubbabhāge
sikkhato imāya sikkhāya munibhāvaṃ pattassa muninoti evamettha
attho daṭṭhabbo. Sokā na bhavanti tādinoti tādisassa
khīṇāsavamunino abbhantare iṭṭhaviyogādivatthunā sokā na santi.
Athavā tādinoti tādilakkhaṇasamannāgatassa evarūpassa munino
sokā na bhavantīti ayampettha attho. Upasantassāti rāgādīnaṃ
upasamena upasantassa. Sadā satīmatoti sativepullappattattā
niccakālaṃ satiyā avirahitassa. Ākāse antalikkheti
antalikkhasaṅkhāte ākāse na kasiṇugghāṭime na rūpaparicchede. Caṅkamatipi
tiṭṭhatipīti tāsaṃ bhikkhunīnaṃ kathaṃ sutvā imā bhikkhuniyo maṃ ettakameva

--------------------------------------------------------------------------------------------- page372.

Ayaṃ jānātīti avamaññanti handāhaṃ dāni etāsaṃ attano ānubhāvaṃ dassemīti dhammabahumānaṃ uppādetvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya evarūpaṃ iddhipāṭihiriyaṃ dassesi ākāse antalikkhe caṅkamatipi .pe. Antarā pidhāyatīti. Tattha antarā pidhāyatīti antaradhāyatipi adassanaṃpi gacchatīti attho. Taññeva udānaṃ bhaṇati aññañca bahuṃ buddhavacananti thero kira attano bhātuttherassa santike padmaṃ yathā kokanudaṃ sugandhaṃ pāto siyā phullamavītagandhaṃ aṅgīrasaṃ passa virocamānaṃ tapantamādiccamivantalikkheti imaṃ gāthaṃ uddisāpetvā cattāro māse sajjhāyi na ca paguṇaṃ kātumasakki. Tato naṃ thero abhabbo tvaṃ imasmiṃ sāsaneti vihārā nikkaḍḍhāpesi. So rodamāno dvārakoṭṭhake aṭṭhāsi. Atha bhagavā buddhavineyyasatte olokento taṃ disvā vihāracārikañcaramāno viya tassa santikaṃ gantvā cūḷapanthaka kasmā rodasīti āha. So tamatthaṃ ārocesi. Athassa bhagavā suddhaṃ pilotikakhaṇḍaṃ datvā idaṃ rajoharaṇanti parimajjāhīti āha. So sādhūti sampaṭicchitvā attano nivāsanaṭṭhāne nisīditvā tassa ekamantaṃ parimajji. Taṃ parimajjitaṭṭhānaṃ kāḷakamahosi. So evaṃ parisuddhaṃpi nāma vatthaṃ imaṃ attabhāvaṃ nissāya kāḷakaṃ jātanti saṃvegaṃ

--------------------------------------------------------------------------------------------- page373.

Paṭilabhitvā vipassanaṃ ārabhi. Athassa bhagavā āraddhaviriyabhāvaṃ ñatvā adhicetasoti imaṃ obhāsagāthaṃ abhāsi. Thero gāthāpariyosāne arahattaṃ pāpuṇi. Tasmā thero pakatiyāva imaṃ gāthaṃ mamāyati. So taṃ imissā gāthāya mamāyanabhāvaṃ jānāpetuṃ taṃyeva bhaṇati aññañca antarantarā āharitvā bahuṃ buddhavacanaṃ. Tena vuttaṃ taññeva udānaṃ bhaṇati aññañca bahuṃ buddhavacananti 1-. {156} Ekato upasampannāyāti bhikkhunīsaṅghe upasampannāya. Bhikkhusaṅghe pana upasampannaṃ ovadantassa pācittiyaṃ. Sesamettha uttānameva. Idaṃpi ca padasodhammasamuṭṭhānameva. Atthaṅgatasikkhāpadaṃ dutiyaṃ.


             The Pali Atthakatha in Roman Book 2 page 371-373. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7821&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7821&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=631              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=19219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8522              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8522              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]