ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {141-144} Bhikkhunīvaggassa paṭhamasikkhāpade. Lābhino hontīti ettha
na tesaṃ bhikkhuniyo denti na dāpenti. Mahākulehi pabbajitā pana
kuladhītaro attano santikaṃ āgatānaṃ ñātimanussānaṃ kuto ayye
ovādaṃ uddesaṃ paripucchaṃ labhathāti pucchantānaṃ asuko ca asuko ca
thero ovadatīti asītimahāsāvake uddisitvā kathānusārena tesaṃ
sīlasutācārajātigottādibhedaṃ vijjamānaguṇaṃ kathayanti. Evarūpā hi
vijjamānaguṇā kathetuṃ vaṭṭanti. Tato pasannacittā manussā
therānaṃ cīvarādibhedaṃ mahantaṃ lābhasakkāraṃ abhihariṃsu. Tena vuttaṃ
lābhino honti cīvara .pe. Parikkhāranti 1-. Bhikkhuniyo
upasaṅkamitvāti tesaṃ kira santike tāsu ekā bhikkhunīpi na āgacchati
@Footnote: 1. vi. mahāvibhaṅga. 2/265.

--------------------------------------------------------------------------------------------- page352.

Abhiṇhaṃ lābhataṇhāya pana ākaḍḍhiyamānahadayā tāsaṃ upassayaṃ agamaṃsu. Taṃ sandhāya vuttaṃ bhikkhuniyo upasaṅkamitvāti. Tāpi bhikkhuniyo calacittatāya tesaṃ vacanaṃ akaṃsuyeva. Tena vuttaṃ athakho tā bhikkhuniyo .pe. Nisīdiṃsūti 1-. Tiracchānakathanti saggamaggagamanepi tiracchānabhūtaṃ rājakathādimanekavidhaṃ niratthakakathaṃ. Iddhoti samiddho. Sahitattho gambhīro bahuraso lakkhaṇapaṭivedhasaṃyuttoti adhippāyo. {145-147} Anujānāmi bhikkhaveti ettha yasmā te bhikkhū mā tumhe bhikkhave bhikkhuniyo ovaditthāti vuccamānā adhiṭṭhasaccattā tathāgate āghātaṃ bandhitvā apāyūpagā bhaveyyuṃ tasmā tesaṃ taṃ apāyūpagataṃ pariharanto bhagavā aññeneva upāyena te bhikkhunovādato paribāhire kattukāmo idaṃ bhikkhunīovādasammatiṃ anujānātīti veditabbo. Evaṃ idha paribāhire kattukāmyatāya anujānitvā parato karontova anujānāmi bhikkhave aṭṭhahaṅgehi samannāgatanti 2- ādimāha. Imāni hi aṭṭha aṅgāni chabbaggiyānaṃ supinantenapi na bhūtapubbānīti. Tattha sīlamassa atthīti sīlavā. Idāni yañca atthi sīlaṃ yathā ca tassa atthi nāma hoti taṃ dassento pāṭimokkhasaṃvarasaṃvutoti ādimāha. Tattha pāṭimokkhova saṃvaro pāṭimokkhasaṃvaro. Pāṭimokkhasaṃvarena saṃvuto samannāgatoti pāṭimokkhasaṃvarasaṃvuto. Viharatīti vattati. Vuttaṃ hetaṃ vibhaṅge pāṭimokkhanti sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ @Footnote: 1. 2. vi. mahāvibhaṅga. 2/267 268.

--------------------------------------------------------------------------------------------- page353.

Samāpattiyā saṃvaroti kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo saṃvutoti iminā pāṭimokkhasaṃvarena upeto hoti samupeto upagato 1- samupāgato uppanno samuppanno samannāgato tena vuccati pāṭimokkhasaṃvarasaṃvutoti viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati tena vuccati viharatīti 2-. Ācāragocarasampannoti micchājīvapaṭisedhakena naveḷudānādinā ācārena vesiyādiagocaraṃ pahāya saddhāsampannakulādinā ca gocarena sampanno ācāragocarasampanno. Aṇumattesu vajjesu bhayadassāvīti appamattakesu vajjesu bhayadassāvī. Tāni vajjāni bhayato dassanasīloti vuttaṃ hoti. Samādāya sikkhati sikkhāpadesūti adhisīlasikkhādibhāvena tidhā ṭhitesu sikkhāpadesu taṃtaṃ sikkhāpadaṃ samādāya sammā ādāya sādhukaṃ gahetvā avijahanto sikkhatīti attho. Ayamettha saṅkhepo. Vitthāraṃ pana yo icchati tena papañcasūdaniyaṃ vā majjhimaṭṭhakathāyaṃ sammohavinodaniyaṃ vā vibhaṅgaṭṭhakathāyaṃ visuddhimaggato vā gahetabbo. Bahuṃ sutamassāti bahussuto. Sutaṃ dhāretīti sutadharo. Yadassa taṃ bahussutaṃ nāma taṃ na sutamattameva athakho taṃ dhāretīti attho. Mañjusāyaṃ viya ratanaṃ sutaṃ sannicitamasminti sutasannicayo. Etena yaṃ so sutaṃ dhāreti tassa mañjusāya gopetvā sannicitaratanasseva cirakālenāpi avināsaṃ dasseti. Idāni taṃ sutaṃ sarūpato dassento yete dhammāti ādimāha. Taṃ verañjakaṇḍe vuttanayameva. Idaṃ panettha @Footnote: 1. pāliyaṃ upāgatoti dissati. 2. abhi. vi. 35/131.

--------------------------------------------------------------------------------------------- page354.

Nigamanaṃ. Tathārūpāssa dhammā bahussutā honti tasmā bahussuto dhatā tasmā sutadharo vacasā paricitā manasānupekkhitā diṭṭhiyā supaṭividdhā tasmā sutasannicayo. Tattha vacasā paricitāti vācāya paguṇīkatā. Manasānupekkhitāti manasā anupekkhitā āvajjantassa dīpasahassena obhāsitā viya honti. Diṭṭhiyā supaṭividdhāti atthato ca kāraṇato ca paññāya suṭṭhu paṭividdhā supaccakkhīkatā honti. Ayaṃ pana bahussuto nāma tividho hoti nissayamuccanako parisūpaṭṭhāpako bhikkhunovādakoti. Tattha nissayamuccanakena upasampadāya pañcavassena sabbantimena paricchedena dve mātikā paguṇā vācuggatā kātabbā pakkhadivasesu dhammassavanatthāya suttantato cattāro bhāṇavārā sampattānaṃ parikathanatthāya andhakavindamahārāhulovādaambaṭṭhasadiso eko kathāmaggo saṅghabhattamaṅgalāmaṅgalesu anumodanatthāya tisso anumodanā uposathappavāraṇādijānanatthaṃ kammākammavinicchayo samaṇadhammakaraṇatthaṃ samādhivasena vā vipassanāvasena vā arahattapariyosānamekaṃ kammaṭṭhānaṃ ettakaṃ uggahetabbaṃ. Ettāvatā hi ayaṃ bahussuto hoti cātuddiso yattha katthaci attano issariyena vasituṃ labhati. Parisūpaṭṭhāpakena upasampadāya dasavassena sabbantimena paricchedena parisaṃ abhivinaye vinetuṃ dve vibhaṅgā paguṇā vācuggatā kātabbā. Asakkontena tīhi janehi saddhiṃ parivattanakkhamā kātabbā. Kammākammañca khandhakavattañca uggahetabbaṃ. Parisāya pana

--------------------------------------------------------------------------------------------- page355.

Abhidhammavinayanatthaṃ sace majjhimabhāṇako hoti mūlapaṇṇāsako uggahetabbo. Dīghabhāṇakena mahāvaggopi. Saṃyuttabhāṇakena heṭṭhimā vā tayo vaggā mahāvaggo vā. Aṅguttarabhāṇakena heṭṭhā vā upari vā upadḍhanikāyo uggahetabbo. Asakkontena tikkanipātato paṭṭhāya heṭṭhā uggahetuṃpi vaṭṭati. Mahāpaccariyaṃ pana ekaṃ gaṇhantena catukkanipātaṃ vā pañcakanipātaṃ vā uggahetuṃpi vaṭṭatīti vuttaṃ. Jātakabhāṇakena saaṭṭhakathaṃ jātakaṃ uggahetabbaṃ. Tato oraṃ na vaṭṭati. Dhammapadaṃpi saha vatthunā uggahetuṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Tato tato samuccayaṃ katvā mūlapaṇṇāsakamattaṃpi vaṭṭati na vaṭṭatīti. Na vaṭṭatīti kurundaṭṭhakathāyaṃ paṭikkhittaṃ. Itarāsu vicāraṇāyeva natthi. Abhidhamme kiñci gahetabbanti na vuttaṃ. Yassa pana saaṭṭhakathaṃpi vinayapiṭakaṃ abhidhammapiṭakañca paguṇaṃ suttante ca vuttappakāro gaṇṭho natthi parisaṃ upaṭṭhāpetuṃ na labhati. Yena pana suttantato ca vinayato ca vuttappamāṇo gaṇṭho uggahito ayaṃ parisūpaṭṭhāpako bahussuto hoti disāpāmokkho yenakāmaṃgamo parisaṃ upaṭṭhāpetuṃ labhati. Bhikkhunovādakena pana saaṭṭhakathāni tīni piṭakāni uggahetabbāni. Asakkontena catūsu nikāyesu ekassa aṭṭhakathā paguṇā kātabbā. Ekanikāyena hi sesanikāyesupi pañhaṃ kathetuṃ sakkissati. Sattasu pakaraṇesu catuppakaraṇassa aṭṭhakathā paguṇā kātabbā. Tattha laddhanayena

--------------------------------------------------------------------------------------------- page356.

Hi sesaspakaraṇesu pañhaṃ kathetuṃ sakkissati. Vinayapiṭakaṃ pana nānatthaṃ nānākaraṇaṃ tasmā taṃ saddhiṃ aṭṭhakathāya paguṇaṃ kātabbameva. Ettāvatā ca bhikkhunovādako bahussuto nāma hotīti. Ubhayāni kho panassāti ādi pana yasmā aññasmiṃ sakale navaṅgepi bāhusacce sati saaṭṭhakathaṃ vinayapiṭakaṃ vinā na vaṭṭatiyeva tasmā visuṃ vuttaṃ. Tattha vitthārenāti ubhatovibhaṅgena saddhiṃ. Svāgatānīti suṭṭhu āgatāni. Yathā āgatāni pana svāgatāni honti taṃ dassetuṃ suvibhattānītiādi vuttaṃ. Tattha suvibhattānīti suṭṭhu vibhattāni padapacchābhaṭṭhasaṅkaradosavirahitāni. Suppavattīnīti paguṇāni vācuggatāni. Suvinicchitāni suttasoti khandhakaparivārato āharitabbasuttavasena suṭṭhu vinicchitāni. Anubyañjanasoti akkharapadapāripūriyā ca suvinicchitāni akhaṇḍāni aviparītakkharāni. Etena aṭṭhakathā dīpitā. Aṭṭhakathāto hi esa vinicchayo hoti. Kalyāṇavācoti sithiladhanitādīnaṃ yathāvidhānavacanena parimaṇḍalapadabyañjanāya poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Kalyāṇavākkaraṇoti madhurassaro. Mātugāmo hi sarasampattirato tasmā parimaṇḍalapadabyañjanampi vacanaṃ sarasampattirahitaṃ hīḷeti. Yebhuyyena bhikkhunīnaṃ piyo hoti manāpoti sabbāsaṃ piyo nāma dullalo. Bahussutānaṃ pana paṇḍitānaṃ bhikkhunīnaṃ sīlācārasampattīyā piyo hoti

--------------------------------------------------------------------------------------------- page357.

Manavaḍḍhanako. Paṭibalo hoti bhikkhuniyo ovaditunti suttañca kāraṇañca dassento vaṭṭabhayena tajjetvā bhikkhuniyo ovadituṃ tāsaṃ dhammaṃ desetuṃ samattho hoti. Kāsāyavatthavasanāyāti kāsāyavatthanivatthāya. Garudhammanti gihikāle bhikkhuniyā kāyasaṃsaggaṃ vā sikkhamānāsāmaṇerīsu methunadhammaṃ vā anajjhāpannapubbo hoti. Mātugāmo hi pubbe katamanussaranto saṃvare ṭhitassāpi dhammadesanāya gāravaṃ na karoti. Athavā tasmiṃyeva asaddhamme cittaṃ uppādeti. Vīsativasso vāti upasampadāya vīsativasso tato atirekavīsativasso vā. Evarūpehi visabhāgehi vatthūhi punappunaṃ samāgacchantopi daharo viya sahasā sīlavināsaṃ na sampāpuṇāti. Attano vayaṃ paccavekkhitvā ayuttaṭṭhāne chandarāgaṃ vinetuṃ paṭibalo hoti. Tena vuttaṃ vīsativasso vā hoti atirekavīsativasso vāti. Ettha ca sīlavāti ādi ekamaṅgaṃ bahussutoti ādi dutiyaṃ ubhayāni kho panassāti ādi tatiyaṃ kalyāṇavāco hoti kalyāṇavākkaraṇoti catutthaṃ yebhuyyena bhikkhunīnaṃ piyo hoti manāpoti pañcamaṃ paṭibalo hoti bhikkhuniyo ovaditunti chaṭṭhaṃ na kho panetantiādi sattamaṃ vīsativassotiādi aṭṭhamanti veditabbaṃ. {148} Ñatticatutthenāti pubbe vatthusmiṃ vuttanayeneva. Garudhammehīti garukehi dhammehi. Te hi gāravaṃ katvā bhikkhunīhi sampaṭicchitabbattā garudhammāti vuccanti. Ekato upasampannāti ettha bhikkhunīnaṃ santike ekato upasampannāya yo garudhammena

--------------------------------------------------------------------------------------------- page358.

Ovadati tassa dukkaṭaṃ. Bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva. {149} Pariveṇaṃ sammajjitvāti sace pāto asammaṭṭhaṃ sammaṭṭhaṃpi vā puna tiṇapaṇṇādīhi ukkalāpaṃ pādappahārehi ca vikiṇṇavālikaṃ jātaṃ sammajjitabbaṃ. Asammaṭṭhaṃ hi taṃ disvā ayyo attano nissitake daharabhikkhūpi vattapaṭipattiyaṃ na yojeti dhammaṃyeva kathetīti tā bhikkhuniyo assotukāmā viya bhaveyyuṃ. Tena vuttaṃ pariveṇaṃ sammajjitvāti. Antogāmato pana bhikkhuniyo āgacchantiyo pipāsitā ca kilantā ca honti. Tā pānīyañca hatthapādamukhasītalakaraṇañca paccāsiṃsanti. Tasmiñca asati purimanayeneva agāravaṃ janetvā assotukāmāpi honti. Tena vuttaṃ pānīyaṃ paribhojanīyaṃ upaṭṭhapetvāti 1-. Āsananti nīcapīṭhakaphalakataṭṭikakaṭasārakādibhedaṃ antamaso sākhābhaṅgaṃpi idaṃ tāsaṃ āsanaṃ bhavissatīti evaṃ āsanaṃ paññāpetvā dhammadesanāpattimocanatthaṃ pana dutiyo icchitabbo. Tena vuttaṃ dutiyaṃ gahetvāti. Nisīditabbanti na vihārapaccante athakho vihāramajjhe uposathāgārassa vā bhojanasālāya vā dvāre sabbesaṃ osaraṇaṭṭhāne nisīditabbaṃ. Samaggatthāti sabbā āgatatthāti attho. Vattantīti āgacchanti. Paguṇā vācuggatāti attho. Niyyādetabboti appetabbo. Osāretabbāti pāli vattabbā. Vassasatūpasampannāyāti ādi vattabbapālidassanaṃ. Tattha sāmīcikammanti maggasampadānavījanapānīyāpucchanādikaṃ anucchavikaṃ vattaṃ. Ettha ca bhikkhuniyā bhikkhussa abhivādanannāma @Footnote: 1. pāliyaṃ upaṭṭhāpetvāti pāṭho dissati.

--------------------------------------------------------------------------------------------- page359.

Antogāme vā bahigāme vā antovihāre vā bahivihāre vā antaraghare vā rathikāya vā antamaso rājussāraṇāyapi vattamānāya deve vassamāne sakaddamāya bhūmiyā chattapaggahatthāyapi 1- hatthiassādīhi anubaddhāyapi kātabbameva. Ekābaddhameva pāliyā bhikkhācāraṃ pavisante disvā ekasmiṃ ṭhāne vandāmi ayyāti vandituṃ vaṭṭati. Sace antarantarā dvādasahatthe muñcitvā gacchanti visuṃ vanditabbā. Mahāsannipāte sannisinne ekasmiṃyeva ṭhāne vandituṃ vaṭṭati. Esa nayo añjalikammepi. Yatthakatthaci nisinnāya pana paccuṭṭhānaṃ kātabbaṃ. Tassa tassa sāmīcikammassa anurūpe padese ca kāle ca taṃtaṃ kātabbaṃ. Sakkatvāti yathā kato sukato hoti evaṃ katvā. Garukatvāti tattha gāravaṃ janetvā. Mānetvāti manena piyaṃ katvā. Pūjetvāti imesaṃyeva tiṇṇaṃ kiccānaṃ karaṇena pūjetvā. Nātikkamanīyoti na atikkamitabbo. Abhikkhuke āvāseti ettha sace bhikkhunīupassayato aḍḍhayojanabbhantare okāse ovādadāyakā bhikkhū na vasanti ayaṃ abhikkhuko āvāso nāma. Ettha vassaṃ na vasitabbaṃ. Vuttaṃ hetaṃ abhikkhuko nāma āvāso na sakkā hoti ovādāya vā saṃvāsāya vā gantunti 2-. Na ca sakkā tato paraṃ pacchābhattaṃ gantvā dhammaṃ sutvā āgantuṃ. Sace tattha vassaṃ vasituṃ anicchamānā bhikkhuniyo ñātakā vā upaṭṭhākā vā evaṃ vadanti vasathayye mayaṃ bhikkhū ānessāmāti vaṭṭati. Sace pana vuttappamāṇe padese vassaṃ upagantukāmā bhikkhū @Footnote: 1. chattapattahatthāyapīti yojanāpāṭho. 2. vi. bhikkhunīvibhaṅga. 3/190.

--------------------------------------------------------------------------------------------- page360.

Āgantvā sākhāmaṇḍapepi ekarattaṃ vuṭṭhā honti na nimantitā hutvā gantukāmā ettāvatāpi sabhikkhuko āvāso nāma hoti. Ettha vassaṃ upagantuṃ vaṭṭati. Upagacchantīhi ca pakkhassa terasiyaṃyeva bhikkhū yācitabbā mayaṃ ayyā tumhākaṃ ovādena vasissāmāti. Yato pana ujunā maggena aḍḍhayojane bhikkhūnaṃ vasanaṭṭhānaṃ tena maggena gacchantīnaṃ jīvitantarāyo vā brahmacariyantarāyo vā hoti aññena maggena gacchantīnaṃ atirekaḍḍhayojanaṃ hoti ayaṃ abhikkhukāvāsaṭṭhāneyeva tiṭṭhati. Sace pana tato gāvutamatte añño bhikkhunūpassayo khemaṭṭhāne hoti tāhi bhikkhūnīhi tā bhikkhuniyo yācitvā puna gantvā bhikkhū yācitabbā ayyā amhākaṃ ujumagge antarāyo atthi aññena maggena atirekaḍḍhayojanaṃ hoti antarāmagge pana amhākaṃ upassayato gāvutamatte añño bhikkhunūpassayo atthi ayyānaṃ santikā tattha āgataovādena vasissāmāti. Tehi bhikkhūhi sampaṭicchitabbaṃ. Tato tāhi bhikkhunīhi taṃ bhikkhunīupassayaṃ āgantvā uposatho kātabbo. Tā vā bhikkhuniyo disvā attano upassayameva gantvā kātuṃpi vaṭṭati. Sace pana vassaṃ upagantukāmā bhikkhū cātuddase vihāraṃ āgacchanti bhikkhunīhi ca idha ayyā vassaṃ vasissathāti pucchitā āmāti vatvā puna tāhi tenahi ayyā mayaṃpi tumhākaṃ ovādaṃ anujīvantiyo vasissāmāti vuttā dutiyadivase gāme bhikkhācārasampadaṃ apassantā na sakkā idha vasitunti pakkamanti

--------------------------------------------------------------------------------------------- page361.

Atha tā bhikkhuniyo uposathadivase vihāraṃ gatā bhikkhū na passanti ettha kiṃ kātabbanti. Yattha bhikkhū vasanti tattha gantvā pacchimikāya vassaṃ upagantabbaṃ. Pacchimikāya vassaṃ upagantuṃ āgamissantīti vā ābhogaṃ katvā āgatānaṃ santike ovādena vasitabbaṃ. Sace pana pacchimikāyapi na koci āgacchati antarāmagge ca rājabhayaṃ vā corabhayaṃ vā dubbhikkhaṃ vā hoti abhikkhuke āvāse vasantiyā āpatti vassacchedaṃ katvā gacchantiyāpi āpatti. Sā rakkhitabbā. Āpadāsu hi abhikkhuke āvāse vasantiyā anāpatti vuttā. Sace āgantvā vassaṃ upagatā bhikkhū puna kenacideva kāraṇena pakkamanti vasitabbameva. Vuttañhetaṃ anāpatti vassūpagatā bhikkhū pakkantā vā honti vibbhantā vā kālakatā vā pakkhasaṅkantā vā āpadāsu ummattikāya ādikammikāyāti 1-. Pavārentiyā pana yattha bhikkhū atthi tattha gantvā pavāretabbaṃ. Anvaḍḍhamāsanti aḍḍhamāse aḍḍhamāse. Dve dhammā paccāsiṃsitabbāti dve dhammā icchitabbā. Uposathapucchakanti uposathapucchanaṃ. Tattha paṇṇarasike uposathe pakkhassa cātuddasiyaṃ cātuddasike terasiyaṃ gantvā uposatho pucchitabbo. Mahāpaccariyaṃ pana pakkhassa terasiyameva gantvā ayaṃ uposatho cātuddasikoti paṇṇarasikoti pucchitabbanti vuttaṃ. Uposathadivase ovādatthāya upasaṅkamitabbaṃ. Pāṭipadadivasato pana paṭṭhāya dhammassavanatthāya gantabbaṃ. Iti bhagavā @Footnote: 1. vi. bhikkhunīvibhaṅga. 3/160-1.

--------------------------------------------------------------------------------------------- page362.

Aññassa kammassa okāsaṃ adatvā nirantaraṃ bhikkhunīnaṃ bhikkhūnaṃ santike gamanameva paññāpeti. Kasmā. Mandapaññattā mātugāmassa. Mandapañño hi mātugāmo tassa niccaṃ dhammassavanaṃ bahūpakāraṃ. Evañca sati yaṃ mayaṃ jānāma tameva ayyā jānantīti 1- mānaṃ akatvā bhikkhusaṅghaṃ payirūpāsamānā sātthakaṃ pabbajjaṃ karissanti. Tasmā bhagavā evamakāsi. Bhikkhuniyopi yathānusiṭṭhaṃ paṭipajjissāmāti sabbāyeva nirantaraṃ vihāraṃ upasaṅkamiṃsu. Vuttaṃ hetaṃ tena kho pana samayena sabbo bhikkhunīsaṅgho ovādaṃ gacchati. Manussā ujjhāyanti khīyanti vipācenti jāyāyo imā imesaṃ jāriyo imā imesaṃ idāni ime imāhi saddhiṃ abhiramissantīti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave sabbena bhikkhunīsaṅghena ovādo gantabbo gaccheyya ce āpatti dukkaṭassa anujānāmi bhikkhave catūhi pañcahi bhikkhunīhi ovādaṃ gantunti 2-. Punapi tatheva ujjhāyiṃsu. Puna bhagavā anujānāmi bhikkhave dve tisso bhikkhuniyo ovādaṃ gantunti 3- āha. Tasmā bhikkhunīsaṅghena dve tisso bhikkhuniyo yācitvā pesetabbā ethayye bhikkhusaṅghaṃ ovādūpasaṅkamanaṃ yācatha bhikkhunīsaṅgho ayyā .pe. Ovādūpasaṅkamananti. Tāhi bhikkhunīhi ārāmaṃ gantabbaṃ 4-. Tato ovādapaṭiggāhakaṃ ekaṃ bhikkhuṃ upasaṅkamitvā vanditvā so bhikkhu @Footnote: 1. yaṃ ayyā jānanti tameva mayaṃ jānāmāti evaṃ māno hoti. yathālikhitaṃ pana @sammānanaṃ dasseti. 2. 3. vi. cullavagga. 7/340. pāliyaṃ anujānāmi bhikkhave @dvīhi tīhi bhikkhunīhi ovādaṃ gantunti dissati. 4. ārāmo gantabbo.

--------------------------------------------------------------------------------------------- page363.

Ekāya bhikkhuniyā evamassa vacanīyo bhikkhunīsaṅgho ayya bhikkhusaṅghassa pāde vandati ovādūpasaṅkmanañca yācati labhatu kira ayya bhikkhunīsaṅgho ovādūpasaṅkamananti. Tena bhikkhunā pāṭimokkhuddesako bhikkhu upasaṅkamitvā evamassa vacanīyo bhikkhunīsaṅgho bhante bhikkhusaṅghassa pāde vandati ovādūpasaṅkamanañca yācati labhatu kira bhante bhikkhunīsaṅgho ovādūpasaṅkamananti. Pāṭimokkhuddesakena vattabbo atthi koci bhikkhu bhikkhunovādako sammatoti. Sace hoti koci bhikkhu bhikkhunovādako sammato pāṭimokkhuddesakena vattabbo itthannāmo bhikkhu bhikkhunovādako sammato taṃ bhikkhunīsaṅgho upasaṅkamatūti. Sace na hoti koci bhikkhu bhikkhunovādako sammato pāṭimokkhuddesakena vattabbo ko āyasmā ussahati bhikkhuniyo ovaditunti. Sace koci ussahati bhikkhuniyo ovadituṃ so ca hoti aṭṭhahaṅgehi samannāgato taṃ sammannitvā vattabbo itthannāmo bhikkhu bhikkhunovādako sammato taṃ bhikkhunīsaṅgho upasaṅkamatūti. Sace pana koci na ussahati bhikkhuniyo ovadituṃ pāṭimokkhuddesakena vattabbo natthi koci bhikkhu bhikkhunovādako sammato pāsādikena bhikkhunīsaṅgho sampādetūti. Ettāvatā hi sakalaṃ sikkhattayasaṅgahaṃ sāsanamārocitaṃ hoti. Tena bhikkhunā sādhūti sampaṭicchitvā pāṭipade bhikkhunīnaṃ ārocetabbaṃ. Bhikkhunīsaṅghenapi tā bhikkhuniyo pesetabbā gacchathayye pucchatha kiṃ ayya labhati bhikkhunīsaṅgho ovādūpasaṅkamananti. Tāhi sādhu ayyeti

--------------------------------------------------------------------------------------------- page364.

Sampaṭicchitvā ārāmaṃ ganvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vattabbaṃ kiṃ ayya labhati bhikkhunīsaṅgho ovādūpasaṅkamananti. Tena vattabbaṃ natthi koci bhikkhu bhikkhunovādako sammato pāsādikena bhikkhunīsaṅgho sampādetūti. Tāhi sādhu ayyāti sampaṭicchitabbaṃ. Ekato āgatānaṃ vasena cetaṃ vuttaṃ. Tāsu pana ekāya bhikkhuniyā vattabbañca sampaṭicchitabbañca. Itarā tassā sahāyikā. Sace pana bhikkhunīsaṅgho vā bhikkhusaṅgho vā na pūrati ubhayatopi vā gaṇamattameva puggalamattaṃ vā hoti ekā bhikkhunī vā bahūhi bhikkhunīupassayehi ovādatthāya pesitā hoti. Tatrāyaṃ vacanakkamo bhikkhuniyo ayya bhikkhusaṅghassa pāde vandanti ovādūpasaṅkamanañca yācanti labhantu kira ayya bhikkhuniyo ovādūpasaṅkamananti. Ahaṃ ayya bhikkhusaṅghassa pāde vandāmi ovādūpasaṅkamanañca yācāmi labhāmahaṃ ayya ovādūpasaṅkamananti. Bhikkhunīsaṅgho ayya ayyānaṃ pāde vandati ovādūpasaṅkamanañca yācati labhatu kira ayya bhikkhunīsaṅgho ovādūpasaṅkamananti. Bhikkhuniyo ayya ayyānaṃ pāde vandanti ovādūpasaṅkamanañca yācanti labhantu kira ayya bhikkhuniyo ovādūpasaṅkamananti. Ahaṃ ayya ayyānaṃ pāde vandāmi ovādūpasaṅkamanañca yācāmi labhāmahaṃ ayya ovādūpasaṅkamananti. Bhikkhunīsaṅgho ayya ayyassa pāde vandati ovādūpasaṅkamanañca yācati labhatu kira ayya bhikkhunīsaṅgho ovādūpasaṅkamananti. Bhikkhuniyo ayya ayyassa pāde vandanti ovādūpasaṅkamanañca yācanti

--------------------------------------------------------------------------------------------- page365.

Labhantu kira ayya bhikkhuniyo ovādūpasaṅkamananti. Ahaṃ ayya ayyassa pāde vandāmi ovādūpasaṅkamanañca yācāmi labhāmahaṃ ayya ovādūpasaṅkamananti. Bhikkhunīsaṅgho ca ayya bhikkhuniyo ca bhikkhunī ca bhikkhusaṅghassa ayyānaṃ ayyassa pāde vandati vandanti vandati ovādūpasaṅkamanañca yācati yācanti yācati labhatu kira labhantu kira labhatu kira ayya bhikkhunīsaṅgho ca bhikkhuniyo ca bhikkhunī ca ovādūpasaṅkamananti. Tena bhikkhunā uposathakāle evaṃ vattabbaṃ bhikkhuniyo bhante bhikkhusaṅghassa pāde vandanti ovādūpasaṅkamanañca yācanti labhantu kira bhante bhikkhuniyo ovādūpasaṅkamananti. Bhikkhunī bhante bhikkhusaṅghassa pāde vandati ovādūpasaṅkamanañca yācati labhatu kira bhante bhikkhunī ovādūpasaṅkamananti. Bhikkhunīsaṅgho bhante .pe. Bhikkhunī bhante āyasmantānaṃ pāde vandati ovādūpasaṅkamanañca yācati labhatu kira bhante bhikkhunī ovādūpasaṅkamananti. Bhikkhunīsaṅgho ca bhante bhikkhuniyo ca bhikkhunī ca bhikkhusaṅghassa āyasmantānaṃ pāde vandati vandanti vandati ovādūpasaṅkamanañca yācati yācanti yācati labhatu kira labhantu kira labhatu kira bhante bhikkhunīsaṅgho ca bhikkhuniyo ca bhikkhunī ca ovādūpasaṅkamananti. Pāṭimokkhuddesakenāpi sace sammato bhikkhu atthi purimanayeneva taṃ bhikkhunīsaṅgho taṃ bhikkhuniyo taṃ bhikkhunī upasaṅkamatu upasaṅkamantu upasaṅkamatūti vattabbaṃ. Sace natthi pāsādikena bhikkhunīsaṅgho bhikkhuniyo bhikkhunī sampādetu sampādentu

--------------------------------------------------------------------------------------------- page366.

Sampādetūti vattabbaṃ. Ovādapaṭiggāhakena pāṭipade paccāharitvā tatheva vattabbaṃ. Ovādaṃ pana bālagilānagamike ṭhapetvā añño sacepi āraññiko hoti apaṭiggahetuṃ na labhati. Vuttañhetaṃ bhagavatā anujānāmi bhikkhave ṭhapetvā bālaṃ ṭhapetvā gilānaṃ ṭhapetvā gamiyaṃ avasesehi ovādaṃ gahetunti 1-. Tattha yo cātuddasikapaṇṇarasikesu vā uposathesu pāṭipade vā gantukāmo so gamiyo. Dutiyapakkhassa divase gacchantopi aggahetuṃ na labhati na bhikkhave ovādo na gahetabbo yo na gaṇheyya āpatti dukkaṭassāti 2- vuttaāpattiṃ āpajjatiyeva. Ovādaṃ gahetvā uposathagge anārocetuṃ vā pāṭipade bhikkhunīnaṃ apaccāharituṃ vā na vaṭṭati. Vuttañhetaṃ na bhikkhave ovādo nārocetabbo yo nāroceyya āpatti dukkaṭassāti 3-. Aparaṃpi vuttaṃ na bhikkhave ovādo na paccāharitabbo yo na paccāhareyya āpatti dukkaṭassāti 4-. Tattha āraññikena paccāharaṇatthaṃ saṅketo kātabbo. Vuttañhetaṃ anujānāmi bhikkhave āraññikena bhikkhunā ovādaṃ gahetuṃ saṅketañca kātuṃ atra paṭiharissāmīti 5-. Tasmā āraññiko bhikkhu sace bhikkhunīnaṃ vasanagāme bhikkhaṃ labhati tattheva caritvā bhikkhuniyo disvā ārocetvā gantabbaṃ. No cassa tattha bhikkhā sulabhā honti 6- sāmantagāme caritvā bhikkhunīnaṃ gāmaṃ āgamma tatheva kātabbaṃ. Sace dūraṃ gantabbaṃ hoti saṅketo kātabbo ahaṃ amukannāma @Footnote: 1. 2. 3. 4. 5. vi. cullavagga. 7/342-341-343. 6. hoti.

--------------------------------------------------------------------------------------------- page367.

Tumhākaṃ gāmadvāre sabhaṃ vā maṇḍapaṃ vā rukkhamūlaṃ vā upasaṅkamissāmi tatra āgaccheyyāthāti. Bhikkhunīhi tattha gantabbaṃ. Agantuṃ na labhanti. Vuttañhetaṃ na bhikkhave bhikkhuniyā saṅketaṃ na gantabbaṃ yā na gaccheyya āpatti dukkaṭassāti 1-. Ubhatosaṅghe tīhi ṭhānehi pavāretabbanti ettha bhikkhunīhi cātuddase attanā pavāretvā uposathe bhikkhusaṅghe pavāretabbaṃ. Vuttañhetaṃ anujānāmi bhikkhave ajjatanāya pavāretvā aparajju bhikkhusaṅghaṃ pavāretunti 2-. Bhikkhunīkhandhake vuttanayeneva cettha vinicchayo veditabbo. Vuttañhetaṃ tena kho pana samayena sabbo bhikkhunīsaṅgho pavārento kolāhalamakāsi. Anujānāmi bhikkhave ekaṃ bhikkhuniṃ byattaṃ paṭibalaṃ sammannituṃ bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Evañca pana bhikkhave sammannitabbā. Paṭhamaṃ bhikkhunī yācitabbā. Yācitvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo suṇātu me ayye saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ sammanneyya bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ esā ñatti. Suṇātu me ayye saṅgho saṅgho itthannāmaṃ bhikkhuniṃ sammannati bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ yassā ayyāya khamati itthannāmāya bhikkhuniyā sammati bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ sā tuṇhassa yassā nakkhamati sā bhāseyya. Sammatā saṅghena itthannāmā bhikkhunī bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmīti 3-. @Footnote: 1. 2. 3. vi. cullavagga. 7/343-362. pāliyaṃ anujānāmi bhikkhave ajjatanā @bhikkhunīsaṅghaṃ pavāretvā aparajju bhikkhusaṅghaṃ pavāretunti dissati-

--------------------------------------------------------------------------------------------- page368.

Tāya sammatāya bhikkhuniyā bhikkhunīsaṅghaṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo bhikkhunīsaṅgho ayya bhikkhusaṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā vadatuyya bhikkhusaṅgho bhikkhunīsaṅghaṃ anukampaṃ upādāya passanto paṭikarissati dutiyampi ayya... Tatiyampi ayya bhikkhunīsaṅgho .pe. Paṭikarissatīti 1-. Sace bhikkhunīsaṅgho na pūrati bhikkhuniyo ayya bhikkhusaṅghaṃ pavārenti diṭṭhena vā sutena vā parisaṅkāya vā vadatuyya bhikkhusaṅgho bhikkhuniyo anukampaṃ upādāya passantiyo paṭikarissantīti ca ahaṃ ayya bhikkhusaṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ ayya bhikkhusaṅgho anukampaṃ upādāya passantī paṭikarissāmīti ca evaṃ tikkhattuṃ vattabbaṃ. Sace bhikkhusaṅgho na pūrati bhikkhunīsaṅgho ayya ayye pavāreti diṭṭhena vā sutena vā parisaṅkāya vā vadantuyyā bhikkhunīsaṅghaṃ anukampaṃ upādāya passanto paṭikarissatīti ca bhikkhunīsaṅgho ayya ayyaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā vadatuyyo bhikkhunīsaṅghaṃ anukampaṃ upādāya passanto paṭikarissatīti ca evaṃ tikkhattuṃ vattabbaṃ. Ubhinnaṃpi apāripūri bhikkhuniyo ayyā ayye pavārenti diṭṭhena vā sutena vā parisaṅkāya vā vadantuyyā bhikkhuniyo anukampaṃ upādāya passantiyo paṭikarissantīti ca bhikkhuniyo ayya ayyaṃ pavārenti diṭṭhena vā sutena vā parisaṅkāya vā vadatuyya bhikkhuniyo anukammaṃ upādāya passantiyo @Footnote: 1. vi. cullavagga. 7/363.

--------------------------------------------------------------------------------------------- page369.

Paṭikarissantīti ca ahaṃ ayyā ayye pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ ayyā anukampaṃ upādāya passantī paṭikarissāmīti ca ahaṃ ayya ayyaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ ayyo anukampaṃ upādāya passantī paṭikarissāmīti ca evaṃ tikkhattuṃ vattabbaṃ. Mānattacaraṇañca upasampadapariyesanā ca yathāṭhāneyeva āvibhavissati. Na bhikkhuniyā kenaci pariyāyenāti dasahi vā akkosavatthūhi aññena vā kenaci pariyāyena bhikkhu neva akkositabbo na paribhāsitabbo na ca bhayena tajjetabbo. Ovaṭoti pihito vārito paṭikkhitto. Vacanaṃyeva vacanapatho. Anovaṭoti apihito avārito apaṭikkhitto. Tasmā bhikkhuniyā adhipaccaṭṭhāne jeṭṭhakaṭṭhāne ṭhatvā evaṃ abhikkama evaṃ paṭikkama evaṃ nivāsehi evaṃ pārupāhīti kenaci pariyāyena neva bhikkhu ovaditabbo na anusāsitabbo. Dosaṃ pana disvā pubbe mahātherā evaṃ na abhikkamanti na paṭikkamanti na nivāsenti na pārupanti īdisaṃ kāsāvaṃpi na dhārenti na evaṃ akkhīni añjentītiādinā nayena vijjamānadosaṃ dassetuṃ vaṭṭati. Bhikkhūhi pana ayaṃ vuḍḍhasamaṇī evaṃ nivāseti evaṃ pārupati mā evaṃ nivāsehi mā evaṃ pārupāhi mā tilakakammapaṇṇakammādīni karohīti yathāsukhaṃ bhikkhuniṃ ovadituṃ anusāsituṃ vaṭṭati. Samaggamhayyāti bhaṇantanti samaggā amhā ayyā iti bhaṇantaṃ bhikkhunīsaṅghaṃ. Aññaṃ dhammaṃ bhaṇatīti aññaṃ suttaṃ vā abhidhammaṃ vā.

--------------------------------------------------------------------------------------------- page370.

Samaggamhayyāti vacanena hi ovādaṃ paccāsiṃsanti. Tasmā ṭhapetvā ovādaṃ aññaṃ dhammaṃ bhaṇantassa dukkaṭaṃ. Ovādaṃ aniyyādetvāti esa bhaginiyo ovādoti avatvā. {150} Adhammakammeti ādīsu bhikkhunovādakasammatikammaṃ kammanti veditabbaṃ. Tattha adhammakamme dvinnaṃ navakānaṃ vasena aṭṭhārasa pācittiyāni. Dhammakamme dutiyassa navakassa avasānapade anāpatti. Sesesu sattarasa dukkaṭāni. {152} Uddesaṃ dentoti aṭṭhannaṃ garudhammānaṃ pāliṃ uddisanto. Paripucchaṃ dentoti tassāyeva paguṇāya garudhammapāliyā aṭṭhakathaṃ bhaṇantoti attho. Osārehi ayyāti vuccamāno osāretīti evaṃ vuccamāno aṭṭhagarudhammapāliṃ osāretīti attho. Evaṃ uddesaṃ dento paripucchaṃ dento yo ca osārehīti vuccamāno aṭṭhagarudhammaṃ bhaṇati tassa pācittiyena anāpatti. Aññaṃ dhammaṃ bhaṇantassa dukkaṭena anāpatti. Pañhaṃ pucchati pañhaṃ puṭṭho kathetīti bhikkhunī garudhammanissitaṃ vā khandhādinissitaṃ vā pañhaṃ pucchati. Taṃ yo bhikkhu katheti tassāpi anāpatti. Aññassatthāya bhaṇantanti catupparisāya dhammaṃ desentaṃ bhikkhuṃ upasaṅkamitvā bhikkhuniyo suṇanti. Tatrāpi bhikkhussa anāpatti. Sikkhamānāya sāmaṇeriyāti etāsaṃ desentassāpi anāpatti. Sesaṃ uttānatthameva. Padasodhammasamuṭṭhānaṃ vācato ca vācācittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ vacīkammaṃ ticittaṃ

--------------------------------------------------------------------------------------------- page371.

Tivedananti. Ovādasikkhāpadaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 2 page 351-371. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7400&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7400&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=630              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=19202              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8500              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8500              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]