ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {141-144} Bhikkhunīvaggassa paṭhamasikkhāpade. Lābhino hontīti ettha
na tesaṃ bhikkhuniyo denti na dāpenti. Mahākulehi pabbajitā pana
kuladhītaro attano santikaṃ āgatānaṃ ñātimanussānaṃ kuto ayye
ovādaṃ uddesaṃ paripucchaṃ labhathāti pucchantānaṃ asuko ca asuko ca
thero ovadatīti asītimahāsāvake uddisitvā kathānusārena tesaṃ
sīlasutācārajātigottādibhedaṃ vijjamānaguṇaṃ kathayanti. Evarūpā hi
vijjamānaguṇā kathetuṃ vaṭṭanti. Tato pasannacittā manussā
therānaṃ cīvarādibhedaṃ mahantaṃ lābhasakkāraṃ abhihariṃsu. Tena vuttaṃ
lābhino honti cīvara .pe. Parikkhāranti 1-. Bhikkhuniyo
upasaṅkamitvāti tesaṃ kira santike tāsu ekā bhikkhunīpi na āgacchati
@Footnote: 1. vi. mahāvibhaṅga. 2/265.
Abhiṇhaṃ lābhataṇhāya pana ākaḍḍhiyamānahadayā tāsaṃ upassayaṃ
agamaṃsu. Taṃ sandhāya vuttaṃ bhikkhuniyo upasaṅkamitvāti. Tāpi
bhikkhuniyo calacittatāya tesaṃ vacanaṃ akaṃsuyeva. Tena vuttaṃ athakho
tā bhikkhuniyo .pe. Nisīdiṃsūti 1-. Tiracchānakathanti saggamaggagamanepi
tiracchānabhūtaṃ rājakathādimanekavidhaṃ niratthakakathaṃ. Iddhoti samiddho.
Sahitattho gambhīro bahuraso lakkhaṇapaṭivedhasaṃyuttoti adhippāyo.
     {145-147} Anujānāmi bhikkhaveti ettha yasmā te bhikkhū mā tumhe bhikkhave
bhikkhuniyo ovaditthāti vuccamānā adhiṭṭhasaccattā tathāgate āghātaṃ
bandhitvā apāyūpagā bhaveyyuṃ tasmā tesaṃ taṃ apāyūpagataṃ
pariharanto bhagavā aññeneva upāyena te bhikkhunovādato
paribāhire kattukāmo idaṃ bhikkhunīovādasammatiṃ anujānātīti
veditabbo. Evaṃ idha paribāhire kattukāmyatāya anujānitvā
parato karontova anujānāmi bhikkhave aṭṭhahaṅgehi samannāgatanti 2-
ādimāha. Imāni hi aṭṭha aṅgāni chabbaggiyānaṃ supinantenapi
na bhūtapubbānīti.
     Tattha sīlamassa atthīti sīlavā. Idāni yañca atthi sīlaṃ
yathā ca tassa atthi nāma hoti taṃ dassento pāṭimokkhasaṃvarasaṃvutoti
ādimāha. Tattha pāṭimokkhova saṃvaro pāṭimokkhasaṃvaro.
Pāṭimokkhasaṃvarena saṃvuto samannāgatoti pāṭimokkhasaṃvarasaṃvuto.
Viharatīti vattati. Vuttaṃ hetaṃ vibhaṅge pāṭimokkhanti sīlaṃ
patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ
@Footnote: 1. 2. vi. mahāvibhaṅga. 2/267 268.
Samāpattiyā saṃvaroti kāyiko avītikkamo vācasiko avītikkamo
kāyikavācasiko avītikkamo saṃvutoti iminā pāṭimokkhasaṃvarena
upeto hoti samupeto upagato 1- samupāgato uppanno samuppanno
samannāgato tena vuccati pāṭimokkhasaṃvarasaṃvutoti viharatīti iriyati
vattati pāleti yapeti yāpeti carati viharati tena vuccati viharatīti 2-.
Ācāragocarasampannoti micchājīvapaṭisedhakena naveḷudānādinā
ācārena vesiyādiagocaraṃ pahāya saddhāsampannakulādinā ca gocarena
sampanno ācāragocarasampanno. Aṇumattesu vajjesu bhayadassāvīti
appamattakesu vajjesu bhayadassāvī. Tāni vajjāni bhayato
dassanasīloti vuttaṃ hoti. Samādāya sikkhati sikkhāpadesūti
adhisīlasikkhādibhāvena tidhā ṭhitesu sikkhāpadesu taṃtaṃ sikkhāpadaṃ samādāya
sammā ādāya sādhukaṃ gahetvā avijahanto sikkhatīti attho.
Ayamettha saṅkhepo. Vitthāraṃ pana yo icchati tena
papañcasūdaniyaṃ vā majjhimaṭṭhakathāyaṃ sammohavinodaniyaṃ vā vibhaṅgaṭṭhakathāyaṃ
visuddhimaggato vā gahetabbo. Bahuṃ sutamassāti bahussuto.
Sutaṃ dhāretīti sutadharo. Yadassa taṃ bahussutaṃ nāma taṃ na
sutamattameva athakho taṃ dhāretīti attho. Mañjusāyaṃ viya ratanaṃ
sutaṃ sannicitamasminti sutasannicayo. Etena yaṃ so sutaṃ dhāreti
tassa mañjusāya gopetvā sannicitaratanasseva cirakālenāpi avināsaṃ
dasseti. Idāni taṃ sutaṃ sarūpato dassento yete dhammāti
ādimāha. Taṃ verañjakaṇḍe vuttanayameva. Idaṃ panettha
@Footnote: 1. pāliyaṃ upāgatoti dissati. 2. abhi. vi. 35/131.
Nigamanaṃ. Tathārūpāssa dhammā bahussutā honti tasmā bahussuto
dhatā tasmā sutadharo vacasā paricitā manasānupekkhitā diṭṭhiyā
supaṭividdhā tasmā sutasannicayo. Tattha vacasā paricitāti vācāya
paguṇīkatā. Manasānupekkhitāti manasā anupekkhitā āvajjantassa
dīpasahassena obhāsitā viya honti. Diṭṭhiyā supaṭividdhāti atthato
ca kāraṇato ca paññāya suṭṭhu paṭividdhā supaccakkhīkatā honti.
     Ayaṃ pana bahussuto nāma tividho hoti nissayamuccanako
parisūpaṭṭhāpako bhikkhunovādakoti. Tattha nissayamuccanakena
upasampadāya pañcavassena sabbantimena paricchedena dve mātikā
paguṇā vācuggatā kātabbā pakkhadivasesu dhammassavanatthāya
suttantato cattāro bhāṇavārā sampattānaṃ parikathanatthāya
andhakavindamahārāhulovādaambaṭṭhasadiso eko kathāmaggo
saṅghabhattamaṅgalāmaṅgalesu anumodanatthāya tisso anumodanā
uposathappavāraṇādijānanatthaṃ kammākammavinicchayo samaṇadhammakaraṇatthaṃ
samādhivasena vā vipassanāvasena vā arahattapariyosānamekaṃ kammaṭṭhānaṃ
ettakaṃ uggahetabbaṃ. Ettāvatā hi ayaṃ bahussuto hoti cātuddiso
yattha katthaci attano issariyena vasituṃ labhati. Parisūpaṭṭhāpakena
upasampadāya dasavassena sabbantimena paricchedena parisaṃ abhivinaye
vinetuṃ dve vibhaṅgā paguṇā vācuggatā kātabbā.
Asakkontena tīhi janehi saddhiṃ parivattanakkhamā kātabbā.
Kammākammañca khandhakavattañca uggahetabbaṃ. Parisāya pana
Abhidhammavinayanatthaṃ sace majjhimabhāṇako hoti mūlapaṇṇāsako
uggahetabbo. Dīghabhāṇakena mahāvaggopi. Saṃyuttabhāṇakena
heṭṭhimā vā tayo vaggā mahāvaggo vā. Aṅguttarabhāṇakena
heṭṭhā vā upari vā upadḍhanikāyo uggahetabbo. Asakkontena
tikkanipātato paṭṭhāya heṭṭhā uggahetuṃpi vaṭṭati. Mahāpaccariyaṃ
pana ekaṃ gaṇhantena catukkanipātaṃ vā pañcakanipātaṃ vā
uggahetuṃpi vaṭṭatīti vuttaṃ. Jātakabhāṇakena saaṭṭhakathaṃ jātakaṃ
uggahetabbaṃ. Tato oraṃ na vaṭṭati. Dhammapadaṃpi saha vatthunā
uggahetuṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Tato tato samuccayaṃ
katvā mūlapaṇṇāsakamattaṃpi vaṭṭati na vaṭṭatīti. Na vaṭṭatīti
kurundaṭṭhakathāyaṃ paṭikkhittaṃ. Itarāsu vicāraṇāyeva natthi.
Abhidhamme kiñci gahetabbanti na vuttaṃ. Yassa pana saaṭṭhakathaṃpi
vinayapiṭakaṃ abhidhammapiṭakañca paguṇaṃ suttante ca vuttappakāro
gaṇṭho natthi parisaṃ upaṭṭhāpetuṃ na labhati. Yena pana
suttantato ca vinayato ca vuttappamāṇo gaṇṭho uggahito ayaṃ
parisūpaṭṭhāpako bahussuto hoti disāpāmokkho yenakāmaṃgamo
parisaṃ upaṭṭhāpetuṃ labhati. Bhikkhunovādakena pana saaṭṭhakathāni
tīni piṭakāni uggahetabbāni. Asakkontena catūsu nikāyesu
ekassa aṭṭhakathā paguṇā kātabbā. Ekanikāyena hi
sesanikāyesupi pañhaṃ kathetuṃ sakkissati. Sattasu pakaraṇesu
catuppakaraṇassa aṭṭhakathā paguṇā kātabbā. Tattha laddhanayena
Hi sesaspakaraṇesu pañhaṃ kathetuṃ sakkissati. Vinayapiṭakaṃ pana
nānatthaṃ nānākaraṇaṃ tasmā taṃ saddhiṃ aṭṭhakathāya paguṇaṃ
kātabbameva. Ettāvatā ca bhikkhunovādako bahussuto nāma
hotīti.
     Ubhayāni kho panassāti ādi pana yasmā aññasmiṃ sakale
navaṅgepi bāhusacce sati saaṭṭhakathaṃ vinayapiṭakaṃ vinā na vaṭṭatiyeva
tasmā visuṃ vuttaṃ. Tattha vitthārenāti ubhatovibhaṅgena saddhiṃ.
Svāgatānīti suṭṭhu āgatāni. Yathā āgatāni pana svāgatāni
honti taṃ dassetuṃ suvibhattānītiādi vuttaṃ. Tattha
suvibhattānīti suṭṭhu vibhattāni padapacchābhaṭṭhasaṅkaradosavirahitāni.
Suppavattīnīti paguṇāni vācuggatāni. Suvinicchitāni suttasoti
khandhakaparivārato āharitabbasuttavasena suṭṭhu vinicchitāni.
Anubyañjanasoti akkharapadapāripūriyā ca suvinicchitāni akhaṇḍāni
aviparītakkharāni. Etena aṭṭhakathā dīpitā. Aṭṭhakathāto hi
esa vinicchayo hoti. Kalyāṇavācoti sithiladhanitādīnaṃ
yathāvidhānavacanena parimaṇḍalapadabyañjanāya poriyā vācāya samannāgato
vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Kalyāṇavākkaraṇoti
madhurassaro. Mātugāmo hi sarasampattirato tasmā parimaṇḍalapadabyañjanampi
vacanaṃ sarasampattirahitaṃ hīḷeti. Yebhuyyena bhikkhunīnaṃ
piyo hoti manāpoti sabbāsaṃ piyo nāma dullalo. Bahussutānaṃ
pana paṇḍitānaṃ bhikkhunīnaṃ sīlācārasampattīyā piyo hoti
Manavaḍḍhanako. Paṭibalo hoti bhikkhuniyo ovaditunti suttañca
kāraṇañca dassento vaṭṭabhayena tajjetvā bhikkhuniyo ovadituṃ
tāsaṃ dhammaṃ desetuṃ samattho hoti. Kāsāyavatthavasanāyāti
kāsāyavatthanivatthāya. Garudhammanti gihikāle bhikkhuniyā kāyasaṃsaggaṃ vā
sikkhamānāsāmaṇerīsu methunadhammaṃ vā anajjhāpannapubbo hoti. Mātugāmo
hi pubbe katamanussaranto saṃvare ṭhitassāpi dhammadesanāya gāravaṃ
na karoti. Athavā tasmiṃyeva asaddhamme cittaṃ uppādeti.
Vīsativasso vāti upasampadāya vīsativasso tato atirekavīsativasso
vā. Evarūpehi visabhāgehi vatthūhi punappunaṃ samāgacchantopi
daharo viya sahasā sīlavināsaṃ na sampāpuṇāti. Attano vayaṃ
paccavekkhitvā ayuttaṭṭhāne chandarāgaṃ vinetuṃ paṭibalo hoti.
Tena vuttaṃ vīsativasso vā hoti atirekavīsativasso vāti. Ettha ca
sīlavāti ādi ekamaṅgaṃ bahussutoti ādi dutiyaṃ ubhayāni kho
panassāti ādi tatiyaṃ kalyāṇavāco hoti kalyāṇavākkaraṇoti
catutthaṃ yebhuyyena bhikkhunīnaṃ piyo hoti manāpoti pañcamaṃ paṭibalo
hoti bhikkhuniyo ovaditunti chaṭṭhaṃ na kho panetantiādi sattamaṃ
vīsativassotiādi aṭṭhamanti veditabbaṃ. {148} Ñatticatutthenāti pubbe
vatthusmiṃ vuttanayeneva.
     Garudhammehīti garukehi dhammehi. Te hi gāravaṃ katvā bhikkhunīhi
sampaṭicchitabbattā garudhammāti vuccanti. Ekato upasampannāti
ettha bhikkhunīnaṃ santike ekato upasampannāya yo garudhammena
Ovadati tassa dukkaṭaṃ. Bhikkhūnaṃ santike upasampannāya pana
yathāvatthukameva. {149} Pariveṇaṃ sammajjitvāti sace pāto asammaṭṭhaṃ
sammaṭṭhaṃpi vā puna tiṇapaṇṇādīhi ukkalāpaṃ pādappahārehi ca
vikiṇṇavālikaṃ jātaṃ sammajjitabbaṃ. Asammaṭṭhaṃ hi taṃ disvā ayyo
attano nissitake daharabhikkhūpi vattapaṭipattiyaṃ na yojeti dhammaṃyeva
kathetīti tā bhikkhuniyo assotukāmā viya bhaveyyuṃ. Tena vuttaṃ
pariveṇaṃ sammajjitvāti. Antogāmato pana bhikkhuniyo āgacchantiyo
pipāsitā ca kilantā ca honti. Tā pānīyañca hatthapādamukhasītalakaraṇañca
paccāsiṃsanti. Tasmiñca asati purimanayeneva agāravaṃ
janetvā assotukāmāpi honti. Tena vuttaṃ pānīyaṃ paribhojanīyaṃ
upaṭṭhapetvāti 1-. Āsananti nīcapīṭhakaphalakataṭṭikakaṭasārakādibhedaṃ
antamaso sākhābhaṅgaṃpi idaṃ tāsaṃ āsanaṃ bhavissatīti evaṃ āsanaṃ
paññāpetvā dhammadesanāpattimocanatthaṃ pana dutiyo icchitabbo.
Tena vuttaṃ dutiyaṃ gahetvāti. Nisīditabbanti na vihārapaccante
athakho vihāramajjhe uposathāgārassa vā bhojanasālāya vā dvāre
sabbesaṃ osaraṇaṭṭhāne nisīditabbaṃ. Samaggatthāti sabbā
āgatatthāti attho. Vattantīti āgacchanti. Paguṇā vācuggatāti
attho. Niyyādetabboti appetabbo. Osāretabbāti pāli
vattabbā. Vassasatūpasampannāyāti ādi vattabbapālidassanaṃ.
Tattha sāmīcikammanti maggasampadānavījanapānīyāpucchanādikaṃ anucchavikaṃ
vattaṃ. Ettha ca bhikkhuniyā bhikkhussa abhivādanannāma
@Footnote: 1. pāliyaṃ upaṭṭhāpetvāti pāṭho dissati.
Antogāme vā bahigāme vā antovihāre vā bahivihāre vā
antaraghare vā rathikāya vā antamaso rājussāraṇāyapi vattamānāya
deve vassamāne sakaddamāya bhūmiyā chattapaggahatthāyapi 1- hatthiassādīhi
anubaddhāyapi kātabbameva. Ekābaddhameva pāliyā bhikkhācāraṃ
pavisante disvā ekasmiṃ ṭhāne vandāmi ayyāti vandituṃ vaṭṭati.
Sace antarantarā dvādasahatthe muñcitvā gacchanti visuṃ
vanditabbā. Mahāsannipāte sannisinne ekasmiṃyeva ṭhāne vandituṃ
vaṭṭati. Esa nayo añjalikammepi. Yatthakatthaci nisinnāya
pana paccuṭṭhānaṃ kātabbaṃ. Tassa tassa sāmīcikammassa anurūpe
padese ca kāle ca taṃtaṃ kātabbaṃ. Sakkatvāti yathā kato sukato
hoti evaṃ katvā. Garukatvāti tattha gāravaṃ janetvā. Mānetvāti
manena piyaṃ katvā. Pūjetvāti imesaṃyeva tiṇṇaṃ kiccānaṃ
karaṇena pūjetvā. Nātikkamanīyoti na atikkamitabbo. Abhikkhuke
āvāseti ettha sace bhikkhunīupassayato aḍḍhayojanabbhantare okāse
ovādadāyakā bhikkhū na vasanti ayaṃ abhikkhuko āvāso nāma.
Ettha vassaṃ na vasitabbaṃ. Vuttaṃ hetaṃ abhikkhuko nāma āvāso
na sakkā hoti ovādāya vā saṃvāsāya vā gantunti 2-. Na ca
sakkā tato paraṃ pacchābhattaṃ gantvā dhammaṃ sutvā āgantuṃ. Sace
tattha vassaṃ vasituṃ anicchamānā bhikkhuniyo ñātakā vā upaṭṭhākā
vā evaṃ vadanti vasathayye mayaṃ bhikkhū ānessāmāti vaṭṭati.
Sace pana vuttappamāṇe padese vassaṃ upagantukāmā bhikkhū
@Footnote: 1. chattapattahatthāyapīti yojanāpāṭho. 2. vi. bhikkhunīvibhaṅga. 3/190.
Āgantvā sākhāmaṇḍapepi ekarattaṃ vuṭṭhā honti na nimantitā
hutvā gantukāmā ettāvatāpi sabhikkhuko āvāso nāma
hoti. Ettha vassaṃ upagantuṃ vaṭṭati. Upagacchantīhi ca pakkhassa
terasiyaṃyeva bhikkhū yācitabbā mayaṃ ayyā tumhākaṃ ovādena
vasissāmāti. Yato pana ujunā maggena aḍḍhayojane bhikkhūnaṃ
vasanaṭṭhānaṃ tena maggena gacchantīnaṃ jīvitantarāyo vā
brahmacariyantarāyo vā hoti aññena maggena gacchantīnaṃ
atirekaḍḍhayojanaṃ hoti ayaṃ abhikkhukāvāsaṭṭhāneyeva tiṭṭhati.
Sace pana tato gāvutamatte añño bhikkhunūpassayo khemaṭṭhāne
hoti tāhi bhikkhūnīhi tā bhikkhuniyo yācitvā puna gantvā bhikkhū
yācitabbā ayyā amhākaṃ ujumagge antarāyo atthi aññena
maggena atirekaḍḍhayojanaṃ hoti antarāmagge pana amhākaṃ upassayato
gāvutamatte añño bhikkhunūpassayo atthi ayyānaṃ santikā tattha
āgataovādena vasissāmāti. Tehi bhikkhūhi sampaṭicchitabbaṃ.
Tato tāhi bhikkhunīhi taṃ bhikkhunīupassayaṃ āgantvā uposatho
kātabbo. Tā vā bhikkhuniyo disvā attano upassayameva
gantvā kātuṃpi vaṭṭati. Sace pana vassaṃ upagantukāmā bhikkhū
cātuddase vihāraṃ āgacchanti bhikkhunīhi ca idha ayyā vassaṃ
vasissathāti pucchitā āmāti vatvā puna tāhi tenahi ayyā mayaṃpi
tumhākaṃ ovādaṃ anujīvantiyo vasissāmāti vuttā dutiyadivase gāme
bhikkhācārasampadaṃ apassantā na sakkā idha vasitunti pakkamanti
Atha tā bhikkhuniyo uposathadivase vihāraṃ gatā bhikkhū na passanti
ettha kiṃ kātabbanti. Yattha bhikkhū vasanti tattha gantvā
pacchimikāya vassaṃ upagantabbaṃ. Pacchimikāya vassaṃ upagantuṃ
āgamissantīti vā ābhogaṃ katvā āgatānaṃ santike ovādena
vasitabbaṃ. Sace pana pacchimikāyapi na koci āgacchati antarāmagge
ca rājabhayaṃ vā corabhayaṃ vā dubbhikkhaṃ vā hoti abhikkhuke
āvāse vasantiyā āpatti vassacchedaṃ katvā gacchantiyāpi āpatti.
Sā rakkhitabbā. Āpadāsu hi abhikkhuke āvāse vasantiyā
anāpatti vuttā. Sace āgantvā vassaṃ upagatā bhikkhū puna
kenacideva kāraṇena pakkamanti vasitabbameva. Vuttañhetaṃ
anāpatti vassūpagatā bhikkhū pakkantā vā honti vibbhantā
  vā kālakatā vā pakkhasaṅkantā vā āpadāsu ummattikāya
ādikammikāyāti 1-. Pavārentiyā pana yattha bhikkhū atthi tattha
gantvā pavāretabbaṃ. Anvaḍḍhamāsanti aḍḍhamāse aḍḍhamāse.
Dve dhammā paccāsiṃsitabbāti dve dhammā icchitabbā.
Uposathapucchakanti uposathapucchanaṃ. Tattha paṇṇarasike uposathe
pakkhassa cātuddasiyaṃ cātuddasike terasiyaṃ gantvā uposatho
pucchitabbo. Mahāpaccariyaṃ pana pakkhassa terasiyameva gantvā
ayaṃ uposatho cātuddasikoti paṇṇarasikoti pucchitabbanti vuttaṃ.
Uposathadivase ovādatthāya upasaṅkamitabbaṃ. Pāṭipadadivasato
pana paṭṭhāya dhammassavanatthāya gantabbaṃ. Iti bhagavā
@Footnote: 1. vi. bhikkhunīvibhaṅga. 3/160-1.
Aññassa kammassa okāsaṃ adatvā nirantaraṃ bhikkhunīnaṃ bhikkhūnaṃ
santike gamanameva paññāpeti. Kasmā. Mandapaññattā
mātugāmassa. Mandapañño hi mātugāmo tassa niccaṃ dhammassavanaṃ
bahūpakāraṃ. Evañca sati yaṃ mayaṃ jānāma tameva ayyā
jānantīti 1- mānaṃ akatvā bhikkhusaṅghaṃ payirūpāsamānā sātthakaṃ
pabbajjaṃ karissanti. Tasmā bhagavā evamakāsi. Bhikkhuniyopi
yathānusiṭṭhaṃ paṭipajjissāmāti sabbāyeva nirantaraṃ vihāraṃ upasaṅkamiṃsu.
Vuttaṃ hetaṃ tena kho pana samayena sabbo bhikkhunīsaṅgho
ovādaṃ gacchati. Manussā ujjhāyanti khīyanti vipācenti jāyāyo
imā imesaṃ jāriyo imā imesaṃ idāni ime imāhi saddhiṃ
abhiramissantīti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave
sabbena bhikkhunīsaṅghena ovādo gantabbo gaccheyya ce āpatti
dukkaṭassa anujānāmi bhikkhave catūhi pañcahi bhikkhunīhi ovādaṃ
gantunti 2-. Punapi tatheva ujjhāyiṃsu. Puna bhagavā anujānāmi
bhikkhave dve tisso bhikkhuniyo ovādaṃ gantunti 3- āha. Tasmā
bhikkhunīsaṅghena dve tisso bhikkhuniyo yācitvā pesetabbā ethayye
bhikkhusaṅghaṃ ovādūpasaṅkamanaṃ yācatha bhikkhunīsaṅgho ayyā .pe.
Ovādūpasaṅkamananti. Tāhi bhikkhunīhi ārāmaṃ gantabbaṃ 4-. Tato
ovādapaṭiggāhakaṃ ekaṃ bhikkhuṃ upasaṅkamitvā vanditvā so bhikkhu
@Footnote: 1. yaṃ ayyā jānanti tameva mayaṃ jānāmāti evaṃ māno hoti. yathālikhitaṃ pana
@sammānanaṃ dasseti.  2. 3. vi. cullavagga. 7/340. pāliyaṃ anujānāmi bhikkhave
@dvīhi tīhi bhikkhunīhi ovādaṃ gantunti dissati.  4. ārāmo gantabbo.
Ekāya bhikkhuniyā evamassa vacanīyo bhikkhunīsaṅgho ayya bhikkhusaṅghassa
pāde vandati ovādūpasaṅkmanañca yācati labhatu kira ayya
bhikkhunīsaṅgho ovādūpasaṅkamananti. Tena bhikkhunā pāṭimokkhuddesako
bhikkhu upasaṅkamitvā evamassa vacanīyo bhikkhunīsaṅgho bhante
bhikkhusaṅghassa pāde vandati ovādūpasaṅkamanañca yācati labhatu
kira bhante bhikkhunīsaṅgho ovādūpasaṅkamananti. Pāṭimokkhuddesakena
vattabbo atthi koci bhikkhu bhikkhunovādako sammatoti. Sace
hoti koci bhikkhu bhikkhunovādako sammato pāṭimokkhuddesakena
vattabbo itthannāmo bhikkhu bhikkhunovādako sammato
taṃ bhikkhunīsaṅgho upasaṅkamatūti. Sace na hoti koci bhikkhu
bhikkhunovādako sammato pāṭimokkhuddesakena vattabbo ko āyasmā
ussahati bhikkhuniyo ovaditunti. Sace koci ussahati bhikkhuniyo
ovadituṃ so ca hoti aṭṭhahaṅgehi samannāgato taṃ sammannitvā
vattabbo itthannāmo bhikkhu bhikkhunovādako sammato taṃ
bhikkhunīsaṅgho upasaṅkamatūti. Sace pana koci na ussahati bhikkhuniyo
ovadituṃ pāṭimokkhuddesakena vattabbo natthi koci bhikkhu
bhikkhunovādako sammato pāsādikena bhikkhunīsaṅgho sampādetūti.
Ettāvatā hi sakalaṃ sikkhattayasaṅgahaṃ sāsanamārocitaṃ hoti. Tena
bhikkhunā sādhūti sampaṭicchitvā pāṭipade bhikkhunīnaṃ ārocetabbaṃ.
Bhikkhunīsaṅghenapi tā bhikkhuniyo pesetabbā gacchathayye pucchatha kiṃ ayya
labhati bhikkhunīsaṅgho ovādūpasaṅkamananti. Tāhi sādhu ayyeti
Sampaṭicchitvā ārāmaṃ ganvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ
vattabbaṃ kiṃ ayya labhati bhikkhunīsaṅgho ovādūpasaṅkamananti. Tena
vattabbaṃ natthi koci bhikkhu bhikkhunovādako sammato pāsādikena
bhikkhunīsaṅgho sampādetūti. Tāhi sādhu ayyāti sampaṭicchitabbaṃ.
Ekato āgatānaṃ vasena cetaṃ vuttaṃ. Tāsu pana ekāya bhikkhuniyā
vattabbañca sampaṭicchitabbañca. Itarā tassā sahāyikā. Sace
pana bhikkhunīsaṅgho vā bhikkhusaṅgho vā na pūrati ubhayatopi vā
gaṇamattameva puggalamattaṃ vā hoti ekā bhikkhunī vā bahūhi
bhikkhunīupassayehi ovādatthāya pesitā hoti. Tatrāyaṃ vacanakkamo
bhikkhuniyo ayya bhikkhusaṅghassa pāde vandanti ovādūpasaṅkamanañca
yācanti labhantu kira ayya bhikkhuniyo ovādūpasaṅkamananti.
Ahaṃ ayya bhikkhusaṅghassa pāde vandāmi ovādūpasaṅkamanañca yācāmi
labhāmahaṃ ayya ovādūpasaṅkamananti. Bhikkhunīsaṅgho ayya ayyānaṃ
pāde vandati ovādūpasaṅkamanañca yācati labhatu kira ayya
bhikkhunīsaṅgho ovādūpasaṅkamananti. Bhikkhuniyo ayya ayyānaṃ pāde
vandanti ovādūpasaṅkamanañca yācanti labhantu kira ayya
bhikkhuniyo ovādūpasaṅkamananti. Ahaṃ ayya ayyānaṃ pāde vandāmi
ovādūpasaṅkamanañca yācāmi labhāmahaṃ ayya ovādūpasaṅkamananti.
Bhikkhunīsaṅgho ayya ayyassa pāde vandati ovādūpasaṅkamanañca
yācati labhatu kira ayya bhikkhunīsaṅgho ovādūpasaṅkamananti. Bhikkhuniyo
ayya ayyassa pāde vandanti ovādūpasaṅkamanañca yācanti
Labhantu kira ayya bhikkhuniyo ovādūpasaṅkamananti. Ahaṃ ayya
ayyassa pāde vandāmi ovādūpasaṅkamanañca yācāmi labhāmahaṃ
ayya ovādūpasaṅkamananti. Bhikkhunīsaṅgho ca ayya bhikkhuniyo ca
bhikkhunī ca bhikkhusaṅghassa ayyānaṃ ayyassa pāde vandati vandanti
vandati ovādūpasaṅkamanañca yācati yācanti yācati labhatu kira
labhantu kira labhatu kira ayya bhikkhunīsaṅgho ca bhikkhuniyo ca bhikkhunī
ca ovādūpasaṅkamananti. Tena bhikkhunā uposathakāle evaṃ
vattabbaṃ bhikkhuniyo bhante bhikkhusaṅghassa pāde vandanti
ovādūpasaṅkamanañca yācanti labhantu kira bhante bhikkhuniyo
ovādūpasaṅkamananti. Bhikkhunī bhante bhikkhusaṅghassa pāde vandati
ovādūpasaṅkamanañca yācati labhatu kira bhante bhikkhunī
ovādūpasaṅkamananti. Bhikkhunīsaṅgho bhante .pe. Bhikkhunī bhante
āyasmantānaṃ pāde vandati ovādūpasaṅkamanañca yācati labhatu kira bhante
bhikkhunī ovādūpasaṅkamananti. Bhikkhunīsaṅgho ca bhante bhikkhuniyo ca
bhikkhunī ca bhikkhusaṅghassa āyasmantānaṃ pāde vandati vandanti vandati
ovādūpasaṅkamanañca yācati yācanti yācati labhatu kira labhantu
kira labhatu kira bhante bhikkhunīsaṅgho ca bhikkhuniyo ca bhikkhunī ca
ovādūpasaṅkamananti. Pāṭimokkhuddesakenāpi sace sammato
bhikkhu atthi purimanayeneva taṃ bhikkhunīsaṅgho taṃ bhikkhuniyo taṃ bhikkhunī
upasaṅkamatu upasaṅkamantu upasaṅkamatūti vattabbaṃ. Sace natthi
pāsādikena bhikkhunīsaṅgho bhikkhuniyo bhikkhunī sampādetu sampādentu
Sampādetūti vattabbaṃ. Ovādapaṭiggāhakena pāṭipade paccāharitvā
tatheva vattabbaṃ. Ovādaṃ pana bālagilānagamike ṭhapetvā añño
sacepi āraññiko hoti apaṭiggahetuṃ na labhati. Vuttañhetaṃ
bhagavatā anujānāmi bhikkhave ṭhapetvā bālaṃ ṭhapetvā gilānaṃ
ṭhapetvā gamiyaṃ avasesehi ovādaṃ gahetunti 1-. Tattha yo
cātuddasikapaṇṇarasikesu vā uposathesu pāṭipade vā gantukāmo so
gamiyo. Dutiyapakkhassa divase gacchantopi aggahetuṃ na labhati na bhikkhave
ovādo na gahetabbo yo na gaṇheyya āpatti dukkaṭassāti 2-
vuttaāpattiṃ āpajjatiyeva. Ovādaṃ gahetvā uposathagge
anārocetuṃ vā pāṭipade bhikkhunīnaṃ apaccāharituṃ vā na vaṭṭati.
Vuttañhetaṃ na bhikkhave ovādo nārocetabbo yo nāroceyya
āpatti dukkaṭassāti 3-. Aparaṃpi vuttaṃ na bhikkhave ovādo na
paccāharitabbo yo na paccāhareyya āpatti dukkaṭassāti 4-.
Tattha āraññikena paccāharaṇatthaṃ saṅketo kātabbo. Vuttañhetaṃ
anujānāmi bhikkhave āraññikena bhikkhunā ovādaṃ gahetuṃ saṅketañca
kātuṃ atra paṭiharissāmīti 5-. Tasmā āraññiko bhikkhu sace
bhikkhunīnaṃ vasanagāme bhikkhaṃ labhati tattheva caritvā bhikkhuniyo disvā
ārocetvā gantabbaṃ. No cassa tattha bhikkhā sulabhā honti 6-
sāmantagāme caritvā bhikkhunīnaṃ gāmaṃ āgamma tatheva kātabbaṃ.
Sace dūraṃ gantabbaṃ hoti saṅketo kātabbo ahaṃ amukannāma
@Footnote: 1. 2. 3. 4. 5. vi. cullavagga. 7/342-341-343. 6. hoti.
Tumhākaṃ gāmadvāre sabhaṃ vā maṇḍapaṃ vā rukkhamūlaṃ vā
upasaṅkamissāmi tatra āgaccheyyāthāti. Bhikkhunīhi tattha gantabbaṃ.
Agantuṃ na labhanti. Vuttañhetaṃ na bhikkhave bhikkhuniyā saṅketaṃ na
gantabbaṃ yā na gaccheyya āpatti dukkaṭassāti 1-. Ubhatosaṅghe
tīhi ṭhānehi pavāretabbanti ettha bhikkhunīhi cātuddase attanā
pavāretvā uposathe bhikkhusaṅghe pavāretabbaṃ. Vuttañhetaṃ anujānāmi
bhikkhave ajjatanāya pavāretvā aparajju bhikkhusaṅghaṃ pavāretunti 2-.
Bhikkhunīkhandhake vuttanayeneva cettha vinicchayo veditabbo. Vuttañhetaṃ
tena kho pana samayena sabbo bhikkhunīsaṅgho pavārento kolāhalamakāsi.
Anujānāmi bhikkhave ekaṃ bhikkhuniṃ byattaṃ paṭibalaṃ sammannituṃ
bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Evañca pana bhikkhave
sammannitabbā. Paṭhamaṃ bhikkhunī yācitabbā. Yācitvā byattāya
bhikkhuniyā paṭibalāya saṅgho ñāpetabbo suṇātu me ayye
saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ
sammanneyya bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ esā ñatti.
Suṇātu me ayye saṅgho saṅgho itthannāmaṃ bhikkhuniṃ sammannati
bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ yassā ayyāya khamati
itthannāmāya bhikkhuniyā sammati bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ
pavāretuṃ sā tuṇhassa yassā nakkhamati sā bhāseyya.
Sammatā saṅghena itthannāmā bhikkhunī bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ
pavāretuṃ khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmīti 3-.
@Footnote: 1. 2. 3. vi. cullavagga. 7/343-362. pāliyaṃ anujānāmi bhikkhave ajjatanā
@bhikkhunīsaṅghaṃ pavāretvā aparajju bhikkhusaṅghaṃ pavāretunti dissati-
Tāya sammatāya bhikkhuniyā bhikkhunīsaṅghaṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo
bhikkhunīsaṅgho ayya bhikkhusaṅghaṃ pavāreti diṭṭhena vā sutena vā
parisaṅkāya vā vadatuyya bhikkhusaṅgho bhikkhunīsaṅghaṃ anukampaṃ upādāya
passanto paṭikarissati dutiyampi ayya... Tatiyampi ayya bhikkhunīsaṅgho
.pe. Paṭikarissatīti 1-. Sace bhikkhunīsaṅgho na pūrati bhikkhuniyo
ayya bhikkhusaṅghaṃ pavārenti diṭṭhena vā sutena vā parisaṅkāya vā
vadatuyya bhikkhusaṅgho bhikkhuniyo anukampaṃ upādāya passantiyo
paṭikarissantīti ca ahaṃ ayya bhikkhusaṅghaṃ pavāremi diṭṭhena vā
sutena vā parisaṅkāya vā vadatu maṃ ayya bhikkhusaṅgho anukampaṃ
upādāya passantī paṭikarissāmīti ca evaṃ tikkhattuṃ vattabbaṃ.
Sace bhikkhusaṅgho na pūrati bhikkhunīsaṅgho ayya ayye pavāreti
diṭṭhena vā sutena vā parisaṅkāya vā vadantuyyā bhikkhunīsaṅghaṃ
anukampaṃ upādāya passanto paṭikarissatīti ca bhikkhunīsaṅgho
ayya ayyaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā
vadatuyyo bhikkhunīsaṅghaṃ anukampaṃ upādāya passanto paṭikarissatīti ca
evaṃ tikkhattuṃ vattabbaṃ. Ubhinnaṃpi apāripūri bhikkhuniyo ayyā
ayye pavārenti diṭṭhena vā sutena vā parisaṅkāya vā vadantuyyā
bhikkhuniyo anukampaṃ upādāya passantiyo paṭikarissantīti ca
bhikkhuniyo ayya ayyaṃ pavārenti diṭṭhena vā sutena vā parisaṅkāya
vā vadatuyya bhikkhuniyo anukammaṃ upādāya passantiyo
@Footnote: 1. vi. cullavagga. 7/363.
Paṭikarissantīti ca ahaṃ ayyā ayye pavāremi diṭṭhena vā sutena
vā parisaṅkāya vā vadantu maṃ ayyā anukampaṃ upādāya passantī
paṭikarissāmīti ca ahaṃ ayya ayyaṃ pavāremi diṭṭhena vā
sutena vā parisaṅkāya vā vadatu maṃ ayyo anukampaṃ upādāya
passantī paṭikarissāmīti ca evaṃ tikkhattuṃ vattabbaṃ. Mānattacaraṇañca
upasampadapariyesanā ca yathāṭhāneyeva āvibhavissati.
Na bhikkhuniyā kenaci pariyāyenāti dasahi vā akkosavatthūhi aññena
vā kenaci pariyāyena bhikkhu neva akkositabbo na paribhāsitabbo na
ca bhayena tajjetabbo. Ovaṭoti pihito vārito paṭikkhitto.
Vacanaṃyeva vacanapatho. Anovaṭoti apihito avārito apaṭikkhitto.
Tasmā bhikkhuniyā adhipaccaṭṭhāne jeṭṭhakaṭṭhāne ṭhatvā evaṃ abhikkama
evaṃ paṭikkama evaṃ nivāsehi evaṃ pārupāhīti kenaci pariyāyena
neva bhikkhu ovaditabbo na anusāsitabbo. Dosaṃ pana disvā
pubbe mahātherā evaṃ na abhikkamanti na paṭikkamanti na nivāsenti
na pārupanti īdisaṃ kāsāvaṃpi na dhārenti na evaṃ akkhīni
añjentītiādinā nayena vijjamānadosaṃ dassetuṃ vaṭṭati. Bhikkhūhi
pana ayaṃ vuḍḍhasamaṇī evaṃ nivāseti evaṃ pārupati mā evaṃ
nivāsehi mā evaṃ pārupāhi mā tilakakammapaṇṇakammādīni
karohīti yathāsukhaṃ bhikkhuniṃ ovadituṃ anusāsituṃ vaṭṭati.
     Samaggamhayyāti bhaṇantanti samaggā amhā ayyā iti bhaṇantaṃ
bhikkhunīsaṅghaṃ. Aññaṃ dhammaṃ bhaṇatīti aññaṃ suttaṃ vā abhidhammaṃ vā.
Samaggamhayyāti vacanena hi ovādaṃ paccāsiṃsanti. Tasmā
ṭhapetvā ovādaṃ aññaṃ dhammaṃ bhaṇantassa dukkaṭaṃ. Ovādaṃ
aniyyādetvāti esa bhaginiyo ovādoti avatvā. {150} Adhammakammeti
ādīsu bhikkhunovādakasammatikammaṃ kammanti veditabbaṃ. Tattha
adhammakamme dvinnaṃ navakānaṃ vasena aṭṭhārasa pācittiyāni.
Dhammakamme dutiyassa navakassa avasānapade anāpatti. Sesesu
sattarasa dukkaṭāni. {152} Uddesaṃ dentoti aṭṭhannaṃ garudhammānaṃ pāliṃ
uddisanto. Paripucchaṃ dentoti tassāyeva paguṇāya garudhammapāliyā
aṭṭhakathaṃ bhaṇantoti attho. Osārehi ayyāti vuccamāno
osāretīti evaṃ vuccamāno aṭṭhagarudhammapāliṃ osāretīti attho.
Evaṃ uddesaṃ dento paripucchaṃ dento yo ca osārehīti
vuccamāno aṭṭhagarudhammaṃ bhaṇati tassa pācittiyena anāpatti.
Aññaṃ dhammaṃ bhaṇantassa dukkaṭena anāpatti. Pañhaṃ pucchati
pañhaṃ puṭṭho kathetīti bhikkhunī garudhammanissitaṃ vā khandhādinissitaṃ
vā pañhaṃ pucchati. Taṃ yo bhikkhu katheti tassāpi anāpatti.
Aññassatthāya bhaṇantanti catupparisāya dhammaṃ desentaṃ bhikkhuṃ
upasaṅkamitvā bhikkhuniyo suṇanti. Tatrāpi bhikkhussa anāpatti.
Sikkhamānāya sāmaṇeriyāti etāsaṃ desentassāpi anāpatti.
Sesaṃ uttānatthameva.
     Padasodhammasamuṭṭhānaṃ vācato ca vācācittato ca samuṭṭhāti
kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ vacīkammaṃ ticittaṃ
Tivedananti.
                   Ovādasikkhāpadaṃ paṭhamaṃ.



             The Pali Atthakatha in Roman Book 2 page 351-371. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7400              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7400              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=630              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=19202              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8500              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8500              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]