ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {126} Sattamasikkhāpade. Ekena payogena bahukepi dvāre
atikkāmetīti ye catubbhūmikapañcabhūmikapāsādā chassattaaṭṭhakoṭṭhakāni vā
catūrassasālāni 1- tādisesu senāsanesu hatthesu vā gīvāyaṃ vā
gahetvā antarā aṭṭhapento ekena payogena atikkāmeti ekameva
pācittiyaṃ. Ṭhapetvā ṭhapetvā nānāpayogehi atikkāmentassa
dvāragaṇanāya pācittiyāni. Hatthena anāmasitvā nikkhamāti
vatvā vācāya nikkaḍḍhantassāpi eseva nayo. Aññaṃ āṇāpetīti
ettha imaṃ nikkaḍḍhāti āṇattamatte dukkaṭaṃ. Sace so
sakiṃ āṇatto bahukepi dvāre atikkāmeti ekaṃ pācittiyaṃ.
@Footnote: 1. itthīliṅgo kātabbo.
Sace pana ettakāni dvārāni nikkaḍḍhāhīti vā yāva mahādvāraṃ
tāva nikkaḍḍhāhīti vā evaṃ niyāmetvā āṇatto hoti
dvāragaṇanāya pācittiyāni. Tassa parikkhāranti yaṅkiñci tassa santakaṃ
pattacīvaraparissāvanadhamakarakamañcapīṭhabhisībimbohanādibhedaṃ antamaso
rajanachallimpi yo nikkaḍḍhati vā nikkaḍḍhāpeti vā tassa vatthugaṇanāya
dukkaṭāni. Gāḷhaṃ bandhitvā ṭhapitakesu pana ekāva āpattīti
mahāpaccariyaṃ vuttaṃ. {127} Aññassa puggaliketi idhāpi vissāsikapuggalikaṃ
attano puggalikasadisameva. Yathā ca idha evaṃ sabbattha. Yattha
pana viseso bhavissati tattha vakkhāma. {128} Alajjiṃ nikkaḍḍhati vā
nikkaḍḍhāpeti vāti ādīsu bhaṇḍanakārakakalahakārakameva
sakalasaṅghārāmato nikkaḍḍhituṃ labhati. So hi pakkhaṃ labhitvā saṅghaṃpi
bhindeyya. Alajjiādayo pana attano vasanaṭṭhānatoyeva
nikkaḍḍhitabbā. Sakalasaṅghārāmato te nikkaḍḍhituṃ na vaṭṭati.
Ummattakassāti sayaṃ ummattakassa anāpatti. Sesaṃ uttānamevāti.
Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti
kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ
akusalacittaṃ dukkhavedananti.
                  Nikkaḍḍhanasikkhāpadaṃ sattamaṃ.



             The Pali Atthakatha in Roman Book 2 page 344-345. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7254              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7254              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=590              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=18423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7872              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7872              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]